Occurrences

Cakra (?) on Suśr
Comm. on the Kāvyālaṃkāravṛtti
Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Vasiṣṭhadharmasūtra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Abhidharmakośa
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Nāradasmṛti
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sūryasiddhānta
Tantrākhyāyikā
Tattvavaiśāradī
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Acintyastava
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Devīkālottarāgama
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhramarāṣṭaka
Dhanurveda
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasikasaṃjīvanī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Cakra (?) on Suśr
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 7.0 āgamācceti nāsti rogo vinā doṣair ityādi carake 'pyuktaṃ vikāro dhātuvaiṣamyam iti //
Comm. on the Kāvyālaṃkāravṛtti
Atharvaprāyaścittāni
AVPr, 3, 10, 3.0 ya eṣām āmāvāsyāyām āgneyaḥ puroḍāśas taṃ pāthikṛtaṃ karoti prakṛtyetaraṃ vinā //
Baudhāyanadharmasūtra
BaudhDhS, 1, 7, 7.1 tasmād vinā kamaṇḍalunā nādhvānaṃ vrajen na sīmantaṃ na gṛhād gṛham //
BaudhDhS, 4, 7, 1.2 yo vipras tasya sidhyanti vinā yantrair api kriyāḥ //
Vasiṣṭhadharmasūtra
VasDhS, 26, 17.1 yathāśvā rathahīnāḥ syuḥ ratho vāśvair vinā yathā /
Aṣṭasāhasrikā
ASāh, 7, 2.5 jātyandhabhūtaṃ bhavati vinā prajñāpāramitayā apariṇāyakatvāt /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 3, 32.0 pṛthagvinānānābhis tṛtīyā 'nyatarasyām //
Buddhacarita
BCar, 1, 25.2 loke hi sarvāśca vinā prayāsaṃ rujo narāṇāṃ śamayāṃbabhūvuḥ //
BCar, 1, 32.1 śamepsavo ye bhuvi santi sattvāḥ putraṃ vinecchanti guṇaṃ na kaṃcit /
BCar, 2, 3.2 madotkaṭā haimavatā gajāste vināpi yatnādupatasthurenam //
BCar, 2, 7.2 vināśmavarṣāśanipātadoṣaiḥ kāle ca deśe pravavarṣa devaḥ //
BCar, 8, 8.1 niśāmya ca srastaśarīragāminau vināgatau śākyakularṣabheṇa tau /
BCar, 8, 12.2 jijīviṣā nāsti hi tena no vinā yathendriyāṇāṃ vigame śarīriṇām //
BCar, 8, 13.2 na śobhate tena hi no vinā puraṃ marutvatā vṛtravadhe yathā divam //
BCar, 8, 61.2 kuto 'sya dharmaḥ sahadharmacāriṇīṃ vinā tapo yaḥ paribhoktumicchati //
BCar, 12, 81.2 vināpi hyātmanājñānaṃ prasiddhaṃ kāṣṭhakuḍyavat //
Carakasaṃhitā
Ca, Sū., 7, 61.2 nāmudgayūṣaṃ nākṣaudraṃ noṣṇaṃ nāmalakairvinā //
Ca, Sū., 14, 70.1 trayodaśavidhaḥ svedo vinā daśavidho 'gninā /
Ca, Sū., 17, 104.2 vinā pramehamapyetā jāyante duṣṭamedasaḥ /
Ca, Sū., 24, 41.2 sa jantuṃ pātayatyāśu vinā bībhatsaceṣṭitaiḥ //
Ca, Sū., 24, 42.2 svayamevopaśāmyanti saṃnyāso nauṣadhairvinā //
Ca, Sū., 25, 16.2 kasmānmātāpitṛbhyāṃ hi vinā ṣaḍdhātujo bhavet //
Ca, Sū., 27, 158.2 priyālameṣāṃ sadṛśaṃ vidyādauṣṇyaṃ vinā guṇaiḥ //
Ca, Śār., 1, 9.1 jñeyaṃ kṣetraṃ vinā pūrvaṃ kṣetrajño hi na yujyate /
Ca, Śār., 1, 43.2 kṛtaṃ mṛttṛṇakāṣṭhaiśca gṛhakārādvinā gṛham //
Ca, Śār., 1, 44.2 vinā kartāramajñānādyuktyāgamabahiṣkṛtaḥ //
Ca, Śār., 1, 94.2 hantītyuktaṃ cikitsā tu naiṣṭhikī yā vinopadhām //
Ca, Śār., 1, 132.1 nātmendriyaṃ mano buddhiṃ gocaraṃ karma vā vinā /
Ca, Śār., 1, 136.2 keśalomanakhāgrānnamaladravaguṇair vinā //
Ca, Śār., 2, 31.2 karmātmakatvānna tu tasya dṛśyaṃ divyaṃ vinā darśanamasti rūpam //
Ca, Śār., 2, 38.1 rajastamobhyāṃ hi mano'nubaddhaṃ jñānaṃ vinā tatra hi sarvadoṣāḥ /
Ca, Śār., 3, 6.2 na hi māturvinā garbhotpattiḥ syāt na ca janma jarāyujānām /
Ca, Śār., 3, 19.3 yā kriyā vartate bhāvaiḥ sā vinā tairna vartate //
Ca, Indr., 4, 12.2 vidyuto vā vinā meghaiḥ paśyan maraṇamṛcchati //
Ca, Indr., 11, 12.2 śūyete vā vinā dehāt sa ca māsaṃ na jīvati //
Ca, Indr., 11, 27.2 vyarthā gatāyuṣo dravyaṃ vinā nāsti guṇodayaḥ //
Ca, Indr., 12, 69.1 vinā caturthīṃ navamīṃ vinā riktāṃ caturdaśīm /
Ca, Indr., 12, 69.1 vinā caturthīṃ navamīṃ vinā riktāṃ caturdaśīm /
Ca, Indr., 12, 70.1 vinā deśamaśastaṃ cāśastautpātikalakṣaṇam /
Ca, Si., 12, 48.2 adhīyāno 'pi śāstrāṇi tantrayuktyā vinā bhiṣak /
Ca, Cik., 1, 3, 25.1 eṣāṃ triyavakān bhāgān hemasarpirviṣair vinā /
Lalitavistara
LalVis, 11, 20.2 rājāpi śuddhodano bodhisattvamapaśyan bodhisattvena vinā na ramate sma /
Mahābhārata
MBh, 1, 1, 62.2 upākhyānair vinā tāvad bhārataṃ procyate budhaiḥ //
MBh, 1, 2, 232.3 āroḍhuṃ sumahāprājña ānṛśaṃsyācchunā vinā /
MBh, 1, 7, 13.2 vināgninā prajāḥ sarvāstata āsan suduḥkhitāḥ //
MBh, 1, 20, 4.2 vinā mātrā mahātejā vidāryāṇḍam ajāyata /
MBh, 1, 29, 14.2 ajaraścāmaraśca syām amṛtena vināpyaham /
MBh, 1, 67, 14.24 vinānyauṣadhakāminyaḥ prajāpatir athābravīt /
MBh, 1, 68, 13.59 vinā saṃdhyāṃ piśācāste praviśanti purottamam /
MBh, 1, 68, 41.16 nāśam eti vinā bhāryāṃ kubhāryāsaṃgraheṇa vā /
MBh, 1, 71, 29.2 taṃ vinā na ca jīveyaṃ kacaṃ satyaṃ bravīmi te //
MBh, 1, 74, 11.5 na hi jātyā ca caṇḍālāḥ svakarmavihitair vinā /
MBh, 1, 112, 19.2 patiṃ vinā jīvati yā na sā jīvati duḥkhitā //
MBh, 1, 112, 20.1 patiṃ vinā mṛtaṃ śreyo nāryāḥ kṣatriyapuṃgava /
MBh, 1, 119, 38.31 tataste kauravāḥ sarve vinā bhīmaṃ ca pāṇḍavāḥ /
MBh, 1, 119, 38.76 bhrātaraste nu tapyanti tvāṃ vinā kurupuṃgava /
MBh, 1, 145, 39.2 ātmatyāge kṛte ceme mariṣyanti mayā vinā //
MBh, 1, 146, 10.1 kathaṃ hi vidhavānāthā bālaputrā vinā tvayā /
MBh, 1, 146, 24.4 strīṇāṃ naite vidhātavyā vinā patim aninditam /
MBh, 1, 162, 9.2 sarvaṃ visarjayāmāsa tam ekaṃ sacivaṃ vinā //
MBh, 1, 178, 17.50 vinā hi bhīṣmaṃ ca yadupravīrau dhaumyaṃ ca dharmaṃ sahasodarāṃśca //
MBh, 1, 179, 22.3 svabhyastarūpāpi naveva nityaṃ vināpi hāsaṃ hasatīva kāntyā /
MBh, 1, 179, 22.4 madād ṛte 'pi skhalatīva bhāvair vācaṃ vinā vyāharatīva dṛṣṭyā /
MBh, 1, 201, 3.5 sahānyonyena bhuñjāte vinānyonyaṃ na gacchataḥ //
MBh, 1, 212, 1.277 nidrayāpahṛtajñānaṃ rauhiṇeyaṃ vinā tadā /
MBh, 2, 13, 41.1 vinā haṃsena loke 'sminnāhaṃ jīvitum utsahe /
MBh, 2, 18, 13.1 tribhir bhavadbhir hi vinā nāhaṃ jīvitum utsahe /
MBh, 2, 18, 14.1 na śauriṇā vinā pārtho na śauriḥ pāṇḍavaṃ vinā /
MBh, 2, 18, 14.1 na śauriṇā vinā pārtho na śauriḥ pāṇḍavaṃ vinā /
MBh, 2, 45, 29.1 uttaraṃ tu na gacchanti vinā tāta patatribhiḥ /
MBh, 2, 49, 16.2 uttaraṃ tu na gacchanti vinā tāta patatribhiḥ //
MBh, 2, 52, 12.2 ke tatrānye kitavā dīvyamānā vinā rājño dhṛtarāṣṭrasya putraiḥ /
MBh, 3, 65, 18.1 bhartā nāma paraṃ nāryā bhūṣaṇaṃ bhūṣaṇair vinā /
MBh, 3, 101, 10.3 agastyena vinā ko hi śakto 'nyo 'rṇavaśoṣaṇe //
MBh, 3, 105, 17.2 yajñiyaṃ taṃ vinā hyaśvaṃ nāgantavyaṃ hi putrakāḥ //
MBh, 3, 116, 25.2 āśramasthaṃ vinā rāmaṃ jamadagnim upādravan //
MBh, 3, 131, 20.4 vinemaṃ pakṣiṇaṃ śyena śaraṇārthinam āgatam //
MBh, 3, 146, 80.2 vinā siddhagatiṃ vīra gatir atra na vidyate //
MBh, 3, 164, 26.3 mānuṣeṣu prayokṣyāmi vināstrapratighātanam //
MBh, 3, 215, 5.2 tatyajuḥ ṣaṭ tadā patnīr vinā devīm arundhatīm //
MBh, 3, 264, 49.2 vinā taṃ puṇḍarīkākṣaṃ nīlakuñcitamūrdhajam //
MBh, 3, 281, 25.3 varaṃ vṛṇīṣveha vināsya jīvitaṃ dadāni te sarvam anindite varam //
MBh, 3, 281, 30.3 vinā punaḥ satyavato 'sya jīvitaṃ varaṃ dvitīyaṃ varayasva bhāmini //
MBh, 3, 281, 36.3 vinā punaḥ satyavato 'sya jīvitaṃ varaṃ vṛṇīṣveha śubhe yad icchasi //
MBh, 3, 281, 43.3 anena tuṣṭo 'smi vināsya jīvitaṃ varaṃ caturthaṃ varayasva gaccha ca //
MBh, 3, 281, 51.3 varaṃ vṛṇe jīvatu satyavān ayaṃ yathā mṛtā hyevam ahaṃ vinā patim //
MBh, 3, 281, 90.2 mātāpitṛbhyāṃ hi vinā nāhaṃ jīvitum utsahe //
MBh, 4, 17, 11.2 pravrajyāyaiva dīvyeta vinā durdyūtadevinam //
MBh, 5, 7, 25.2 na cāham utsahe kṛṣṇaṃ vinā sthātum api kṣaṇam //
MBh, 5, 32, 16.1 sa tvam arthaṃ saṃśayitaṃ vinā tair āśaṃsase putravaśānugo 'dya /
MBh, 5, 37, 34.2 anyonyabandhanāvetau vinānyonyaṃ na sidhyataḥ //
MBh, 5, 148, 19.1 na te rājyaṃ prayacchanti vinā yuddhena pāṇḍava /
MBh, 5, 158, 29.2 na vai mokṣastadā vo 'bhūd vinā kṛṣṇām aninditām //
MBh, 6, BhaGī 10, 39.2 na tadasti vinā yatsyānmayā bhūtaṃ carācaram //
MBh, 6, 73, 27.1 yadi yāmi vinā bhīmaṃ kiṃ māṃ kṣatraṃ vadiṣyati /
MBh, 7, 41, 16.2 dadāmi te varaṃ saumya vinā pārthaṃ dhanaṃjayam //
MBh, 7, 67, 3.2 chatrāṇi cāpaviddhāni rathāścakrair vinā kṛtāḥ //
MBh, 7, 106, 4.2 nānyato bhayam ādatta vinā karṇaṃ dhanurdharam //
MBh, 7, 156, 6.2 ajayyā hi vinā yogair mṛdhe te daivatair api //
MBh, 7, 157, 14.2 vinā janārdanaṃ pārtho yogānām īśvaraṃ prabhum //
MBh, 7, 157, 41.2 neccheyaṃ sātvatāhaṃ tad vinā pārthaṃ dhanaṃjayam //
MBh, 8, 51, 9.1 bhagadattaṃ hi rājānaṃ ko 'nyaḥ śaktas tvayā vinā /
MBh, 9, 28, 85.1 vinā rājñaḥ praveśād vai kim asi tvam ihāgataḥ /
MBh, 9, 35, 20.2 kathaṃ na syur imā gāva āvābhyāṃ vai vinā tritam //
MBh, 10, 12, 19.2 tad gṛhāṇa vināstreṇa yanme dātum abhīpsasi //
MBh, 12, 8, 17.2 prāṇayātrā hi lokasya vinārthaṃ na prasidhyati //
MBh, 12, 15, 24.2 vinā vadhaṃ na kurvanti tāpasāḥ prāṇayāpanam //
MBh, 12, 68, 13.1 evam eva vinā rājñā vinaśyeyur imāḥ prajāḥ /
MBh, 12, 136, 55.1 na hi śaknoṣi mārjāra pāśaṃ chettuṃ vinā mayā /
MBh, 12, 137, 42.2 śāmyaty adagdhvā nṛpate vinā hyekatarakṣayāt //
MBh, 12, 144, 8.1 na kāryam iha me nātha jīvitena tvayā vinā /
MBh, 12, 192, 24.2 na rocaye svargavāsaṃ vinā dehād ahaṃ vibho /
MBh, 12, 192, 24.3 gaccha dharma na me śraddhā svargaṃ gantuṃ vinātmanā //
MBh, 12, 229, 3.2 yastu paśyet svabhāvena vinā bhāvam acetanaḥ /
MBh, 12, 309, 61.2 abuddhimohanaṃ punaḥ prabhur vinā na yāvakam //
MBh, 12, 313, 22.2 na vinā jñānavijñānaṃ mokṣasyādhigamo bhavet /
MBh, 12, 313, 22.3 na vinā gurusaṃbandhaṃ jñānasyādhigamaḥ smṛtaḥ //
MBh, 12, 316, 16.1 ātmabhūtair atadbhūtaḥ saha caiva vinaiva ca /
MBh, 12, 326, 34.1 na vinā dhātusaṃghātaṃ śarīraṃ bhavati kvacit /
MBh, 12, 326, 34.2 na ca jīvaṃ vinā brahman dhātavaśceṣṭayantyuta //
MBh, 12, 329, 7.2 na vinā puruṣaṃ tapaḥ sambhavati /
MBh, 13, 6, 5.1 nābījaṃ jāyate kiṃcinna bījena vinā phalam /
MBh, 13, 6, 7.1 yathā bījaṃ vinā kṣetram uptaṃ bhavati niṣphalam /
MBh, 13, 6, 7.2 tathā puruṣakāreṇa vinā daivaṃ na sidhyati //
MBh, 13, 6, 23.2 kathaṃ karma vinā daivaṃ sthāsyate sthāpayiṣyati //
MBh, 13, 24, 11.1 ājyāhutiṃ vinā caiva yat kiṃcit pariviṣyate /
MBh, 13, 27, 34.2 kratavaśca yathāsomāstathā gaṅgāṃ vinā jagat //
MBh, 13, 66, 11.2 nīrajātena hi vinā na kiṃcit sampravartate //
MBh, 13, 103, 32.1 na ca śakyaṃ vinā rājñā surā vartayituṃ kvacit /
MBh, 13, 125, 9.1 videśastho vilokastho vinā nūnaṃ suhṛjjanaiḥ /
MBh, 13, 128, 18.2 na ca bhūtagaṇair devi vināhaṃ vastum utsahe //
MBh, 14, 21, 14.2 preryamāṇā mahābhāge vinā prāṇam apānatī /
MBh, 14, 28, 21.2 nāsti ceṣṭā vinā hiṃsāṃ kiṃ vā tvaṃ manyase dvija //
MBh, 15, 1, 24.2 saviśeṣam avartanta bhīmam ekaṃ vinā tadā //
MBh, 16, 5, 8.2 nāhaṃ vinā yadubhir yādavānāṃ purīm imāṃ draṣṭum ihādya śaktaḥ //
MBh, 16, 9, 23.1 vinā janārdanaṃ vīraṃ nāhaṃ jīvitum utsahe /
MBh, 17, 3, 3.2 na vinā bhrātṛbhiḥ svargam icche gantuṃ sureśvara //
MBh, 17, 3, 35.1 tair vinā notsahe vastum iha daityanibarhaṇa /
MBh, 18, 2, 5.2 na tair ahaṃ vinā vatsye jñātibhir bhrātṛbhistathā //
Manusmṛti
ManuS, 3, 282.2 na darśena vinā śrāddham āhitāgner dvijanmanaḥ //
ManuS, 4, 82.2 na spṛśec caitad ucchiṣṭo na ca snāyād vinā tataḥ //
ManuS, 4, 252.1 guruṣu tv abhyatīteṣu vinā vā tair gṛhe vasan /
ManuS, 5, 9.1 āraṇyānāṃ ca sarveṣāṃ mṛgāṇāṃ māhiṣaṃ vinā /
ManuS, 9, 267.1 na hoḍhena vinā cauraṃ ghātayed dhārmiko nṛpaḥ /
ManuS, 11, 203.1 vinādbhir apsu vāpy ārtaḥ śārīraṃ saṃniṣevya ca /
