Occurrences

Pāraskaragṛhyasūtra
Ṛgveda
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Kathāsaritsāgara
Kālikāpurāṇa
Narmamālā
Rājanighaṇṭu
Skandapurāṇa
Smaradīpikā
Śyainikaśāstra
Dhanurveda
Haribhaktivilāsa
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Pāraskaragṛhyasūtra
PārGS, 2, 11, 6.0 nīhāre vāditraśabda ārtasvane grāmānte śmaśāne śvagardabholūkaśṛgālasāmaśabdeṣu śiṣṭācarite ca tatkālam //
Ṛgveda
ṚV, 1, 38, 10.1 adha svanān marutāṃ viśvam ā sadma pārthivam /
ṚV, 1, 52, 10.1 dyauś cid asyāmavāṁ aheḥ svanād ayoyavīd bhiyasā vajra indra te /
ṚV, 1, 94, 11.1 adha svanād uta bibhyuḥ patatriṇo drapsā yat te yavasādo vy asthiran /
ṚV, 1, 143, 5.1 na yo varāya marutām iva svanaḥ seneva sṛṣṭā divyā yathāśaniḥ /
ṚV, 5, 60, 3.1 parvataś cin mahi vṛddho bibhāya divaś cit sānu rejata svane vaḥ /
ṚV, 5, 87, 5.1 svano na vo 'mavān rejayad vṛṣā tveṣo yayis taviṣa evayāmarut /
ṚV, 6, 27, 4.2 vajrasya yat te nihatasya śuṣmāt svanāc cid indra paramo dadāra //
ṚV, 8, 102, 5.1 huve vātasvanaṃ kavim parjanyakrandyaṃ sahaḥ /
ṚV, 9, 29, 5.1 rakṣā su no araruṣaḥ svanāt samasya kasya cit /
ṚV, 9, 41, 3.1 śṛṇve vṛṣṭer iva svanaḥ pavamānasya śuṣmiṇaḥ /
ṚV, 9, 50, 1.1 ut te śuṣmāsa īrate sindhor ūrmer iva svanaḥ /
ṚV, 9, 70, 6.1 sa mātarā na dadṛśāna usriyo nānadad eti marutām iva svanaḥ /
ṚV, 10, 3, 5.1 svanā na yasya bhāmāsaḥ pavante rocamānasya bṛhataḥ sudivaḥ /
ṚV, 10, 27, 5.2 mama svanāt kṛdhukarṇo bhayāta eved anu dyūn kiraṇaḥ sam ejāt //
ṚV, 10, 75, 3.1 divi svano yatate bhūmyopary anantaṃ śuṣmam ud iyarti bhānunā /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 3, 62.0 svanahasor vā //
Buddhacarita
BCar, 3, 18.2 tāsāṃ tadā sasvanabhūṣaṇānāṃ vātāyaneṣvapraśamo babhūva //
BCar, 5, 82.2 vrajati nṛpasute gatasvanāstāḥ svayamabhavanvivṛtāḥ puraḥ pratolyaḥ //
BCar, 7, 33.2 jāpyasvanākūjitadevakoṣṭhaṃ dharmasya karmāntamiva pravṛttam //
BCar, 8, 18.2 hayasya tasya pratisasvanuḥ svanaṃ narendrasūnorupayānaśaṅkinaḥ //
BCar, 8, 41.2 hanusvanaṃ vājanayiṣyaduttamaṃ na cābhaviṣyanmama duḥkhamīdṛśam //
BCar, 8, 45.2 tathaiva daivādiva saṃyatānano hanusvanaṃ nākṛta nāpyaheṣata //
BCar, 8, 53.2 viśālavakṣā ghanadundubhisvanastathāvidho 'pyāśramavāsamarhati //
BCar, 12, 116.1 tatastadānīṃ gajarājavikramaḥ padasvanenānupamena bodhitaḥ /
Carakasaṃhitā
Ca, Sū., 8, 24.1 na vidyutsvanārtavīṣu nābhyuditāsu dikṣu nāgnisaṃplave na bhūmikampe na mahotsave nolkāpāte na mahāgrahopagamane na naṣṭacandrāyāṃ tithau na sandhyayornāmukhādgurornāvapatitaṃ nātimātraṃ na tāntaṃ na visvaraṃ nānavasthitapadaṃ nātidrutaṃ na vilambitaṃ nātiklībaṃ nātyuccair nātinīcaiḥ svarairadhyayanamabhyasyet //
