Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakyupaniṣad
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Garbhopaniṣat
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Amaruśataka
Bodhicaryāvatāra
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Acintyastava
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnākara
Rasārṇava
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Gokarṇapurāṇasāraḥ
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareya-Āraṇyaka
AĀ, 2, 1, 6, 11.0 atho āvṛtāso 'vatāso na kartṛbhir iti sarvaṃ hīdaṃ prāṇenāvṛtam //
AĀ, 5, 1, 3, 7.0 dakṣiṇottare sthūṇe nikhāyābhito hotṛṣadanaṃ vīvadham atyādadhāty āsyasaṃmitaṃ kartuḥ //
Atharvaveda (Śaunaka)
AVŚ, 10, 1, 3.2 jāyā patyā nutteva kartāraṃ bandhv ṛchatu //
AVŚ, 10, 1, 14.2 kartṝn nakṣasveto nuttā brahmaṇā vīryāvatā //
AVŚ, 10, 1, 17.2 kartṝn nivṛtyetaḥ kṛtye 'prajāstvāya bodhaya //
AVŚ, 10, 1, 25.2 jānīhi kṛtye kartāraṃ duhiteva pitaraṃ svam //
AVŚ, 10, 1, 30.2 sarvāḥ saṃlupyetaḥ kṛtyāḥ punaḥ kartre pra hiṇmasi //
Baudhāyanadharmasūtra
BaudhDhS, 1, 19, 8.1 pādo 'dharmasya kartāraṃ pādo gacchati sākṣiṇam /
BaudhDhS, 1, 19, 9.2 eno gacchati kartāraṃ yatra nindyo ha nindyate //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 9, 12.1 pravāsaṃ gacchato yasya gṛhe kartā na vidyate /
BaudhGS, 3, 9, 5.1 athottarataḥ nivītinaḥ kṛṣṇadvaipāyanāya jātukarṇyāya tarukṣāya tṛṇabindave somaśuṣmiṇe somaśuṣmāyaṇāya vājine vājaśravase bṛhadukthāya varmiṇe vajriṇe varūthāya sanatkumārāya vāmadevāya vājiratnāya vīrajitāya haryaśvāya udameghāya ṛṇaṃjayāya tṛṇaṃjayāya kṛtaṃjayāya dhanañjayāya satyañjayāya babhrave tryaruṇāya trivarṣāya tridhātave aśvajñāya parāśarāya mṛtyave kartre vikartre sukartre tvaṣṭre dhātre vidhātre suśravase sutaśravase satyaśravase savitre sāvitryai chandobhyaḥ ṛgvedāya yajurvedāya sāmavedāya atharvavedāya atharvāṅgirobhyaḥ itihāsapurāṇebhyaḥ sarpadevajanebhyaḥ sarvabhūtebhyaḥ //
Bhāradvājagṛhyasūtra
BhārGS, 3, 10, 3.0 uttarataḥ kṛṣṇadvaipāyanāya jātūkarṇāya tarukṣāya bṛhadukthāya tṛṇabindave somaśravase somaśuṣmiṇe vājaśravase vājaratnāya varmiṇe varūthine satvavate haryajvane vāmadevāyodamayāyarṇaṃjayāyartaṃjayāya kṛtaṃjayāya dhanaṃjayāya babhrave tryaruṇāya trivarṣāya tridhātave 'śvayajñāya parāśarāya vasiṣṭhāyendrāya mṛtyave kartre tvaṣṭre dhātre vidhātre savitre suśravase satyaśravase sāvitryai chandobhya ṛgvedāya yajurvedāya sāmavedāyātharvāṅgirobhya itihāsapurāṇebhyaḥ sarpadevajanebhyaḥ sarvabhūtebhyaśca kalpayāmīti //
BhārGS, 3, 15, 12.3 pravāsaṃ gacchato yasya gṛhe kartā na vidyate /
Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 18.0 adhvaryum evānādiṣṭe kartari pratīyād āgnīdhraṃ dvitīyam //
Chāndogyopaniṣad
ChU, 6, 16, 1.3 sa yadi tasya kartā bhavati tata evānṛtam ātmānaṃ kurute /
Gautamadharmasūtra
GautDhS, 2, 4, 11.1 sākṣisabhyarājakartṛṣu doṣo dharmatantrapīḍāyām //
Gobhilagṛhyasūtra
GobhGS, 2, 8, 10.0 atha mātā śucinā vasanena kumāram ācchādya dakṣiṇata udañcaṃ kartre prayacchaty udakśirasam //
Gopathabrāhmaṇa
GB, 2, 2, 18, 7.0 te ha namasitāḥ kartāram atisṛjantīti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 19, 6.1 tata ekavedyāntebhyaḥ kṛṣṇadvaipāyanāya jātūkarṇyāya tarukṣāya tṛṇabindave varmiṇe varūthine vājine vājaśravase satyaśravase suśravase sutaśravase somaśuṣmāyaṇāya satvavate bṛhadukthāya vāmadevāya vājiratnāya haryajvāyanāyodamayāya gautamāya ṛṇaṃjayāya ṛtaṃjayāya kṛtaṃjayāya dhanaṃjayāya babhrave tryaruṇāya trivarṣāya tridhātave śibintāya parāśarāya viṣṇave rudrāya skandāya kāśīśvarāya jvarāya dharmāyārthāya kāmāya krodhāya vasiṣṭhāyendrāya tvaṣṭre kartre dhartre dhātre mṛtyave savitre sāvitryai vedebhyaśca pṛthakpṛthagṛgvedāya yajurvedāya sāmavedāyātharvavedāyetihāsapurāṇāyeti //
Jaiminīyabrāhmaṇa
JB, 1, 18, 3.2 vicakṣaṇād ṛtavo reta ābhṛtam ardhamāsyaṃ prasutāt pitryāvatas taṃ mā puṃsi kartary erayadhvaṃ puṃsaḥ kartur mātary āsiṣikta //
JB, 1, 18, 3.2 vicakṣaṇād ṛtavo reta ābhṛtam ardhamāsyaṃ prasutāt pitryāvatas taṃ mā puṃsi kartary erayadhvaṃ puṃsaḥ kartur mātary āsiṣikta //
JB, 1, 50, 4.0 taṃ mā puṃsi kartary erayadhvam iti //
JB, 1, 50, 5.0 puṃsi hy enam etat kartary erayante //
Kauśikasūtra
KauśS, 1, 8, 5.0 sarvatrādhikaraṇam kartur dakṣiṇā //
KauśS, 8, 8, 13.0 kartṛdātārāv ā samāpanāt kāmaṃ na bhuñjīran saṃtatāś cet syuḥ //
KauśS, 9, 2, 15.1 yo no agnir iti saha kartrā hṛdayānyabhimṛśante //
KauśS, 11, 3, 42.1 dvādaśarātraṃ kartā yamavrataṃ caret //
KauśS, 13, 2, 16.1 varam anaḍvāham brāhmaṇaḥ kartre dadyāt //
KauśS, 13, 36, 5.1 rukmaṃ kartre dadyāt //
Kauṣītakyupaniṣad
KU, 1, 2.9 taṃ pratibrūyād vicakṣaṇād ṛtavo reta ābhṛtaṃ pañcadaśāt prasūtāt pitryāvatas tan mā puṃsi kartaryerayadhvaṃ puṃsā kartrā mātari māsiṣikta /
KU, 1, 2.9 taṃ pratibrūyād vicakṣaṇād ṛtavo reta ābhṛtaṃ pañcadaśāt prasūtāt pitryāvatas tan mā puṃsi kartaryerayadhvaṃ puṃsā kartrā mātari māsiṣikta /
Kāṭhakagṛhyasūtra
KāṭhGS, 40, 17.1 kartre varaṃ dadāti //
KāṭhGS, 41, 25.1 kartre varaṃ dadāti //
Kāṭhakasaṃhitā
KS, 13, 3, 44.0 kartur eva putra iti //
Maitrāyaṇīsaṃhitā
MS, 3, 16, 2, 10.1 tvaṣṭemā viśvā bhuvanā jajāna bahoḥ kartāram iha yakṣi hotaḥ //
Mānavagṛhyasūtra
MānGS, 1, 18, 5.1 varaṃ kartre dadāti //
Pāraskaragṛhyasūtra
PārGS, 3, 4, 8.9 kartāraṃ ca vikartāraṃ viśvakarmāṇamoṣadhīṃśca vanaspatīn /
Taittirīyasaṃhitā
TS, 5, 1, 11, 10.1 tvaṣṭedaṃ viśvam bhuvanaṃ jajāna bahoḥ kartāram iha yakṣi hotaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 39.2 asmadryag vāvṛdhe vīryāyoruḥ pṛthuḥ sukṛtaḥ kartṛbhir bhūt /
Vārāhagṛhyasūtra
VārGS, 4, 22.2 kartre varaṃ dadāti //
VārGS, 14, 18.2 kartānumantrayeta /
Āpastambadharmasūtra
ĀpDhS, 2, 16, 7.2 kartus tu kālābhiniyamāt phalaviśeṣaḥ //
ĀpDhS, 2, 29, 1.0 prayojayitā mantā karteti svarganarakaphaleṣu karmasu bhāginaḥ //
Āpastambaśrautasūtra
ĀpŚS, 16, 4, 3.0 rudrāḥ saṃbhṛtya pṛthivīm iti mṛdaṃ saṃkṣipya saṃsṛṣṭāṃ vasubhir iti tisṛbhiḥ kartre prayacchati //
ĀpŚS, 16, 21, 10.1 prācīm upadadhāti pratīcīm upadadhātīti kartur mukhavādaḥ //
ĀpŚS, 18, 21, 4.1 ā daśamāt puruṣād anvākhyāyaṃ sa bhakṣasya kartā bhavati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 11, 8.0 vapāśrapaṇībhyāṃ kartā paśum anvārabhate //
ĀśvGS, 1, 11, 9.0 kartāraṃ yajamānaḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 2, 9.3 tan mā puṃsi kartary erayadhvaṃ puṃsā kartrā mātari māsiṣikta //
ŚāṅkhĀ, 3, 2, 9.3 tan mā puṃsi kartary erayadhvaṃ puṃsā kartrā mātari māsiṣikta //
ŚāṅkhĀ, 6, 19, 5.0 sa hovāca yo vai bālāka eteṣāṃ puruṣāṇāṃ kartā yasya vaitat karma sa vai veditavya iti //
Ṛgveda
ṚV, 1, 139, 7.3 vi tāṃ duhre aryamā kartarī sacāṃ eṣa tāṃ veda me sacā //
ṚV, 4, 17, 4.1 suvīras te janitā manyata dyaur indrasya kartā svapastamo bhūt /
ṚV, 6, 19, 1.2 asmadryag vāvṛdhe vīryāyoruḥ pṛthuḥ sukṛtaḥ kartṛbhir bhūt //
ṚV, 7, 62, 1.2 samo divā dadṛśe rocamānaḥ kratvā kṛtaḥ sukṛtaḥ kartṛbhir bhūt //
Ṛgvedakhilāni
ṚVKh, 4, 5, 16.2 anirastāto 'vratāsmābhiḥ kartur aṣṭāpadī gṛham //
Arthaśāstra
ArthaŚ, 2, 9, 4.1 tasmāt kartāraṃ karaṇaṃ deśaṃ kālaṃ kāryaṃ prakṣepam udayaṃ caiṣu vidyāt //