Mūlamadhyamakārikāḥ
MMadhKār, 2, 9.2 gamanena vinā gantā yadā naivopapadyate //
MMadhKār, 2, 10.2 gamanena vinā gantā gantur gamanam icchataḥ //
MMadhKār, 2, 16.2 gamanena vinā gantā yadā naivopapadyate //
MMadhKār, 6, 5.1 ekatve sahabhāvaścet syāt sahāyaṃ vināpi saḥ /
MMadhKār, 6, 5.2 pṛthaktve sahabhāvaścet syāt sahāyaṃ vināpi saḥ //
MMadhKār, 7, 24.2 tiṣṭhanti katame bhāvā ye jarāmaraṇaṃ vinā //
MMadhKār, 9, 4.1 vināpi darśanādīni yadi cāsau vyavasthitaḥ /
MMadhKār, 9, 4.2 amūnyapi bhaviṣyanti vinā tena na saṃśayaḥ //
MMadhKār, 9, 5.2 kutaḥ kiṃcid vinā kaścit kiṃcit kiṃcid vinā kutaḥ //
MMadhKār, 9, 5.2 kutaḥ kiṃcid vinā kaścit kiṃcit kiṃcid vinā kutaḥ //
MMadhKār, 12, 4.1 svapudgalakṛtaṃ duḥkhaṃ yadi duḥkhaṃ punar vinā /
MMadhKār, 12, 5.2 pareṇa kṛtvā tad duḥkhaṃ sa duḥkhena vinā kutaḥ //
MMadhKār, 12, 6.2 vinā duḥkhena yaḥ kṛtvā parasmai prahiṇoti tat //
MMadhKār, 25, 4.2 prasajyetāsti bhāvo hi na jarāmaraṇaṃ vinā //
Rāmāyaṇa
Rām, Bā, 17, 17.2 na ca tena vinā nidrāṃ labhate puruṣottamaḥ /
Rām, Bā, 17, 17.3 mṛṣṭam annam upānītam aśnāti na hi taṃ vinā //
Rām, Ay, 10, 39.1 tiṣṭhel loko vinā sūryaṃ sasyaṃ vā salilaṃ vinā /
Rām, Ay, 10, 39.1 tiṣṭhel loko vinā sūryaṃ sasyaṃ vā salilaṃ vinā /
Rām, Ay, 10, 39.2 na tu rāmaṃ vinā dehe tiṣṭhet tu mama jīvitam //
Rām, Ay, 17, 32.2 gatāham adyaiva paretasaṃsadaṃ vinā tvayā dhenur ivātmajena vai //
Rām, Ay, 24, 16.1 svarge 'pi ca vinā vāso bhavitā yadi rāghava /
Rām, Ay, 27, 17.1 yas tvayā saha sa svargo nirayo yas tvayā vinā /
Rām, Ay, 37, 18.2 na hi taṃ puruṣavyāghraṃ vinā jīvitum utsahe //
Rām, Ay, 38, 18.2 ekaputrā vinā putram ahaṃ jīvitum utsahe //
Rām, Ay, 41, 29.1 prabhātāyāṃ tu śarvaryāṃ paurās te rāghavaṃ vinā /
Rām, Ay, 46, 32.2 vinā rāmaṃ rathaṃ dṛṣṭvā vidīryetāpi sā purī //
Rām, Ay, 46, 44.1 na hi śakyā praveṣṭuṃ sā mayāyodhyā tvayā vinā /
Rām, Ay, 47, 32.2 draṣṭum iccheyam adyāhaṃ svargaṃ vāpi tvayā vinā //
Rām, Ay, 51, 17.1 saha rāmeṇa niryāto vinā rāmam ihāgataḥ /
Rām, Ay, 53, 19.2 na śakṣyāmi vinā rāmaṃ muhūrtam api jīvitum //
Rām, Ay, 54, 2.2 tān vinā kṣaṇam apy atra jīvituṃ notsahe hy aham //
Rām, Ay, 60, 13.1 na tu saṃkālanaṃ rājño vinā putreṇa mantriṇaḥ /
Rām, Ay, 60, 18.1 gataprabhā dyaur iva bhāskaraṃ vinā vyapetanakṣatragaṇeva śarvarī /
Rām, Ay, 61, 25.1 sa naḥ samīkṣya dvijavaryavṛttaṃ nṛpaṃ vinā rājyam araṇyabhūtam /
Rām, Ay, 68, 24.2 kiṃ punar yā vinā rāmaṃ kausalyā vartayiṣyati //
Rām, Ay, 98, 60.2 bhavatā ca vinā bhūto na vartayitum utsahe //
Rām, Ay, 107, 2.2 tatra duḥkham idaṃ sarvaṃ sahiṣye rāghavaṃ vinā //
Rām, Ay, 110, 11.2 rohiṇī ca vinā candraṃ muhūrtam api dṛśyate //
Rām, Ār, 8, 3.3 paradārābhigamanaṃ vinā vairaṃ ca raudratā //
Rām, Ār, 8, 17.2 na vinā yāti taṃ khaḍgaṃ nyāsarakṣaṇatatparaḥ //
Rām, Ār, 8, 21.1 buddhir vairaṃ vinā hantuṃ rākṣasān daṇḍakāśritān /
Rām, Ār, 8, 21.2 aparādhaṃ vinā hantuṃ lokān vīra na kāmaye //
Rām, Ār, 22, 9.1 kṣatajārdrasavarṇābhā saṃdhyākālaṃ vinā babhau /
Rām, Ār, 22, 12.2 utpetuś ca vinā rātriṃ tārāḥ khadyotasaprabhāḥ //
Rām, Ār, 22, 13.2 tasmin kṣaṇe babhūvuś ca vinā puṣpaphalair drumāḥ //
Rām, Ār, 22, 14.1 uddhūtaś ca vinā vātaṃ reṇur jaladharāruṇaḥ /
Rām, Ār, 34, 12.1 yena vairaṃ vināraṇye sattvam āśritya kevalam /
Rām, Ār, 43, 12.2 na tvām asmin vane hātum utsahe rāghavaṃ vinā //
Rām, Ār, 43, 24.2 rāmaṃ vinā kṣaṇam api na hi jīvāmi bhūtale //
Rām, Ār, 43, 33.1 godāvarīṃ pravekṣyāmi vinā rāmeṇa lakṣmaṇa /
Rām, Ār, 50, 17.2 na rarāja vinā rāmaṃ vinālam iva paṅkajam //
Rām, Ār, 50, 20.2 śuśubhe na vinā rāmaṃ divā candra ivoditaḥ //
Rām, Ār, 51, 22.1 nimeṣāntaramātreṇa vinā bhrātaram āhave /
Rām, Ār, 54, 13.2 yāhaṃ nītā vinā bhāvaṃ patipārśvāt tvayā vanāt //
Rām, Ār, 55, 4.2 svasti syād api vaidehyā rākṣasair bhakṣaṇaṃ vinā //
Rām, Ār, 56, 1.2 paryapṛcchata dharmātmā vaidehīm āgataṃ vinā //
Rām, Ār, 56, 4.1 yāṃ vinā notsahe vīra muhūrtam api jīvitum /
Rām, Ār, 56, 5.2 vinā tāṃ tapanīyābhāṃ neccheyaṃ janakātmajām //
Rām, Ār, 57, 19.2 abravīd duṣkṛtaṃ saumya tāṃ vinā yat tvam āgataḥ //
Rām, Ār, 60, 11.2 mātaraṃ caiva vaidehyā vinā tām aham apriyam //
Rām, Ki, 1, 19.2 mama tv ayaṃ vinā vāsaḥ puṣpamāse suduḥsahaḥ //
Rām, Ki, 1, 24.1 tāṃ vinātha vihaṃgo 'sau pakṣī praṇaditas tadā /
Rām, Ki, 23, 27.2 asminn avabhṛthe snātaḥ kathaṃ patnyā mayā vinā //
Rām, Ki, 29, 11.2 tāṃ vinā mṛgaśāvākṣīṃ caran nādya sukhaṃ labhe //
Rām, Ki, 53, 9.2 nājñāpyaṃ viṣahiṣyanti putradārān vinā tvayā //
Rām, Ki, 59, 9.1 aṣṭau varṣasahasrāṇi tenāsminn ṛṣiṇā vinā /
Rām, Su, 7, 66.2 na cānyakāmāpi na cānyapūrvā vinā varārhāṃ janakātmajāṃ tu //
Rām, Su, 9, 17.2 pānabhūmir vinā vahniṃ pradīptevopalakṣyate //
Rām, Su, 11, 38.2 na hi śakṣyāmyahaṃ draṣṭuṃ sugrīvaṃ maithilīṃ vinā //
Rām, Su, 13, 51.2 sītāṃ vinā mahābāhur muhūrtam api jīvati //
Rām, Su, 15, 30.2 tāṃ kṣāmāṃ suvibhaktāṅgīṃ vinābharaṇaśobhinīm //
Rām, Su, 24, 5.2 vasantyā rākṣasīmadhye vinā rāmaṃ mahāratham //
Rām, Su, 24, 6.1 dhiṅ mām anāryām asatīṃ yāhaṃ tena vinā kṛtā /
Rām, Su, 24, 7.1 kā ca me jīvite śraddhā sukhe vā taṃ priyaṃ vinā /
Rām, Su, 24, 35.1 sāhaṃ kathaṃ kariṣyāmi taṃ vinā priyadarśanam /
Rām, Su, 24, 36.2 kṣipraṃ vaivasvataṃ devaṃ paśyeyaṃ patinā vinā //
Rām, Su, 34, 27.2 mayā vinā śuṣyati śokadīnaṃ jalakṣaye padmam ivātapena //
Rām, Su, 35, 16.2 janasthāne vinā bhrātrā śatruḥ kastasya nodvijet //
Rām, Su, 58, 17.1 ayuktaṃ tu vinā devīṃ dṛṣṭavadbhiḥ plavaṃgamāḥ /
Rām, Su, 64, 9.2 maṇiṃ paśyāmi saumitre vaidehīm āgataṃ vinā //
Rām, Su, 64, 10.2 kṣaṇaṃ saumya na jīveyaṃ vinā tām asitekṣaṇām //
Rām, Yu, 5, 9.1 avagāhyārṇavaṃ svapsye saumitre bhavatā vinā /
Rām, Yu, 10, 20.2 svasti te 'stu gamiṣyāmi sukhī bhava mayā vinā //
Rām, Yu, 27, 7.2 paṇḍitaḥ śāstratattvajño vinā protsāhanād ripoḥ //
Rām, Yu, 39, 9.2 katham āśvāsayiṣyāmi yadi yāsyāmi taṃ vinā //
Rām, Yu, 39, 10.2 mayā saha vanaṃ yāto vinā tenāgataḥ punaḥ //
Rām, Yu, 80, 50.2 rohiṇīm iva candreṇa vinā grahavaśaṃ gatām //
Rām, Yu, 94, 23.2 durviṣahyasvanā ghorā vinā jaladharasvanam //
Rām, Yu, 105, 23.1 saṃskārāste 'bhavan vedā na tad asti tvayā vinā /
Rām, Yu, 109, 6.1 taṃ vinā kaikeyīputraṃ bharataṃ dharmacāriṇam /
Rām, Utt, 9, 2.2 kanyāṃ duhitaraṃ gṛhya vinā padmam iva śriyam /
Rām, Utt, 24, 8.1 kathaṃ nu khalu me putraḥ kariṣyati mayā vinā /
Rām, Utt, 24, 9.1 hā kathaṃ nu kariṣyāmi bhartāraṃ daivataṃ vinā /
Rām, Utt, 35, 60.2 śarīraṃ hi vinā vāyuṃ samatāṃ yāti reṇubhiḥ //
Rām, Utt, 45, 24.2 kaccid vinā kṛtastena dvirātre śokam āgataḥ //
Rām, Utt, 63, 7.1 dvādaśaṃ ca gataṃ varṣaṃ tvāṃ vinā raghunandana /
Rām, Utt, 63, 8.2 mātṛhīno yathā vatsastvāṃ vinā pravasāmyaham //
Rām, Utt, 97, 6.2 na kāmaye yathā rājyaṃ tvāṃ vinā raghunandana //
Rām, Utt, 98, 20.1 yadi rāma vināsmābhir gacchestvaṃ puruṣarṣabha /
Saundarānanda
SaundĀ, 6, 45.2 tvayā vinā sthāsyati tatra nāsau sattvāśrayaścetanayeva hīnaḥ //
SaundĀ, 7, 15.2 jñānācca raukṣyācca vinā vimoktuṃ na śakyate snehamayastu pāśaḥ //
SaundĀ, 8, 13.2 na hi śarma labhe tayā vinā nṛpatirhīna ivottamaśriyā //
SaundĀ, 14, 9.1 yasmānnāsti vināhārāt sarvaprāṇabhṛtāṃ sthitiḥ /
Abhidharmakośa
AbhidhKo, 1, 30.2 vinā gandharasaghrāṇajihvāvijñānadhātubhiḥ //
Agnipurāṇa
AgniPur, 6, 19.1 yena rāmeṇa hi vinā na jīvāmi muhūrtakam /
AgniPur, 6, 39.2 putraṃ vinā mariṣyāvas tvaṃ ca śokānmariṣyasi //
AgniPur, 6, 40.1 putraṃ vinā smaran śokāt kauśalye maraṇaṃ mama /
AgniPur, 7, 6.2 mariṣyāmi vinā sāhaṃ khara jīvāmi vai tadā //
AgniPur, 9, 27.1 tayā vinā na jīvāmi sugrīvādyaiḥ prabodhitaḥ /
AgniPur, 15, 6.2 vinā taṃ dvārakāsthānaṃ plāvayāmāsa sāgaraḥ //
AgniPur, 15, 11.1 vinā kṛṣṇena tannaṣṭaṃ dānaṃ cāśrotriye yathā /
Amarakośa
AKośa, 2, 275.1 svairiṇī pāṃsulā ca syādaśiśvī śiśunā vinā /
Amaruśataka
AmaruŚ, 1, 23.1 tvaṃ mugdhākṣi vinaiva kañculikayā dhatse manohāriṇīṃ lakṣmīmityabhidhāyini priyatame tadvīṭikāṃ saṃspṛśi /
AmaruŚ, 1, 26.1 sā patyuḥ prathamāparādhasamaye sakhyopadeśaṃ vinā no jānāti savibhramāṅgavalanāvakroktisaṃsūcanam /
AmaruŚ, 1, 99.2 tattenaiva vinā śaśāṅkadhavalāḥ spaṣṭāṭṭahāsā niśā eko vā divasaḥ payodamalino yāyānmama prāvṛṣi //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 20.2 sukhaṃ ca na vinā dharmāt tasmād dharmaparo bhavet //
AHS, Sū., 5, 4.1 sāmudraṃ tan na pātavyaṃ māsād āśvayujād vinā /
AHS, Sū., 6, 163.1 na tām aty upayuñjīta rasāyanavidhiṃ vinā /
AHS, Sū., 6, 166.2 pañcakolakam etac ca maricena vinā smṛtam //
AHS, Sū., 10, 36.1 kaṣāyaṃ prāyaśaḥ śītaṃ stambhanaṃ cābhayāṃ vinā /
AHS, Sū., 12, 58.1 yathānidānaṃ doṣotthaḥ karmajo hetubhir vinā /
AHS, Sū., 28, 4.2 peśyantaragate māṃsaprāptavacchvayathuṃ vinā //
AHS, Śār., 5, 13.1 viṣadoṣād vinā yasya khebhyo raktaṃ pravartate /
AHS, Śār., 5, 96.2 śūyete vā vinā dehāt sa māsād yāti pañcatām //
AHS, Nidānasthāna, 6, 35.2 pātayatyāśu niśceṣṭaṃ vinā bībhatsaceṣṭitaiḥ //
AHS, Nidānasthāna, 6, 36.2 svayam evopaśāmyanti saṃnyāso nauṣadhair vinā //
AHS, Nidānasthāna, 7, 52.2 vātābhibhūtakoṣṭhānāṃ tair vināpi sa jāyate //
AHS, Nidānasthāna, 10, 36.2 prameheṇa vināpyetā jāyante duṣṭamedasaḥ /
AHS, Cikitsitasthāna, 1, 16.2 ūṣmā pittād ṛte nāsti jvaro nāstyūṣmaṇā vinā //
AHS, Cikitsitasthāna, 1, 172.2 na hi jvaro 'nubadhnāti mārutādyair vinā kṛtaḥ //
AHS, Cikitsitasthāna, 7, 63.1 goṣṭhīmahotsavodyānaṃ na yasyāḥ śobhate vinā /
AHS, Cikitsitasthāna, 9, 124.1 yasyoccārād vinā mūtraṃ pavano vā pravartate /
AHS, Cikitsitasthāna, 19, 74.2 māsān navaṃ kilāsaṃ snānena vinā viśuddhasya //
AHS, Utt., 4, 27.2 annād vināpi balinaṃ naṣṭanidraṃ niśācaram //
AHS, Utt., 12, 33.1 vinā kaphālliṅganāśān gambhīrāṃ hrasvajām api /
AHS, Utt., 16, 45.2 pothakyamloṣito 'lpākhyaḥ syandamanthā vinānilāt //
AHS, Utt., 18, 66.2 nāḍīyogād vinauṣṭhasya nāsāsaṃdhānavad vidhiḥ //
AHS, Utt., 21, 66.2 karālo māṃsaraktauṣṭhāvarbudāni jalād vinā //
AHS, Utt., 24, 19.1 vātābhitāpavihitaḥ kampe dāhād vinā kramaḥ /
AHS, Utt., 39, 94.1 sarpirmadhuyutaṃ pītaṃ tad eva khadirād vinā /
AHS, Utt., 40, 63.2 vināpi kriyayā svāsthyaṃ gacchatāṃ ṣoḍaśāṃśayā //
Bhallaṭaśataka
BhallŚ, 1, 88.2 na sambhavati kiṃ tv idaṃ bata vikāsidhāmnā vinā sad apy asad iva sthitaṃ sphuritam anta ojasvinām //
Bodhicaryāvatāra
BoCA, 5, 89.1 gambhīrodāramalpeṣu na strīṣu puruṣaṃ vinā /
BoCA, 6, 104.1 yo hi yena vinā nāsti yasmiṃśca sati vidyate /
BoCA, 7, 1.2 na hi vīryaṃ vinā puṇyaṃ yathā vāyuṃ vināgatiḥ //
BoCA, 7, 1.2 na hi vīryaṃ vinā puṇyaṃ yathā vāyuṃ vināgatiḥ //
BoCA, 8, 24.2 na svārthena vinā prītiryasmādbālasya jāyate //
BoCA, 8, 71.1 evaṃ cāmedhyamapyetadvinā mūlyaṃ na labhyate /
BoCA, 8, 119.2 yasyaiva śravaṇāttrāsastenaiva na vinā ratiḥ //
BoCA, 9, 41.2 na vinānena mārgeṇa bodhirityāgamo yataḥ //
BoCA, 9, 49.1 vinā śūnyatayā cittaṃ baddhamutpadyate punaḥ /
BoCA, 9, 61.2 jñeyaṃ vinā tu kiṃ vetti yena jñānaṃ nirucyate //
BoCA, 9, 71.1 na karmaphalasambandho yuktaścedātmanā vinā /
BoCA, 9, 114.1 pitā cen na vinā putrātkutaḥ putrasya sambhavaḥ /
BoCA, 10, 47.1 abhuktvāpāyikaṃ duḥkhaṃ vinā duṣkaracaryayā /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 17.2 durlabho hi vinā tābhyāṃ dharmaḥ śuddho nṛpair iti //
BKŚS, 4, 46.2 avasāne vinā putrāt pālakaḥ ko bhaviṣyati //
BKŚS, 4, 81.1 na ca patyā vinā putrair bhavitavyaṃ yataḥ striyaḥ /
BKŚS, 5, 282.1 avocat sā ca rājānam aryaputra tvayā vinā /