Ca, Sū., 17, 20.1 vadhyete svanataḥ śrotre niṣkṛṣyete ivākṣiṇī /
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Ca, Nid., 7, 6.1 tasyemāni pūrvarūpāṇi tadyathā śirasaḥ śūnyatā cakṣuṣor ākulatā svanaḥ karṇayoḥ ucchvāsasyādhikyam āsyasaṃsravaṇam anannābhilāṣārocakāvipākāḥ hṛdgrahaḥ dhyānāyāsasammohodvegāś cāsthāne satataṃ lomaharṣaḥ jvaraś cābhīkṣṇam unmattacittatvam udarditvam arditākṛtikaraṇaṃ ca vyādheḥ svapne cābhīkṣṇaṃ darśanaṃ bhrāntacalitānavasthitānāṃ rūpāṇām apraśastānāṃ ca tilapīḍakacakrādhirohaṇaṃ vātakuṇḍalikābhiś conmathanaṃ nimajjanaṃ ca kaluṣāṇām ambhasām āvarte cakṣuṣoś cāpasarpaṇam iti //
Ca, Indr., 5, 22.1 asattamaḥ paśyati yaḥ śṛṇotyapyasataḥ svanān /
Ca, Cik., 3, 104.2 sasvanau sarujau karṇau kaṇṭhaḥ śūkairivāvṛtaḥ //
Ca, Cik., 2, 3, 25.1 vihaṃgānāṃ rutairiṣṭaiḥ strīṇāṃ cābharaṇasvanaiḥ /
Mahābhārata
MBh, 1, 17, 25.2 mahādrayaḥ pravigalitāgrasānavaḥ parasparaṃ drutam abhihatya sasvanāḥ //
MBh, 1, 19, 3.2 mahāntam udakāgādhaṃ kṣobhyamāṇaṃ mahāsvanam /
MBh, 1, 19, 17.8 vāyunātīva mahatā kṣobhyamāṇaṃ mahāsvanam /
MBh, 1, 20, 5.4 ghoro ghorasvano raudro vahnir aurva ivāparaḥ //
MBh, 1, 20, 14.11 mahāśanisphuritasamasvanena te /
MBh, 1, 26, 21.2 amuñcan mahatīṃ śākhāṃ sasvanāṃ tatra khecaraḥ //
MBh, 1, 26, 31.1 nirabhram api cākāśaṃ prajagarja mahāsvanam /
MBh, 1, 39, 33.3 veṣṭayitvā ca bhogena vinadya ca mahāsvanam /
MBh, 1, 63, 4.2 rathanemisvanaiścāpi sanāgavarabṛṃhitaiḥ /
MBh, 1, 63, 5.1 heṣitasvanamiśraiśca kṣveḍitāsphoṭitasvanaiḥ /
MBh, 1, 63, 5.1 heṣitasvanamiśraiśca kṣveḍitāsphoṭitasvanaiḥ /
MBh, 1, 64, 37.5 nānāśāstreṣu mukhyaiśca śuśrāva svanam īritam /
MBh, 1, 68, 13.37 śakuntānāṃ svanaṃ śrutvā nimittajñāstvalakṣayan /
MBh, 1, 68, 13.94 pāṇipādatale rakto raktāsyo dundubhisvanaḥ /
MBh, 1, 105, 27.1 sa tūryaśatasaṃghānāṃ bherīṇāṃ ca mahāsvanaiḥ /
MBh, 1, 111, 6.2 vimānaśatasaṃbādhāṃ gītasvananināditām /
MBh, 1, 114, 13.4 sa tu janmani bhīmasya vinadantaṃ mahāsvanam /
MBh, 1, 114, 38.2 ākāśe dundubhīnāṃ ca babhūva tumulaḥ svanaḥ //
MBh, 1, 116, 3.10 mattabhramarasaṃgītakokilasvanamiśritam /
MBh, 1, 116, 4.5 mattabhramarasaṃgītaṃ kokilasvanamiśritam /
MBh, 1, 118, 25.2 ruroda sasvanaṃ sarvo rājabhaktyā kṛpānvitaḥ //
MBh, 1, 125, 6.2 nivārya vāditragaṇaṃ mahāmeghanibhasvanam //
MBh, 1, 125, 15.1 kṣattaḥ kṣubdhārṇavanibhaḥ kim eṣa sumahāsvanaḥ /