ArthaŚ, 2, 13, 36.1 sāyaṃ prātaśca lakṣitaṃ kartṛkārayitṛmudrābhyāṃ nidadhyāt //
ArthaŚ, 2, 14, 12.1 kartur dviguṇaḥ sāpasāraścet //
ArthaŚ, 4, 6, 11.1 catuṣpadadvipadānām api hi rūpaliṅgasāmānyaṃ bhavati kim aṅga punar ekayonidravyakartṛprasūtānāṃ kupyābharaṇabhāṇḍānām iti //
ArthaŚ, 4, 12, 29.1 sācivyāvakāśadāne kartṛsamo daṇḍaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 3, 14.0 kartari karmavyatihāre //
Aṣṭādhyāyī, 1, 3, 37.0 kartṛsthe cāśarīre karmaṇi //
Aṣṭādhyāyī, 1, 3, 67.0 ṇer aṇau yat karma ṇau cet sa kartānādhyāne //
Aṣṭādhyāyī, 1, 3, 72.0 svaritañitaḥ kartrabhiprāye kriyāphale //
Aṣṭādhyāyī, 1, 3, 78.0 śeṣāt kartari parasmaipadam //
Aṣṭādhyāyī, 1, 4, 30.0 janikartuḥ prakṛtiḥ //
Aṣṭādhyāyī, 1, 4, 49.0 kartur īpsitatamaṃ karma //
Aṣṭādhyāyī, 1, 4, 52.0 gatibuddhipratyavasānārthaśabdakarmākarmakāṇām aṇi kartā sa ṇau //
Aṣṭādhyāyī, 1, 4, 54.0 svatantraḥ kartā //
Aṣṭādhyāyī, 2, 1, 32.0 kartṛkaraṇe kṛtā bahulam //
Aṣṭādhyāyī, 2, 2, 15.0 tṛjakābhyāṃ kartari //
Aṣṭādhyāyī, 2, 3, 18.0 kartṛkaraṇayos tṛtīyā //
Aṣṭādhyāyī, 2, 3, 24.0 akartaryṛṇe pañcamī //
Aṣṭādhyāyī, 2, 3, 65.0 kartṛkarmaṇoḥ kṛti //
Aṣṭādhyāyī, 2, 3, 71.0 kṛtyānāṃ kartari vā //
Aṣṭādhyāyī, 3, 1, 11.0 kartuḥ kyaṅ salopaś ca //
Aṣṭādhyāyī, 3, 1, 18.0 sukhādibhyaḥ kartṛvedanāyām //
Aṣṭādhyāyī, 3, 1, 48.0 ṇiśridrusrubhyaḥ kartari caṅ //
Aṣṭādhyāyī, 3, 1, 62.0 acaḥ karmakartari //
Aṣṭādhyāyī, 3, 2, 19.0 pūrve kartari //
Aṣṭādhyāyī, 3, 2, 21.0 divāvibhāniśāprabhābhāskārāntānantādibahunāndīkiṃlipilibibalibhaktikartṛcitrakṣetrasaṅkhyājaṅghābāhvaharyattaddhanuraruṣṣu //
Aṣṭādhyāyī, 3, 2, 57.0 kartari bhuvaḥ khiṣṇuckhukañau //
Aṣṭādhyāyī, 3, 2, 79.0 kartary upamāne //
Aṣṭādhyāyī, 3, 2, 186.0 kartari carṣidevatayoḥ //
Aṣṭādhyāyī, 3, 3, 19.0 akartari ca kārake sañjñāyām //
Aṣṭādhyāyī, 3, 3, 116.0 karmaṇi ca yena saṃsparśāt kartuḥ śarīrasukham //
Aṣṭādhyāyī, 3, 3, 127.0 kartṛkarmaṇoś ca bhūkṛñoḥ //
Aṣṭādhyāyī, 3, 4, 43.0 kartror jīvapuruṣayor naśivahoḥ //
Aṣṭādhyāyī, 3, 4, 67.0 kartari kṛt //
Aṣṭādhyāyī, 3, 4, 71.0 ādikarmaṇi ktaḥ kartari ca //
Aṣṭādhyāyī, 5, 4, 46.0 atigrahāvyathanakṣepeṣv akartari tṛtīyāyāḥ //
Aṣṭādhyāyī, 5, 4, 50.0 kṛbhvastiyoge sampadyakartari cviḥ //
Aṣṭādhyāyī, 6, 1, 195.0 acaḥ kartṛyaki //
Aṣṭādhyāyī, 6, 1, 207.0 āśitaḥ kartā //
Carakasaṃhitā
Ca, Sū., 1, 32.2 tantrasya kartā prathamam agniveśo yato 'bhavat //
Ca, Sū., 4, 22.2 eko 'pi hyanekāṃ saṃjñāṃ labhate kāryāntarāṇi kurvan tadyathā puruṣo bahūnāṃ karmaṇāṃ karaṇe samartho bhavati sa yadyat karma karoti tasya tasya karmaṇaḥ kartṛkaraṇakāryasamprayuktaṃ tattadgauṇaṃ nāmaviśeṣaṃ prāpnoti tadvadauṣadhadravyamapi draṣṭavyam /
Ca, Sū., 11, 32.0 yuktiścaiṣā ṣaḍdhātusamudayād garbhajanma kartṛkaraṇasaṃyogāt kriyāḥ kṛtasya karmaṇaḥ phalaṃ nākṛtasya nāṅkurotpattir abījāt karmasadṛśaṃ phalaṃ nānyasmād bījādanyasyotpattiḥ iti yuktiḥ //
Ca, Sū., 12, 8.2 yāni tu khalu vāyoḥ kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo vā bhavanti teṣāmavayavān pratyakṣānumānopadeśaiḥ sādhayitvā namaskṛtya vāyave yathāśakti pravakṣyāmaḥ vāyustantrayantradharaḥ prāṇodānasamānavyānāpānātmā pravartakaś ceṣṭānām uccāvacānāṃ niyantā praṇetā ca manasaḥ sarvendriyāṇām udyojakaḥ sarvendriyānām abhivoḍhā sarvaśarīradhātuvyūhakaraḥ saṃdhānakaraḥ śarīrasya pravartako vācaḥ prakṛtiḥ sparśaśabdayoḥ śrotrasparśanayormūlaṃ harṣotsāhayor yoniḥ samīraṇo'gneḥ doṣasaṃśoṣaṇaḥ kṣeptā bahirmalānāṃ sthūlāṇusrotasāṃ bhettā kartā garbhākṛtīnām āyuṣo'nuvṛttipratyayabhūto bhavatyakupitaḥ /
Ca, Sū., 26, 36.2 vidyād dravyaguṇān karturabhiprāyāḥ pṛthagvidhāḥ //
Ca, Sū., 26, 37.2 tantrakartur abhiprāyānupāyāṃś cārthamādiśet //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 30, 32.2 sa cārthaḥ prakaraṇairvibhāvyamāno bhūya eva śarīravṛttihetuvyādhikarmakāryakālakartṛkaraṇavidhiviniścayād daśaprakaraṇaḥ tāni ca prakaraṇāni kevalenopadekṣyante tantreṇa //
Ca, Vim., 8, 70.1 karaṇaṃ punastad yadupakaraṇāyopakalpate kartuḥ kāryābhinirvṛttau prayatamānasya //
Ca, Śār., 1, 44.2 vinā kartāramajñānādyuktyāgamabahiṣkṛtaḥ //
Ca, Śār., 1, 47.2 kartā bhoktā na sa pumāniti kecidvyavasthitāḥ //
Ca, Śār., 1, 49.1 karaṇānyānyatā dṛṣṭā kartuḥ kartā sa eva tu /
Ca, Śār., 1, 49.1 karaṇānyānyatā dṛṣṭā kartuḥ kartā sa eva tu /
Ca, Śār., 1, 49.2 kartā hi karaṇairyuktaḥ kāraṇaṃ sarvakarmaṇām //
Ca, Śār., 1, 56.2 kartuḥ saṃyogajaṃ karma vedanā buddhireva ca //
Ca, Śār., 1, 76.1 cetanāvān yataścātmā tataḥ kartā nirucyate /
Ca, Śār., 4, 8.1 tatra pūrvaṃ cetanādhātuḥ sattvakaraṇo guṇagrahaṇāya pravartate sa hi hetuḥ kāraṇaṃ nimittamakṣaraṃ kartā mantā veditā boddhā draṣṭā dhātā brahmā viśvakarmā viśvarūpaḥ puruṣaḥ prabhavo 'vyayo nityo guṇī grahaṇaṃ pradhānamavyaktaṃ jīvo jñaḥ pudgalaścetanāvān vibhurbhūtātmā cendriyātmā cāntarātmā ceti /
Garbhopaniṣat
GarbhOp, 1, 9.1 aśubhakṣayakartāraṃ phalamuktipradāyakam /
GarbhOp, 1, 10.1 aśubhakṣayakartāraṃ phalamuktipradāyakam /
Mahābhārata
MBh, 1, 2, 195.2 saṃkhyayā bhāratākhyānaṃ kartrā hyatra mahātmanā /
MBh, 1, 57, 84.1 anādinidhano devaḥ sa kartā jagataḥ prabhuḥ /
MBh, 1, 57, 84.2 āder ādiḥ samastānāṃ sa kartā na kṛtaḥ prabhuḥ /
MBh, 1, 57, 87.1 puruṣaḥ sa vibhuḥ kartā sarvabhūtapitāmahaḥ /
MBh, 1, 58, 38.2 dadarśa devaṃ brahmāṇaṃ lokakartāram avyayam //
MBh, 1, 75, 2.2 śanair āvartyamāno hi kartur mūlāni kṛntati /
MBh, 1, 192, 7.67 prākārakartṛbhir vīrair nṛgarbhastatra pūjitaḥ /
MBh, 1, 203, 16.5 sā tena varadānena kartuśca kriyayā tadā /
MBh, 2, 5, 108.1 kaccit kṛtaṃ vijānīṣe kartāraṃ ca praśaṃsasi /
MBh, 3, 31, 41.1 karma cet kṛtam anveti kartāraṃ nānyam ṛcchati /
MBh, 3, 31, 42.1 atha karma kṛtaṃ pāpaṃ na cetkartāram ṛcchati /
MBh, 3, 33, 27.1 kuśalena kṛtaṃ karma kartrā sādhu viniścitam /
MBh, 3, 33, 29.1 kartṛtvād eva puruṣaḥ karmasiddhau praśasyate /
MBh, 3, 44, 4.2 sa lokaḥ puṇyakartṝṇāṃ nāpi yuddhaparāṅmukhaiḥ //
MBh, 3, 61, 90.1 dviṣatāṃ bhayakartāraṃ suhṛdāṃ śokanāśanam /
MBh, 3, 128, 13.2 nānyaḥ kartuḥ phalaṃ rājann upabhuṅkte kadācana /
MBh, 3, 186, 14.2 eṣa kartā vikartā ca sarvabhāvanabhūtakṛt //
MBh, 3, 186, 16.1 eṣa kartā na kriyate kāraṇaṃ cāpi pauruṣe /
MBh, 3, 192, 19.1 tvaṃ hi kartā vikartā ca bhūtānām iha sarvaśaḥ /
MBh, 3, 198, 22.2 kṛtam anveti kartāraṃ purā karma dvijottama //
MBh, 3, 256, 22.1 gatasattvam iva jñātvā kartāram aśubhasya tam /
MBh, 5, 27, 10.2 pūrvaṃ kartur gacchati puṇyapāpaṃ paścāt tvetad anuyātyeva kartā //
MBh, 5, 27, 10.2 pūrvaṃ kartur gacchati puṇyapāpaṃ paścāt tvetad anuyātyeva kartā //
MBh, 5, 33, 41.2 bhoktāro vipramucyante kartā doṣeṇa lipyate //
MBh, 5, 67, 3.2 kartāram akṛtaṃ devaṃ bhūtānāṃ prabhavāpyayam //
MBh, 5, 128, 50.1 ayaṃ kartā na kriyate kāraṇaṃ cāpi pauruṣe /
MBh, 5, 156, 14.1 na hyeva kartā puruṣaḥ karmaṇoḥ śubhapāpayoḥ /
MBh, 5, 190, 5.2 trailokyakartā kasmāddhi tanmṛṣā kartum arhati //
MBh, 6, BhaGī 3, 24.2 saṃkarasya ca kartā syām upahanyāmimāḥ prajāḥ //
MBh, 6, BhaGī 4, 13.2 tasya kartāramapi māṃ viddhyakartāramavyayam //
MBh, 6, BhaGī 5, 14.1 na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ /
MBh, 6, BhaGī 13, 20.1 kāryakāraṇakartṛtve hetuḥ prakṛtirucyate /
MBh, 6, BhaGī 18, 14.1 adhiṣṭhānaṃ tathā kartā karaṇaṃ ca pṛthagvidham /
MBh, 6, BhaGī 18, 16.1 tatraivaṃ sati kartāramātmānaṃ kevalaṃ tu yaḥ /
MBh, 6, BhaGī 18, 18.2 karaṇaṃ karma karteti trividhaḥ karmasaṃgrahaḥ //
MBh, 6, BhaGī 18, 19.1 jñānaṃ karma ca kartā ca tridhaiva guṇabhedataḥ /
MBh, 6, BhaGī 18, 26.2 siddhyasiddhyornirvikāraḥ kartā sāttvika ucyate //
MBh, 6, BhaGī 18, 27.2 harṣaśokānvitaḥ kartā rājasaḥ parikīrtitaḥ //
MBh, 6, BhaGī 18, 28.2 viṣādī dīrghasūtrī ca kartā tāmasa ucyate //
MBh, 6, 63, 7.2 eṣa kartā ca kāryaṃ ca pūrvadevaḥ svayaṃprabhuḥ //
MBh, 7, 124, 15.1 anādinidhanaṃ devaṃ lokakartāram avyayam /
MBh, 9, 62, 26.1 tvaṃ hi kartā vikartā ca lokānāṃ prabhavāpyayaḥ /
MBh, 10, 2, 10.2 tathāsya karmaṇaḥ kartur abhinirvartate phalam //
MBh, 12, 36, 36.2 atiricyet tayor yat tu tat kartā labhate phalam //
MBh, 12, 46, 8.1 tvaṃ hi kartā vikartā ca tvaṃ kṣaraṃ cākṣaraṃ ca hi /
MBh, 12, 46, 27.1 bhavāṃśca kartā lokānāṃ yad bravītyarisūdana /
MBh, 12, 47, 57.2 tvaṃ hi kartā hṛṣīkeśa saṃhartā cāparājitaḥ //
MBh, 12, 51, 2.2 tvaṃ hi kartā hṛṣīkeśa saṃhartā cāparājitaḥ //
MBh, 12, 52, 13.1 kathaṃ tvayi sthite loke śāśvate lokakartari /
MBh, 12, 59, 55.2 kāraṇasya ca kartuśca guṇadoṣāstathaiva ca //
MBh, 12, 64, 23.2 na brāhmaṇā na ca lokādikartā na saddharmā nādidharmā bhaveyuḥ //
MBh, 12, 68, 28.2 kartā svecchendriyo gacched yadi rājā na pālayet //
MBh, 12, 88, 15.1 yathā rājā ca kartā ca syātāṃ karmaṇi bhāginau /
MBh, 12, 92, 8.1 rājaiva kartā bhūtānāṃ rājaiva ca vināśakaḥ /
MBh, 12, 92, 8.2 dharmātmā yaḥ sa kartā syād adharmātmā vināśakaḥ //
MBh, 12, 121, 55.3 samanuṣyoragavatāṃ kartā caiva sa bhūtakṛt //
MBh, 12, 149, 37.2 tat kartaiva samaśnāti bāndhavānāṃ kim atra hi //
MBh, 12, 200, 1.3 kartāram akṛtaṃ viṣṇuṃ bhūtānāṃ prabhavāpyayam //
MBh, 12, 203, 38.2 kāraṇaṃ tasya deho 'yaṃ sa kartā sarvakarmaṇām //
MBh, 12, 224, 73.1 sargaḥ kālaḥ kriyā vedāḥ kartā kāryaṃ kriyā phalam /
MBh, 12, 230, 21.1 sargaḥ kālo dhṛtir vedāḥ kartā kāryaṃ kriyā phalam /
MBh, 12, 325, 4.7 yajñasambhava yajñayone yajñagarbha yajñahṛdaya yajñastuta yajñabhāgahara pañcayajñadhara pañcakālakartṛgate pañcarātrika vaikuṇṭha /
MBh, 12, 326, 37.1 tasmāt prasūto yaḥ kartā kāryaṃ kāraṇam eva ca /
MBh, 12, 326, 45.1 ahaṃ kartā ca kāryaṃ ca kāraṇaṃ cāpi nārada /
MBh, 12, 327, 89.1 sa ādiḥ sa madhyaḥ sa cāntaḥ prajānāṃ sa dhātā sa dheyaḥ sa kartā sa kāryam /
MBh, 12, 330, 57.2 kūṭasthaṃ kartṛnirdvaṃdvam akarteti ca yaṃ viduḥ //
MBh, 12, 331, 43.3 sa kartā kāraṇaṃ caiva kāryaṃ cātibaladyutiḥ //
MBh, 13, 1, 36.2 kāraṇaṃ yadi na syād vai na kartā syāstvam apyuta /
MBh, 13, 1, 67.1 yathā mṛtpiṇḍataḥ kartā kurute yad yad icchati /
MBh, 13, 1, 68.2 tathā karma ca kartā ca sambaddhāvātmakarmabhiḥ //
MBh, 13, 7, 22.2 evaṃ pūrvakṛtaṃ karma kartāram anugacchati //
MBh, 13, 16, 69.1 ṛṣīṇām abhigamyaśca sūtrakartā sutastava /
MBh, 13, 17, 37.2 adrir adryālayaḥ kartā mṛgabāṇārpaṇo 'naghaḥ //
MBh, 13, 17, 41.1 gaṇakartā gaṇapatir digvāsāḥ kāmya eva ca /
MBh, 13, 17, 63.2 saṃgraho nigrahaḥ kartā sarpacīranivāsanaḥ //
MBh, 13, 17, 76.2 lokakartā paśupatir mahākartā mahauṣadhiḥ //
MBh, 13, 17, 104.2 kurukartā kālarūpī kurubhūto maheśvaraḥ //
MBh, 13, 24, 74.1 śastravikrayakāścaiva kartāraśca yudhiṣṭhira /
MBh, 13, 70, 18.1 dṛṣṭaste 'haṃ pratigacchasva tāta śocatyasau tava dehasya kartā /
MBh, 13, 91, 18.1 tataḥ saṃcintayāmāsa vaṃśakartāram ātmanaḥ /
MBh, 13, 91, 33.2 īśaḥ kartā kṛtir dakṣo bhuvano divyakarmakṛt //
MBh, 13, 135, 47.2 krodhahā krodhakṛt kartā viśvabāhur mahīdharaḥ //
MBh, 13, 138, 14.2 kartāraṃ jīvalokasya kasmājjānan vimuhyase //
MBh, 13, 151, 4.2 vedabhūr atha kartā ca viṣṇur nārāyaṇaḥ prabhuḥ //
MBh, 14, 25, 6.2 mantā boddhā ca saptaite vijñeyāḥ kartṛhetavaḥ //
MBh, 14, 25, 15.1 karmānumantā brahmā me kartādhvaryuḥ kṛtastutiḥ /
MBh, 14, 49, 13.2 yathā dravyaṃ ca kartā ca saṃyogo 'pyanayostathā //
MBh, 14, 54, 1.2 abhijānāmi jagataḥ kartāraṃ tvāṃ janārdana /
Manusmṛti
ManuS, 7, 128.1 yathā phalena yujyeta rājā kartā ca karmaṇām /
ManuS, 8, 18.1 pādo 'dharmasya kartāraṃ pādaḥ sākṣiṇam ṛcchati /
ManuS, 8, 19.2 eno gacchati kartāraṃ nindārho yatra nindyate //
ManuS, 8, 345.2 sāhasasya naraḥ kartā vijñeyaḥ pāpakṛttamaḥ //
ManuS, 9, 32.1 bhartari putraṃ vijānanti śrutidvaidhaṃ tu kartari /
ManuS, 9, 228.1 kūṭaśāsanakartṝṃś ca prakṛtīnāṃ ca dūṣakān /
ManuS, 11, 208.2 tāvanty abdasahasrāṇi tatkartā narake vaset //
Nyāyasūtra
NyāSū, 2, 1, 59.0 na karmakartṛsādhanavaiguṇyāt //
NyāSū, 3, 1, 6.0 na kāryāśrayakartṛvadhāt //
Rāmāyaṇa
Rām, Bā, 11, 17.2 vidhihīnasya yajñasya sadyaḥ kartā vinaśyati //
Rām, Bā, 19, 18.1 yadā svayaṃ na yajñasya vighnakartā mahābalaḥ /
Rām, Ay, 57, 4.2 tad eva labhate bhadre kartā karmajam ātmanaḥ //
Rām, Ay, 61, 1.2 sametya rājakartāraḥ sabhām īyur dvijātayaḥ //
Rām, Ār, 28, 8.1 avaśyaṃ labhate kartā phalaṃ pāpasya karmaṇaḥ /
Rām, Ār, 60, 37.1 kartāram api lokānāṃ śūraṃ karuṇavedinam /
Rām, Ki, 7, 4.2 tathāsmi kartā nacirād yathā prīto bhaviṣyasi //
Rām, Ki, 24, 5.1 na kartā kasyacit kaścin niyoge cāpi neśvaraḥ /
Rām, Ki, 27, 46.1 yathoktam etat tava sarvam īpsitaṃ narendra kartā nacirāddharīśvaraḥ /
Rām, Ki, 28, 19.1 akartur api kāryasya bhavān kartā harīśvara /
Rām, Yu, 105, 2.2 kartā sarvasya lokasya brahmā brahmavidāṃ varaḥ //
Rām, Yu, 105, 5.1 kartā sarvasya lokasya śreṣṭho jñānavatāṃ varaḥ /
Rām, Utt, 4, 10.1 te sattvāḥ sattvakartāraṃ vinītavad upasthitāḥ /
Rām, Utt, 85, 18.2 kartā kāvyasya mahataḥ ko vāsau munipuṃgavaḥ //
Rām, Utt, 85, 19.2 vālmīkir bhagavān kartā samprāpto yajñasaṃnidhim /
Amaruśataka
AmaruŚ, 1, 29.2 kiṃ mugdhe na mayā kṛtaṃ ramaṇadhīrmuktā tvayā gamyatāṃ dusthaṃ tiṣṭhasi yacca pathyamadhunā kartāsmi tacchroṣyasi //
Bodhicaryāvatāra
BoCA, 9, 31.2 yadā māyāstriyāṃ rāgastatkarturapi jāyate //
BoCA, 9, 32.1 aprahīṇā hi tatkarturjñeyasaṃkleśavāsanā /
BoCA, 9, 73.2 saṃtānasyaikyamāśritya kartā bhokteti deśitam //
Daśakumāracarita
DKCar, 2, 5, 105.1 adhītī caturṣvāmnāyeṣu gṛhītī ṣaṭsvaṅgeṣu ānvīkṣikīvicakṣaṇaḥ catuḥṣaṣṭikalāgamaprayogacaturaḥ viśeṣeṇa gajarathaturaṅgatantravit iṣvasanāstrakarmaṇi gadāyuddhe ca nirupamaḥ purāṇetihāsakuśalaḥ kartā kāvyanāṭakākhyāyikānām vettā sopaniṣado 'rthaśāstrasya nirmatsaro guṇeṣu viśrambhī suhṛtsu śakyaḥ saṃvibhāgaśīlaḥ śrutadharaḥ gatasmayaśca //
Harivaṃśa
HV, 5, 18.1 niṣādavaṃśakartā sa babhūva vadatāṃ vara /
Kirātārjunīya
Kir, 17, 22.2 taraṅgakampena mahāhradānāṃ chāyāmayasyeva dinasya kartuḥ //
Kāmasūtra
KāSū, 2, 1, 24.4 tatra kartrādhārayor bhinnalakṣaṇatvād ahetumat kāryavailakṣaṇyam anyāyyaṃ syāt /
Kāvyālaṃkāra
KāvyAl, 6, 50.2 lyuṭaṃ ca kartṛviṣayaṃ devano ramaṇo yathā //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 30.1, 1.10 kartṛkaraṇe kṛtā bahulam iti tvayakā kṛtam mayakā kṛtam //
Kūrmapurāṇa
KūPur, 1, 4, 19.1 ahaṅkāro 'bhimānaśca kartā mantā ca sa smṛtaḥ /
KūPur, 1, 4, 21.2 yenāsau jāyate kartā bhūtādīṃścānupaśyati //
KūPur, 1, 9, 82.2 bhavān sarvasya kāryasya kartāham adhidaivatam //