BKŚS, 7, 35.1 na cānena vinā mahyaṃ nirvāṇam api rocate /
BKŚS, 7, 35.2 tenānena vināsmābhir abhuktair gamitaṃ dinam //
BKŚS, 10, 159.1 tatra yuṣmān abhuñjānān paśyāmi sma mayā vinā /
BKŚS, 10, 204.1 yā sakhībhir vinā nidrāṃ naiva labdhavatī purā /
BKŚS, 15, 149.2 yājakais tu vinā yajñaṃ kṣatriyasya virudhyate //
BKŚS, 18, 91.2 na prāṇimi vinā tasmād dhiṅ nikṛṣṭaṃ ca mām iti //
BKŚS, 20, 208.2 na hi dṛṣṭaṃ vinābhyāsāt kriyākauśalam īdṛśam //
BKŚS, 22, 41.2 na vināmbhodhisāreṇa praveṣṭā dhanarāśinā //
BKŚS, 22, 100.2 kāryam etan na vā kāryaṃ vinādeśād guror iti //
BKŚS, 27, 66.2 na tu tatkāraṇair yogyair vinā sidhyati kasyacit //
BKŚS, 27, 107.2 mā sma tasmād vinā kāryān mārayan māṃ bhavān iti //
Daśakumāracarita
DKCar, 1, 1, 60.1 sa kutra gataḥ kena vā gṛhītaḥ parīkṣyāpi na vīkṣyate tanmukhāvalokanena vinānekānyahānyatītāni /
DKCar, 2, 1, 7.1 aśakyaṃ hi madicchayā vinā sarasvatīmukhagrahaṇoccheṣaṇīkṛto daśanacchada eṣa cumbayitum //
DKCar, 2, 2, 51.1 uttaredyuḥ snātānuliptam āracitamañjumālam ārabdhakāmijanavṛttaṃ nivṛttasvavṛttābhilāṣaṃ kṣaṇamātre gate 'pi tayā vinā dūyamānaṃ tamṛddhimatā rājamārgeṇotsavasamājaṃ nītvā kvacidupavanoddeśe yuvatijanaśataparivṛtasya rājñaḥ saṃnidhau smitamukhena tena bhadre bhagavatā saha niṣīda ityādiṣṭā savibhramaṃ kṛtapraṇāmā sasmitaṃ nyaṣīdat //
DKCar, 2, 2, 213.1 rājñā ca tadanurodhāttathānuśiṣṭā satyapyanāśravaiva sā yadāsīt tadāsyāḥ svasā mātā ca ruditanirbandhena rājñe samagiratām yadi kaścidbhujaṅgo 'smadicchayā vinaināṃ bālāṃ vipralabhya nāśayiṣyati sa taskaravadvadhyaḥ iti //
DKCar, 2, 4, 57.0 bhavadanumatyā vinā tava kanyābhimarśī //
DKCar, 2, 4, 107.0 yadayamakṣibhyāṃ vināvanipena cikīrṣitaḥ prāṇaireva viyojito vidhinā iti //
DKCar, 2, 4, 122.0 nahi tādṛśādbhāgyarāśervinā mādṛśo jano 'lpapuṇyas tavārhati kalapralāpāmṛtāni karṇābhyāṃ pātum //
DKCar, 2, 5, 103.1 nṛpātmajā tu māmitastato 'nviṣyānāsādayantī tayā vinā na bhokṣye iti rudantyevāvarodhane sthāsyati //
DKCar, 2, 8, 76.0 yāvatā ca nayena vinā na lokayātrā sa loka eva siddhaḥ nātra śāstreṇārthaḥ stanandhayo 'pi hi taistairupāyaiḥ stanapānaṃ jananyā lipsate tadapāsyātiyantraṇāmanubhūyantāṃ yatheṣṭamindriyasukhāni //
DKCar, 2, 8, 285.0 bhavantaṃ vinā kṣaṇamapyasmābhiriyaṃ rājyadhūrna nirvāhyā //
DKCar, 2, 9, 27.0 teṣāṃ tatpitur vānaprasthāśramagrahaṇopakramaniṣedhe bhūyāṃsamāgrahaṃ vilokya munistānavadat bhoḥ kumārakāḥ ayaṃ yuṣmajjanaka etadvayaḥsamucite pathi vartamānaḥ kāyakleśaṃ vinaiva madāśramastho vānaprasthāśramāśrayaṇaṃ sarvathā bhavadbhirna nivāraṇīyaḥ //
Divyāvadāna
Divyāv, 3, 71.0 na ca śakyate vinā nimittena puṇyaṃ kartum //
Harivaṃśa
HV, 5, 47.2 kathaṃ dhārayitā cāsi prajā rājan vinā mayā //
Harṣacarita
Harṣacarita, 2, 25.1 tvayi tu vinā kāraṇenādṛṣṭe 'pi pratyāsanne bandhāviva baddhapakṣapātaṃ kimapi snihyati me hṛdayaṃ dūrasthe 'pīndoriva kumudākare //
Kirātārjunīya
Kir, 1, 12.2 pravartate tasya viśeṣaśālinī guṇānurodhena vinā na satkriyā //
Kir, 3, 39.2 ādhidviṣām ā tapasāṃ prasiddher asmad vinā mā bhṛśam unmanībhūḥ //
Kir, 3, 44.2 navīkariṣyatyupaśuṣyad ārdraḥ sa tvad vinā me hṛdayaṃ nikāraḥ //
Kir, 3, 47.1 duḥśāsanāmarṣarajovikīrṇair ebhir vinārthair iva bhāgyanāthaiḥ /
Kir, 3, 52.1 priyeṣu yaiḥ pārtha vinopapatter vicintyamānaiḥ klamam eti cetaḥ /
Kir, 5, 49.2 prāyeṇa saty api hitārthakare vidhau hi śreyāṃsi labdhum asukhāni vināntarāyaiḥ //
Kir, 11, 48.1 tenānujasahāyena draupadyā ca mayā vinā /
Kir, 13, 39.2 dṛśyate hi bhavato vinā janair anvitasya sacivair iva dyutiḥ //
Kir, 17, 46.2 nirastadhūmasya ca rātrivahner vinā tanutreṇa ruciṃ sa bheje //
Kumārasaṃbhava
KumSaṃ, 4, 36.2 viditaṃ khalu te yathā smaraḥ kṣaṇam apy utsahate na māṃ vinā //
Kāmasūtra
KāSū, 5, 6, 4.1 rājānaśca kṛpāśīlā vināpi bhāvayogād āyojitāpadravyā yāvadartham ekayā rātryā bahvībhir api gacchanti /
KāSū, 6, 2, 5.6 tena vinā goṣṭhyādīnām agamanam iti /
KāSū, 6, 2, 5.19 mātrā vinā kiṃcin na ceṣṭeta //
Kātyāyanasmṛti
KātySmṛ, 1, 303.2 vināpi mudrayā lekhyaṃ pramāṇaṃ mṛtasākṣikam //
KātySmṛ, 1, 389.1 arthasyopari vaktavyaṃ tayor api vinā kvacit /
KātySmṛ, 1, 534.2 vinā pitrā dhanaṃ tasmād dāpyaḥ syāt tad ṛṇaṃ sutaḥ //
KātySmṛ, 1, 536.2 uttarau tu visaṃvāde tau vinā tatsutau tathā //
KātySmṛ, 1, 571.2 putreṇaivāpahāryaṃ taddhanaṃ duhitṛbhir vinā //
KātySmṛ, 1, 594.2 tad dravyaṃ sodayaṃ dāpyo daivarājakṛtād vinā //
KātySmṛ, 1, 794.1 śiṣyaṃ krodhena hanyāc ced ācāryo latayā vinā /
KātySmṛ, 1, 797.1 vinā cihnais tu yat kāryaṃ sāhasākhyaṃ pravartate /
KātySmṛ, 1, 844.2 nirbhājayen na caivaikam akasmāt kāraṇaṃ vinā //
KātySmṛ, 1, 861.2 tasyeha bhāginau tau tu na phalaṃ hi vinaikataḥ //
Kāvyālaṃkāra
KāvyAl, 1, 4.1 vinayena vinā kā śrīḥ kā niśā śaśinā vinā /
KāvyAl, 1, 4.1 vinayena vinā kā śrīḥ kā niśā śaśinā vinā /
KāvyAl, 1, 39.2 veṇukāderiti ca tānniyanti vacanādvinā //
KāvyAl, 2, 32.1 vinā yathevaśabdābhyāṃ samāsābhihitā parā /
KāvyAl, 2, 85.2 yatno'syāṃ kavinā kāryaḥ ko 'laṃkāro'nayā vinā //
KāvyAl, 3, 30.2 vinā puruṣakāreṇa phalaṃ paśyata śākhinām //
KāvyAl, 3, 33.2 jñeyā nidarśanā nāma yathevavatibhir vinā //
KāvyAl, 5, 45.1 athābhyupagamaprāptiḥ saṃdhābhyupagamādvinā /
KāvyAl, 5, 51.1 anvayavyatirekābhyāṃ vinaivārthagatiryathā /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.11 antareṇa jyok kam śam sanā sahasā vinā nānā svasti svadhā alam vaṣaṭ anyat asti upāṃśu kṣamā vihāyasā doṣā mudhā mithyā /
Kūrmapurāṇa
KūPur, 1, 5, 9.2 aṃśakaṃ ṣaṭśataṃ tasmāt kṛtasaṃdhyāṃśakaṃ vinā //
KūPur, 1, 5, 10.1 tridvyekasāhasram ato vinā sandhyāṃśakena tu /
KūPur, 1, 14, 6.1 dṛṣṭvā devakulaṃ kṛtsnaṃ śaṅkareṇa vināgatam /
KūPur, 1, 25, 34.2 niśeva candrarahitā vinā tena cakāśire //
KūPur, 1, 30, 13.2 na kaścidiha jānāti vinā śaṃbhoranugrahāt //
KūPur, 2, 13, 11.1 naikahastārpitajalairvinā sūtreṇa vā punaḥ /
KūPur, 2, 15, 38.2 na hi dehaṃ vinā rudraḥ puruṣairvidyate paraḥ //
KūPur, 2, 16, 89.2 na rātrau nāriṇā sārdhaṃ na vinā ca kamaṇḍalum /
KūPur, 2, 18, 9.1 na ca snānaṃ vinā puṃsāṃ pāvanaṃ karma susmṛtam /
KūPur, 2, 18, 51.1 vinā darbheṇa yatkarma vinā sūtreṇa vā punaḥ /
KūPur, 2, 18, 51.1 vinā darbheṇa yatkarma vinā sūtreṇa vā punaḥ /
KūPur, 2, 33, 76.1 vinādbhir apsu nāpyārtaḥ śarīraṃ saṃniveśya ca /
Liṅgapurāṇa
LiPur, 1, 4, 7.1 aṃśakaḥ ṣaṭśataṃ tasmātkṛtasaṃdhyāṃśakaṃ vinā /
LiPur, 1, 4, 7.2 tridvyekasāhasramito vinā saṃdhyāṃśakena tu //
LiPur, 1, 4, 35.1 viṃśatiś ca sahasrāṇi kālo 'yam adhikaṃ vinā /
LiPur, 1, 9, 31.1 pārthivāṃśaṃ vinā nityaṃ surabhir gandhasaṃyutaḥ /
LiPur, 1, 9, 34.2 bhāṇḍaṃ vinātha hastena jalapiṇḍasya dhāraṇam //
LiPur, 1, 9, 38.2 dvābhyāṃ rūpaviniṣpattir vinā taistribhir ātmanaḥ //
LiPur, 1, 17, 8.1 vinādhipatyaṃ samatāṃ gate 'nte brahmaṇo mama /
LiPur, 1, 24, 136.2 na nivṛttimupāyānti vinā pañcākṣarīṃ kvacit //
LiPur, 1, 24, 148.1 liṅgārcanaṃ vinā niṣṭhā nāsti tasmājjanārdanaḥ /
LiPur, 1, 28, 11.1 vinā yathā hi pitaraṃ mātaraṃ tanayāstviha /
LiPur, 1, 28, 11.2 na jāyante tathā somaṃ vinā nāsti jagattrayam //
LiPur, 1, 28, 16.1 vinākāśaṃ jagannaiva vinā kṣmāṃ vāyunā vinā /
LiPur, 1, 28, 16.1 vinākāśaṃ jagannaiva vinā kṣmāṃ vāyunā vinā /
LiPur, 1, 28, 16.1 vinākāśaṃ jagannaiva vinā kṣmāṃ vāyunā vinā /
LiPur, 1, 28, 16.2 tejasā vāriṇā caiva yajamānaṃ tathā vinā //
LiPur, 1, 64, 7.1 na taṃ vināhaṃ jīviṣye iti niścitya duḥkhitaḥ //
LiPur, 1, 64, 61.1 dṛṣṭvā tāmabalāṃ prāha maṅgalābharaṇair vinā /
LiPur, 1, 64, 62.2 amba maṅgalavibhūṣaṇair vinā dehayaṣṭiranaghe na śobhate /
LiPur, 1, 71, 50.2 munayaś ca mahātmānaḥ prasādena vinā prabhoḥ //
LiPur, 1, 71, 112.1 adṛṣṭamasmābhir anekamūrte vinā kṛtaṃ yadbhavatātha loke /
LiPur, 1, 85, 83.2 yaṃ vinā niṣphalaṃ nityaṃ yena vā saphalaṃ bhavet //
LiPur, 1, 85, 116.1 aṅguṣṭhena vinā karma kṛtaṃ tadaphalaṃ yataḥ /
LiPur, 1, 85, 143.2 parṇapṛṣṭhe na bhuñjīyādrātrau dīpaṃ vinā tathā //
LiPur, 1, 86, 103.2 jñānamekaṃ vinā nāsti puṇyapāpaparikṣayaḥ //
LiPur, 1, 86, 114.2 evaṃ jñānaṃ vinā nāsti dhyānaṃ dhyātur dvijarṣabhāḥ //
LiPur, 1, 90, 3.1 tatkarmaṇā vināpyeṣa tiṣṭhatīti parā śrutiḥ /
LiPur, 1, 92, 51.2 na tu śakrasahasratvaṃ svarge kāśīpurīṃ vinā //
LiPur, 1, 96, 126.2 ulkāpāte mahāvāte vinā vṛṣṭyātivṛṣṭiṣu //
LiPur, 1, 102, 7.2 varade yena sṛṣṭāsi na vinā yastvayāṃbike //
LiPur, 1, 103, 77.1 na tu śakrasahasratvaṃ svarge kāśīpurīṃ vinā /
LiPur, 2, 3, 43.2 hareḥ kīrtiṃ vinā cānyad brāhmaṇena nṛpottama //
LiPur, 2, 5, 148.2 tatra māṃ samupāgaccha gacchedānīṃ nṛpaṃ vinā //
Matsyapurāṇa
MPur, 13, 24.3 sarvalokeṣu yatkiṃcidrahitaṃ na mayā vinā //
MPur, 20, 10.1 vinā gavā vatsako'pi gurave viniveditaḥ /
MPur, 21, 23.2 kathaṃ pipīlikālāpaṃ martyo vetti vinā surān //
MPur, 25, 35.2 taṃ vinā naiva jīvāmi vacaḥ satyaṃ bravīmyaham //
MPur, 25, 41.2 taṃ vinā naiva jīvāmi vacaḥ satyaṃ bravīmi te //
MPur, 25, 52.2 kiṃ te priyaṃ karavāṇyadya vatse vinaiva me jīvitaṃ syātkacasya /
MPur, 47, 76.2 nyastaśastrā vayaṃ sarve niḥsaṃnāhā rathairvinā //
MPur, 48, 71.2 vināpānaṃ kumāraṃ tu janayiṣyasi pūrvajam //
MPur, 48, 74.1 tasyāpānaṃ vinā caiva yogyabhāvo bhaviṣyati /
MPur, 52, 12.1 karmayogaṃ vinā jñānaṃ kasyacin neha dṛśyate /
MPur, 84, 7.1 yasmādannarasāḥ sarve notkaṭā lavaṇaṃ vinā /
MPur, 92, 25.2 atirūpeṇa sampannā ghaṭayitvā vinā bhṛtim /
MPur, 102, 1.2 nairmalyaṃ bhāvaśuddhiśca vinā snānaṃ na vidyate /
MPur, 117, 2.2 pakṣiṇāmapi saṃcārairvinā siddhagatiṃ śubhām //
MPur, 134, 11.2 vinā ca vāyunā ketuḥ patate ca tathā bhuvi //
MPur, 136, 22.2 tvayā vinā mahābāho kimanyena mahāsura //
MPur, 148, 22.1 na yujyante vinā mṛtyuṃ dehino daityasattama /
MPur, 153, 13.2 avadhyaḥ sarvabhūtānāṃ tvāṃ vinā sa tu dānavaḥ //
MPur, 153, 138.1 karo'yamabjasaṃnibho mamāstu karṇapūrakaḥ saroṣam īkṣate'parā vapāṃ vinā priyaṃ tadā /
MPur, 154, 164.2 na prāpyate vinā puṇyaiḥ patirnāryā kadācana //
MPur, 154, 217.3 saṃdeśena vinā śaktirapakārasya neṣyate /
MPur, 154, 221.1 kathaṃ ca vividhairbhāvairdveṣānugamanaṃ vinā /
MPur, 154, 268.2 priyaṃ vinā tvāṃ priyajīviteṣu tvatto'paraḥ ko bhuvaneṣvihāsti //
MPur, 154, 376.1 ko'rtho varṇālikāvyaktaḥ kathaṃ tvaṃ giriśaṃ vinā /
MPur, 156, 17.2 na kaścic ca vinā mṛtyuṃ naro dānava vidyate /
MPur, 175, 46.2 dārayogaṃ vinā srakṣye putram ātmatanūruham //
Narasiṃhapurāṇa
NarasiṃPur, 1, 28.2 viṣṇuprasādena vinā vaktuṃ kenāpi śakyate //
Nāradasmṛti
NāSmṛ, 1, 1, 57.2 na hi jātu vinā daṇḍaṃ kaścin mārge 'vatiṣṭhate //
NāSmṛ, 2, 1, 8.2 kāmakrodhasurādyūtaprātibhāvyakṛtaṃ vinā //
NāSmṛ, 2, 1, 32.1 parato vyavahārajñaḥ svatantraḥ pitarau vinā /
NāSmṛ, 2, 1, 79.2 apratyakṣaṃ ca yad bhuktaṃ ṣaḍ etāny āgamaṃ vinā //
NāSmṛ, 2, 1, 81.1 yad vināgamam apy ūrdhvaṃ bhuktaṃ pūrvais tribhir bhavet /
NāSmṛ, 2, 12, 26.1 yāvantaś cartavas tasyāḥ samatītā patiṃ vinā /
NāSmṛ, 2, 12, 59.1 narte kṣetraṃ bhavet sasyaṃ na ca bījaṃ vināsti tat /
NāSmṛ, 2, 13, 24.2 vibhajeyur dhanaṃ tasya śeṣās tu strīdhanaṃ vinā //
Saṃvitsiddhi
SaṃSi, 1, 108.1 na tu jīvād avidyā syāt na ca jīvas tayā vinā /
Suśrutasaṃhitā
Su, Sū., 21, 26.1 yasmādraktaṃ vinā doṣair na kadācit prakupyati /
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 33, 3.2 rasāyanādvinā vatsa tān śṛṇvekamanā mama //
Su, Sū., 34, 17.2 udgātṛhotṛbrahmāṇo yathādhvaryuṃ vinādhvare //
Su, Sū., 35, 19.2 nāsti rogo vinā doṣair yasmāttasmād vicakṣaṇaḥ /
