Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāratamañjarī
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Spandakārikānirṇaya
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 8, 5.2 krameṇa tau śūnyamivopajagmaturdivākareṇeva vinākṛtaṃ nabhaḥ //
BCar, 8, 21.2 striyo na rejurmṛjayā vinākṛtā divīva tārā rajanīkṣayāruṇāḥ //
BCar, 8, 37.2 vinākṛtāstena sahāvarodhanairbhṛśaṃ rudantīva vimānapaṅktayaḥ //
BCar, 8, 78.2 priyeṇa putreṇa satā vinākṛtaṃ kathaṃ na muhyeddhi mano manorapi //
Mahābhārata
MBh, 1, 2, 223.1 yatrārjuno dvāravatīm etya vṛṣṇivinākṛtām /
MBh, 1, 61, 86.14 naranārāyaṇābhyāṃ tu sa saṃgrāmo vinākṛtaḥ /
MBh, 1, 112, 19.1 nārī paramadharmajña sarvā putravinākṛtā /
MBh, 1, 116, 26.5 na cotsahe dhārayituṃ prāṇān bhartṛvinākṛtā /
MBh, 2, 70, 16.1 kathaṃ vatsyatha durgeṣu vaneṣv ṛddhivinākṛtāḥ /
MBh, 3, 60, 36.1 damayantī tu duḥkhārtā patirājyavinākṛtā /
MBh, 3, 71, 15.2 hṛdayaṃ dīryata idaṃ śokāt priyavinākṛtam //
MBh, 3, 273, 25.2 dadarśa rāvaṇastaṃ ca rathaṃ putravinākṛtam //
MBh, 3, 281, 51.2 na te 'pavargaḥ sukṛtād vinākṛtas tathā yathānyeṣu vareṣu mānada /
MBh, 3, 281, 52.1 na kāmaye bhartṛvinākṛtā sukhaṃ na kāmaye bhartṛvinākṛtā divam /
MBh, 3, 281, 52.1 na kāmaye bhartṛvinākṛtā sukhaṃ na kāmaye bhartṛvinākṛtā divam /
MBh, 3, 281, 52.2 na kāmaye bhartṛvinākṛtā śriyaṃ na bhartṛhīnā vyavasāmi jīvitum //
MBh, 4, 11, 11.2 kathaṃ tu bhṛtyaiḥ sa vinākṛto vane vasatyanindyo ramate ca pāṇḍavaḥ //
MBh, 5, 10, 47.1 divi devarṣayaścāpi devarājavinākṛtāḥ /
MBh, 5, 88, 41.1 pakṣmasaṃpātaje kāle nakulena vinākṛtā /
MBh, 7, 118, 43.1 yadā bālaḥ subhadrāyāḥ sutaḥ śastravinākṛtaḥ /
MBh, 8, 17, 115.2 karṇacāpacyutair bāṇair apaśyāma vinākṛtān //
MBh, 8, 22, 33.2 abhiyāsyati māṃ pārthaḥ śakraśaktyā vinākṛtam //
MBh, 9, 35, 23.2 trito 'pi gacchatāṃ kāmam āvābhyāṃ vai vinākṛtaḥ //
MBh, 12, 27, 21.1 draupadīṃ cāpyaduḥkhārhāṃ pañcaputravinākṛtām /
MBh, 12, 30, 24.2 saṃdrakṣyanti narāścānye svarūpeṇa vinākṛtam //
MBh, 12, 69, 71.2 apālitāḥ prajā yasya sarvā dharmavinākṛtāḥ //
MBh, 12, 139, 22.1 gatadaivatasaṃkalpā vṛddhabālavinākṛtā /
MBh, 12, 149, 16.1 yūyaṃ bhūmau vinikṣipya putrasnehavinākṛtāḥ /
MBh, 12, 168, 47.1 saṃkete piṅgalā veśyā kāntenāsīd vinākṛtā /
MBh, 12, 335, 28.2 tato vacanam īśānaṃ prāha vedair vinākṛtaḥ //
MBh, 12, 335, 30.2 andhakārā hi me lokā jātā vedair vinākṛtāḥ /
MBh, 14, 61, 7.2 nopagacchanti vai śāntim abhimanyuvinākṛtāḥ //
MBh, 14, 67, 12.1 puṇḍarīkākṣa paśyasva bālāviha vinākṛtau /
MBh, 14, 79, 17.1 sāhaṃ duḥkhānvitā bhīru patiputravinākṛtā /
MBh, 15, 13, 18.1 śrānto 'smi vayasānena tathā putravinākṛtaḥ /
MBh, 15, 24, 15.2 kuntyā hīnāḥ suduḥkhārtā vatsā iva vinākṛtāḥ //
MBh, 16, 9, 14.2 na ceha sthātum icchāmi loke kṛṣṇavinākṛtaḥ //
Rāmāyaṇa
Rām, Ay, 47, 8.1 anāthaś caiva vṛddhaś ca mayā caiva vinākṛtaḥ /
Rām, Ay, 68, 11.1 yatpradhānāsi tat pāpaṃ mayi pitrā vinākṛte /
Rām, Ay, 95, 15.1 niṣpradhānām anekāgrāṃ narendreṇa vinākṛtām /
Rām, Ār, 50, 42.1 tatas tu sā cārudatī śucismitā vinākṛtā bandhujanena maithilī /
Rām, Ki, 62, 7.1 tasyā vilapitaṃ śrutvā tau ca sītāvinākṛtau /
Rām, Su, 15, 21.2 rākṣasādhipasaṃruddhāṃ bandhubhiśca vinākṛtām //
Rām, Su, 17, 17.1 gṛhītāmālitāṃ stambhe yūthapena vinākṛtām /
Rām, Utt, 80, 16.1 tyakṣyāmyahaṃ svakaṃ rājyaṃ nāhaṃ bhṛtyair vinākṛtaḥ /
Saundarānanda
SaundĀ, 8, 20.1 avaśaḥ khalu kāmamūrcchayā priyayā śyenabhayād vinākṛtaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 159.1 sadyaḥ putreṇa saṃyuktā svāminā ca vinākṛtā /
BKŚS, 25, 43.1 tatkuṭumbaṃ tatas tena dhārakena vinākṛtam /
Kumārasaṃbhava
KumSaṃ, 4, 21.1 madanena vinākṛtā ratiḥ kṣaṇamātraṃ kila jīviteti me /
Viṣṇupurāṇa
ViPur, 5, 7, 28.1 vinākṛtā na yāsyāmaḥ kṛṣṇenānena gokulam /
Yājñavalkyasmṛti
YāSmṛ, 2, 29.2 na tatra kāraṇaṃ bhuktir āgamena vinākṛtā //
Bhāratamañjarī
BhāMañj, 13, 1311.1 utsekalobhasaṃtrāsadainyakrodhavinākṛtāḥ /
BhāMañj, 13, 1792.2 śocyeyaṃ pṛthivī śūnyā vīraratnavinākṛtā //
Kathāsaritsāgara
KSS, 2, 5, 122.1 bhartrā vinākṛtāṃ tvāṃ ca dṛṣṭvā me dūyate manaḥ /
KSS, 3, 2, 45.1 sāpi vāsavadattātra nijanāthavinākṛtā /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 218.2 vyarthaṃ bhavati tat sarvam ūrdhvapuṇḍraṃ vinākṛtam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 3.2, 3.0 yadihisvayaṃnivarteta taj jāgradādy api tatprakāśavinākṛtaṃ na kiṃcitprakāśeta //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 178, 18.1 paiśunyā rasavikreyāḥ sarvakālavinākṛtāḥ /