KūPur, 1, 11, 280.2 yuge yuge 'tra sarveṣāṃ kartā vai dharmaśāstravit //
KūPur, 1, 15, 27.1 tvaṃ kartā caiva bhartā ca nihantā suravidviṣām /
KūPur, 1, 15, 155.2 kartā kārayitā viṣṇurbhuktimuktiphalapradaḥ //
KūPur, 1, 25, 72.2 ahaṃ kartā hi lokānāṃ svayaṃbhūḥ prapitāmahaḥ //
KūPur, 1, 25, 73.2 ahaṃ kartāsmi lokānāṃ saṃhartā ca punaḥ punaḥ //
KūPur, 2, 2, 9.2 na kartā na ca bhoktā vā na ca prakṛtipūruṣau /
KūPur, 2, 2, 14.2 sā cāhaṅkārakartṛtvād ātmanyāropyate janaiḥ //
KūPur, 2, 2, 17.2 ahaṅkārāvivekena kartāhamiti manyate //
Laṅkāvatārasūtra
LAS, 2, 142.3 pradhānamīśvaraḥ kartā cittamātraṃ vikalpyate //
Liṅgapurāṇa
LiPur, 1, 3, 35.2 sargasya pratisargasya sthiteḥ kartā maheśvaraḥ //
LiPur, 1, 3, 38.2 ekadaṇḍe tathā lokā ime kartā pitāmahaḥ //
LiPur, 1, 17, 20.2 kartāraṃ jagatāṃ sākṣātprakṛteś ca pravartakam //
LiPur, 1, 17, 22.2 so'pi māmāha jagatāṃ kartāhamiti lokaya //
LiPur, 1, 17, 26.1 kartā netā ca hartā ca na mayāsti samo vibhuḥ /
LiPur, 1, 18, 11.2 goptre hartre sadā kartre nidhanāyeśvarāya ca //
LiPur, 1, 18, 23.1 mokṣāya mokṣarūpāya mokṣakartre namonamaḥ /
LiPur, 1, 18, 34.1 vṛṣārūḍhāya sarvasya hartre kartre namonamaḥ /
LiPur, 1, 20, 67.2 brahmāṇaṃ lokakartāraṃ māṃ na vetsi sanātanam //
LiPur, 1, 22, 12.1 bhavānsarvasya lokasya kartā tvamadhidaivatam /
LiPur, 1, 28, 9.2 sa eva bhartā kartā ca vidherapi maheśvaraḥ //
LiPur, 1, 28, 12.2 kartā yadi mahādevaḥ paramātmā maheśvaraḥ /
LiPur, 1, 65, 62.1 rājā rājyodayaḥ kartā mṛgabāṇārpaṇo ghanaḥ /
LiPur, 1, 65, 101.1 lokakartā paśupatirmahākartā hyadhokṣajaḥ /
LiPur, 1, 77, 26.1 karturapyadhikaṃ puṇyaṃ labhate nātra saṃśayaḥ /
LiPur, 1, 94, 12.2 kartre dhartre dharāyāstu hartre devāriṇāṃ svayam /
LiPur, 1, 94, 12.3 kartre netre surendrāṇāṃ śāstre ca sakalasya ca //
LiPur, 1, 96, 33.1 viśvādhikaḥ svatantraś ca kartā hartākhileśvaraḥ /
LiPur, 1, 98, 41.1 lokakartā bhūtapatirmahākartā mahauṣadhī /
LiPur, 1, 98, 75.1 karaṇaṃ kāraṇaṃ kartā sarvabandhavimocanaḥ /
Matsyapurāṇa
MPur, 12, 41.2 gṛhṇātu vaṃśakartāraṃ prabhāgṛhṇād bahūṃstadā //
MPur, 42, 21.4 kṛtaṃ tvayā yaddhi na tasya kartā loke tvadanyo brāhmaṇaḥ kṣatriyo vā //
MPur, 47, 144.2 kartre paraśave caiva śūline divyacakṣuṣe //
MPur, 47, 158.1 tvaṣṭre dhātre tathā kartre cakṣuḥśrotramayāya ca /
MPur, 68, 37.1 karturjanmadinarkṣaṃ ca tyaktvā sampūjayetsadā /
MPur, 69, 13.1 bhavitā sa tadā brahmankartā caiva vṛkodaraḥ /
MPur, 154, 14.1 bhāvābhāvavyaktisaṃhārahetustvaṃ so'nantastasya kartāsi cātman /
MPur, 154, 149.1 kartrā praṇītā maryādā sthitā saṃsāriṇāmiyam /
MPur, 154, 154.1 tasya karturniyogena saṃsāro yena vardhitaḥ /
MPur, 154, 155.1 ataḥ kartrā tu śāstreṣu sutalābhaḥ praśaṃsitaḥ /
MPur, 154, 263.1 namo'stu te bhīmagaṇānugāya namo'stu nānābhuvanādikartre /
MPur, 163, 98.3 bhavānkartā vikartā ca lokānāṃ prabhavo'vyayaḥ //
Nāradasmṛti
NāSmṛ, 1, 1, 13.1 kartṝn atho sākṣiṇaś ca sabhyān rājānam eva ca /
NāSmṛ, 1, 3, 11.1 pādo 'dharmasya kartāraṃ pādaḥ sākṣiṇam ṛcchati /
NāSmṛ, 1, 3, 12.2 eno gacchati kartāraṃ nindārho yatra nindyate //
Nāṭyaśāstra
NāṭŚ, 2, 21.1 ata ūrdhvaṃ na kartavyaḥ kartṛbhirnāṭyamaṇḍapaḥ /
NāṭŚ, 2, 28.2 bhūmistatraiva kartavyaḥ kartṛbhirnāṭyamaṇḍapaḥ //
NāṭŚ, 2, 46.1 madhuparkastathā rājñe kartṛbhyaśca guḍaudanam /
NāṭŚ, 2, 62.2 śeṣāṇāṃ bhojanaṃ kāryaṃ sthāpane kartṛsaṃśrayam //
NāṭŚ, 2, 64.1 kartṝnapi tathā sarvānkṛsarāṃ lavaṇottarām /
NāṭŚ, 2, 75.1 kartāraḥ puruṣaścātra ye 'ṅgadoṣavivarjitāḥ /
NāṭŚ, 2, 85.2 tasmānnivātaḥ kartavyaḥ kartṛbhirnāṭyamaṇḍapaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 2, 8.0 tad ucyate bhasmaneti tṛtīyā karaṇārthe kartuḥ kriyām ādiśati yathā vāśyā takṣaṇaṃ buddhyā pidhānam //
PABh zu PāśupSūtra, 1, 26, 5.0 ṛte 'pi kāryakaraṇe jñātā kartā ca bhavati //
PABh zu PāśupSūtra, 1, 44, 2.0 tasyotpattikartā bhagavān ityato bhavodbhava iti //
PABh zu PāśupSūtra, 2, 23, 25.0 āha atha sthānaśarīrendriyaviṣayādīnāṃ kimeṣa bhagavān prabhuḥ kartā bhavati neti //
PABh zu PāśupSūtra, 2, 23, 26.0 ucyate prabhuḥ kartaiva //
PABh zu PāśupSūtra, 5, 34, 25.0 tac ca duḥkhaṃ nānyo'nubhavati kartaivānubhavati //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 31.0 kartṛkārakādidoṣarahitaṃ śuklādiguṇayuktaṃ ca bhasmārjitaṃ śivadakṣiṇamūrtau mantraiḥ saṃskṛtya pradakṣiṇaṃ ca dattvā sūryarūpiṇaṃ bhagavantaṃ locanatrayeṇa prasannadṛṣṭyā bhasma paśyantaṃ dhyāyet //
Suśrutasaṃhitā
Su, Utt., 66, 14.1 bhiṣak kartātha karaṇaṃ rasā doṣāstu kāraṇam /
Vaikhānasadharmasūtra
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
VaikhDhS, 3, 14.0 vaiśyān nṛpāyām āyogavas tantuvāyaḥ paṭakartā vastrakāṃsyopajīvī gūḍhācārāt pulindo 'raṇyavṛttir duṣṭamṛgasattvaghātī śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vārkṣāṃ vā surāṃ hutvā pācako vikrīṇīta coravṛttād velavo janbhananartanagānakṛtyaḥ śūdrād vaiśyāyāṃ vaidehakaḥ śūdrāspṛśyas tair apy abhojyānno vanyavṛttir ajamahiṣagopālas tadrasān vikrayī cauryāc cakriko lavaṇatailapiṇyākajīvī śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsakālāyasābharaṇo vardhrābandhakaṇṭhaḥ kakṣerīyukto yatas tataś caran sarvakarmabahiṣkṛtaḥ pūrvāhṇe grāmādau vīthyām anyatrāpi malāny apakṛṣya bahir apohayati grāmād bahir dūre svajātīyair nivaset madhyāhnāt paraṃ grāme na viśati viśec ced rājñā vadhyo 'nyathā bhrūṇahatyām avāpnoty antarālavratyāś ca cūcukād viprāyāṃ takṣako 'spṛśyo jhallarīhasto dārukāraḥ suvarṇakāro 'yaskāraḥ kāṃsyakāro vā kṣatriyāyāṃ matsyabandhur matsyabandhī vaiśyāyāṃ sāmudraḥ samudrapaṇyajīvī matsyaghātī ca syāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 1, 8.3, 6.0 na te ātmani samavāyinī iti cet evametat anyathā tu prayogaḥ indriyāṇi kartṛprayojyāni karaṇatvād vāsyādivaditi //
VaiSūVṛ zu VaiśSū, 8, 1, 12, 1.0 ayam iti saṃnikṛṣṭe eṣaḥ iti ca kiṃcid viprakṛṣṭe pratyayaḥ kṛtaṃ tvayā iti karmakartṛpratyayo bhojayainam iti kartṛkarmapratyayau //
VaiSūVṛ zu VaiśSū, 8, 1, 12, 1.0 ayam iti saṃnikṛṣṭe eṣaḥ iti ca kiṃcid viprakṛṣṭe pratyayaḥ kṛtaṃ tvayā iti karmakartṛpratyayo bhojayainam iti kartṛkarmapratyayau //
VaiSūVṛ zu VaiśSū, 8, 1, 12, 2.0 saṃnikṛṣṭāpekṣo viprakṛṣṭe pratyayaḥ kṛtam iti karmāpekṣaḥ kartari bhojaya iti kartrapekṣaḥ karmaṇi //
VaiSūVṛ zu VaiśSū, 8, 1, 12, 2.0 saṃnikṛṣṭāpekṣo viprakṛṣṭe pratyayaḥ kṛtam iti karmāpekṣaḥ kartari bhojaya iti kartrapekṣaḥ karmaṇi //
Viṣṇupurāṇa
ViPur, 1, 4, 15.1 tvaṃ kartā sarvabhūtānāṃ tvaṃ pātā tvaṃ vināśakṛt /
ViPur, 1, 15, 56.2 kāryeṣu caivaṃ saha karmakartṛrūpair aśeṣair avatīha sarvam //
ViPur, 1, 15, 69.1 vaṃśānāṃ tasya kartṛtvaṃ jagatyasmin bhaviṣyati /
ViPur, 3, 5, 20.1 himāmbugharmavṛṣṭīnāṃ kartā bhartā ca yaḥ prabhuḥ /
ViPur, 3, 6, 18.1 kāśyapaḥ saṃhitākartā sāvarṇiḥ śāṃśapāyanaḥ /
ViPur, 3, 6, 30.2 kartāraścaiva śākhānāṃ bhedahetustathoditaḥ //
ViPur, 5, 7, 36.2 kartāpahartā pātā ca trailokye tvaṃ trayīmayaḥ //
ViPur, 5, 20, 87.1 kva kartā sarvabhūtānām anādinidhano bhavān /
ViPur, 5, 23, 36.2 tatsarvaṃ tvaṃ jagatkartarnāsti kiṃcittvayā vinā //
ViPur, 5, 29, 26.1 tvaṃ kartā ca vikartā ca saṃhartā prabhavo 'pyayaḥ /