Su, Sū., 40, 15.1 pāko nāsti vinā vīryādvīryaṃ nāsti vinā rasāt /
Su, Sū., 40, 15.1 pāko nāsti vinā vīryādvīryaṃ nāsti vinā rasāt /
Su, Sū., 40, 15.2 raso nāsti vinā dravyāddravyaṃ śreṣṭhatamaṃ smṛtam //
Su, Sū., 46, 379.1 asnehalavaṇaṃ sarvamakṛtaṃ kaṭukair vinā /
Su, Nid., 12, 13.3 gurutvaṃ ca mahattvaṃ ca yasmānnāsti vinā kaphāt //
Su, Cik., 2, 19.2 sūkṣmāsyaśalyābhihataṃ yadaṅgaṃ tvāśayādvinā //
Su, Cik., 3, 46.1 mastuluṅgādvinā bhinne kapāle madhusarpiṣī /
Su, Cik., 6, 7.1 mahānti ca prāṇavataśchittvā dahet nirgatāni cātyarthaṃ doṣapūrṇāni yantrādvinā svedābhyaṅgasnehāvagāhopanāhavisrāvaṇālepakṣārāgniśastrair upācaret pravṛttaraktāni ca raktapittavidhānena bhinnapurīṣāṇi cātīsāravidhānena baddhavarcāṃsi snehapānavidhānenodāvartavidhānena vā eṣa sarvasthānagatānāmarśasāṃ dahanakalpaḥ //
Su, Cik., 6, 8.2 bhraṣṭagudasya tu vinā yantreṇa kṣārādikarma prayuñjīta /
Su, Cik., 7, 32.2 vinā tveteṣu rūpeṣu nirhartuṃ prayateta vai //
Su, Cik., 17, 46.1 saṃpacyamānam api taṃ tu vinopanāhaiḥ sambhojanena khalu pācayituṃ yateta /
Su, Cik., 19, 3.1 antravṛddhyā vinā ṣaḍyā vṛddhayastāsu varjayet /
Su, Cik., 24, 98.1 nāvākśirāḥ śayīta na bhinnapātre bhuñjīta na vinā pātreṇa nāñjalipuṭenāpaḥ pibet kāle hitamitasnigdhamadhuraprāyamāhāraṃ vaidyapratyavekṣitamaśnīyāt grāmagaṇagaṇikāpaṇikaśatrusatraśaṭhapatitabhojanāni pariharet śeṣāṇy api cāniṣṭarūparasagandhasparśaśabdamānasāni anyānyevaṃguṇāny api saṃbhramadattāni makṣikāvālopahatāni nāprakṣālitapādo bhuñjīta na mūtroccārapīḍito na sandhyayor nānupāśrito nātītakālaṃ hīnam atimātraṃ ceti //
Su, Cik., 24, 100.1 nāmudgayūṣaṃ nākṣaudraṃ noṣṇaṃ nāmalakair vinā /
Su, Cik., 37, 67.2 oṣacoṣau vinā śīghraṃ sa samyaganuvāsitaḥ //
Su, Utt., 9, 10.1 snehāstailādvinā siddhā vātaghnaistarpaṇe hitāḥ /
Su, Utt., 39, 316.1 vinā tailaṃ ta eva syuryojyā mārutaje jvare /
Su, Utt., 40, 162.1 yasyoccāraṃ vinā mūtraṃ samyagvāyuśca gacchati /
Su, Utt., 41, 18.2 vinā śukrakṣayakṛtair vikārairabhilakṣitaḥ //
Su, Utt., 41, 22.2 uraḥkṣatakṛtair liṅgaiḥ saṃyuktaśca kṣatādvinā //
Su, Utt., 42, 76.2 vinā gulmena yacchūlaṃ gulmasthāneṣu jāyate //
Su, Utt., 51, 15.1 snehavastiṃ vinā kecidūrdhvaṃ cādhaśca śodhanam /
Su, Utt., 65, 19.2 yathā śiraḥpāṇipādapārśvapṛṣṭhodarorasām ityukte puruṣagrahaṇaṃ vināpi gamyate puruṣasyeti //
Sāṃkhyakārikā
SāṃKār, 1, 41.1 citraṃ yathāśrayam ṛte sthāṇvādibhyo vinā yathā chāyā /
SāṃKār, 1, 41.2 tadvad vināviśeṣair na tiṣṭhati nirāśrayaṃ liṅgam //
SāṃKār, 1, 52.1 na vinā bhāvair liṅgaṃ na vinā liṅgena bhāvanirvṛttiḥ /
SāṃKār, 1, 52.1 na vinā bhāvair liṅgaṃ na vinā liṅgena bhāvanirvṛttiḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 41.2, 1.1 citraṃ yathā kuḍyāśrayam ṛte na tiṣṭhati sthāṇvādibhyaḥ kīlakādibhyo vinā chāyā na tiṣṭhati tair vinā na bhavati /
SKBh zu SāṃKār, 41.2, 1.1 citraṃ yathā kuḍyāśrayam ṛte na tiṣṭhati sthāṇvādibhyaḥ kīlakādibhyo vinā chāyā na tiṣṭhati tair vinā na bhavati /
SKBh zu SāṃKār, 41.2, 1.2 ādigrahaṇād yathā śaityaṃ vinā nāpo bhavanti śaityaṃ vādbhir vināgnir uṣṇaṃ vinā vāyuḥ sparśaṃ vinākāśam avakāśaṃ vinā pṛthivī gandhaṃ vinā tadvat /
SKBh zu SāṃKār, 41.2, 1.2 ādigrahaṇād yathā śaityaṃ vinā nāpo bhavanti śaityaṃ vādbhir vināgnir uṣṇaṃ vinā vāyuḥ sparśaṃ vinākāśam avakāśaṃ vinā pṛthivī gandhaṃ vinā tadvat /
SKBh zu SāṃKār, 41.2, 1.2 ādigrahaṇād yathā śaityaṃ vinā nāpo bhavanti śaityaṃ vādbhir vināgnir uṣṇaṃ vinā vāyuḥ sparśaṃ vinākāśam avakāśaṃ vinā pṛthivī gandhaṃ vinā tadvat /
SKBh zu SāṃKār, 41.2, 1.2 ādigrahaṇād yathā śaityaṃ vinā nāpo bhavanti śaityaṃ vādbhir vināgnir uṣṇaṃ vinā vāyuḥ sparśaṃ vinākāśam avakāśaṃ vinā pṛthivī gandhaṃ vinā tadvat /
SKBh zu SāṃKār, 41.2, 1.2 ādigrahaṇād yathā śaityaṃ vinā nāpo bhavanti śaityaṃ vādbhir vināgnir uṣṇaṃ vinā vāyuḥ sparśaṃ vinākāśam avakāśaṃ vinā pṛthivī gandhaṃ vinā tadvat /
SKBh zu SāṃKār, 41.2, 1.2 ādigrahaṇād yathā śaityaṃ vinā nāpo bhavanti śaityaṃ vādbhir vināgnir uṣṇaṃ vinā vāyuḥ sparśaṃ vinākāśam avakāśaṃ vinā pṛthivī gandhaṃ vinā tadvat /
SKBh zu SāṃKār, 41.2, 1.3 etena dṛṣṭāntena nyāyena vināviśeṣair aviśeṣaistanmātrair vinā na tiṣṭhati /
SKBh zu SāṃKār, 41.2, 1.3 etena dṛṣṭāntena nyāyena vināviśeṣair aviśeṣaistanmātrair vinā na tiṣṭhati /
SKBh zu SāṃKār, 41.2, 1.5 vaiśeṣiṇā śarīreṇa vinā kva liṅgasthānaṃ ceti /
SKBh zu SāṃKār, 52.2, 1.1 bhāvaiḥ pratyayasargair vinā liṅgaṃ na tanmātrasargo na pūrvapūrvasaṃskārādṛṣṭakāritatvād uttarottaradehalambhasya /
SKBh zu SāṃKār, 52.2, 1.2 liṅgena tanmātrasargeṇa ca vinā bhāvanirvṛttirna sthūlasūkṣmadehasādhyatvād dharmādeḥ /
Sūryasiddhānta
SūrSiddh, 1, 57.2 vinā tu pātamandoccān meṣādau tulyatām itāḥ //
Tantrākhyāyikā
TAkhy, 1, 118.1 tenopādhinā vinā yuṣmān bravīmi //
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 4.1 na caitatkaivalyabhāgīyaṃ cittaṃ paralokaṃ ca paralokinaṃ vijñānātiriktaṃ cittakaraṇasukhādyātmakaśabdādyupabhoktāram ātmānaṃ ca prasaṃkhyānaparamakāṣṭhāṃ ca vinā vyutpādya śakyaṃ vaktumiti tad etat sarvam atra pāde vyutpādanīyam itaracca prasaṅgād upodghātād vā //
Vaikhānasadharmasūtra
VaikhDhS, 1, 6.9 patnīko dārair agnibhir vinā vanaṃ gacchet //
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 1, 3, 1.0 vinopadeśena brāhmaṇādikam artham asmākam ālocayatāṃ pratyakṣeṇa na brāhmaṇo'yam iti jñānamutpadyate //
VaiSūVṛ zu VaiśSū, 6, 2, 10, 2.0 yadi prayatnaḥ pradhānam vināpi yogādinābhyudayaḥ syāt //
VaiSūVṛ zu VaiśSū, 8, 1, 14.1, 1.0 vināpyarthatvena sāmānyena triṣveva dravyādiṣu tatra prasiddhyā arthaśabdaḥ paribhāṣyate //
VaiSūVṛ zu VaiśSū, 8, 1, 14.1, 2.0 kveva yathā sāmānyaviśeṣeṣu vinā sāmānyāntareṇa yathā sattādiṣu sāmānyeṣu sāmānyaṃ sāmānyam iti jñānaṃ tathā viśeṣeṣu viśeṣāntarābhāve'pi viśeṣo viśeṣaḥ iti taddarśināṃ vijñānamevaṃ dravyādiṣu vināpyarthatvena pāribhāṣiko 'rthaśabdaḥ //
VaiSūVṛ zu VaiśSū, 8, 1, 14.1, 2.0 kveva yathā sāmānyaviśeṣeṣu vinā sāmānyāntareṇa yathā sattādiṣu sāmānyeṣu sāmānyaṃ sāmānyam iti jñānaṃ tathā viśeṣeṣu viśeṣāntarābhāve'pi viśeṣo viśeṣaḥ iti taddarśināṃ vijñānamevaṃ dravyādiṣu vināpyarthatvena pāribhāṣiko 'rthaśabdaḥ //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 2.2, 2.0 yadi vinā rūpādyarthena rūpādivijñaptirutpadyate na rūpādyarthāt //
ViṃVṛtti zu ViṃKār, 1, 3.1, 3.0 svapne vināpyarthena kvacideva deśe kiṃcid bhramarārāmastrīpuruṣādikaṃ dṛśyate na sarvataḥ //
ViṃVṛtti zu ViṃKār, 1, 3.1, 4.0 tatraiva ca deśe kadācid dṛśyate na sarvakālamiti siddho vināpyarthena deśakālaniyamaḥ //
ViṃVṛtti zu ViṃKār, 1, 16.1, 1.0 vināpyartheneti pūrvameva jñāpitam //
ViṃVṛtti zu ViṃKār, 1, 17.1, 1.0 vināpyarthena yathārthābhāsā cakṣurvijñānādikā vijñaptir utpadyate tathoktam //
Viṣṇupurāṇa
ViPur, 1, 2, 51.1 nānāvīryāḥ pṛthagbhūtās tatas te saṃhatiṃ vinā /
ViPur, 1, 3, 21.1 viṃśatiś ca sahasrāṇi kālo 'yam adhikaṃ vinā /
ViPur, 1, 9, 29.2 niḥśrīkāṇāṃ kutaḥ sattvaṃ vinā tena guṇāḥ kutaḥ //
ViPur, 1, 9, 30.1 balaśauryādyabhāvaś ca puruṣāṇāṃ guṇair vinā /
ViPur, 1, 17, 58.2 āgamo 'yaṃ tathā tacca nopādānaṃ vinodbhavaḥ //
ViPur, 1, 22, 34.1 kālena na vinā brahmā sṛṣṭiniṣpādako dvija /
ViPur, 2, 9, 14.1 dṛṣṭasūryaṃ hi yad vāri patatyabhrairvinā divaḥ /
ViPur, 2, 13, 10.2 etatpadaṃ tadarthaṃ ca vinā nānyadacintayat //
ViPur, 3, 11, 70.2 sa kevalamaghaṃ bhuṅkte yo bhuṅkte tvatithiṃ vinā //
ViPur, 4, 6, 50.1 vinā corvaśyā suraloko 'psarasāṃ siddhagandharvāṇāṃ ca nātiramaṇīyo 'bhavat //
ViPur, 5, 6, 23.2 vinā vātādidoṣeṇa drumayoḥ patanaṃ tathā //
ViPur, 5, 7, 27.1 divasaḥ ko vinā sūryaṃ vinā candreṇa kā niśā /
ViPur, 5, 7, 27.1 divasaḥ ko vinā sūryaṃ vinā candreṇa kā niśā /
ViPur, 5, 7, 27.2 vinā vṛṣeṇa kā gāvo vinā kṛṣṇena ko vrajaḥ //
ViPur, 5, 7, 27.2 vinā vṛṣeṇa kā gāvo vinā kṛṣṇena ko vrajaḥ //
ViPur, 5, 7, 31.2 na vinā puṇḍarīkākṣaṃ yāsyāmo nandagokulam //
ViPur, 5, 13, 16.1 vinā rāmeṇa madhuramatīva vanitāpriyam /
ViPur, 5, 13, 57.2 yathābdakoṭipratimaḥ kṣaṇastena vinābhavat //
ViPur, 5, 20, 88.2 kayā yuktyā vinā māyāṃ so 'smattaḥ sambhaviṣyati //
ViPur, 5, 23, 36.2 tatsarvaṃ tvaṃ jagatkartarnāsti kiṃcittvayā vinā //
ViPur, 5, 24, 15.2 yasyāsmābhirvinā tena vināsmākaṃ bhaviṣyati //
ViPur, 5, 24, 15.2 yasyāsmābhirvinā tena vināsmākaṃ bhaviṣyati //
ViPur, 5, 33, 1.3 deva bāhusahasreṇa nirviṇṇo 'haṃ vināhavam //
ViPur, 5, 33, 2.2 bhaviṣyati vinā yuddhaṃ bhārāya mama kiṃ bhujaiḥ //
ViPur, 5, 38, 31.1 aho 'tibalavaddaivaṃ vinā tena mahātmanā /
ViPur, 5, 38, 32.2 puṇyenaiva vinā tena gataṃ sarvamasāratām //
ViPur, 5, 38, 33.2 vinā tena yadābhīrair jito 'haṃ kathamanyathā //
ViPur, 5, 38, 49.2 vinā tenādya kṛṣṇena gopālair asmi nirjitaḥ //
ViPur, 5, 38, 50.2 gataṃ tena vinābhīrair laguḍais tannirākṛtam //
ViPur, 6, 5, 79.2 bhagavacchabdavācyāni vinā heyair guṇādibhiḥ //
ViPur, 6, 7, 1.3 rājyalābhād vinā nānyat kṣatriyāṇām atipriyam //
Viṣṇusmṛti
ViSmṛ, 5, 66.1 śoṇitena vinā duḥkham utpādayitā dvātriṃśatpaṇān //
ViSmṛ, 5, 161.1 varadoṣaṃ vinā //
ViSmṛ, 5, 184.2 yasya bhuktiḥ phalaṃ tasya balāt kāraṃ vinā kṛtā //
ViSmṛ, 9, 22.1 rājadrohasāhaseṣu vināpi śīrṣavartanāt //
ViSmṛ, 15, 6.1 putrikāvidhiṃ vināpi pratipāditā bhrātṛvihīnā putrikaiva //
ViSmṛ, 57, 15.1 guruṣu tvabhyatīteṣu vinā vā tair gṛhe vasan /
ViSmṛ, 66, 11.1 na ghṛtatailaṃ vinā kiṃcana dīpārthe //
ViSmṛ, 97, 13.1 na ca puruṣaṃ vinā kiṃcid apyakṣaram asti //
ViSmṛ, 99, 23.1 nimeṣamātraṃ ca vinā kṛtāhaṃ na jātu tiṣṭhe puruṣottamena //
Yājñavalkyasmṛti
YāSmṛ, 1, 86.2 hīnā na syād vinā bhartrā garhaṇīyānyathā bhavet //
YāSmṛ, 1, 88.2 savarṇāsu vidhau dharmye jyeṣṭhayā na vinetarā //
YāSmṛ, 1, 352.2 evaṃ puruṣakāreṇa vinā daivaṃ na sidhyati //
YāSmṛ, 2, 25.1 ādhisīmopanikṣepajaḍabāladhanair vinā /
YāSmṛ, 2, 27.1 āgamo 'bhyadhiko bhogād vinā pūrvakramāgatāt /
YāSmṛ, 2, 63.2 vinā dhāraṇakād vāpi vikrīṇīta sasākṣikam //
YāSmṛ, 2, 89.1 vināpi sākṣibhir lekhyaṃ svahastalikhitaṃ tu yat /
YāSmṛ, 2, 96.2 vināpi śīrṣakāt kuryān nṛpadrohe 'tha pātake //
YāSmṛ, 2, 111.2 yasya vegair vinā jīryecchuddhiṃ tasya vinirdiśet //
YāSmṛ, 2, 218.1 śoṇitena vinā duḥkhaṃ kurvan kāṣṭhādibhir naraḥ /
YāSmṛ, 2, 264.2 jñātayo vā hareyus tadāgatās tair vinā nṛpaḥ //
Śatakatraya
ŚTr, 1, 15.2 tajjāḍyaṃ vasudhādhipasya kavayas tvarthaṃ vināpīśvarāḥ kutsyāḥ syuḥ kuparīkṣakā hi maṇayo yair arghataḥ pātitāḥ //
ŚTr, 1, 38.2 śaurye vairiṇi vajram āśu nipatatv artho 'stu naḥ kevalaṃ yenaikena vinā guṇas tṛṇalavaprāyāḥ samastā ime //
ŚTr, 1, 65.2 hṛdi svacchā vṛttiḥ śrutim adhigataṃ ca śravaṇayorvināpyaiśvaryeṇa prakṛtimahatāṃ maṇḍanam idam //
ŚTr, 1, 81.2 sudhāṃ vinā na paryayur virāmaṃ na niścitārthād viramanti dhīrāḥ //
ŚTr, 2, 14.2 vinā me mṛgaśāvākṣyā tamobhūtam idaṃ jagat //
ŚTr, 2, 18.2 puṇyaṃ kuruṣva yadi teṣu tavāsti vāñchā puṇyair vinā na hi bhavanti samīhitārthāḥ //
ŚTr, 3, 87.1 jīrṇā eva manorathāś ca hṛdaye yātaṃ ca tad yauvanaṃ hantāṅgeṣu guṇāḥ vandhyaphalatāṃ yātā guṇajñair vinā /
Acintyastava
Acintyastava, 1, 15.2 para ity ucyate yo 'yaṃ na vinā svasvabhāvataḥ //
Acintyastava, 1, 43.1 bhāvebhyaḥ śūnyatā nānyā na ca bhāvo 'sti tāṃ vinā /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 7.0 bhūtasaṃghātaṃ vinā na doṣasaṃghātaḥ taṃ vinā na rogotpattir iti ataḥ sarve rogāstridoṣajāḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 7.0 bhūtasaṃghātaṃ vinā na doṣasaṃghātaḥ taṃ vinā na rogotpattir iti ataḥ sarve rogāstridoṣajāḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 14.1, 6.0 avīryaṃ dravyaṃ na kiṃcit kurute vīryaṃ vinā kartṛtvaṃ nāstītyarthaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 13, 12.2 yathānubhūtaṃ kramaśo vinā yadukulakṣayam //
