Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 13, 12.2 yathānubhūtaṃ kramaśo vinā yadukulakṣayam //
BhāgPur, 1, 17, 8.2 bhūtale 'nupatantyasmin vinā te prāṇināṃ śucaḥ //
BhāgPur, 2, 4, 17.2 kṣemaṃ na vindanti vinā yadarpaṇaṃ tasmai subhadraśravase namo namaḥ //
BhāgPur, 3, 1, 40.1 aho pṛthāpi dhriyate 'rbhakārthe rājarṣivaryeṇa vināpi tena /
BhāgPur, 3, 7, 10.1 yad arthena vināmuṣya puṃsa ātmaviparyayaḥ /
BhāgPur, 3, 13, 51.2 āpīya karṇāñjalibhir bhavāpahām aho virajyeta vinā naretaram //
BhāgPur, 3, 17, 13.2 vyarudan devaliṅgāni drumāḥ petur vinānilam //
BhāgPur, 3, 26, 71.2 prabhavanti vinā yena notthāpayitum ojasā //
BhāgPur, 3, 29, 13.2 dīyamānaṃ na gṛhṇanti vinā matsevanaṃ janāḥ //
BhāgPur, 3, 31, 18.2 svenaiva tuṣyatu kṛtena sa dīnanāthaḥ ko nāma tatprati vināñjalim asya kuryāt //
BhāgPur, 4, 20, 26.2 kathaṃ guṇajño viramedvinā paśuṃ śrīryatpravavre guṇasaṅgrahecchayā //
BhāgPur, 4, 22, 23.2 viviktarucyā paritoṣa ātmani vinā harerguṇapīyūṣapānāt //
BhāgPur, 4, 24, 55.2 ekāntabhaktyā ko vāñchetpādamūlaṃ vinā bahiḥ //
BhāgPur, 4, 24, 67.2 viśaṅkayāsmadgururarcati sma yadvinopapattiṃ manavaścaturdaśa //
BhāgPur, 10, 1, 4.2 ka uttamaślokaguṇānuvādātpumānvirajyeta vinā paśughnāt //
BhāgPur, 10, 1, 8.2 devakyā garbhasambandhaḥ kuto dehāntaraṃ vinā //
BhāgPur, 10, 2, 39.1 na te 'bhavasyeśa bhavasya kāraṇaṃ vinā vinodaṃ bata tarkayāmahe /
BhāgPur, 10, 3, 18.2 vinānuvādaṃ na ca tanmanīṣitaṃ samyagyatastyaktam upādadat pumān //
BhāgPur, 11, 11, 47.1 prāyeṇa bhaktiyogena satsaṅgena vinoddhava /
BhāgPur, 11, 14, 14.2 na yogasiddhīr apunarbhavaṃ vā mayy arpitātmecchati mad vinānyat //
BhāgPur, 11, 14, 23.1 kathaṃ vinā romaharṣaṃ dravatā cetasā vinā /
BhāgPur, 11, 14, 23.1 kathaṃ vinā romaharṣaṃ dravatā cetasā vinā /
BhāgPur, 11, 14, 23.2 vinānandāśrukalayā śudhyed bhaktyā vināśayaḥ //
BhāgPur, 11, 14, 23.2 vinānandāśrukalayā śudhyed bhaktyā vināśayaḥ //
BhāgPur, 11, 16, 38.1 mayeśvareṇa jīvena guṇena guṇinā vinā /