ViPur, 5, 29, 27.1 vyāpī vyāpyaḥ kriyā kartā kāryaṃ ca bhagavānyadā /
ViPur, 5, 30, 10.1 sṛṣṭisthitivināśānāṃ kartā kartṛpatirbhavān /
Viṣṇusmṛti
ViSmṛ, 20, 47.2 tathā pūrvakṛtaṃ karma kartāraṃ vindate dhruvam //
Acintyastava
Acintyastava, 1, 34.2 athavā tatkriyākartṛkārakasya prasajyate //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 14.0 kiṃcid aparaṃ kiṃcaneti trayaṃ kartṛkarmaviśeṣaṇam //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 15.0 yadā bahūni dravyāṇi ekameva karma kurvanti tadā kartṛviśeṣaṇam yadaikam eva dravyaṃ bahūni karmāṇi tadā karmaviśeṣaṇam //
Aṣṭāvakragīta
Aṣṭāvakragīta, 15, 4.1 na tvaṃ deho na te deho bhoktā kartā na vā bhavān /
Aṣṭāvakragīta, 20, 5.1 kva kartā kva ca vā bhoktā niṣkriyaṃ sphuraṇaṃ kva vā /
Bhāgavatapurāṇa
BhāgPur, 2, 5, 19.1 kāryakāraṇakartṛtve dravyajñānakriyāśrayāḥ /
BhāgPur, 3, 5, 29.2 kāryakāraṇakartrātmā bhūtendriyamanomayaḥ //
BhāgPur, 3, 26, 16.2 ahaṃkāravimūḍhasya kartuḥ prakṛtim īyuṣaḥ //
BhāgPur, 3, 26, 26.1 kartṛtvaṃ karaṇatvaṃ ca kāryatvaṃ ceti lakṣaṇam /
BhāgPur, 3, 27, 2.2 ahaṃkriyāvimūḍhātmā kartāsmīty abhimanyate //
BhāgPur, 3, 28, 36.2 hetutvam apy asati kartari duḥkhayor yat svātman vidhatta upalabdhaparātmakāṣṭhaḥ //
BhāgPur, 4, 4, 20.2 virodhi tad yaugapadaikakartari dvayaṃ tathā brahmaṇi karma narcchati //
BhāgPur, 4, 6, 45.1 tvaṃ karmaṇāṃ maṅgala maṅgalānāṃ kartuḥ svalokaṃ tanuṣe svaḥ paraṃ vā /
BhāgPur, 4, 21, 26.2 kartuḥ śāsturanujñātustulyaṃ yatpretya tatphalam //
BhāgPur, 11, 4, 1.3 cakre karoti kartā vā haris tāni bruvantu naḥ //
BhāgPur, 11, 7, 28.2 na kartā nehase kiṃcij jaḍonmattapiśācavat //
BhāgPur, 11, 10, 14.1 athaiṣām karmakartṝṇāṃ bhoktṝṇāṃ sukhaduḥkhayoḥ /
BhāgPur, 11, 10, 17.1 tatrāpi karmaṇāṃ kartur asvātantryaṃ ca lakṣyate /
BhāgPur, 11, 11, 10.2 vartamāno 'budhas tatra kartāsmīti nibadhyate //
BhāgPur, 11, 17, 5.1 vaktā kartāvitā nānyo dharmasyācyuta te bhuvi /
BhāgPur, 11, 17, 6.1 kartrāvitrā pravaktrā ca bhavatā madhusūdana /
Bhāratamañjarī
BhāMañj, 6, 117.1 sarvakartari bhūtāni mayi santi na teṣvaham /
BhāMañj, 6, 175.1 karma kartā ca buddhiśca trividhā guṇabhedataḥ /
BhāMañj, 13, 120.1 api trailokyakartāraścaturmukhamukhāḥ surāḥ /
BhāMañj, 13, 235.1 saṃsārakartre mohāya jñānāya timiracchide /
BhāMañj, 14, 103.1 sarvadevamayaḥ kartā viśvātmā jagatāmaham /
Garuḍapurāṇa
GarPur, 1, 2, 41.1 jagatsthiterahaṃ bījaṃ jagatkartā tvahaṃ śiva /
GarPur, 1, 2, 43.1 svargādīnāṃ ca kartāhaṃ svargādīnyahameva ca /
GarPur, 1, 31, 28.2 sarvagoptre sarvakartre sarvaduṣṭavināśine //
GarPur, 1, 34, 54.2 kartre hartre sureśāya sarvagāya namonamaḥ //
GarPur, 1, 113, 54.1 bhūtapūrvaṃ kṛtaṃ karma kartāramanutiṣṭhati /
GarPur, 1, 113, 55.1 evaṃ pūrvakṛtaṃ karma kartāramanutiṣṭhati /
Hitopadeśa
Hitop, 0, 34.1 yathā mṛtpiṇḍataḥ kartā kurute yad yad icchati /
Mṛgendratantra
MṛgT, Vidyāpāda, 3, 1.2 kartāram asya jānīmo viśiṣṭam anumānataḥ //
MṛgT, Vidyāpāda, 6, 2.1 kāryaṃ kṣityādi karteśastatkartur nopayujyate /
MṛgT, Vidyāpāda, 6, 2.1 kāryaṃ kṣityādi karteśastatkartur nopayujyate /
MṛgT, Vidyāpāda, 6, 2.2 na svārthamapyacidbhāvān nānarthyaṃ kartṛgauravāt //
MṛgT, Vidyāpāda, 9, 3.1 kartānumīyate yena jagaddharmeṇa hetunā /
MṛgT, Vidyāpāda, 10, 3.1 kartṛśaktir aṇor nityā vibhvī ceśvaraśaktivat /
MṛgT, Vidyāpāda, 10, 7.2 bhogakriyāvidhau jantor nijaguḥ kartṛkārakam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 47.0 tad evam īdṛgrūpo bhagavān āgamasya kartā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 32.2 kāryaṃ śarīrayuktena kartrā vyāptaṃ sadaiva yat /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 32.3 kāryatvāt tena jagataḥ kartā dehī prasajyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 36.0 tac cāsya śarīraṃ svanirmitaṃ kartrantaranirmitaṃ vā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 3.1 nanu mithyātvahetūnāṃ doṣāṇāṃ kartrāśrayatvād akṛtakatvena nityatvāt śrutes tasyāḥ prāmāṇyāya ko 'yam upahāsaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 4.0 na kaścit kiṃ tu kartrabhāvaniścaye pramāṇaṃ notpaśyāmaḥ pratyuta svayaṃbhuve namaskṛtya ityādivākyavat racanāvattvāt kartṛvyāpārāvivanābhāvitvam utprekṣāmaha ity alam anena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 22.2, 6.0 na hy anabhisaṃhitaprayojanaḥ kaścit kartā kiṃcit kāryaṃ kurvan dṛṣṭaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 7.1 na cānīśvaro 'tra kartā yuktaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 9.1 ataś ca sarvakartrā sarvajñena tena ca svabhāvasiddhena jagataḥ kartrā bhavitavyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 6.1 na hi pramātāraṃ kartāram antareṇa pramāṇaprameyayoḥ kvacit kiṃcitkaratvaṃ karaṇakarmaṇoḥ kriyāsiddhau kartrāśrayatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 6.1 na hi pramātāraṃ kartāram antareṇa pramāṇaprameyayoḥ kvacit kiṃcitkaratvaṃ karaṇakarmaṇoḥ kriyāsiddhau kartrāśrayatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 19.0 ācaitanyābhyupagame cāsya buddhimatkartranadhiṣṭhitasya mṛtpiṇḍāder iva na svakāryajanane sāmarthyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 1.0 acetanam api pradhānaṃ buddhimat kartṛpreraṇaṃ vinā svātantryeṇa kathaṃ kāryakaraṇe pravartate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 3.0 yaś cātra cetanaḥ puruṣaḥ sa tadadhīno na karteti prakṛtisthānāṃ neyam uktir ucitā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 3.0 atra ca tanukaraṇabhuvanādīnāṃ bhāvānāṃ saṃniveśaviśiṣṭatvena kāryatvaṃ buddhvā anumānenaiṣāṃ buddhimatkartṛpūrvakatvaṃ pratīyata iti tātparyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 5.0 satyaṃ kenacit kriyamāṇatvaṃ dehasya na dṛṣṭam iti kartṛdarśanāpahnavo na yuktaḥ tasyānumeyatvena darśanāviṣayatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 11.0 evaṃ ca sati dehādi vastujātaṃ dharmi buddhimatkartṛpūrvakam iti sādhyo dharmaḥ kāryatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 12.0 yad yat kāryaṃ tat tad buddhimatkartṛpūrvakaṃ dṛṣṭaṃ yathā rathādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 14.0 nanu ghuṇākṣare kārye 'pi na buddhimatkartṛpūrvakatvam astīty anaikāntikaḥ kāryatvahetuḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 19.0 yadyevaṃ tat tathācāritve bhāvāt atathācāritve cākṣarasyānabhivyakter avyavadhānena ghuṇākṣarasya buddhimatkartṛpūrvakatvam astīti kutaḥ kāryatvahetor anaikāntikatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 20.0 na cāyam akṛṣṭajātaiḥ śālyādibhir vanadrumādibhir vānaikāntikaḥ teṣu kartrabhāvasyāniścayāt teṣāṃ ca pakṣībhūtatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 23.0 yāvatā dṛṣṭāntīkṛtadṛṣṭakartṛkaghaṭādivyatiriktās trailokyodaravartinas tanukaraṇabhuvanādayo bhāvā dharmiṇaḥ kartṛpūrvakāḥ kāryatvād upalabhyamānakartṛkaghaṭādivad ityanumāne kriyamāṇe kim anyad avaśiṣyate yatra kāryatvasya vyāptirna siddhā syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 26.0 viruddhaścāyaṃ hetuḥ yādṛśo hi ghaṭādeḥ kartā kulālādiḥ kleśādibhāg anīśo vinaśvaraśca tādṛk jagato'pi kartā prāpnoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 26.0 viruddhaścāyaṃ hetuḥ yādṛśo hi ghaṭādeḥ kartā kulālādiḥ kleśādibhāg anīśo vinaśvaraśca tādṛk jagato'pi kartā prāpnoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 30.0 syād eṣa sarvadoṣāvakāśo yady asmābhir asarvaviṣayam īśvarādhiṣṭhānam upagamyate yāvatā ye 'pi tu kumbhādīnāṃ kartāraḥ kulālādayas te 'pi tatpratyavekṣaṇānugṛhītaśaktayas tattatkāryanirvartanasamarthā bhavantīti brūmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 41.0 na cāyaṃ viruddho hetur viparyayavyāptyabhāvāt dṛṣṭāntadharmiṇi ghaṭādau svasādhyena buddhimatkartṛpūrvakatvena vyāpteḥ siddhatvāt buddhimatkartṛpūrvakatvavirahiṇo vipakṣād ātmāder vyāvṛttatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 41.0 na cāyaṃ viruddho hetur viparyayavyāptyabhāvāt dṛṣṭāntadharmiṇi ghaṭādau svasādhyena buddhimatkartṛpūrvakatvena vyāpteḥ siddhatvāt buddhimatkartṛpūrvakatvavirahiṇo vipakṣād ātmāder vyāvṛttatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 43.0 buddhimatkartṛpūrvakatvaṃ ca ghaṭasya kumbhakārakāryatvāt siddhamiti kā sādhyabhraṣṭatā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 51.0 tadevaṃ kāryatvahetunā jagato buddhimatkartṛpūrvakatvasiddhau yo 'sau tattadvaicitryasampādikecchājñānakriyāśaktiyuktaḥ kartā sa ity asmadādikāryavilakṣaṇakṣityādikāryaviśeṣajanakakāraṇaviśeṣāvagamo yuktaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 51.0 tadevaṃ kāryatvahetunā jagato buddhimatkartṛpūrvakatvasiddhau yo 'sau tattadvaicitryasampādikecchājñānakriyāśaktiyuktaḥ kartā sa ity asmadādikāryavilakṣaṇakṣityādikāryaviśeṣajanakakāraṇaviśeṣāvagamo yuktaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 52.0 na caitad aprasiddhaṃ yasmādvaiśiṣṭyaṃ kāryavaiśiṣṭyād dṛṣṭaṃ lokasthitāv api lokavyavahāre'pi viśiṣṭaṃ kāryaṃ dṛṣṭvā viśiṣṭameva kāraṇam anumīyate yayā vicitrabhāvanādivastucitralepādikalākalāpasyāmukhyatāṃ madhyatvam anupamasaundaryasampadaṃ ca dṛṣṭvā tattatkarturapi tadgatavailakṣaṇyād vaiśiṣṭyamavasīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 15.1 na ca karmāpekṣitayeśvarasya svātantryahānir ityāśaṅkanīyaṃ karaṇāpekṣayā kartuḥ svātantryavyāghātādarśanāt bhāṇḍāgārikāpekṣasya rājñaḥ prasādādidānavat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 17.2 kartuḥ svātantryametaddhi na karmādyanapekṣitā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 5.0 atha dhūmamātrasyaiva vahnimātrāvinābhāvalakṣaṇaḥ sambandho gṛhītaḥ tad ihāpi kāryamātrāt kartṛmātrānumānamaduṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 9.0 itthaṃ ca vicitratattatkarmāśayādhivāsitabhoktṛbhogatatsādhanatadupādānādiviśeṣajñaḥ kartā anumānāntareṇānumīyata iti na kaściddoṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 11.0 iti astu tarhi īśvaraḥ kartā sa tu na tāvadaśarīraḥ pratyetavyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 12.0 kāryaṃ śarīrayuktena kartrā vyāptaṃ sadaiva yat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 8.1, 2.0 kāryaṃ śarīrayuktena kartrā vyāptam ity uktam abhyupagamyāpi brūmaḥ śarīravattve'pi bhagavato na prāguktadoṣaprasaṅgaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 5.2 śuddhe'dhvani śivaḥ kartā prokto'nanto'site prabhuḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 2.0 tasya ca kartā prāguktābhiryuktibhirīśaḥ siddhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 7.0 na caitat kāryamanarthakaṃ kartṛgauravāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 8.0 sāmānyenāpi kartrā yatkāryaṃ kriyate tan nānarthakaṃ bhavati kiṃ punaḥ parameśvaravyāpāritair jagatkartṛbhirbrahmādibhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 3.1, 1.0 kartṛkāryayoḥ paro'nyaḥ prastutābhidhānaḥ kṣetrajño yaś cātmetyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 6.0 atha parārthāścakṣurādayaḥ saṃghātatvāt śayanādyaṅgavadityādinā karaṇādīnāṃ kartṛprayojyatvādinā vā anumānenātmā prasādhyate na tadyuktaṃ tasyātmāpalāpinaścārvākān pratyasiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 11.3 prakāśyaṃ ca bhavetkarma tac ca kartrā vinā katham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 19.2, 2.0 yatra yatra kartavyaṃ kimapyasti tatra tatra ca tādarthyam etyāpi tattatkartur adhiṣṭhānena sarvadaiva sarvaṃ karotītyuktam īśvarasiddhau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 2.2, 3.2 śambhuḥ puruṣo māyā nityaṃ vibhu kartṛśaktiyuktaṃ ca /
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 3.2, 1.0 saṃniveśādimattvād utpattimattvaṃ kila jagataḥ kartāram anumāpayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 4.2, 1.0 aṇor ātmanaḥ śivaśaktivadyadyapi nityā vyāpikā ca kartṛśaktir muktau tathāvidhatvasaṃśravaṇāt tathāpyanādimalāvṛtatvāt karaṇīyeṣvartheṣu na niranugrahā sā ābhāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 4.2, 3.0 yasmāt kalākhyaṃ tattvaṃ paraṃ pravṛttyaṅgam ātmanaḥ kartṛsvarūpasamarthanaṃ tenaiva vyāpṛtatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 4.2, 4.0 nahyasau tenānuttejitakartṛbhāvaḥ pravartituṃ śaktaḥ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 6.2, 4.0 idānīm ātmanaḥ kalāyāśca kartṛkārakatām abhidhātum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 7.2, 1.0 jantoranāsāditabhogasyāṇoryo bhogakriyāvidhis tasminnutpādye iti anena prāguktena prakāreṇa etat ātmakalākhyaṃ kartṛkārakaṃ nijagur upadidiśur guravaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 7.2, 2.0 tair hi bhoktṛtayā kartṛtvenātmoktaḥ tasya kartṛśakter upodbalakatvāt kārakaṃ hetuḥ kartrī kalā prayoktryādi mahīprāntam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 10.2, 1.0 tena vidyākhyena tattvena prakāśakatvāt jñānaśaktyabhivyañjakena sarvair buddhīndriyaiḥ karmendriyair yathāsvaṃ nirvartyaṃ paraṃ kartṛviṣayāt kāryātmakaviṣayād anyat jñeyākhyaṃ yadvā param iti avyavahitaṃ viṣayaṃ pratibimbitabāhyaviṣayatvena saṃnikṛṣṭaṃ buddhitattvam avaiti jānāti //
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 29, 12.32, 28.0 kartā somapānam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 21.0 kārayitumapyaśaktasya tatkartṛtvam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 26.0 alpāpadi kārayitṛtvaṃ atyantāpadi kartṛtvamiti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 105.2 kartus tātkālikī śuddhiḥ pūrvāśaucena śudhyati //
Rasamañjarī
RMañj, 10, 48.1 varṣadvayena he nātha kartā hartā svayaṃ prabhuḥ /
Rasaratnākara
RRĀ, Ras.kh., 4, 53.2 māsaṣaṭke svayaṃ kartā śivatulyaparākramaḥ //
Rasārṇava
RArṇ, 12, 305.2 kartā hartā svayaṃ siddho jīveccandrārkatārakam //
RArṇ, 14, 34.2 kartā hartā svayaṃ bhoktā śāpānugrahakārakaḥ //
RArṇ, 14, 35.1 sarvajñaḥ sarvakartā ca sūkṣmarūpo nirañjanaḥ /
RArṇ, 18, 27.2 hartā kartā svayaṃ sākṣāt śāpānugrahakārakaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 21.2, 15.0 atra kecidāhuḥ tiktakaṣāyayoreva kaṭuvipākatayā pittakartṛtvamāpadyata iti //
SarvSund zu AHS, Sū., 9, 25.2, 1.0 rasaṃ madhurādiṣaḍvidham vipākaḥ kartā apohati kāryakaraṇe kuṇṭhayati //
SarvSund zu AHS, Sū., 9, 25.2, 3.0 tau rasavipākau vīryaṃ kartṛbhūtam apohati //