BhāgPur, 1, 17, 8.2 bhūtale 'nupatantyasmin vinā te prāṇināṃ śucaḥ //
BhāgPur, 2, 4, 17.2 kṣemaṃ na vindanti vinā yadarpaṇaṃ tasmai subhadraśravase namo namaḥ //
BhāgPur, 3, 1, 40.1 aho pṛthāpi dhriyate 'rbhakārthe rājarṣivaryeṇa vināpi tena /
BhāgPur, 3, 7, 10.1 yad arthena vināmuṣya puṃsa ātmaviparyayaḥ /
BhāgPur, 3, 13, 51.2 āpīya karṇāñjalibhir bhavāpahām aho virajyeta vinā naretaram //
BhāgPur, 3, 17, 13.2 vyarudan devaliṅgāni drumāḥ petur vinānilam //
BhāgPur, 3, 26, 71.2 prabhavanti vinā yena notthāpayitum ojasā //
BhāgPur, 3, 29, 13.2 dīyamānaṃ na gṛhṇanti vinā matsevanaṃ janāḥ //
BhāgPur, 3, 31, 18.2 svenaiva tuṣyatu kṛtena sa dīnanāthaḥ ko nāma tatprati vināñjalim asya kuryāt //
BhāgPur, 4, 20, 26.2 kathaṃ guṇajño viramedvinā paśuṃ śrīryatpravavre guṇasaṅgrahecchayā //
BhāgPur, 4, 22, 23.2 viviktarucyā paritoṣa ātmani vinā harerguṇapīyūṣapānāt //
BhāgPur, 4, 24, 55.2 ekāntabhaktyā ko vāñchetpādamūlaṃ vinā bahiḥ //
BhāgPur, 4, 24, 67.2 viśaṅkayāsmadgururarcati sma yadvinopapattiṃ manavaścaturdaśa //
BhāgPur, 10, 1, 4.2 ka uttamaślokaguṇānuvādātpumānvirajyeta vinā paśughnāt //
BhāgPur, 10, 1, 8.2 devakyā garbhasambandhaḥ kuto dehāntaraṃ vinā //
BhāgPur, 10, 2, 39.1 na te 'bhavasyeśa bhavasya kāraṇaṃ vinā vinodaṃ bata tarkayāmahe /
BhāgPur, 10, 3, 18.2 vinānuvādaṃ na ca tanmanīṣitaṃ samyagyatastyaktam upādadat pumān //
BhāgPur, 11, 11, 47.1 prāyeṇa bhaktiyogena satsaṅgena vinoddhava /
BhāgPur, 11, 14, 14.2 na yogasiddhīr apunarbhavaṃ vā mayy arpitātmecchati mad vinānyat //
BhāgPur, 11, 14, 23.1 kathaṃ vinā romaharṣaṃ dravatā cetasā vinā /
BhāgPur, 11, 14, 23.1 kathaṃ vinā romaharṣaṃ dravatā cetasā vinā /
BhāgPur, 11, 14, 23.2 vinānandāśrukalayā śudhyed bhaktyā vināśayaḥ //
BhāgPur, 11, 14, 23.2 vinānandāśrukalayā śudhyed bhaktyā vināśayaḥ //
BhāgPur, 11, 16, 38.1 mayeśvareṇa jīvena guṇena guṇinā vinā /
Bhāratamañjarī
BhāMañj, 1, 95.2 na mannāmnīṃ vinā bhāryāṃ bhajiṣyāmīti sarvadā //
BhāMañj, 1, 148.1 sudhāṃ vināsyāmamarastavopari sadā sthitaḥ /
BhāMañj, 1, 288.2 kacaṃ vinā na jīvāmītyuktvābhūtsāsrulocanā //
BhāMañj, 1, 834.2 nijajīvitarakṣāyai hanyātkaḥ śvapacaṃ vinā //
BhāMañj, 1, 915.2 purohitaṃ vinā śaktiḥ kṣatriyāṇāṃ kuto 'nyathā //
BhāMañj, 1, 946.1 taṃ vinā rājaśaśinaṃ durbhikṣeṇa nipīḍitāḥ /
BhāMañj, 1, 1164.2 upāyā naiva sidhyanti vinā daivāvalokanam //
BhāMañj, 1, 1166.2 vivartante mahotsāhāḥ kimanyaddaivataṃ vinā //
BhāMañj, 1, 1208.1 na bhayaṃ sarvabhūtebhyo mithobhedaṃ vinābhavat /
BhāMañj, 5, 12.2 tadeva matamasmākaṃ kva vinā sāma siddhayaḥ //
BhāMañj, 5, 35.2 vinā tu śatrukāntāstrairna tatkrodhāgninirvṛtiḥ //
BhāMañj, 5, 495.2 tānvinā dhruvamasmāsu kṛtānto vicariṣyati //
BhāMañj, 5, 510.1 kasminsamaye mātastava putrānvinārjunam /
BhāMañj, 6, 52.1 kaṣṭaistapobhirviṣayāḥ śuṣyantyeva rasaṃ vinā /
BhāMañj, 6, 59.1 śreyo hyakarmaṇaḥ karma na yajñaḥ karmaṇā vinā /
BhāMañj, 6, 123.2 tadahaṃ sarvabhūtātmā na hi kiṃcinmayā vinā //
BhāMañj, 7, 82.1 digvāraṇaraṇāvāptiṃ vinā vyarthamidaṃ balam /
BhāMañj, 7, 171.1 varaṃ tapaḥ kṛśo lebhe tajjayaṃ phalguṇaṃ vinā /
BhāMañj, 7, 419.2 vinā tavānujaṃ bhīma kathaṃ jīvitumutsahe //
BhāMañj, 8, 60.2 taṃ vinā rabhasādete tāmyantyeva mameṣavaḥ //
BhāMañj, 9, 66.1 tena karṇena suhṛdā taiśca vīrairvinā kṛtaḥ /
BhāMañj, 10, 14.2 svajanena vinā lakṣmīḥ kasya prīṇāti mānasam //
BhāMañj, 10, 15.2 vinā tapovanamaho sumuneḥ kasya vismaret //
BhāMañj, 10, 57.1 nāradaḥ prāha nodvāhaṃ vinā svargo bhavediti /
BhāMañj, 11, 22.2 saha sātyakinā yodhaiḥ pāṇḍaveṣu vinānugaiḥ //
BhāMañj, 13, 278.2 praskhaledbhūmipālānāṃ vinā daṇḍāvalambanam //
BhāMañj, 13, 1240.2 jīryate kṣīyate vāpi na jantuḥ karmaṇā vinā //
BhāMañj, 13, 1259.2 tvāṃ vinā nārthaye kiṃcidityuvācāsakṛddvijaḥ //
BhāMañj, 13, 1678.1 evaṃvidhāni pāpāni prāyaścittairvinā nṛṇām /
BhāMañj, 13, 1691.2 śaknoti kastānsahasā tyaktuṃ sattvavato vinā //
BhāMañj, 13, 1766.2 bhaviṣyati vinā pādau tau niliptau yatastvayā //
BhāMañj, 13, 1797.2 hantuṃ śikhaṇḍinaḥ śaktirvinā kālādbalīyasaḥ //
BhāMañj, 14, 11.2 aśvamedhe nirāśaṃ taṃ vijñāya draviṇaṃ vinā //
BhāMañj, 15, 4.2 satataṃ daivataṃ tasya babhūvuḥ pratimāṃ vinā //
BhāMañj, 19, 21.1 vinā dharitrīṃ tiṣṭhanti prajānātha kathaṃ prajāḥ /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 19.2 dhvanitena vinā yas tu nādaś caivam apaṇḍitaḥ //
Devīkālottarāgama
DevīĀgama, 1, 67.2 etairnāsti parā muktiś cidrūpaṃ vyāpakaṃ vinā //
Garuḍapurāṇa
GarPur, 1, 5, 36.1 bhāryābhiḥ sahitāḥ sarve rudraṃ devīṃ satīṃ vinā /
GarPur, 1, 50, 7.1 na ca snānaṃ vinā puṃsāṃ prāśastyaṃ karma saṃsmṛtam /
GarPur, 1, 50, 33.2 vinā mantreṇa yatkarma nāmutreha phalapradam //
GarPur, 1, 70, 23.1 śrīpūrṇakaṃ dīptivinākṛtatvād vijātiliṅgāśraya eva bhedaḥ /
GarPur, 1, 83, 69.1 ātmano 'pi mahābuddhirgayāyāṃ tu tilairvinā /
GarPur, 1, 88, 4.3 svargāpavargahetutvād bandhastenāniśaṃ vinā //
GarPur, 1, 95, 31.2 patiṃ vinā na tiṣṭhettu divā vā yadi vā niśi //
GarPur, 1, 111, 27.1 kāraṇena vinā bhṛtye yastu kupyati pārthivaḥ /
GarPur, 1, 111, 30.2 vinā doṣeṇa yo bhṛtyān rājādhamaṇa śāsti ca /
GarPur, 1, 115, 18.2 dāridryābhāvād vimukhāśca mitrā vināgninā pañca dahanti tīvrāḥ //
GarPur, 1, 115, 51.2 tatsauhṛdaṃ yat kriyate parokṣe dambhairvinā yaḥ kriyate sa dharmaḥ //
GarPur, 1, 127, 3.1 nakṣatreṇa vināpyeṣā brahmahatyādi nāśayet /
GarPur, 1, 133, 11.2 śeṣāḥ ṣoḍaśahastāṃ syurañjanaṃ ḍamaruṃ vinā //
GarPur, 1, 155, 29.2 pātayatyāśu niśceṣṭaṃ vinā bībhatsaceṣṭitaiḥ //
GarPur, 1, 156, 53.1 vātābhibhūtakoṣṭhānāṃ tairvināpi vijāyate /
GarPur, 1, 159, 34.2 prameheṇa vināpyetā jāyante duṣṭamedasaḥ //
Gītagovinda
GītGov, 2, 18.2 yuvatiṣu valattṛṣṇe kṛṣṇe vihāriṇi mām vinā punaḥ api manaḥ vāmam kāmam karoti karomi kim //
GītGov, 6, 19.2 iti ākalpavikalpatalparacanāsaṃkalpalīlāśatavyāsaktā api vinā tvayā varatanuḥ naiṣā niśām neṣyati //
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 23.1 ārṣāsurayorvivāhayordhanagrahaṇamuktaṃ na ca tadvinā tadasaṃbhavaḥ //
Hitopadeśa
Hitop, 0, 30.4 tathā puruṣakāreṇa vinā daivaṃ na sidhyati //
Hitop, 1, 18.3 durbhagābharaṇaprāyo jñānaṃ bhāraḥ kriyāṃ vinā //
Hitop, 1, 46.2 vinā vartanam evaite na tyajanti mamāntikam /
Hitop, 1, 169.2 vināpy arthair dhīraḥ spṛśati bahumānonnatipadaṃ samāyukto 'py arthaiḥ paribhavapadaṃ yāti kṛpaṇaḥ /
Hitop, 1, 188.10 yad vinā rājñā sthātuṃ na yuktam /
Hitop, 2, 20.8 yato 'nena rājñā vināparādhena ciram avadhīritābhyām āvābhyāṃ mahadduḥkham anubhūtam /
Hitop, 2, 32.14 yato vinā vidhuradarśanaṃ svāmina upajīviṣu mandādarā bhavanti /
Hitop, 2, 130.3 so 'ndhavaj jagatīpālaḥ sīdet saṃcārakair vinā //
Hitop, 2, 152.6 tatra gatvā sakalavṛttāntaṃ ṭiṭṭibhena bhagavato garuḍasya purato niveditaṃ deva samudreṇāhaṃ svagṛhāvasthito vināparādhanenaiva nigṛhītaḥ /
Hitop, 3, 26.13 tena vinā sakalajanapūrṇo 'pi grāmo māṃ praty araṇyavat pratibhāti /
Hitop, 3, 28.2 bhartā hi paramaṃ nāryā bhūṣaṇaṃ bhūṣaṇair vinā /
Hitop, 3, 33.10 vinā hetum api dvandvam etan mūrkhasya lakṣaṇam //
Hitop, 3, 58.3 gṛhṇīyāt taṃ vinā tena vyañjanaṃ gomayāyate //
Hitop, 3, 79.1 yatra rājā tatra kośo vinā kośaṃ na rājatā /
Hitop, 4, 31.2 vinā tasyāśrayeṇāryo na kuryāt kālayāpanam //
Hitop, 4, 101.1 deva kim ito vinā sandhānaṃ gamanam asti yatas tadāsmākaṃ paścāt prakopo 'nena kartavyaḥ /
Kathāsaritsāgara
KSS, 1, 5, 35.1 devyā guptapradeśasthamimaṃ nānyo mayā vinā /
KSS, 1, 5, 137.2 jñānaṃ vinā ca nāstyeva mokṣo vrataśatairapi //
KSS, 1, 6, 28.2 mayā punar vinaivārthaṃ lakṣmīr āsāditā purā //
KSS, 1, 6, 143.1 mama tena vinā hyeṣā lakṣmīrna pratibhāsate /
KSS, 1, 6, 152.2 vinā svāmikumāreṇa gatiranyā na dṛśyate //
KSS, 2, 6, 48.1 sāpi dadhyau vinā doṣaṃ kasmānme kupitaḥ patiḥ /
KSS, 3, 1, 80.1 evaṃ sa rājā naṣṭo 'bhūd dhīro 'pyunmādinīṃ vinā /
KSS, 3, 1, 80.2 vinā vāsavadattāṃ tu vatsarājaḥ kathaṃ bhavet //
KSS, 3, 4, 29.2 putrasya caraṇocchedo vihitaḥ kāraṇaṃ vinā //
KSS, 3, 5, 4.2 vinā hi tatprasādena kuto vāñchitasiddhayaḥ //
KSS, 3, 6, 83.1 vighno 'tra tava jāto 'yaṃ vinā vighneśapūjanam /
KSS, 3, 6, 162.2 vinā hi gurvādeśena sampūrṇāḥ siddhayaḥ kutaḥ //
KSS, 3, 6, 166.2 mālavīyā vinā mūlyaṃ jahrur dṛṣṭvā svadeśajam //
KSS, 4, 1, 43.2 tad deva nāsti me stanyam etayor bhojanaṃ vinā //
KSS, 4, 3, 35.2 tathāpi kṣaṇam apyekaṃ na tasthau kalahaṃ vinā //
KSS, 5, 1, 39.2 bālyād ṛte vinā bhartuḥ kīdṛk tasyāḥ pitur gṛham //
KSS, 5, 3, 88.2 ātmānaṃ kumudaistulyaṃ dīnaṃ candraprabhāṃ vinā //
KSS, 6, 1, 144.1 tasmāt tvayāpi kartavyo nāsaṃtoṣo yudhaṃ vinā /
Kṛṣiparāśara
KṛṣiPar, 1, 7.1 annaṃ hi dhānyasaṃjātaṃ dhānyaṃ kṛpayā vinā na ca /
KṛṣiPar, 1, 111.2 vinā sāreṇa yaddhānyaṃ vardhate phalavarjitam //
Mukundamālā
MukMā, 1, 13.2 tīrthānāmavagāhanāni ca gajasnānaṃ vinā yatpadadvandvāmbhoruhasaṃstutiṃ vijayate devaḥ sa nārāyaṇaḥ //
Mātṛkābhedatantra
MBhT, 3, 38.2 madyapānaṃ vinā devi tajjñānaṃ na hi labhyate /
MBhT, 4, 3.1 kāraṇena vinā devi mokṣajñānādikaṃ na hi /
MBhT, 4, 3.2 mahāśaṅkhaṃ vinā devi na mantraḥ siddhidāyakaḥ //
MBhT, 7, 55.1 patipūjāṃ vinā pūjāṃ na gṛhṇāti kadācana /
MBhT, 7, 61.1 saṃskāreṇa vinā devi pāṣāṇādau na pūjayet /
MBhT, 8, 1.3 tvāṃ vinā trāṇakartā ca mama jñāne na vartate //
MBhT, 8, 11.3 tava vākyaṃ vinā deva kva muktiḥ kva ca sādhutā //
MBhT, 8, 34.2 vinā hy auṣadhayogena bhasma bhavati nānyathā //
MBhT, 10, 13.1 paśudānaṃ vinā devi pūjayen na kadācana /
MBhT, 12, 4.2 śivaliṅge hy anantaṃ hi vinā pārthivaliṅgake //
Mṛgendratantra
MṛgT, Vidyāpāda, 4, 8.1 vinādhikaraṇenānyatpradhānavikṛter adhaḥ /