MBh, 1, 125, 16.3 avatīrṇaḥ sakavacastatraiṣa sumahāsvanaḥ //
MBh, 1, 128, 4.43 pāṇḍavāstu svanaṃ śrutvā ārtānāṃ romaharṣaṇam /
MBh, 1, 128, 4.71 siṃhanādasvanaṃ śrutvā nāmṛṣyata dhanaṃjayaḥ /
MBh, 1, 128, 4.80 tatastūryaninādaśca śaṅkhānāṃ ca mahāsvanaḥ /
MBh, 1, 128, 4.116 siṃhanādasvanaṃ kṛtvā nirjagāma dhanaṃjayaḥ /
MBh, 1, 142, 29.1 sa māryamāṇo bhīmena nanāda vipulaṃ svanam /
MBh, 1, 143, 16.19 ruvanti madhuraṃ gītaṃ gāndharvasvanamiśritam /
MBh, 1, 145, 17.2 tathā hi kathayantau tau bhūyaḥ śuśruvatuḥ svanam /
MBh, 1, 151, 13.7 bhujavegaṃ tathā sphoṭaṃ kṣveḍitaṃ ca mahāsvanam /
MBh, 1, 151, 13.30 darśayan rakṣase dantān prajahāsāśanisvanaḥ //
MBh, 1, 165, 32.1 krodharaktekṣaṇā sā gaur hambhāravaghanasvanā /
MBh, 1, 167, 13.2 putri kasyaiṣa sāṅgasya vedasyādhyayanasvanaḥ /
MBh, 1, 178, 14.1 mahāsvanair dundubhināditaiśca babhūva tat saṃkulam antarikṣam /
MBh, 1, 181, 20.20 hastāvāpaṃ ca saṃchidya vinanāda mahāsvanam /
MBh, 1, 192, 7.106 vaikartanapurovātaḥ saindhavormimahāsvanaḥ /
MBh, 1, 192, 7.123 tayor ubhayato jajñe bhairavastumulaḥ svanaḥ /
MBh, 1, 212, 1.215 yayau śaṅkhapraṇādena bherīṇāṃ ca mahāsvanaiḥ /
MBh, 1, 212, 1.386 meghasvanam ivākāśe śuśruvuḥ puravāsinaḥ /
MBh, 1, 219, 28.1 bhūtasaṃghasahasrāśca dīnāścakrur mahāsvanam /
MBh, 1, 219, 38.1 tasya bhītasvanaṃ śrutvā mā bhair iti dhanaṃjayaḥ /
MBh, 2, 9, 13.1 suhanur durmukhaḥ śaṅkhaḥ sumanāḥ sumatiḥ svanaḥ /
MBh, 2, 24, 5.1 mṛdaṅgavaranādena rathanemisvanena ca /
MBh, 2, 30, 49.1 bhuñjatāṃ caiva viprāṇāṃ vadatāṃ ca mahāsvanaḥ /
MBh, 2, 46, 30.1 tatra māṃ prāhasat kṛṣṇaḥ pārthena saha sasvanam /
MBh, 2, 48, 37.2 visṛjyamānaṃ cānyatra puṇyāhasvana eva ca //
MBh, 2, 61, 43.1 śaśāpa tatra bhīmastu rājamadhye mahāsvanaḥ /
MBh, 3, 12, 62.1 vinadantaṃ mahānādaṃ bhinnabherīsamasvanam /
MBh, 3, 21, 26.2 harṣayāmāsur uccair māṃ siṃhanādatalasvanaiḥ //
MBh, 3, 42, 16.1 atha meghasvano dhīmān vyājahāra śubhāṃ giram /
MBh, 3, 43, 5.2 vāyusphoṭāḥ sanirghātā barhimeghanibhasvanāḥ //
MBh, 3, 61, 54.1 kadā nu snigdhagambhīrāṃ jīmūtasvanasaṃnibhām /
MBh, 3, 146, 57.2 śrutvā śailaguhāsuptaiḥ siṃhair mukto mahāsvanaḥ //
MBh, 3, 146, 60.3 āsphoṭayata lāṅgūlam indrāśanisamasvanam //
MBh, 3, 156, 28.2 gītasāmasvanas tāta śrūyate gandhamādane //
MBh, 3, 161, 4.1 mayūrahaṃsasvananāditāni puṣpopakīrṇāni mahācalasya /
MBh, 3, 162, 2.1 rathanemisvanaścaiva ghaṇṭāśabdaśca bhārata /
MBh, 3, 166, 11.1 tataḥ śaṅkham upādāya devadattaṃ mahāsvanam /
