Occurrences

Āyurvedadīpikā

Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 26.2, 3.0 vakṣyati hi cikitsā tu naiṣṭhikī yā vinopadhām iti //
ĀVDīp zu Ca, Sū., 12, 8.5, 33.0 visarjanaṃ visargaḥ sa ca pṛthaṅnīhārādibhiḥ sambadhyate nīhāraḥ śiśirasamūhaḥ nirhrādo meghaṃ vinā garjitam aśaniḥ vajrabhedo'gniḥ //
ĀVDīp zu Ca, Sū., 26, 81, 5.0 saṃyogaviruddhaṃ yathā tadeva nikucaṃ pakvaṃ na māṣa ityādinoktaṃ yat saṃskārādiviruddhaguṇakathanaṃ vinā sāhityamātreṇa viruddham ucyate tat saṃyogaviruddham //
ĀVDīp zu Ca, Nid., 1, 7, 4.2 ūṣmā pittādṛte nāsti jvaro nāstyūṣmaṇā vinā /
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 42.2, 10.0 na caiṣu sambhavejjñānamiti ātmānaṃ jñātāraṃ vinā na bhādiṣu jñānaṃ sambhavet jñāturātmano'bhāvādityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 44.2, 1.0 ātmānaṃ vinā śarīrānutpāde dṛṣṭāntadvayaṃ prameyagauravād āha kṛtaṃ mṛddaṇḍetyādi //
ĀVDīp zu Ca, Śār., 1, 52.2, 3.0 dehamantareti dehaṃ vinā dehātirikte kāraṇe satyahaṅkāro bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 57.2, 6.0 tamṛta iti saṃyogaṃ vinā //
ĀVDīp zu Ca, Śār., 1, 58.2, 2.0 eko bhāvaḥ kāraṇarūpaḥ sahakārikāraṇāntararahito na kāryakaraṇe vartata ityarthaḥ evaṃ tāvadekaṃ kāraṇaṃ kārye na vartate kāryaṃ ca hetuṃ vinā na bhavatītyāha vartate nāpyahetuka iti hetuṃ vinā bhāva utpattidharmā na vartate na bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 58.2, 2.0 eko bhāvaḥ kāraṇarūpaḥ sahakārikāraṇāntararahito na kāryakaraṇe vartata ityarthaḥ evaṃ tāvadekaṃ kāraṇaṃ kārye na vartate kāryaṃ ca hetuṃ vinā na bhavatītyāha vartate nāpyahetuka iti hetuṃ vinā bhāva utpattidharmā na vartate na bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 58.2, 4.0 atha hetuṃ vinā cedbhāvo na bhavati tat kimabhāve'pi śārīrāṇāṃ bhāvānāṃ hetvapekṣā na vetyāha śīghragatvādityādi //
ĀVDīp zu Ca, Śār., 1, 94.2, 23.0 vinopadhāmiti tṛṣṇāṃ vinā tṛṣṇāśūnyā pravṛttirmokṣaphalā bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 94.2, 23.0 vinopadhāmiti tṛṣṇāṃ vinā tṛṣṇāśūnyā pravṛttirmokṣaphalā bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 132.2, 4.0 tatra ātmānaṃ vinā na loṣṭādau sukhaduḥkhe bhavataḥ //
ĀVDīp zu Ca, Śār., 1, 135.2, 7.0 anupādāna iti avidyamānārtharūpe sparśakāraṇe arthaṃ vinā nārthasya sparśo bhavati //