MṛgT, Vidyāpāda, 9, 3.2 tenopādānam apyasti na paṭas tantubhir vinā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 12.0 śrutau tu mantrārthavādapadānāṃ kāryātiśayāvedanaṃ vinā puruṣāpravṛtteḥ śraddhāvahavividhābhyudayajñānopajananapratītyaṅgatvaṃ na svarūpayāthārthyam ity aṅgatvam iti na taduktimātrād viśiṣṭadevatāsadbhāvāvedakatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 11.1 athāsya vinaiva kāraṇaṃ svata eva tathāvidham aiśvaryaṃ tad akasmāj jātaṃ tarhy eṣa nirhetuko mokṣo 'nyān apekṣaṇāt sarvasyaiva syāt tasyāpi vā na syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 1.0 acetanam api pradhānaṃ buddhimat kartṛpreraṇaṃ vinā svātantryeṇa kathaṃ kāryakaraṇe pravartate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 35.0 na tadasti vinā yatsyānmayā bhūtaṃ carācaram //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 50.0 tad apyayuktaṃ rathādīnāṃ kāryāṇām anekatakṣaviracitānāmapi ekasthapatīcchānuvartanaṃ vinā niṣpattyadarśanāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 4.0 yadvā bījam ivāṅkurādīnāṃ kalādikāryāṇām upādānaṃ māyaivānyānapekṣiṇī sṛṣṭyādikṛd bhavatu prakṛtireva vāvyaktā etatkartṛtve nāstu yāṃ vinā tasyeśvarasyāpi tatkāryāniṣpattir upalabhyate kṣityādyātmanā pārārthyapravṛttā anyānapekṣiṇī prakṛtireva ataḥ kim īśvareṇeti kāpilāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 2.2, 3.0 sā ca śaktiḥ sarvajñānakriyārūpā śivavat sarvāṇūnāṃ vidyata eva teṣāṃ cānādyavidyāruddhatvāc chivānugrahaṃ vinā na tatsamānā bhavatīti prakṣīṇakārmamāyīyabandhānāṃ vijñānakevalānām añjanaparipākādyanusāreṇa tatpadayogyānām aṣṭakaṃ mantrakoṭisaptakaparivāraṃ vāmādiśaktinavakayuktaṃ ca karoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 8.2, 1.0 anyad aparam ardhamīśeṣṭamiti yatra yatra parameśvarasyānugrahecchā tatra tatra tadicchayaiva vinādhikaraṇenety ācāryalakṣaṇam adhikaraṇam anapekṣyaiva pradhānā cāsau vikṛtiśceti pradhānavikṛtiḥ śuddhavidyā asyā adhaḥ sarvatra māyīye cādhvani svamadhikāraṃ kṛtvā svasyādhvano'nugrahamārgasya saṃhṛtau samāptau apaiti apavṛjyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 8.2, 2.3 anugṛhya yāti hi vinā daiśikamūrtiṃ prayuktamīśena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 13.2, 1.0 sarvakartṛtvād eveśvarasya sarvajñatvaṃ sarvaviṣayajñānaṃ vinā sarvakartṛtānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 11.3 prakāśyaṃ ca bhavetkarma tac ca kartrā vinā katham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 6.0 dharmiṇi ca dehe pakṣīkṛte tadgatasya kāṭhinyādeḥ pṛthivyādidharmatvaniścayāt pṛthivyādibhūtacatuṣṭayārabdhatvamapi nānumānaṃ vināvagantuṃ śakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 3.2, 3.0 nahi utpattimatām upādānakāraṇaṃ vinotpattir dṛṣṭā yathā paṭādes tantvādyabhāve //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 5.2, 3.2 naitad yuktam evaṃ hi sati tatkāryasyeva tasyāpyupādānaṃ vinānutpatter upādānāntaraṃ parikalpyaṃ tasyāpyanyad ityanavasthā syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 15.2, 1.0 avaśyaṃ tāvad bhogas tatsādhanāni ca bhoktuḥ karmādhīnāni tadapekṣāṃ vinā bhogavaicitryasyānupapatter ityuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 16.2, 1.0 mā bhūn niyatitattvaṃ tadanyānyapi bhogasādhanāni tattvāni karmanibandhanānyeva teṣāṃ cāvaśyaṃ karmāpekṣitvāt karmaiva kevalaṃ bhogasādhanam astu yadvinā anyāni akiṃcitkārīṇi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 9.2, 5.0 yadvinā na pravartante iti vyākhyeyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 11.2, 4.0 etacca śīghrasaṃcāritāṃ vinā yugapanmanasaḥ pañcajñānotpādanaṃ nābhāti na prakāśate //
Narmamālā
KṣNarm, 1, 56.2 vinā dhanaṃ vināyāsaṃ sarvasvaharaṇaṃ vinā //
KṣNarm, 1, 56.2 vinā dhanaṃ vināyāsaṃ sarvasvaharaṇaṃ vinā //
KṣNarm, 1, 56.2 vinā dhanaṃ vināyāsaṃ sarvasvaharaṇaṃ vinā //
KṣNarm, 2, 14.1 vivāhayajñatīrthādidevayātrotsavairvinā /
KṣNarm, 2, 140.2 utkocena vinā bhaṭṭaściraṃ nidrāyate śaṭhaḥ //
KṣNarm, 3, 23.2 vinā caṇḍaratodghṛṣṭaṃ raṇḍā khaṇḍitamānasā //
KṣNarm, 3, 29.1 kiṃ dharmo yatra no raṇḍā dhiksukhaṃ raṇḍayā vinā /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 30.1, 5.0 yathovāca na svabalaguṇotkarṣāt 'hani pariṇāma kumāratantre tadindriye vinā tathoktāḥ yathovāca svabalaguṇotkarṣāt kumāratantre tadindriye svabalaguṇotkarṣāt te bhagavān svaprabhāvasnehādyutkarṣād iti jāyate caivam naiva tasya pratipāditam //
NiSaṃ zu Su, Sū., 24, 11.2, 8.0 ārtānāṃ karoti bhavatyevaṃ vināpi nibandhasaṃgrahākhyāyāṃ saṃśleṣaḥ //
NiSaṃ zu Su, Sū., 14, 21.2, 14.0 vinaiva prākṛtair hiṃsrāḥ ityāha gopurarakṣitau styānatvarahitam //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 108.0 yasya kasyaciditi cetso'pi viśiṣṭatāṃ vinā kathaṃ buddhāvāropayituṃ śakyaḥ //
NŚVi zu NāṭŚ, 6, 66.2, 45.0 ayaṃ cātrāśayaḥ rakṣodānavoddhatamanuṣyā uddīpanahetubhir vināpi ceṣṭitamātraṃ yadapi kurvate narmagoṣṭhyādyapi ca tatra tāḍanādi pradhānam //
Rasahṛdayatantra
RHT, 1, 18.1 nāmāpi yogasiddheḥ ko gṛhṇīyādvinā śarīreṇa /
RHT, 3, 3.2 na punaḥ pakṣacchedo dravatvaṃ vā vinā gaganam //
RHT, 4, 13.2 milati ca sarvadvandve hyauṣadhibhiścarati vināpi mukhaiḥ //
RHT, 5, 2.2 ekībhāvena vinā na jīryate tena sā kāryā //
RHT, 5, 7.2 mākṣikasatvena vinā tridinaṃ nihitena raktena //
RHT, 9, 1.1 iti rakto'pi rasendro bījena vinā na karmakṛdbhavati /
RHT, 10, 1.2 vaikrāntakāntasasyakamākṣikavimalādayo vinā satvam /
RHT, 14, 17.2 rañjayati satvatālaṃ dhūmena vināpi sūtam //
RHT, 19, 26.2 agniṃ vināpi naśyati paribhūto vividharogagaṇaiḥ //
RHT, 19, 31.2 kāntaṃ vinātha gaganaṃ gaganaṃ vinā tathā ca kāntam //
RHT, 19, 31.2 kāntaṃ vinātha gaganaṃ gaganaṃ vinā tathā ca kāntam //
Rasamañjarī
RMañj, 1, 9.1 gurusevāṃ vinā karma yaḥ kuryānmūḍhacetasaḥ /
RMañj, 1, 35.2 vinā karmāṣṭakenaiva sūto'yaṃ sarvakarmakṛt //
RMañj, 2, 37.2 vināpi svarṇarājena munibhiḥ parikīrtitam //
RMañj, 3, 100.3 vajraṃ vinānyaratnāni mriyante 'ṣṭapuṭaiḥ khalu //
RMañj, 9, 10.2 kurute ratau na puṃso retaḥ patanaṃ vināmlena //
RMañj, 10, 3.2 yasmājjñānaṃ vinā vyarthaṃ tattasmātprocyate'dhunā //
RMañj, 10, 30.1 madhyāṅgulīnāṃ tritayaṃ viraktaṃ rogaṃ vinā śuṣyati yasya kaṇṭhaḥ /
RMañj, 10, 54.1 aśiro māsamaraṇaṃ vinā jaṅghe divā nava /
Rasaprakāśasudhākara
RPSudh, 4, 117.2 kṣāreṇāmlena ca vinā dīptikṛtpācanaṃ param //
RPSudh, 6, 53.2 gaṃdhakasya guṇānvaktuṃ śaktaḥ kaḥ śaṃbhunā vinā //
RPSudh, 7, 25.2 vyatyāsādvai naiva dattaṃ phalaṃ taddadyād vajraṃ vā vinā tatpumāṃsam //
Rasaratnasamuccaya
RRS, 1, 47.1 nāmāpi dehasiddhe ko gṛhṇīyādvinā śarīreṇa /
RRS, 2, 50.2 vinā śaṃbhoḥ prasādena na sidhyanti kadācana //
RRS, 4, 30.2 vyatyāsānnaiva phaladaṃ puṃvajreṇa vinā kvacit //
RRS, 4, 62.2 vajraṃ vinānyaratnāni mriyante 'ṣṭapuṭaiḥ khalu //
RRS, 5, 173.2 taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā //
RRS, 5, 208.1 ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām /
RRS, 6, 2.1 na krameṇa vinā śāstraṃ na śāstreṇa vinā kramaḥ /
RRS, 6, 2.1 na krameṇa vinā śāstraṃ na śāstreṇa vinā kramaḥ /
RRS, 6, 58.1 anyathā yo vimūḍhātmā mantradīkṣākramādvinā /
RRS, 7, 16.0 kokilāś cetitāṅgārā nirvāṇāḥ payasā vinā //
RRS, 11, 85.2 vinābhrajāraṇātsa syānmūrtibandho mahārasaḥ //
RRS, 12, 89.2 śāstraṃ vinā prayacchante mandā vittābhikāṅkṣayā /
Rasaratnākara
RRĀ, R.kh., 6, 42.2 anupānaṃ vinā hyabhraṃ jarāmṛtyurujāpaham //
RRĀ, R.kh., 7, 29.2 na vinā śodhanaṃ sarve dhātavaḥ prabalādayaḥ //
RRĀ, Ras.kh., 1, 3.1 na dehena vinā kiṃcid iṣṭam asti jagattraye /
RRĀ, Ras.kh., 1, 13.1 maithunena vinā tasya hy ajīrṇo jāyate rasaḥ /
RRĀ, V.kh., 1, 11.2 na krameṇa vinā śāstraṃ na śāstreṇa vinā kramaḥ //
RRĀ, V.kh., 1, 11.2 na krameṇa vinā śāstraṃ na śāstreṇa vinā kramaḥ //
RRĀ, V.kh., 1, 74.1 anyathā cedvimūḍhātmā mantradīkṣākramaṃ vinā /
RRĀ, V.kh., 2, 53.3 vinā karmāṣṭakenaiva sūto'yaṃ sarvakāryakṛt //
RRĀ, V.kh., 4, 19.2 gandhapiṣṭiḥ pṛthaggrāhyā svarṇasya gulikāṃ vinā //
RRĀ, V.kh., 4, 48.1 yayā kayā gandhapiṣṭyā stambhanaṃ jāraṇaṃ vinā /
RRĀ, V.kh., 9, 53.2 pūrvoktā gandhapiṣṭī yā stambhitā jāraṇaṃ vinā //
RRĀ, V.kh., 10, 53.1 krāmaṇena vinā sūto na krameddehalohayoḥ /
RRĀ, V.kh., 16, 52.2 cāritaṃ pūrvasūtaṃ yanmāraṇena vinā tu tat //
Rasendracintāmaṇi
RCint, 2, 5.1 rasaguṇabalijāraṇaṃ vināyaṃ na khalu rujāharaṇakṣamo rasendraḥ /
RCint, 3, 91.1 vinaikam abhrasattvaṃ nānyo rasapakṣakartanasamarthaḥ /
RCint, 3, 202.1 nārīsaṃgādvinā devi hyajīrṇaṃ tasya jāyate /
RCint, 6, 38.1 na rasena vinā lauhaṃ na rasaṃ cābhrakaṃ vinā /
RCint, 6, 38.1 na rasena vinā lauhaṃ na rasaṃ cābhrakaṃ vinā /
RCint, 6, 39.1 capalena vinā lauhaṃ yaḥ karoti pumāniha /
RCint, 7, 71.2 vajraṃ vinānyaratnāni mriyante'ṣṭapuṭaiḥ khalu //
RCint, 8, 60.1 sukhopāyena he nātha śastrakṣārāgnibhirvinā /
Rasendracūḍāmaṇi
RCūM, 3, 21.1 kokilāśceti te'ṅgārāḥ nirvāṇāḥ payasā vinā /
RCūM, 4, 5.2 viśvāsaghātināṃ puṃsāṃ na śuddhirmaraṇaṃ vinā //
RCūM, 5, 27.2 pātanaiśca vinā sūto na tarāṃ doṣamujhati //
RCūM, 10, 54.2 vinā śambhoḥ prasādena na sidhyanti kathañcana //
RCūM, 12, 23.2 vyatyāsānnaiva phaladaṃ puṃvajreṇa vinā kvacit //
RCūM, 12, 56.2 vajraṃ vinānyaratnāni mriyante'ṣṭapuṭaiḥ khalu //
RCūM, 13, 51.3 bilvamekaṃ vinā sarvaṃ pathyamatra prakīrtitam //
RCūM, 14, 25.1 vinā bilvaphalaṃ cātra sarvamanyat praśasyate /
RCūM, 14, 53.2 vinā tāpyaistrivāraṃ ca cakrikāṃ kalpayettataḥ //
RCūM, 14, 148.3 taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā /
RCūM, 14, 177.1 ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām /
RCūM, 15, 22.2 yojayāmāsa taṃ pūrvaṃ vinā śuddhyāpi siddhidam //
RCūM, 15, 65.2 vinā bhāgyena tapasā prasādeneśvarasya ca //
RCūM, 15, 67.2 sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ //
RCūM, 16, 4.1 ghanasattvaṃ vinā nānyatsūtapakṣanikṛntanam /
Rasendrasārasaṃgraha
RSS, 1, 49.3 vinā karmāṣṭakenaiva sūto'yaṃ sarvakarmakṛt //
RSS, 1, 384.2 guñjādisarvabījānāṃ naramūtraiḥ paṭu vinā //
Rasādhyāya
RAdhy, 1, 309.1 ketakīnāṃ stanāneva nisāhāyāṃ jalaṃ vinā /
RAdhy, 1, 476.1 bhojanauṣadhatāṃbūlapānavelāṃ vinā tayā /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 195.2, 6.0 ayaṃ bhāvo jāraṇā yena vidhinā pūrvaṃ bhaṇitāsti sā tena vidhinā jāryauṣadhaṃ vinaivānumānena taptvā punarvastreṇa raso gālanīyaḥ //
RAdhyṬ zu RAdhy, 195.2, 9.0 tataḥ punarapi yathā bhaṇitāsti tathaiva jāryauṣadhopakṣepeṇa vinaiva vidhāpunar navavastreṇa raso gālyate //
RAdhyṬ zu RAdhy, 312.2, 1.0 ketakīnāṃ stanānnisāhāyāṃ jalaṃ vinaiva gāḍhaṃ vartayitvā vastreṇa ca gālitvā raso grāhyaḥ //
Rasārṇava
RArṇ, 1, 27.2 tenāyaṃ labhate siddhiṃ na siddhiḥ sūtakaṃ vinā //
RArṇ, 1, 55.1 gurusevāṃ vinā karma yaḥ kuryān mūḍhacetanaḥ /
RArṇ, 6, 56.1 kāntalohaṃ vinā sūto dehe na krāmati kvacit /
RArṇ, 6, 57.1 na sūtena vinā kānto na kāntaḥ sūtavarjitaḥ /
RArṇ, 11, 217.2 krāmaṇena vinā sūto na kramet na ca vedhayet /
Rājanighaṇṭu
RājNigh, Gr., 5.1 nighaṇṭunā vinā vaidyo vidvān vyākaraṇaṃ vinā /
RājNigh, Gr., 5.1 nighaṇṭunā vinā vaidyo vidvān vyākaraṇaṃ vinā /
RājNigh, Gr., 11.1 ekaḥ ko 'pi sacetasāṃ yadi mude kalpeta jalpe guṇas tatrānye 'pi vinārthanāṃ bahumatiṃ santaḥ svayaṃ tanvate /
RājNigh, 2, 29.1 jñeyaḥ so 'tra vanaspatiḥ phalati yaḥ puṣpair vinā taiḥ phalaṃ vānaspatya iti smṛtas tanur asau hrasvaḥ kṣupaḥ kathyate /
RājNigh, 13, 40.1 na sūtena vinā kāntaṃ na kāntena vinā rasaḥ /
RājNigh, 13, 40.1 na sūtena vinā kāntaṃ na kāntena vinā rasaḥ /
RājNigh, Rogādivarga, 68.2 bhaktairvinā dravo maṇḍaḥ peyā bhaktasamanvitā /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 28.1, 33.0 yāni tu vicitrapratyayārabdhāni dravyāṇi teṣāṃ pratidravyaṃ karmopadeśaṃ vinā yathāyathaṃ karma vaktuṃ na śakyate //
Skandapurāṇa
SkPur, 11, 42.2 vinendunā indusamānavaktro vibhīṣaṇaṃ rūpamihāsthito 'gram //
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2 yataḥ śabdānuvedhena na vinā pratyayodbhavaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 26.0 nanu ca bhavatvevaṃ sargasthityavasthayor jagatāsyāniruddhatvaṃ saṃhārāvasthayā tv abhāvātmanā suṣuptadeśīyayā jagataḥ sambandhinyā kathaṃ naitat tirodhīyate nahi grāhyaṃ jagadvinā grāhakaścidātmā kaścidity āvṛttyaitad evottaraṃ yasmān nirgatamapi sadyatraiva sthitamutpannam api jagatsaṃhārāvasthāyāṃ tadaikātmyenaivāste na tv asyānyaḥ kaściducchedaḥ śūnyarūpastasya vakṣyamāṇayuktyā prakāśaṃ bhittibhūtaṃ vinānupapatterityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 26.0 nanu ca bhavatvevaṃ sargasthityavasthayor jagatāsyāniruddhatvaṃ saṃhārāvasthayā tv abhāvātmanā suṣuptadeśīyayā jagataḥ sambandhinyā kathaṃ naitat tirodhīyate nahi grāhyaṃ jagadvinā grāhakaścidātmā kaścidity āvṛttyaitad evottaraṃ yasmān nirgatamapi sadyatraiva sthitamutpannam api jagatsaṃhārāvasthāyāṃ tadaikātmyenaivāste na tv asyānyaḥ kaściducchedaḥ śūnyarūpastasya vakṣyamāṇayuktyā prakāśaṃ bhittibhūtaṃ vinānupapatterityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 5.2, 11.0 api ca mūḍhabhāva aiśvaryātmakavimarśaśūnyaprakāśamātratattvo brahmarūpo 'pi yatra nāsti yac chrutyantavidaḥ pratipannāḥ vijñānaṃ brahma iti tasyāpi svātantryātmakaspandaśaktiṃ vinā jaḍatvāt //