MBh, 3, 167, 9.1 teṣāṃ caraṇapātena rathanemisvanena ca /
MBh, 3, 179, 7.1 nadatāṃ kānanānteṣu śrūyante vividhāḥ svanāḥ /
MBh, 3, 186, 69.1 ghorarūpā mahārāja ghorasvananināditāḥ /
MBh, 3, 209, 15.2 tasya putraḥ svano nāma pāvakaḥ sa rujaskaraḥ //
MBh, 3, 220, 25.2 meghatūryaravāś caiva kṣubdhodadhisamasvanāḥ //
MBh, 3, 221, 51.1 tatas tūryapraṇādāś ca bherīṇāṃ ca mahāsvanāḥ /
MBh, 3, 228, 28.1 tataḥ prayāṇe nṛpateḥ sumahān abhavat svanaḥ /
MBh, 3, 233, 5.1 tataḥ kauravasainyānāṃ prādurāsīn mahāsvanaḥ /
MBh, 3, 238, 32.1 evam uktvā sa rājendra sasvanaṃ praruroda ha /
MBh, 3, 264, 16.1 sugrīvaḥ prāpya kiṣkindhāṃ nanādaughanibhasvanaḥ /
MBh, 3, 264, 46.1 tās tu tām āyatāpāṅgīṃ piśācyo dāruṇasvanāḥ /
MBh, 3, 264, 52.1 tasyāstad vacanaṃ śrutvā rākṣasyas tāḥ kharasvanāḥ /
MBh, 3, 270, 20.1 ityevam uktvā vividhair vāditraiḥ sumahāsvanaiḥ /
MBh, 4, 18, 12.2 striyo gītasvanaṃ tasya muditāḥ paryupāsate //
MBh, 4, 33, 16.1 pāśopadhānāṃ jyātantrīṃ cāpadaṇḍāṃ mahāsvanām /
MBh, 4, 36, 5.1 tad anīkaṃ mahat teṣāṃ vibabhau sāgarasvanam /
MBh, 4, 40, 25.1 tasya vikṣipyamāṇasya dhanuṣo 'bhūnmahāsvanaḥ /
MBh, 4, 41, 18.2 tasya śaṅkhasya śabdena rathanemisvanena ca /
MBh, 4, 48, 2.1 dadṛśuste dhvajāgraṃ vai śuśruvuśca rathasvanam /
MBh, 4, 48, 5.2 utkarṣati dhanuḥśreṣṭhaṃ gāṇḍīvam aśanisvanam //
MBh, 4, 48, 22.1 tasya śaṅkhasya śabdena rathanemisvanena ca /
MBh, 4, 53, 50.2 parvateṣviva vajrāṇāṃ śarāṇāṃ śrūyate svanaḥ //
MBh, 4, 57, 7.2 tāmrarājatalohānāṃ prādurāsīnmahāsvanaḥ //
MBh, 5, 50, 5.2 anarmahāsī sonmādastiryakprekṣī mahāsvanaḥ //
MBh, 5, 60, 12.2 vināśāya samutpannaṃ mahāghoraṃ mahāsvanam //
MBh, 5, 89, 16.2 oghameghasvanaḥ kāle pragṛhya vipulaṃ bhujam //
MBh, 5, 93, 1.3 vākyam abhyādade kṛṣṇaḥ sudaṃṣṭro dundubhisvanaḥ //
MBh, 5, 138, 3.1 oghameghasvanaḥ kāle yat kṛṣṇaḥ karṇam abravīt /
MBh, 5, 155, 10.1 rukmī tu vijayaṃ labdhvā dhanur meghasamasvanam /
MBh, 5, 194, 20.2 jahāsa sasvanaṃ hāsaṃ vākyaṃ cedam uvāca ha //
MBh, 6, 1, 19.1 yathā siṃhasya nadataḥ svanaṃ śrutvetare mṛgāḥ /
MBh, 6, 3, 38.2 vāmārciḥ śāvagandhī ca dhūmaprāyaḥ kharasvanaḥ /
MBh, 6, 4, 17.1 gambhīraghoṣāśca mahāsvanāśca śaṅkhā mṛdaṅgāśca nadanti yatra /
MBh, 6, 8, 22.1 patamānāni tānyurvyāṃ kurvanti vipulaṃ svanam /
MBh, 6, 16, 22.2 hayaheṣitaśabdaiśca rathanemisvanaistathā //
MBh, 6, 19, 38.2 udyantaṃ sūryam āhatya vyaśīryata mahāsvanā //
MBh, 6, 42, 11.2 jīmūtasyeva nadataḥ śakrāśanisamasvanam //
MBh, 6, 43, 4.2 pattīnāṃ pādaśabdāśca vājināṃ ca mahāsvanāḥ //