SarvSund zu AHS, Sū., 16, 16.1, 5.0 āyurvedakartṛbhiriti śeṣaḥ //
Skandapurāṇa
SkPur, 3, 18.1 bhūtānāṃ guṇakartre ca śaktidāya tathaiva ca /
SkPur, 3, 18.2 kartre hy aṇḍasya mahyaṃ ca acintyāyāgrajāya ca /
SkPur, 5, 26.2 niyantā lokakartā ca na mayāsti samaḥ kvacit //
SkPur, 5, 29.1 ahaṃ kartā hi bhūtānāṃ bhuvanasya tathaiva ca /
SkPur, 5, 32.2 śṛṇudhvaṃ mama yaḥ kartā bhūtānāṃ yuvayośca ha //
SkPur, 5, 34.2 sarvaṃ tasmātprasūtaṃ vai nānyaḥ kartāsti naḥ kvacit //
SkPur, 5, 49.2 sṛṣṭipralayakartre ca sthitikartre tathā namaḥ //
SkPur, 5, 49.2 sṛṣṭipralayakartre ca sthitikartre tathā namaḥ //
SkPur, 9, 9.1 namo narasya kartre ca sthitikartre namaḥ sadā /
SkPur, 9, 9.1 namo narasya kartre ca sthitikartre namaḥ sadā /
SkPur, 9, 9.2 utpattipralayānāṃ ca kartre sarvasahāya ca //
SkPur, 12, 41.3 sa āhāro mama purā vihito lokakartṛbhiḥ //
SkPur, 13, 130.3 kartāsmi vacanaṃ sarvaṃ brahmaṃstava jagadvibho //
SkPur, 14, 17.1 namo 'nugrahakartre ca sthitikartre namo namaḥ /
SkPur, 14, 17.1 namo 'nugrahakartre ca sthitikartre namo namaḥ /
SkPur, 14, 23.2 namo vaiṣamyakartre ca guṇānāṃ vṛttidāya ca //
SkPur, 15, 3.1 ṛṣīṇāṃ vighnakartāraṃ niyamānāṃ vrataiḥ saha /
SkPur, 15, 36.3 ahaṃ kartā bhaviṣyasya kathaṃ kuryāttadanyathā //
SkPur, 16, 6.1 tvameva bhoktā bhojyaṃ ca kartā kāryaṃ tathā kriyā /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 9.0 kāryapadena cedameva dhvanitaṃ kartuḥ kriyayā niṣpādyaṃ hi kāryamucyate na tu jaḍakāraṇānantarabhāvi jaḍasya kāraṇatvānupapatteḥ īśvarapratyabhijñoktanītyā //
SpandaKārNir zu SpandaKār, 1, 2.2, 12.2 sarvaśabdenopādānādinairapekṣyaṃ karturdhvanitam //
SpandaKārNir zu SpandaKār, 1, 2.2, 13.0 na ca kāryaṃ ghaṭādi kartuḥ kumbhakārādeḥ kadācitsvarūpaṃ tirodadhad dṛṣṭam //
SpandaKārNir zu SpandaKār, 1, 3.2, 8.0 yadvā taditi kartṛpadam //
SpandaKārNir zu SpandaKār, 1, 16.2, 1.0 atra spandatattve kāryatvaṃ kartṛtvam iti ca śabditaṃ śabdavyavahāramātreṇa bheditamavasthāyugalamasti vastuto hi tadekameva svatantraprakāśaghanaśaṃkararūpaṃ tattvaṃ kartṛsattvāvyatiriktayā prakāśātmanā kriyayā vyāptaṃ tadabhedena prakāśamānaṃ tattvabhuvanaśarīratadabhāvādirūpatvaṃ svīkurvatkāryam ityucyate tadanyasya kasyāpi kāraṇatvāyogāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 2.3 kartṛkarmatvatattvaiva kāryakāraṇatā tataḥ //
SpandaKārNir zu SpandaKār, 1, 16.2, 4.0 tasya cedameva kāryatvaṃ yadayaṃ vicitradeśakālādyābhāsasaṃyojanaviyojanakrameṇānantān dehanīlādyābhāsāṃś cidātmanaḥ svarūpād anatiriktān api mukurapratibimbavad atiriktān ivābhāsayati yāvac ca kiṃcidābhāsayati tat sarvam ābhāsyamānatvādeva bahirmukhena rūpeṇa kṣayadharmakaṃ kṣayaś cāsyedaṃtābhāsanimajjanenāhaṃtārūpatayāvasthānam ata eva dehādergrāhakasya yo vedyāṃśaḥ sa eva bhagavatā sṛjyate saṃhriyate ca na tv ahaṃtāprakāśātmakaṃ kartṛrūpaṃ tasya dehādyāveśe 'pi bhagavadekarūpatvāt atastatra tayoḥ kāryakartṛtvayor madhyāt kāryatā kṣayiṇī kartṛtvaṃ citsvātantryarūpaṃ punarakṣayaṃ jagadudayāpāyayor api tasya svabhāvād acalanāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 14.0 anyasyeti kartari karmaṇi ca ṣaṣṭhī //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 4.0 kartṛśaktyādir apyamuta eva balāt prādurbhavatītyāha //
Tantrasāra
TantraS, 8, 18.0 iyati sākṣāt śivaḥ kartā aśuddhaṃ punar adhvānam anantāparanāmāghoreśaḥ sṛjati īśvarecchāvaśena prakṣubdhabhogalolikānām aṇūnāṃ bhogasiddhyartham //
TantraS, 9, 12.0 taduparāgakṛtaś ca śaktimatsu pramātṛṣu bhedaḥ karaṇabhedasya kartṛbhedaparyavasānāt śakter eva ca avyatiriktāyāḥ karaṇīkartuṃ śakyatvāt na anyasya anavasthādyāpatteḥ //
Tantrāloka
TĀ, 2, 27.2 visarjanāntaṃ nāstyatra kartṛkarmakriyojjhite //
TĀ, 3, 201.1 śivo mātāpitṛtvena kartā viśvatra saṃsthitaḥ /
TĀ, 4, 164.2 karaṇatvātprayātyeva kartari pralayaṃ sphuṭam //
TĀ, 4, 165.1 kartā ca dvividhaḥ proktaḥ kalpitākalpitātmakaḥ /
TĀ, 8, 157.1 rudrasya sṛṣṭisaṃhārakarturbrahmāṇḍavartmani /
TĀ, 8, 303.2 sthitivilayasargakarturguhābhagadvārapālasya //
TĀ, 8, 400.2 sarveṣāṃ kāraṇānāṃ sā kartṛbhūtā vyavasthitā //
TĀ, 8, 402.1 samanā karaṇaṃ tasya hetukartur maheśituḥ /
TĀ, 9, 8.1 vastutaḥ sarvabhāvānāṃ karteśānaḥ paraḥ śivaḥ /
TĀ, 9, 21.2 itthaṃ śrīśiva evaikaḥ karteti paribhāṣyate //
TĀ, 9, 36.1 niyate śiva evaikaḥ svatantraḥ kartṛtāmiyāt /
TĀ, 9, 39.1 karteti puṃsaḥ kartṛtvābhimāno 'pi vibhoḥ kṛtiḥ /
TĀ, 11, 17.1 kartṛtollāsataḥ kartṛbhāve sphuṭatayoditam /
TĀ, 17, 108.2 niyamo rañjanaṃ kartṛbhāvaḥ kalanayā saha //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 18.2 nākāraḥ sṛṣṭikartā ca dakāraḥ pālakaḥ sadā //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 40.2 sṛṣṭisthitilayādīnāṃ kartāro nātra saṃśayaḥ //
Ānandakanda
ĀK, 1, 6, 57.2 kartā hartā svayaṃ sākṣācchāpānugrahakārakaḥ //
ĀK, 1, 20, 8.1 stotā stutyaḥ stutistvaṃ hi kartā kāryaṃ ca kārakaḥ /
ĀK, 1, 23, 506.2 kartā hartā svayaṃ siddho jīveccandrārkatārakam //
ĀK, 1, 23, 626.1 kartā hartā svayaṃ bhoktā śāpānugrahakārakaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 11.0 atha manyase āptaprayojanābhidhānametadato'tra yathārthatvaṃ nanu bho kathamayaṃ prayojanābhidhāyī āptaḥ tadabhihitaśāstrasya yathārthatvāditi cet hanta na yāvacchāstrasya prayojanavattāvadhāraṇaṃ na tāvacchāstrapravṛttiḥ na yāvacchāstrapravṛttir na tāvacchāstrasya yathārthatvāvadhāraṇaṃ na yāvacchāstrasya yathārthatvāvadhāraṇaṃ na tāvacchāstrasya karturāptatvamavadhāryate āptatvānavadhṛtau ca kutas tadabhihitaprayojanavattāvadhāraṇam iti cakrakamāpadyate atha manyase mā bhavatu prayojanavattāvadhāraṇam artharūpaprayojanavattāsaṃdeha eva pravartako bhaviṣyati kṛṣyādāv api hi pravṛttir arthasaṃdehādeva na hi tatra kṛṣīvalānāṃ phalalābhāvadhāraṇaṃ vidyate antarāvagrahāderapisaṃbhāvyamānatvāt nanvevamasatyapi prayojanābhidhāne saprayojananiṣprayojanaśāstradarśanācchāstratvam eva prayojanavattāsaṃdehopadarśakam astu tathāpyalaṃ prayojanābhidhānena //
ĀVDīp zu Ca, Sū., 1, 1, 16.0 granthādau maṅgalasevānirastāntarāyāṇāṃ granthakartṛśrotṝṇām avighneneṣṭalābho bhavatīti yuktaṃ maṅgalopādānam //
ĀVDīp zu Ca, Sū., 6, 5.2, 12.0 kālo devatārūpaḥ sa ca nityarūpo'pi prāṇināmadṛṣṭena nānārūpeṇa gṛhītaḥ san kadācit sūryabalavāyubalasomabalādīn karoti svabhāvaḥ sūryasya saumyāṃśakṣayakartṛtvādir vāyor virūkṣaṇādiḥ somasyāpyāyanādiḥ mārgo dakṣiṇa uttaraśca tatra dakṣiṇaḥ karkaṭādayo dhanurantāḥ makarādiruttaraḥ //
ĀVDīp zu Ca, Sū., 12, 8.5, 18.0 bhettā kartā etacca śarīrotpattikāle //
ĀVDīp zu Ca, Sū., 26, 8.9, 11.0 sādhāraṇa ityāgneyasaumyasāmānyād ubhayor api laṅghanabṛṃhaṇayoḥ kartā parasparavirodhādakartā vā //
ĀVDīp zu Ca, Sū., 26, 36.2, 4.0 nanu yadi dravyaguṇā eva te tat kimiti rasaguṇatvenocyanta ityāha karturityādi karturiti tantrakartuḥ //
ĀVDīp zu Ca, Sū., 26, 36.2, 4.0 nanu yadi dravyaguṇā eva te tat kimiti rasaguṇatvenocyanta ityāha karturityādi karturiti tantrakartuḥ //
ĀVDīp zu Ca, Sū., 26, 36.2, 4.0 nanu yadi dravyaguṇā eva te tat kimiti rasaguṇatvenocyanta ityāha karturityādi karturiti tantrakartuḥ //
ĀVDīp zu Ca, Sū., 26, 37.2, 5.0 tantrakartur abhiprāyān iti yathoktaṃ raseṣu guṇāropaṇe tad boddhavyam //