SpandaKārNir zu SpandaKār, 1, 8.2, 3.0 spandatattvānuvedhaṃ vināpi tu sa eva na kiṃciditi karaṇānāṃ grāhakasya ca svaraśmicakraprasarānuvedhena cetanībhāvāpādakaṃ tattvaṃ parīkṣyamiti yuktameva //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 3.1 yato'sya yaḥ pratyayodbhavo vikalpakāvikalpakajñānaprasaraḥ sa śabdānuvedhena ahamidaṃ jānāmi ityādinā sūkṣmāntaḥśabdānurañjanena sthūlābhilāpasaṃsargeṇa ca vinā na bhavati iti tiraścām apyasāṃketikaḥ nirdeśaprakhyaḥ svātmani ca śironirdeśaprakhyo 'ntarabhyupagamarūpaḥ śabdanavimarśo 'styeva anyathā bālasya prathamasaṃketagrahaṇaṃ na ghaṭeta antarūhāpohātmakavimarśaśūnyatvāt /
Tantrasāra
TantraS, 8, 52.0 tena vinā punar avairāgyānutpattiprasaṅgāt //
TantraS, 8, 93.0 sa eva guṇasya utkarṣo yat tena vinā guṇāntaraṃ na upapadyate tena pṛthivītattvaṃ śivatattvāt prabhṛti jalatattvena vyāptam evaṃ jalaṃ tejasā ityādi yāvacchaktitattvam //
TantraS, 11, 7.0 sa cāyaṃ śaktipāto navadhā tīvramadhyamandasya utkarṣamādhyasthyanikarṣaiḥ punas traividhyāt tatra utkṛṣṭatīvrāt tadaiva dehapāte parameśatā madhyatīvrāt śāstrācāryānapekṣiṇaḥ svapratyayasya prātibhajñānodayaḥ yadudaye bāhyasaṃskāraṃ vinaiva bhogāpavargapradaḥ prātibho gurur ity ucyate tasya hi na samayyādikalpanā kācit atrāpi tāratamyasadbhāvaḥ icchāvaicitryāt iti saty api prātibhatve śāstrādyapekṣā saṃvādāya syād api iti nirbhittisabhittyādibahubhedatvam ācāryasya prātibhasyāgameṣu uktam sarvathā pratibhāṃśo balīyān tatsaṃnidhau anyeṣām anadhikārāt //
TantraS, 11, 19.0 sa ca daiśiko guruḥ ācāryo dīkṣakaḥ cumbakaḥ sa cāyaṃ pūrṇajñāna eva sarvottamaḥ tena vinā dīkṣādyasampatteḥ //
TantraS, Trayodaśam āhnikam, 11.0 evaṃ kriyākrameṇāpi parameśvarīkṛtasamastakārakaḥ tayaiva dṛśā sarvakriyāḥ paśyan vināpi pramukhajñānayogābhyāṃ parameśvara eva bhavati //
TantraS, Viṃśam āhnikam, 38.0 adṛṣṭamaṇḍalo 'pi mūrtiyāgena parvadināni pūjayan varṣād eva putrakoktaṃ phalam eti vinā saṃdhyānuṣṭhānādibhiḥ iti vṛddhānāṃ bhogināṃ strīṇāṃ vidhir ayam śaktipāte sati upadeṣṭavyo guruṇā //
TantraS, Viṃśam āhnikam, 40.0 sa ca śrīratnamālātriśiromataśrīsiddhāmatādau vidhipūrvakaḥ pārameśvarājñāpūrakaś ca uktaṃ caitat śrītantrāloke vinā pavitrakeṇa sarvaṃ niṣphalam iti //
Tantrāloka
TĀ, 1, 147.1 yathā visphuritadṛśāmanusandhiṃ vināpyalam /
TĀ, 1, 175.1 vināpi niścayena drāk mātṛdarpaṇabimbitam /
TĀ, 1, 226.2 prayāta eva tadrūḍhiṃ vinā naiva hi kiṃcana //
TĀ, 2, 3.1 anupāyamidaṃ tattvamityupāyaṃ vinā kutaḥ /
TĀ, 3, 29.1 mukhyagrahaṃ tvapi vinā pratibimbagraho bhavet /
TĀ, 3, 39.1 yathā ca rūpaṃ pratibimbitaṃ dṛśorna cakṣuṣānyena vinā hi lakṣyate /
TĀ, 3, 39.2 tathā rasasparśanasaurabhādikaṃ na lakṣyate 'kṣeṇa vinā sthitaṃ tvapi //
TĀ, 3, 59.1 nanu na pratibimbasya vinā bimbaṃ bhavetsthitiḥ /
TĀ, 3, 116.1 na cārkasomavahnīnāṃ tatprakāśādvinā mahaḥ /
TĀ, 3, 162.1 na paryāptaṃ tadā kṣobhaṃ vinaivānuttarātmatā /
TĀ, 4, 51.2 yastu tadrūpabhāgātmabhāvanātaḥ paraṃ vinā //
TĀ, 4, 69.2 yastu śāstraṃ vinā naiti śuddhavidyākhyasaṃvidam //
TĀ, 4, 111.1 vinaiva tanmukho 'nyo vā svātantryāttadvikalpanam /
TĀ, 4, 184.2 ūrmireṣā vibodhābdherna saṃvidanayā vinā //
TĀ, 4, 187.1 icchājñānakriyārohaṃ vinā naiva saducyate /
TĀ, 4, 193.2 vinānena jaḍāste syurjīvā iva vinā hṛdā //
TĀ, 4, 193.2 vinānena jaḍāste syurjīvā iva vinā hṛdā //
TĀ, 5, 15.2 tathāpi nirvikalpe 'sminvikalpo nāsti taṃ vinā //
TĀ, 5, 42.2 anuttaropāyadhurāṃ yānyāyānti kramaṃ vinā //
TĀ, 5, 140.1 kiṃ punaḥ samayāpekṣāṃ vinā ye bījapiṇḍakāḥ /
TĀ, 5, 158.2 vīryaṃ vinā yathā ṣaṇṭhastasyāpyastyatha vā balam /
TĀ, 6, 105.1 amāvasyāṃ vināpyeṣa saṃghaṭṭaścenmahāgrahaḥ /
TĀ, 8, 175.1 vināpi vastupiṇḍākhyapadenaikaikaśo bhavet /
TĀ, 8, 255.2 nanvevaṃ sāpi saṃkṣobhaṃ vinā tānviṣamānguṇān //
TĀ, 11, 68.2 anayā tu vinā sarve saṃketā bahuśaḥ kṛtāḥ //
TĀ, 16, 65.2 samayānkutsayeddevīrdadyānmantrānvinā nayāt //
TĀ, 16, 162.2 śodhyanyāsaṃ vinā mantrairetairdīkṣā yadā bhavet //
TĀ, 16, 246.1 yadā śodhyaṃ vinā śoddhṛnyāsastatrāpi mantrataḥ /
TĀ, 16, 291.1 na cādhikāritā dīkṣāṃ vinā yoge 'sti śāṅkare /
TĀ, 16, 299.2 dīkṣā ca kevalā jñānaṃ vināpi nijamāntaram //
TĀ, 17, 22.2 saṃbodhanavibhaktyaiva vinā karmādiśaktitām //
TĀ, 19, 29.2 vināpi kriyayā bhāvibrahmavidyābalādguruḥ //
TĀ, 21, 45.2 jālākṛṣṭirvinābhyāsaṃ rāgadveṣānna jāyate //
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 13.2 anuccāryaṃ tadeva syādvinā māyāyutaṃ śive //
ToḍalT, Saptamaḥ paṭalaḥ, 1.3 yogajñānaṃ vinā siddhirnāsti satyaṃ sureśvara //
Vetālapañcaviṃśatikā
VetPV, Intro, 61.1 vinayena vinā kā śrīḥ kā niśā śaśinā vinā /
VetPV, Intro, 61.1 vinayena vinā kā śrīḥ kā niśā śaśinā vinā /
Ānandakanda
ĀK, 1, 4, 171.2 durlabhā jāraṇā devi vinā bhāgyaṃ na labhyate //
ĀK, 1, 6, 42.1 krāmaṇena vinā sūto na sidhyed dehalohayoḥ /
ĀK, 1, 6, 77.2 nārīsaṅgād vinā devi hyajīrṇaṃ tasya jīryate //
ĀK, 1, 7, 113.3 vinā svāhāpadaṃ sthāne phaḍantaṃ yaḥ samuccaret //
ĀK, 1, 15, 59.2 mantraṃ vinā na siddhiḥ syātkalpakoṭiśatairapi //
ĀK, 1, 15, 546.2 vinā somaṃ tathāsīta jīrṇe kṣīre saśoṇitam //
ĀK, 1, 17, 62.1 jalaṃ jīrṇaṃ vijānīyādauṣadhena vinā yadā /
ĀK, 1, 17, 64.1 parihāraṃ vinā rogā jāyante nāvicārataḥ /
ĀK, 1, 20, 30.2 dehaṃ vinā na kiṃcit syāddeho'yaṃ sarvasādhanam //
ĀK, 1, 26, 27.2 pātanaiśca vinā sūto nitarāṃ doṣamṛcchati //
ĀK, 2, 1, 204.1 yuktyātha śodhitaḥ sūte vinā bījaṃ ca vā tathā /
ĀK, 2, 1, 353.1 kokilāśceti cāṅgārā nirvāṇāḥ payasā vinā /
ĀK, 2, 5, 15.1 kāntalohaṃ vinā sūto dehe na krāmati kvacit /
ĀK, 2, 5, 15.2 na kāntena vinā sūtaḥ kāntaḥ sūtavivarjitaḥ //
ĀK, 2, 5, 25.2 vinā svāheti tasyānte phaḍantaṃ yojayetpriye //
ĀK, 2, 7, 16.2 ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām //
ĀK, 2, 7, 93.1 anupānaṃ vinā hyabhraṃ jarāmṛtyurujāpaham /
Āryāsaptaśatī
Āsapt, 2, 246.1 tvam asūryaṃpaśyā sakhi padam api na vināpavāraṇaṃ bhramasi /
Āsapt, 2, 247.2 bisinīva māghamāse vinā hutāśane sā dagdhā //
Āsapt, 2, 378.1 pūjā vinā pratiṣṭhāṃ nāsti na mantraṃ vinā pratiṣṭhā ca /
Āsapt, 2, 378.1 pūjā vinā pratiṣṭhāṃ nāsti na mantraṃ vinā pratiṣṭhā ca /
Āsapt, 2, 394.2 arthagrahaṇena vinā jaghanya mukto 'si kulaṭābhiḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 26.2, 3.0 vakṣyati hi cikitsā tu naiṣṭhikī yā vinopadhām iti //
ĀVDīp zu Ca, Sū., 12, 8.5, 33.0 visarjanaṃ visargaḥ sa ca pṛthaṅnīhārādibhiḥ sambadhyate nīhāraḥ śiśirasamūhaḥ nirhrādo meghaṃ vinā garjitam aśaniḥ vajrabhedo'gniḥ //
ĀVDīp zu Ca, Sū., 26, 81, 5.0 saṃyogaviruddhaṃ yathā tadeva nikucaṃ pakvaṃ na māṣa ityādinoktaṃ yat saṃskārādiviruddhaguṇakathanaṃ vinā sāhityamātreṇa viruddham ucyate tat saṃyogaviruddham //
ĀVDīp zu Ca, Nid., 1, 7, 4.2 ūṣmā pittādṛte nāsti jvaro nāstyūṣmaṇā vinā /
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 42.2, 10.0 na caiṣu sambhavejjñānamiti ātmānaṃ jñātāraṃ vinā na bhādiṣu jñānaṃ sambhavet jñāturātmano'bhāvādityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 44.2, 1.0 ātmānaṃ vinā śarīrānutpāde dṛṣṭāntadvayaṃ prameyagauravād āha kṛtaṃ mṛddaṇḍetyādi //
ĀVDīp zu Ca, Śār., 1, 52.2, 3.0 dehamantareti dehaṃ vinā dehātirikte kāraṇe satyahaṅkāro bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 57.2, 6.0 tamṛta iti saṃyogaṃ vinā //
ĀVDīp zu Ca, Śār., 1, 58.2, 2.0 eko bhāvaḥ kāraṇarūpaḥ sahakārikāraṇāntararahito na kāryakaraṇe vartata ityarthaḥ evaṃ tāvadekaṃ kāraṇaṃ kārye na vartate kāryaṃ ca hetuṃ vinā na bhavatītyāha vartate nāpyahetuka iti hetuṃ vinā bhāva utpattidharmā na vartate na bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 58.2, 2.0 eko bhāvaḥ kāraṇarūpaḥ sahakārikāraṇāntararahito na kāryakaraṇe vartata ityarthaḥ evaṃ tāvadekaṃ kāraṇaṃ kārye na vartate kāryaṃ ca hetuṃ vinā na bhavatītyāha vartate nāpyahetuka iti hetuṃ vinā bhāva utpattidharmā na vartate na bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 58.2, 4.0 atha hetuṃ vinā cedbhāvo na bhavati tat kimabhāve'pi śārīrāṇāṃ bhāvānāṃ hetvapekṣā na vetyāha śīghragatvādityādi //
ĀVDīp zu Ca, Śār., 1, 94.2, 23.0 vinopadhāmiti tṛṣṇāṃ vinā tṛṣṇāśūnyā pravṛttirmokṣaphalā bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 94.2, 23.0 vinopadhāmiti tṛṣṇāṃ vinā tṛṣṇāśūnyā pravṛttirmokṣaphalā bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 132.2, 4.0 tatra ātmānaṃ vinā na loṣṭādau sukhaduḥkhe bhavataḥ //
ĀVDīp zu Ca, Śār., 1, 135.2, 7.0 anupādāna iti avidyamānārtharūpe sparśakāraṇe arthaṃ vinā nārthasya sparśo bhavati //
Śukasaptati
Śusa, 1, 14.12 śukaḥ sā āgacchanneva svapatiriti jñātvā taṃ kacagrahaṃ pragṛhyaivamuvāca he śaṭha sarvadā tvamiti mamāgre jalpasi yanme tvāṃ vinā nānyā vallabhā asti /
Śusa, 5, 12.3 sevāvṛttividāṃ caiva nāśrayaḥ pārthivaṃ vinā //
Śusa, 5, 16.3 vinā malayamanyatra candanaṃ na vivardhate //
Śusa, 15, 6.20 sāpi snānaṃ kṛtvā yakṣasamīpamāgatya puṣpagandhādyairabhyarcya sarvalokānāṃ śṛṇvatāmuvāca bho bhagavanyakṣa nijabhartāramenaṃ ca grahilaṃ vinā yadyanyapuruṣaḥ spṛśati kadācana māṃ tadā tava jaṅghābhyāṃ sakāśānmama niṣkramaṇaṃ mā bhavatvityabhidhāya sarvalokasamakṣameva jaṅghayormadhye praviśya niṣkrāntā /
Śusa, 23, 4.2 aiśvaryaṃ priyasambhogaṃ vinā sarvaṃ nirarthakam //
Śusa, 23, 25.16 tayoktam mātarmāṃ vinā taddravyeṇa kim /
Śyainikaśāstra
Śyainikaśāstra, 1, 6.2 tairvinā nendriyaphalaṃ na eva rasabhūmayaḥ //
Śyainikaśāstra, 2, 28.1 kāryaṃ vinā yadudyānanagarādyupasarpaṇam /
Śyainikaśāstra, 4, 15.1 na māṃsādestathā kṛṣṭiṃ tadā rajjvā vināhvayet /
Śyainikaśāstra, 6, 23.1 īśamaṇḍalamadhyasthaḥ sainiko hi vinājñayā /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 13.0 eteṣāṃ vyañjanaṃ ca tantrāntarādeva likhyate lakṣaṇaviśeṣaṃ vinā śreṣṭhamaśreṣṭhaṃ na jñāyate tasmāllikhyate //
Abhinavacintāmaṇi
ACint, 1, 14.1 vinā śāstro yo brūyāt tam āhuḥ brahmaghātakaḥ /
ACint, 1, 20.1 na mānena vinā yuktir dravyāṇāṃ jāyate kvacit /
ACint, 1, 38.2 vinā viḍaṅgakṛṣṇābhyāṃ guḍadhānyājyamakṣikaiḥ guḍūcī kuṭajo vāsā kuṣmāṇḍaś ca śatāvarī /
Agastīyaratnaparīkṣā
AgRPar, 1, 21.1 tyajyaṃ syān naiva phaladaṃ puṃvajreṇa vinā kvacit /
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 2.2 baddhastatra niśākareṇa vidhinā krandatyasau mūḍhadhīḥ saṃtoṣeṇa vinā parābhavapadaṃ prāpnoti mūḍho janaḥ //
Dhanurveda
DhanV, 1, 2.1 vinā śastradharaṃ nānyo dhanurvvedasya pāragaḥ /
DhanV, 1, 97.2 saṃgrāmeṇa vinā kāryaṃ na lakṣyaṃ dakṣiṇāmukham //
DhanV, 1, 136.2 ṛjutve na vinā yāti kṣepyamānastu sāyakaḥ //
Gheraṇḍasaṃhitā
GherS, 3, 21.1 rūpayauvanalāvaṇyaṃ nārīṇāṃ puruṣaṃ vinā /
GherS, 3, 21.2 mūlabandhamahābandhau mahāvedhaṃ vinā tathā //
GherS, 3, 57.1 vinā śakticālanena yonimudrā na sidhyati /
GherS, 5, 15.2 tadā yogo bhavet siddho vināyāsena kathyate //
GherS, 5, 16.1 mitāhāraṃ vinā yas tu yogārambhaṃ tu kārayet /
GherS, 5, 54.3 kaniṣṭhānāmikāṅguṣṭhais tarjanīmadhyame vinā //
GherS, 5, 55.1 prāṇāyāmaṃ nigarbhaṃ tu vinā bījena jāyate /
Haribhaktivilāsa
HBhVil, 1, 20.2 vinārcām aśane doṣās tathānarpitabhojane //
HBhVil, 1, 150.1 vinaiva dīkṣāṃ viprendra puraścaryāṃ vinaiva hi /