MBh, 6, 44, 44.1 saṃbabhūvur anīkeṣu bahavo bhairavasvanāḥ /
MBh, 6, 48, 56.1 tayoḥ śaṅkhapraṇādena rathanemisvanena ca /
MBh, 6, 50, 32.2 tataḥ svareṇa mahatā vinanāda mahāsvanam //
MBh, 6, 50, 34.1 tato bhīmo mahārāja naditvā vipulaṃ svanam /
MBh, 6, 52, 21.2 babhūva tumulaḥ śabdo vimiśro dundubhisvanaiḥ //
MBh, 6, 55, 8.2 śilānām iva śaileṣu patitānām abhūt svanaḥ //
MBh, 6, 55, 104.1 mṛdaṅgabherīpaṭahapraṇādā nemisvanā dundubhinisvanāśca /
MBh, 6, 55, 114.1 tasmiṃstathā ghoratame pravṛtte śaṅkhasvanā dundubhinisvanāśca /
MBh, 6, 56, 12.2 śaṅkhasvanā dundubhinisvanāśca sarveṣvanīkeṣu sasiṃhanādāḥ //
MBh, 6, 56, 13.1 tataḥ sabāṇāni mahāsvanāni visphāryamāṇāni dhanūṃṣi vīraiḥ /
MBh, 6, 56, 13.2 kṣaṇena bherīpaṇavapraṇādān antardadhuḥ śaṅkhamahāsvanāśca //
MBh, 6, 56, 26.1 tataḥ prahasyādbhutadarśanena gāṇḍīvanirhrādamahāsvanena /
MBh, 6, 58, 57.1 yamadaṇḍopamāṃ gurvīm indrāśanisamasvanām /
MBh, 6, 59, 16.2 yamadaṇḍopamām ugrām indrāśanisamasvanām /
MBh, 6, 60, 55.2 so 'nadat sumahānādam indrāśanisamasvanam //
MBh, 6, 60, 59.1 śrūyate hyeṣa hṛṣṭānāṃ pāṇḍavānāṃ mahāsvanaḥ /
MBh, 6, 60, 71.2 siṃhanādam akurvanta śaṅkhaveṇusvanaiḥ saha //
MBh, 6, 60, 76.1 nadanto vividhānnādāṃstūryasvanavimiśritān /
MBh, 6, 73, 46.2 tasya śaṅkhasvanaṃ śrutvā vitresuḥ sarvasomakāḥ //
MBh, 6, 83, 38.1 pāṇḍavānāṃ rathāścāpi nadanto bhairavasvanam /
MBh, 6, 87, 23.1 visphārya ca mahaccāpam indrāśanisamasvanam /
MBh, 6, 89, 6.2 diśaḥ khaṃ pradiśaścaiva nādayan bhairavasvanaḥ //
MBh, 6, 89, 8.2 yathāsya śrūyate śabdo nadato bhairavaṃ svanam /
MBh, 6, 90, 2.1 pragṛhya sumahaccāpam indrāśanisamasvanam /
MBh, 6, 90, 31.1 sa visphārya dhanuścitram indrāśanisamasvanam /
MBh, 6, 91, 48.1 pradudrāva ca vegena praṇadan bhairavaṃ svanam /
MBh, 6, 91, 66.1 sa visphārya mahaccāpam indrāśanisamasvanam /
MBh, 6, 111, 39.1 bāṇaśaṅkhapraṇādāśca bherīṇāṃ ca mahāsvanāḥ /
MBh, 6, 114, 37.1 devadundubhayaścaiva sampraṇedur mahāsvanāḥ /
MBh, 6, 114, 82.2 patamāne rathād bhīṣme babhūva sumahān svanaḥ //
MBh, 7, 1, 19.1 tatastūryaninādaiśca bherīṇāṃ ca mahāsvanaiḥ /
MBh, 7, 2, 36.2 sadaśvayuktena rathena karṇo meghasvanenārka ivāmitaujāḥ //
MBh, 7, 3, 15.1 adya gāṇḍīvamuktānām aśanīnām iva svanaḥ /
MBh, 7, 5, 38.1 tato vāditraghoṣeṇa saha puṃsāṃ mahāsvanaiḥ /
MBh, 7, 5, 39.1 tataḥ puṇyāhaghoṣeṇa svastivādasvanena ca /
MBh, 7, 9, 14.3 avasphūrjan diśaḥ sarvāstalanemisvanena ca //
MBh, 7, 14, 9.2 siṃhanādāśca saṃjajñur bherīṇāṃ ca mahāsvanāḥ //