ĀVDīp zu Ca, Sū., 26, 37.2, 8.0 yadyapi prakṛtādayo 'pi tantrakartur abhiprāyā eva tathāpi yatra prakṛtatvādi na sphuṭaṃ pratīyate tatra tantrakartur abhiprāyatvena boddhavyam //
ĀVDīp zu Ca, Sū., 26, 37.2, 8.0 yadyapi prakṛtādayo 'pi tantrakartur abhiprāyā eva tathāpi yatra prakṛtatvādi na sphuṭaṃ pratīyate tatra tantrakartur abhiprāyatvena boddhavyam //
ĀVDīp zu Ca, Sū., 26, 63.2, 11.0 tṛtīyāmlapākanirāsastu doṣam āvahati yato vrīhikulatthādīnām amlapākatayā pittakartṛtvamupalabhyate atha manyase vrīhyāder uṣṇavīryatvena tatra pittakartṛtvaṃ tanna madhurasya vrīhestanmate madhuravipākasyoṣṇavīryatāyām api satyāṃ na pittakartṛtvamupapadyate rasavipākābhyām ekasya vīryasya bādhanīyatvāt //
ĀVDīp zu Ca, Sū., 26, 63.2, 11.0 tṛtīyāmlapākanirāsastu doṣam āvahati yato vrīhikulatthādīnām amlapākatayā pittakartṛtvamupalabhyate atha manyase vrīhyāder uṣṇavīryatvena tatra pittakartṛtvaṃ tanna madhurasya vrīhestanmate madhuravipākasyoṣṇavīryatāyām api satyāṃ na pittakartṛtvamupapadyate rasavipākābhyām ekasya vīryasya bādhanīyatvāt //
ĀVDīp zu Ca, Sū., 26, 63.2, 11.0 tṛtīyāmlapākanirāsastu doṣam āvahati yato vrīhikulatthādīnām amlapākatayā pittakartṛtvamupalabhyate atha manyase vrīhyāder uṣṇavīryatvena tatra pittakartṛtvaṃ tanna madhurasya vrīhestanmate madhuravipākasyoṣṇavīryatāyām api satyāṃ na pittakartṛtvamupapadyate rasavipākābhyām ekasya vīryasya bādhanīyatvāt //
ĀVDīp zu Ca, Sū., 27, 4.2, 19.0 prabhūtāntarmalasya purīṣasya kartā prabhūtāntarmalaḥ yadyapi māṣo bahumalaḥ iti vakṣyati tathāpi māṣavikṛteḥ sūpasyeha guṇakathanaṃ tena na punaruktaṃ na cāvaśyaṃ prakṛtidharmo vikṛtimanugacchati yataḥ saktūnāṃ siddhapiṇḍikā gurvī eva bhavati tasmān māṣavikṛtāv api malavṛddhidarśanārtham etadabhidhānam //
ĀVDīp zu Ca, Sū., 27, 18.2, 2.0 koradūṣaḥ kodravaḥ koradūṣasya kevalasya śleṣmapittaghnatvaṃ tena yaduktaṃ raktapittanidāne yadā janturyavakoddālakakoradūṣaprāyāṇy annāni bhuṅkte ityādinā pittakartṛtvaṃ koradūṣasya tat tatraivoktaniṣpāvakāñjikādiyuktasya saṃyogamahimnā boddhavyam //
ĀVDīp zu Ca, Sū., 27, 22.2, 1.0 godhūmasya svāduśītasnigdhādiguṇopayogāc chleṣmakartṛtvaṃ bhavatyeva ata eva suśrute śleṣmakara ityuktam //
ĀVDīp zu Ca, Sū., 27, 165.2, 11.0 karkandhūḥ śṛgālabadarī karkandhūnikucayor vicchidya pāṭhena nityaṃ pittaśleṣmakartṛtvaṃ tayor darśayati //
ĀVDīp zu Ca, Sū., 28, 3.2, 3.0 jantor hitam iti vacanam ahitasyāśitāder balavarṇādikartṛtvābhāvāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 44.0 dhātusāmyasyārogyatve siddhe'pi yadārogyāyeti brūte tena prākṛtadhātūnāṃ kṣayeṇa vātivṛddhyā vā sāmyaṃ nirākaroti asya sāmyasya rogakartṛtvād eva //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 49.2, 3.0 kartā cātmā sa eva na vināśītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 49.2, 4.0 atraiva dṛṣṭāntamāha kartā hītyādi //
ĀVDīp zu Ca, Śār., 1, 49.2, 5.0 yathānekaśilpavit kartā karaṇairvāṃśīsaṃdaṃśayantrādibhiḥ kāṣṭhapāṭanalauhaghaṭanādi karoti tathātmāpītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 51.2, 7.0 kṛtaṃ karma yāgādi na phalarūpatayānyamupaiti evaṃ sati devadattakṛtena śubhakarmaṇā yajñadattādayo'pi sukhabhājaḥ syuḥ tasmāt kṣaṇabhaṅgiśarīrād atiriktaḥ karmakartā tatphalabhoktā cāstīti bhāvaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 3.1, 11.0 kartary abodhe kārmaṃ tu māyāśaktyaiva tat trayam //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 23.1 namas te lokakartre ca bhartre hartre namo namaḥ /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 77.2 sṛṣṭisaṃhārakartāsau yogīśvarasamo bhavet //
Janmamaraṇavicāra
JanMVic, 1, 16.0 tatra sṛṣṭyunmukho bhagavān śuddhādhvani vartamānaḥ svaśaktibhiḥ māyāṃ vikṣobhya kalātattvaṃ kiṃcitkartṛtvalakṣaṇaṃ pudgalasya sṛjati tato 'pi kiṃcid avabodhākhyaṃ vidyātattvaṃ kiṃcid abhilāṣarūpaṃ ca rāgatattvaṃ tad etat sarāgaṃ kartṛtattvaṃ bhūtabhaviṣyadvartamānatayā tridhā avacchidyate tat kālatattvaṃ tulyatve 'pi rāge yena kartṛtvasya avacchedaḥ kriyate tat niyatitattvaṃ tad etat kañcukaṣaṭkam antarmalāvṛtasya pudgalasya bahir ācchādakam uktaṃ ca cillācakreśvaramate māyā kalā śuddhavidyā rāgakālau niyantraṇā //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 15, 3.0 anyasyāsthāpanaṃ na kartuḥ //
KauśSDār, 5, 8, 15, 5.0 prayogasya mantrasaṃbandhaḥ pradhānakartṛtvāt //
KauśSDār, 5, 8, 18, 2.0 patnī kartā //
KauśSDār, 5, 8, 28, 1.0 tacchundhasva devayajyāyā ity anenāvaśiṣṭā apaḥ pārśvadeśe 'vasicya kartā yathāprayojanam avaśyakāryārthaṃ gacchati //
KauśSDār, 5, 8, 28, 3.0 sarve mantrāḥ kartuḥ praiṣatvāt //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 1-3, 1.0 pākatantram ājyabhāgāntaṃ kṛtvā purastād agneḥ pratīcīṃ gāṃ dhārayitvā paścād agneḥ prāṅmukha upaviśya kartā śāntyudakaṃ karoti //
KauśSKeśava, 5, 8, 6, 1.0 kartordhvasthitaḥ //
KauśSKeśava, 5, 8, 6, 3.0 vaśām abhimukhasthitaḥ kartā //
KauśSKeśava, 5, 8, 19-27, 1.0 mukhaṃ śundhasva devayajyāyā iti mantraṃ kartā brūyāt //
Mugdhāvabodhinī
MuA zu RHT, 19, 26.2, 1.0 jarāmṛtyorupadeśe hetumāha aprāptetyādi aprāptalokabhavaṃ yathā syāttathā asya kartuḥ ghanaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 11.1 yady agnikāryasaṃpattiḥ baleḥ pūrvaṃ vidhivat saṃskṛte 'gnau svāhāntaiḥ śrīśrīpatyādivighnakartṛparyantaiḥ mantrair hutvā punar āgatya devaṃ trivāraṃ saṃtarpya yogyaiḥ saha mapañcakam urarīkṛtya mahāgaṇapatim ātmany udvāsya siddhasaṅkalpaḥ sukhī viharet iti śivam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 25.2 dvāpare kulam ekaṃ tu kartāraṃ tu kalau yuge //
ParDhSmṛti, 8, 10.1 naiva gacchati kartāraṃ naiva gacchati parṣadam /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 3, 65.2, 2.0 sphaṭikīlepācchatavāraṃ tāmrapatraṃ lohapatraṃ prati vā liptā satī tatpaścāt caret pāradena prayojyakartrā cārayed bhakṣitāṃ kārayed ityarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 53.2 sarvatradṛksarvaga eva devo jagāma cādarśanamādikartā //
SkPur (Rkh), Revākhaṇḍa, 20, 27.2 tvaṃ śreṣṭhaḥ sarvasattvānāṃ tvaṃ kartā dharaṇīdharaḥ //
SkPur (Rkh), Revākhaṇḍa, 34, 3.1 sahasrakiraṇo devo hartā kartā nirañjanaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 83.1 tvaṃ sarvago 'si tvaṃ kartā tvaṃ hartā nānya eva ca /
SkPur (Rkh), Revākhaṇḍa, 97, 82.1 sṛṣṭisaṃhārakartāram achedyaṃ varadaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 146, 39.1 evaṃ jñātvā pūrā rājansamastairlokakartṛbhiḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 95.1 tvaṃ kartā tvaṃ ca hartā ca jagat yasmiṃścarācare /
SkPur (Rkh), Revākhaṇḍa, 155, 43.2 vihitaṃ lokakartṝṇāṃ sānnidhyaṃ brahmaṇā mama //
SkPur (Rkh), Revākhaṇḍa, 155, 84.2 tatratyā yātanā ghorā vihitā śāstrakartṛbhiḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 8.1 ārādhayaṃ vāsudevaṃ prabhuṃ kartāram īśvaram /
SkPur (Rkh), Revākhaṇḍa, 171, 26.2 tathā pūrvakṛtaṃ karma kartāram upagacchati //
Sātvatatantra
SātT, 5, 44.2 na deśakālakartṝṇāṃ niyamaḥ kīrtane smṛtaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 169.1 jarāsaṃdhavadhodyogakartā bhūpatiśarmakṛt /