HBhVil, 1, 150.1 vinaiva dīkṣāṃ viprendra puraścaryāṃ vinaiva hi /
HBhVil, 1, 150.2 vinaiva nyāsavidhinā japamātreṇa siddhidāḥ //
HBhVil, 1, 195.2 vināpi japamātreṇa labhate sarvam īpsitam //
HBhVil, 2, 2.3 vinā dīkṣāṃ hi pūjāyāṃ nādhikāro 'sti karhicit //
HBhVil, 2, 84.1 kecic cāhuḥ karanyāsau vinākhilaiḥ /
HBhVil, 2, 146.2 akasmād yadi jāyeta na khyātavyaṃ guror vinā //
HBhVil, 2, 168.1 sandhyayoḥ śayanaṃ naiva na śaucaṃ mṛttikāṃ vinā /
HBhVil, 2, 180.1 saṅkhyāṃ vinā mantrajapas tathā mantraprakāśanam /
HBhVil, 3, 4.1 na kiṃcit kasyacit sidhyet sadācāraṃ vinā yataḥ /
HBhVil, 3, 200.1 naikahastārpiuttajalair vinā sūtreṇa vā punaḥ /
HBhVil, 3, 220.2 tṛṇaparṇais tu tat kuryād amām ekādaśīṃ vinā //
HBhVil, 3, 231.2 dantollekho vitastyā bhavati parimitād annam ity ādimantrāt prātaḥ kṣīryādikāṣṭhād vaṭakhadirapalāśair vinārkāmrabilvaiḥ /
HBhVil, 3, 238.1 sarve cāpi sakṛt kuryur aśaktau codakaṃ vinā //
HBhVil, 3, 241.2 prātaḥsnānaṃ vinā puṃsāṃ pāpitvaṃ karmasu smṛtam /
HBhVil, 3, 243.2 snānaṃ vinā tu yo bhuṅkte malāśī sa sadā naraḥ /
HBhVil, 4, 178.3 vyarthaṃ bhavati tat sarvam ūrdhvapuṇḍraṃ vinā kṛtam //
HBhVil, 4, 182.2 yaccharīraṃ manuṣyāṇām ūrdhvapuṇḍraṃ vinā kṛtam /
HBhVil, 5, 63.1 bhūtaśuddhiṃ vinā kartur japahomādikāḥ kriyāḥ /
HBhVil, 5, 87.1 nyāsān vinā japaṃ prāhur āsuraṃ viphalaṃ budhāḥ /
HBhVil, 5, 131.13 prāṇāyāmaḥ sa vijñeyas tarjanīmadhyame vinā /
HBhVil, 5, 372.1 vinā tīrthair vinā dānair vinā yajñair vinā matim /
HBhVil, 5, 372.1 vinā tīrthair vinā dānair vinā yajñair vinā matim /
HBhVil, 5, 372.1 vinā tīrthair vinā dānair vinā yajñair vinā matim /
HBhVil, 5, 372.1 vinā tīrthair vinā dānair vinā yajñair vinā matim /
HBhVil, 5, 408.2 prāpyate na vinā puṇyaiḥ kalikāle viśeṣataḥ //
HBhVil, 5, 448.2 śālagrāmaśilāpūjā vinā yo 'śnāti kiṃcana /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 64.2 dhārayen nāsikāṃ madhyātarjanībhyāṃ vinā dṛḍham //
HYP, Dvitīya upadeśaḥ, 76.1 haṭhaṃ vinā rājayogo rājayogaṃ vinā haṭhaḥ /
HYP, Dvitīya upadeśaḥ, 76.1 haṭhaṃ vinā rājayogo rājayogaṃ vinā haṭhaḥ /
HYP, Tṛtīya upadeshaḥ, 25.1 rūpalāvaṇyasampannā yathā strī puruṣaṃ vinā /
HYP, Tṛtīya upadeshaḥ, 83.1 svecchayā vartamāno'pi yogoktair niyamair vinā /
HYP, Tṛtīya upadeshaḥ, 126.1 rājayogaṃ vinā pṛthvī rājayogaṃ vinā niśā /
HYP, Tṛtīya upadeshaḥ, 126.1 rājayogaṃ vinā pṛthvī rājayogaṃ vinā niśā /
HYP, Tṛtīya upadeshaḥ, 126.2 rājayogaṃ vinā mudrā vicitrāpi na śobhate //
HYP, Caturthopadeśaḥ, 9.2 durlabhā sahajāvasthā sadguroḥ karuṇāṃ vinā //
Janmamaraṇavicāra
JanMVic, 1, 180.1 vinā yāgaṃ vinā homaṃ vinā mūrtiparigraham /
JanMVic, 1, 180.1 vinā yāgaṃ vinā homaṃ vinā mūrtiparigraham /
JanMVic, 1, 180.1 vinā yāgaṃ vinā homaṃ vinā mūrtiparigraham /
JanMVic, 1, 180.2 vinā mahājālavidhiprayogāhṛtapudgalam //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 25.2 rasabhasma vinā tatra kathyate saṃhitākramaḥ /
MuA zu RHT, 1, 5.2, 6.0 anyathā anyaprakāreṇa śāṃkaraprādurbhāvaṃ vinā pāparujaṃ kuṣṭhaṃ suragurugodvijahiṃsāpāpakalāpodbhavaṃ kathaṃ śamayati //
MuA zu RHT, 1, 18.2, 3.0 kena vinā śarīreṇa śarīramantareṇa siddhirastu paraṃ tannāma kenāpi na gṛhyate śarīranāmagrahaṇamiti tātparyārthaḥ //
MuA zu RHT, 3, 3.2, 16.0 pakṣacchedaḥ rasapakṣāpakartanaṃ yathā sthiro bhavati dravyatvaṃ guṇavattvaṃ vā gaganamabhrakaṃ vinā na bhavatītyarthaḥ //
MuA zu RHT, 3, 26.2, 2.0 ye puruṣā iti uktavidhānena pakṣacchedaṃ rasapakṣāpakartanaṃ vāñchanti punaḥ dvaṃdve rasamāraṇaṃ dvaṃdvena pūrvoktena rasahemagandhakena kṛtvā yadrasamāraṇaṃ tanna vāñchanti punarbījānāmapi raktābhrahemarasakādīnāmapi pākaṃ vahniyogena supakvakaraṇaṃ na vāñchanti te puruṣāḥ pūrvaṃ pakṣacchedaṃ jñātvā hṛṣyanti harṣayuktā bhavanti pakṣacchedaṃ vinānyakāryasiddhiṃ jñātvetyarthas tadanu ca kāryāsiddhau tapyanti paritāpayuktā bhavanti //
MuA zu RHT, 4, 4.2, 2.0 yo vādī abhrasattvagrasanena vinā pakṣacchedam kṛtvā pakṣāpakartanam avidhāya rasabandhaṃ kartuṃ pāradabandhanaṃ vidhātum īhate ceṣṭate sa vādī na kiṃtu jaḍa evam apaṇḍita iti bhāvaḥ //
MuA zu RHT, 5, 2.2, 3.0 punarekībhāvena vinā grāso na jīryate jāraṇatvaṃ nāpnoti //
MuA zu RHT, 5, 7.2, 2.0 mākṣikasatvena vinā svarṇamākṣikasāram antareṇa hema kanakaṃ vā tāraṃ rūpyaṃ na dravati //
MuA zu RHT, 9, 1.2, 5.0 ityuktavidhānena rakto'pi rasendro bījena vinā karmakṛnna bhavati bījenaiva karmakārī syādityarthaḥ //
MuA zu RHT, 12, 1.3, 5.0 keṣu sarvasattveṣu abhrādīnāṃ sāreṣu sattvasya kāṭhinyādvinopāyaṃ naikatāṃ yānti lohāni //
MuA zu RHT, 14, 17.2, 2.0 vaṅgaṃ trapu rasaḥ sūtaḥ gandhako baliḥ tālaṃ haritālaṃ etaccatuṣṭayaṃ khaṭikāyā yogataḥ khaṭikā citrakarajastasyā yogataḥ suparpaṭikāṃ pūrvoktāṃ lohaparpaṭikāṃ rañjayati sūtena vināpi kimuta rasamilitena tālasattveneti vyaktiḥ //
MuA zu RHT, 19, 26.2, 2.0 jaṭharāgniṃ vināpi pumān naśyati nāśaṃ prāpnoti //
MuA zu RHT, 19, 33.2, 10.0 dhānyānmāsena māsaikaparimāṇenoddhṛtya bahirnītvā punarapi balaṃ jñātvā prayuñjīta bhoktre dadyāt atha viśeṣaṃ darśayati kāntaṃ vinā abhrakasatvameva kṛtvā prayuñjīta ca punargaganaṃ vinā kāntaṃ kevalaṃ pūrvavidhānena sādhayitvā prayuñjītetyarthaḥ //
MuA zu RHT, 19, 33.2, 10.0 dhānyānmāsena māsaikaparimāṇenoddhṛtya bahirnītvā punarapi balaṃ jñātvā prayuñjīta bhoktre dadyāt atha viśeṣaṃ darśayati kāntaṃ vinā abhrakasatvameva kṛtvā prayuñjīta ca punargaganaṃ vinā kāntaṃ kevalaṃ pūrvavidhānena sādhayitvā prayuñjītetyarthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 16.2 vinā yajñopavītena ācānto 'py aśucir bhavet //
Rasakāmadhenu
RKDh, 1, 2, 25.2 puṭaṃ tu bhāvanāṃ vinā nāstīti bhāvanāmātrocyate /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 7, 16, 2.0 cetitāṅgārāḥ taptāṅgārāḥ payaso vinā svayaṃ nirvāṇāḥ śāntāḥ cet te aṅgārāḥ kokilāḥ matāḥ kokilāḥ kaylā iti bhāṣā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 178.2, 2.0 taṃ ghaṭaṃ ca vaktraṃ vinā bāhye samaṃ tato'ṅgulasthūlaṃ mṛdā gopayellepayet //
RRSṬīkā zu RRS, 7, 15, 5.0 te prajvalitā jalena vinā nirvāṇāḥ kṛtā vahnimuktāḥ kṛtāḥ //
RRSṬīkā zu RRS, 8, 53.2, 3.0 tādṛśakalkena rañjitāllohāddhmānādiyatnena vinā kālāntare dhmānena sadyo vā yo rāgo viniryāti viyujya nirgacchati sa pataṅgīrāgasaṃjñako rasaśāstre khyātaḥ //
RRSṬīkā zu RRS, 9, 46.3, 7.2 na sūtena vinā kāntaṃ na kāntena vinā rasaḥ /
RRSṬīkā zu RRS, 9, 46.3, 7.2 na sūtena vinā kāntaṃ na kāntena vinā rasaḥ /
RRSṬīkā zu RRS, 11, 74.2, 4.0 tena vinā kajjalyāḥ siddhatvāt //
RRSṬīkā zu RRS, 11, 86.2, 3.0 abhrajāraṇād vināpyatyagnisaho baddhaḥ kṛto dravyāntarānabhivyāptyā kevalaṃ dehenaiva baddho mūrtibaddha ityucyate //
Rasasaṃketakalikā
RSK, 1, 13.1 guruśāstraṃ parityajya vinā jāritagandhakāt /
RSK, 2, 3.2 ataḥ svarṇādilohāni vinā sūtaṃ na mārayet //
RSK, 4, 121.2 udarācca vināntrāṇi sarvaṃ niryāti kilbiṣam //
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 8.0 māmalamityatra pīḍayati kriyāṃ vinā paryākulatādyotakamardhoktam //
Rasārṇavakalpa
RAK, 1, 58.2 ātapena vinā śuṣkamapāmārgaṃ puṭatrayam //
RAK, 1, 67.1 śuṣka ātapaṃ vinā nipīḍitaḥ vardhito janakajātravīrase /
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 200.1 krośamātre 'pi gantavye padavīṃ na vinā gatiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 16.2 tairvinā cāhamekastu mūko 'dho jaḍavatsadā //
SkPur (Rkh), Revākhaṇḍa, 9, 17.1 gatirvīryaṃ balotsāhau tairvinā na prajāyate /
SkPur (Rkh), Revākhaṇḍa, 9, 17.2 tairvinā devadeveśa nāhaṃ kiṃcit smarāmi vai //
SkPur (Rkh), Revākhaṇḍa, 31, 8.1 pavitratvaṃ labhantyete pauruṣeṇa vinā nṛṇām /
SkPur (Rkh), Revākhaṇḍa, 37, 10.2 vinā revājalaṃ puṇyaṃ sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 45, 38.1 viṣṇuvarjaṃ surān sarvāñjeṣyasi tvaṃ ca māṃ vinā //
SkPur (Rkh), Revākhaṇḍa, 56, 51.1 vinā puṃsā tu yā nārī dvādaśābdaṃ śucivratā /
SkPur (Rkh), Revākhaṇḍa, 56, 92.2 vinā mūlyaṃ na gṛhṇāmi kamalāni tavādhunā /
SkPur (Rkh), Revākhaṇḍa, 56, 95.3 devakāryaṃ vinā bhadre nānyā buddhiḥ pravartate //
SkPur (Rkh), Revākhaṇḍa, 56, 131.1 na strīṇāmīdṛśo dharmo vinā bhartrā svajīvitam /
SkPur (Rkh), Revākhaṇḍa, 90, 25.3 vinā mādhavadevena sādhyo me naiva dānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 42.2 vinā vātena tasyaiva dhvajadaṇḍaḥ papāta ha //
SkPur (Rkh), Revākhaṇḍa, 97, 29.3 tatra gantum aśakyeta jalayānairvinā śubhe //
SkPur (Rkh), Revākhaṇḍa, 98, 6.2 nānyo devaḥ striyaḥ śambho vinā bhartrā kvacitprabho /
SkPur (Rkh), Revākhaṇḍa, 103, 141.1 evaṃ putraṃ vinā saukhyaṃ martyaloke na vidyate /
SkPur (Rkh), Revākhaṇḍa, 103, 143.2 kiṃ bravīmīti bho vatsa na tu saukhyaṃ sutaṃ vinā //
SkPur (Rkh), Revākhaṇḍa, 111, 5.1 yathā niśā vinā candraṃ divaso bhāskaraṃ vinā /
SkPur (Rkh), Revākhaṇḍa, 111, 5.1 yathā niśā vinā candraṃ divaso bhāskaraṃ vinā /
SkPur (Rkh), Revākhaṇḍa, 122, 9.1 gatirdhyānaṃ vinā bhaktair brāhmaṇaiḥ prāpyate nṛpa /
SkPur (Rkh), Revākhaṇḍa, 125, 13.2 ayanaṃ cottaraṃ cāpi bhāskareṇa vinā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 125, 14.2 na vartate vinā sūryaṃ tena pūjyatamo raviḥ //
SkPur (Rkh), Revākhaṇḍa, 157, 5.2 naivoddhartā jagannāthaṃ vinā nārāyaṇaṃ paraḥ //
SkPur (Rkh), Revākhaṇḍa, 169, 10.1 duḥkhena mahatāviṣṭaḥ saṃtaptaḥ santatiṃ vinā /
SkPur (Rkh), Revākhaṇḍa, 186, 28.1 patiprabhāvamicchantī trasyantī yā vinā patim /
SkPur (Rkh), Revākhaṇḍa, 198, 62.3 sarvalokeṣu yatkiṃcidvihitaṃ na mayā vinā //
SkPur (Rkh), Revākhaṇḍa, 209, 51.1 nānyasya kasyacicchaktirevaṃ syād īśvaraṃ vinā /
SkPur (Rkh), Revākhaṇḍa, 221, 3.2 saikadā vidhinirdeśaṃ vinā vaiyagryamāsthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 221, 4.2 dakṣayajñapramathane kāṃdiśīko vidhiṃ vinā //
SkPur (Rkh), Revākhaṇḍa, 231, 49.2 nadīnāmavaśiṣṭānāṃ kāverīsaṅgamaṃ vinā //
Sātvatatantra
SātT, 1, 10.2 tadāsantam ivātmānaṃ matvā dṛśya vinā vibhuḥ //
SātT, 4, 4.3 anyasmai na mayā proktaṃ vinā bhāgavatān narāt //
SātT, 4, 39.1 nānusaṃdhatta etā vai vinā bhaktiṃ janārdane /
SātT, 4, 55.2 yadvinā sravate bhaktir āmabhāṇḍāt payo yathā //
SātT, 4, 56.3 vinā yena pumān yāti kurvan bhaktim api śramam //
SātT, 4, 70.1 harisevāṃ vinā kiṃcin manyante nātmanaḥ priyam /
SātT, 7, 26.2 pumān atra na saṃdeho vinā nāmāparādhataḥ //
SātT, 7, 30.1 asnātvā sparśanaṃ viṣṇor vinā śaṅkhena snāpanam /
SātT, 7, 31.1 vinā śabdena pūjā ca vinā naivedyapūjanam /
SātT, 7, 31.1 vinā śabdena pūjā ca vinā naivedyapūjanam /
SātT, 7, 33.1 puṣpaṃ toyena saṃsparśaṃ vinā homaṃ mahotsavaḥ /
SātT, 7, 47.2 vinā bhaktāparādhena tatprasādavivarjitaḥ //
SātT, 8, 27.2 vinā vaiṣṇavasaṅgena naiva siddhiṃ labhej janaḥ //
SātT, 8, 28.1 bhaktasaṅgaṃ vinā bhaktir naiva jāyeta kasyacit /
SātT, 8, 28.2 bhaktiṃ vinā na vairāgyaṃ na jñānaṃ mokṣam aśnute //
SātT, 8, 32.2 vinā vairāgyajñānābhyāṃ yato viṣṇus tadantike //
SātT, 8, 37.1 phalaṃ vinā viṣṇubhaktā muktiṃ yānti dvijottama /
SātT, 9, 2.3 na yajanti vinā viṣṇum anyadevaṃ kathaṃcana //
SātT, 9, 16.2 te 'nyaṃ na paśyanti sukhāya hy ātmano vinā bhavatpādaniṣevaṇād bahiḥ //
Uḍḍāmareśvaratantra
UḍḍT, 15, 8.2 śirīṣavṛkṣatvakcūrṇaṃ khadiraṃ vinā tāmbūlarāgaṃ janayati /
UḍḍT, 15, 8.4 laghukāṣṭhasūkṣmaracitapākāṃ vinā pādaikaṃ vā bhramati /
Yogaratnākara
YRā, Dh., 315.3 nīlaṃ nīlīrasair vajraṃ vinā śudhyati dolayā //
YRā, Dh., 317.2 vajraṃ vinānyaratnāni mriyante'ṣṭapuṭaiḥ khalu //