MBh, 7, 21, 9.1 kauravāḥ siṃhanādena nānāvādyasvanena ca /
MBh, 7, 25, 15.1 tam āpatantaṃ mātaṅgam ambudapratimasvanam /
MBh, 7, 25, 55.1 kṣipraṃ śyenābhipannānāṃ vāyasānām iva svanaḥ /
MBh, 7, 25, 55.2 babhūva pāṇḍaveyānāṃ bhṛśaṃ vidravatāṃ svanaḥ //
MBh, 7, 35, 19.1 bṛṃhitaiḥ śiñjitair hāsaiḥ khuranemisvanair api /
MBh, 7, 37, 11.1 bāṇaśabdena mahatā khuranemisvanena ca /
MBh, 7, 37, 12.1 jyātalatrasvanair anye garjanto 'rjunanandanam /
MBh, 7, 50, 11.3 vīṇā vā nādya vādyante śamyātālasvanaiḥ saha //
MBh, 7, 50, 34.1 tantrīsvanasukhaṃ ramyaṃ puṃskokilasamadhvanim /
MBh, 7, 50, 34.2 aśṛṇvataḥ svanaṃ tasya kā śāntir hṛdayasya me //
MBh, 7, 58, 4.2 āḍambarāśca śaṅkhāśca dundubhyaśca mahāsvanāḥ //
MBh, 7, 61, 17.1 nityapramuditānāṃ ca tālagītasvano mahān /
MBh, 7, 61, 20.1 nānādeśasamutthānāṃ gītānāṃ yo 'bhavat svanaḥ /
MBh, 7, 73, 14.2 śuśruve śakramuktānām aśanīnām iva svanaḥ //
MBh, 7, 84, 12.1 sa visphārya dhanur ghoram indrāśanisamasvanam /
MBh, 7, 85, 76.2 siṃhanādaravāṃścaiva rathanemisvanāṃstathā //
MBh, 7, 90, 23.1 tato 'nyad dhanur ādāya vegavat sumahāsvanam /
MBh, 7, 91, 42.2 śālaskandhapratīkāśam indrāśanisamasvanam /
MBh, 7, 93, 5.1 tato 'sya bāṇān aparān indrāśanisamasvanān /
MBh, 7, 93, 20.2 bhittvā rathaṃ jagāmogrā dharaṇīṃ dāruṇasvanā //
MBh, 7, 95, 2.2 khaḍgamatsyaṃ gadāgrāhaṃ śūrāyudhamahāsvanam //
MBh, 7, 100, 9.1 caṇḍavātābhipannānāṃ samudrāṇām iva svanaḥ /
MBh, 7, 104, 11.2 rathināṃ sādināṃ caiva tayoḥ śrutvā talasvanam //
MBh, 7, 111, 8.2 tat papāta mahārāja svarṇapṛṣṭhaṃ mahāsvanam //
MBh, 7, 112, 1.3 nāmṛṣyata yathā matto gajaḥ pratigajasvanam //
MBh, 7, 112, 34.1 tato hṛṣṭo mahārāja vāditrāṇāṃ mahāsvanaiḥ /
MBh, 7, 122, 43.1 dāruko 'vetya saṃdeśaṃ śrutvā śaṅkhasya ca svanam /
MBh, 7, 129, 16.2 bherīśabdena mahatā mṛdaṅgānāṃ svanena ca //
MBh, 7, 131, 20.1 caṇḍavātābhisṛṣṭānām udadhīnām iva svanaḥ /
MBh, 7, 141, 21.2 śarair avacakartograir drauṇiṃ vajrāśanisvanaiḥ //
MBh, 7, 141, 23.1 tāṃ śastravṛṣṭim atulāṃ vajrāśanisamasvanām /
MBh, 7, 145, 44.2 atīva śuśruve rājan gāṇḍīvasya mahāsvanaḥ //
MBh, 7, 151, 15.1 tasyāpi turagāḥ śīghrā hastikāyāḥ kharasvanāḥ /
MBh, 7, 153, 14.1 sā hayān sārathiṃ caiva rathaṃ cāsya mahāsvanā /
MBh, 7, 154, 7.1 teṣāṃ jyātalanirghoṣo rathanemisvanaśca ha /
MBh, 7, 162, 9.1 vivṛddhastumulaḥ śabdo dyām agacchanmahāsvanaḥ /
MBh, 7, 162, 9.2 nānāyudhanikṛttānāṃ ceṣṭatām āturaḥ svanaḥ //
MBh, 7, 167, 19.2 rathanemisvanaścātra vimiśraḥ śrūyate mahān //
