Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 223.1 yatrārjuno dvāravatīm etya vṛṣṇivinākṛtām /
MBh, 1, 61, 86.14 naranārāyaṇābhyāṃ tu sa saṃgrāmo vinākṛtaḥ /
MBh, 1, 112, 19.1 nārī paramadharmajña sarvā putravinākṛtā /
MBh, 1, 116, 26.5 na cotsahe dhārayituṃ prāṇān bhartṛvinākṛtā /
MBh, 2, 70, 16.1 kathaṃ vatsyatha durgeṣu vaneṣv ṛddhivinākṛtāḥ /
MBh, 3, 60, 36.1 damayantī tu duḥkhārtā patirājyavinākṛtā /
MBh, 3, 71, 15.2 hṛdayaṃ dīryata idaṃ śokāt priyavinākṛtam //
MBh, 3, 273, 25.2 dadarśa rāvaṇastaṃ ca rathaṃ putravinākṛtam //
MBh, 3, 281, 51.2 na te 'pavargaḥ sukṛtād vinākṛtas tathā yathānyeṣu vareṣu mānada /
MBh, 3, 281, 52.1 na kāmaye bhartṛvinākṛtā sukhaṃ na kāmaye bhartṛvinākṛtā divam /
MBh, 3, 281, 52.1 na kāmaye bhartṛvinākṛtā sukhaṃ na kāmaye bhartṛvinākṛtā divam /
MBh, 3, 281, 52.2 na kāmaye bhartṛvinākṛtā śriyaṃ na bhartṛhīnā vyavasāmi jīvitum //
MBh, 4, 11, 11.2 kathaṃ tu bhṛtyaiḥ sa vinākṛto vane vasatyanindyo ramate ca pāṇḍavaḥ //
MBh, 5, 10, 47.1 divi devarṣayaścāpi devarājavinākṛtāḥ /
MBh, 5, 88, 41.1 pakṣmasaṃpātaje kāle nakulena vinākṛtā /
MBh, 7, 118, 43.1 yadā bālaḥ subhadrāyāḥ sutaḥ śastravinākṛtaḥ /
MBh, 8, 17, 115.2 karṇacāpacyutair bāṇair apaśyāma vinākṛtān //
MBh, 8, 22, 33.2 abhiyāsyati māṃ pārthaḥ śakraśaktyā vinākṛtam //
MBh, 9, 35, 23.2 trito 'pi gacchatāṃ kāmam āvābhyāṃ vai vinākṛtaḥ //
MBh, 12, 27, 21.1 draupadīṃ cāpyaduḥkhārhāṃ pañcaputravinākṛtām /
MBh, 12, 30, 24.2 saṃdrakṣyanti narāścānye svarūpeṇa vinākṛtam //
MBh, 12, 69, 71.2 apālitāḥ prajā yasya sarvā dharmavinākṛtāḥ //
MBh, 12, 139, 22.1 gatadaivatasaṃkalpā vṛddhabālavinākṛtā /
MBh, 12, 149, 16.1 yūyaṃ bhūmau vinikṣipya putrasnehavinākṛtāḥ /
MBh, 12, 168, 47.1 saṃkete piṅgalā veśyā kāntenāsīd vinākṛtā /
MBh, 12, 335, 28.2 tato vacanam īśānaṃ prāha vedair vinākṛtaḥ //
MBh, 12, 335, 30.2 andhakārā hi me lokā jātā vedair vinākṛtāḥ /
MBh, 14, 61, 7.2 nopagacchanti vai śāntim abhimanyuvinākṛtāḥ //
MBh, 14, 67, 12.1 puṇḍarīkākṣa paśyasva bālāviha vinākṛtau /
MBh, 14, 79, 17.1 sāhaṃ duḥkhānvitā bhīru patiputravinākṛtā /
MBh, 15, 13, 18.1 śrānto 'smi vayasānena tathā putravinākṛtaḥ /
MBh, 15, 24, 15.2 kuntyā hīnāḥ suduḥkhārtā vatsā iva vinākṛtāḥ //
MBh, 16, 9, 14.2 na ceha sthātum icchāmi loke kṛṣṇavinākṛtaḥ //