Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 1, 53, 2.1 dhātā vidhartā paramota saṃdṛk prajāpatiḥ parameṣṭhī virāṭ /
AVP, 1, 105, 4.2 dhātre vidhartre samṛdhe bhūtasya pataye yaja //
AVP, 1, 110, 2.2 varco jagrāha pṛthivy antarikṣaṃ varcaḥ somo bṛhaspatir vidhartā //
AVP, 4, 1, 3.1 yaḥ prāṇato nimiṣato vidhartā patir viśvasya jagato babhūva /
AVP, 4, 31, 2.1 prātarjitaṃ bhagam ugraṃ huvema vayaṃ putram aditer yo vidhartā /
AVP, 5, 4, 8.1 dhātā vidhartā bhuvanasya yas patiḥ savitā devo abhimātiṣāhaḥ /
AVP, 5, 28, 6.2 bṛhaspatir haviṣo no vidhartā mā no hiṃsīc chāgo aśvo vaśā ca //
Atharvaveda (Śaunaka)
AVŚ, 3, 16, 2.1 prātarjitaṃ bhagam ugram havāmahe vayaṃ putram aditer yo vidhartā /
AVŚ, 10, 8, 36.2 divam eṣāṃ dadate yo vidhartā viśvā āśāḥ prati rakṣanty eke //
AVŚ, 13, 4, 3.0 sa dhātā sa vidhartā sa vāyur nabha ucchritam //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 34, 7.2 divam eko dadate yo vidhartā viśvā āśāḥ pratirakṣanty anya iti //
JUB, 1, 34, 10.1 divam eko dadate yo vidhartety ādityo ha saḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 6, 6, 41.0 dhartā ca vidhartā ca vidhārayaḥ //
MS, 2, 8, 9, 9.0 vidhartā cāyam adhipatiś ca //
MS, 2, 8, 9, 19.0 vidhartā cāyam adhipatiś ca //
MS, 2, 8, 9, 29.0 vidhartā cāyam adhipatiś ca //
MS, 2, 8, 9, 39.0 vidhartā cāyam adhipatiś ca //
MS, 2, 8, 9, 49.0 vidhartā cāyam adhipatiś ca //
MS, 2, 10, 3, 2.1 viśvakarmā vimame yo vihāyā dhartā vidhartā paramota saṃdṛk /
MS, 2, 10, 3, 3.1 yo naḥ pitā janitā yo vidhartā yo naḥ sato abhy ā saj jajāna /
MS, 2, 11, 1, 9.0 dhartā ca vidhartā ca vidhārayaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 15, 10.1 rājñy asi prācī dig vasavas te devā adhipatayo 'gnir hetīnāṃ pratidhartā trivṛt tvā stomaḥ pṛthivyāṃ śrayatv ājyam uktham avyathāyai stabhnātu rathantaraṃ sāma pratiṣṭhityā antarikṣa ṛṣayas tvā prathamajā deveṣu divo mātrayā varimṇā prathantu vidhartā cāyam adhipatiś ca te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
Vārāhagṛhyasūtra
VārGS, 5, 15.1 prātarjitaṃ bhagamugraṃ huvema vayaṃ putram aditeryo vidhartā /
Ṛgveda
ṚV, 2, 1, 3.2 tvam brahmā rayivid brahmaṇaspate tvaṃ vidhartaḥ sacase purandhyā //
ṚV, 2, 28, 4.1 pra sīm ādityo asṛjad vidhartāṃ ṛtaṃ sindhavo varuṇasya yanti /
ṚV, 7, 7, 5.1 asādi vṛto vahnir ājaganvān agnir brahmā nṛṣadane vidhartā /
ṚV, 7, 41, 2.1 prātarjitam bhagam ugraṃ huvema vayam putram aditer yo vidhartā /
ṚV, 7, 56, 24.1 asme vīro marutaḥ śuṣmy astu janānāṃ yo asuro vidhartā /
ṚV, 8, 70, 2.1 indraṃ taṃ śumbha puruhanmann avase yasya dvitā vidhartari /
ṚV, 9, 47, 4.1 svayaṃ kavir vidhartari viprāya ratnam icchati /