MBh, 7, 167, 22.1 manye vajradharasyaiṣa ninādo bhairavasvanaḥ /
MBh, 8, 5, 10.3 vṛṣam apratimaskandho vṛṣabhākṣagatisvanaḥ //
MBh, 8, 7, 4.2 yogo yogeti sahasā prādurāsīn mahāsvanaḥ //
MBh, 8, 7, 36.1 senayor ubhayo rājan prāvādyanta mahāsvanāḥ /
MBh, 8, 7, 37.2 rathanemisvanāś cogrāḥ saṃbabhūvur janādhipa //
MBh, 8, 21, 8.2 lavaṇajalasamuddhatasvanaṃ balam amarāsurasainyasaṃnibham //
MBh, 8, 27, 13.2 dadhmau sāgarasambhūtaṃ susvanaṃ śaṅkham uttamam //
MBh, 8, 27, 16.2 yodhānāṃ samprahṛṣṭānāṃ tathā samabhavat svanaḥ //
MBh, 8, 31, 39.1 śrūyate tumulaḥ śabdo rathanemisvano mahān /
MBh, 8, 34, 28.1 tatas tūryaninādaś ca bherīṇāṃ ca mahāsvanaḥ /
MBh, 8, 34, 39.1 sa visṛṣṭo balavatā bāṇo vajrāśanisvanaḥ /
MBh, 8, 37, 20.1 taṃ tu śaṅkhasvanaṃ śrutvā saṃśaptakavarūthinī /
MBh, 8, 55, 4.1 rathāśvamātaṅgapadātisaṃghā bāṇasvanair nemikhurasvanaiś ca /
MBh, 8, 55, 4.1 rathāśvamātaṅgapadātisaṃghā bāṇasvanair nemikhurasvanaiś ca /
MBh, 8, 55, 12.2 sāgarasyeva mattasya yathā syāt salilasvanaḥ //
MBh, 8, 58, 13.1 vyasphūrjayac ca gāṇḍīvaṃ sumahad bhairavasvanam /
MBh, 8, 60, 18.1 tasyāsyatas tān abhinighnataś ca jyābāṇahastasya dhanuḥsvanena /
MBh, 8, 63, 61.3 rathau ca tau śvetahayau yuktaketū mahāsvanau //
MBh, 8, 64, 3.2 ninādayanto vasudhāṃ diśaś ca svanena sarve dviṣato nijaghnuḥ //
MBh, 8, 64, 9.1 mṛdaṅgabherīpaṇavānakasvanair ninādite bhārata śaṅkhanisvanaiḥ /
MBh, 8, 67, 19.1 yuktvā mahāstreṇa pareṇa mantravid vikṛṣya gāṇḍīvam uvāca sasvanam /
MBh, 8, 68, 48.2 diśaḥ sadhūmāś ca bhṛśaṃ prajajvalur mahārṇavāś cukṣubhire ca sasvanāḥ //
MBh, 8, 68, 56.1 suvarṇajālāvatatau mahāsvanau himāvadātau parigṛhya pāṇibhiḥ /
MBh, 8, 68, 59.1 tataḥ prayātāḥ kuravo javena śrutvaiva śaṅkhasvanam īryamāṇam /
MBh, 9, 3, 19.1 siṃhanādena bhīmasya pāñcajanyasvanena ca /
MBh, 9, 7, 12.1 tad balaṃ bharataśreṣṭha kṣubdhārṇavasamasvanam /
MBh, 9, 8, 14.1 vājināṃ khuraśabdena rathanemisvanena ca /
MBh, 9, 8, 18.2 cyutānām iva tālebhyaḥ phalānāṃ śrūyate svanaḥ //
MBh, 9, 9, 20.2 sādhuvādasvanāṃścakruḥ siṃhanādāṃśca puṣkalān //
MBh, 9, 14, 17.1 tān āpatata evāśu pūrayānān rathasvanaiḥ /
MBh, 9, 29, 4.1 niśamya pāṇḍuputrāṇāṃ tadā vijayināṃ svanam /
MBh, 9, 29, 58.1 mahatā śaṅkhanādena rathanemisvanena ca /
MBh, 9, 47, 54.1 nedur dundubhayaścāpi samantāt sumahāsvanāḥ /
MBh, 9, 54, 11.1 tataḥ śaṅkhaninādena bherīṇāṃ ca mahāsvanaiḥ /
MBh, 9, 55, 9.1 mahāsvanāḥ sanirghātāstumulā romaharṣaṇāḥ /
MBh, 9, 56, 28.2 sadhūmaṃ sārciṣaṃ cāgniṃ mumocogrā mahāsvanā //
MBh, 9, 57, 47.2 mahāsvanā punar dīptā sanirghātā bhayaṃkarī /
MBh, 9, 57, 52.1 bherīśaṅkhamṛdaṅgānām abhavacca svano mahān /
MBh, 10, 1, 37.1 mahāsvanaṃ mahākāyaṃ haryakṣaṃ babhrupiṅgalam /
MBh, 10, 1, 62.2 rathanemisvanāścaiva śrūyante lomaharṣaṇāḥ //
MBh, 10, 7, 23.2 śaṅkhamālāparikarāḥ śaṅkhadhvanisamasvanāḥ //
MBh, 10, 8, 88.2 apūrayad diśaḥ sarvā divaṃ cāpi mahāsvanaḥ //
MBh, 10, 8, 129.1 paścād aṅgulayo rūkṣā virūpā bhairavasvanāḥ /
MBh, 10, 10, 15.2 cāpavyāttasya raudrasya jyātalasvananādinaḥ //
MBh, 11, 26, 40.1 sāmnām ṛcāṃ ca nādena strīṇāṃ ca ruditasvanaiḥ /
MBh, 12, 39, 21.2 jayaṃ pravadatāṃ tatra svanaḥ prādurabhūnnṛpa //
MBh, 12, 53, 5.1 vīṇāpaṇavaveṇūnāṃ svanaścātimanoramaḥ /
MBh, 12, 102, 8.2 pravādinaḥ sucaṇḍāśca krodhinaḥ kiṃnarīsvanāḥ //
MBh, 12, 102, 9.1 meghasvanāḥ kruddhamukhāḥ kecit karabhanisvanāḥ /
MBh, 12, 102, 18.1 ugrasvanā manyumanto yuddheṣvārāvasāriṇaḥ /
MBh, 12, 103, 9.1 gambhīraśabdāśca mahāsvanāśca śaṅkhāśca bheryaśca nadanti yatra /
MBh, 12, 104, 10.1 yathā vaitaṃsiko yukto dvijānāṃ sadṛśasvanaḥ /
MBh, 12, 225, 4.1 āpastataḥ pratiṣṭhanti ūrmimatyo mahāsvanāḥ /
MBh, 12, 272, 14.2 śilābhir vividhābhiśca kārmukaiśca mahāsvanaiḥ //
MBh, 12, 272, 41.1 tato dundubhayaścaiva śaṅkhāśca sumahāsvanāḥ /
MBh, 12, 311, 14.2 devadundubhayaścaiva prāvādyanta mahāsvanāḥ //
MBh, 12, 314, 4.1 tam apsarogaṇākīrṇaṃ gītasvananināditam /
MBh, 12, 331, 26.1 ṣaṣṭidantāvaṣṭadaṃṣṭrau meghaughasadṛśasvanau /
MBh, 13, 11, 15.2 nadīṣu haṃsasvananāditāsu krauñcāvaghuṣṭasvaraśobhitāsu //
MBh, 13, 14, 35.2 gītaistathā kiṃnarāṇām udāraiḥ śubhaiḥ svanaiḥ sāmagānāṃ ca vīra //
MBh, 13, 17, 134.2 varo varāho varado vareśaḥ sumahāsvanaḥ //
MBh, 13, 27, 80.1 vāyvīritābhiḥ sumahāsvanābhir drutābhir atyarthasamucchritābhiḥ /
MBh, 13, 110, 79.1 vyāghrasiṃhaprayuktaṃ ca meghasvananināditam /
MBh, 13, 110, 100.1 siṃhavyāghraprayuktaiśca meghasvananināditaiḥ /
MBh, 13, 118, 10.3 āgataṃ vai mahābuddhe svana eṣa hi dāruṇaḥ /
MBh, 13, 118, 11.2 vahatāṃ sumahābhāraṃ saṃnikarṣe svanaṃ prabho /
MBh, 13, 118, 11.3 nṛṇāṃ ca saṃvāhayatāṃ śrūyate vividhaḥ svanaḥ //
MBh, 13, 153, 25.2 oghameghasvano vāgmī kāle vacanam abravīt //
MBh, 14, 10, 15.2 ghoraḥ śabdaḥ śrūyate vai mahāsvano vajrasyaiṣa sahito mārutena /
MBh, 14, 69, 16.2 śuśubhe tat puraṃ cāpi samudraughanibhasvanam //
MBh, 14, 70, 3.1 mahatastasya sainyasya khuranemisvanena ca /
MBh, 14, 73, 10.1 tataste rathaghoṣeṇa khuranemisvanena ca /
MBh, 14, 73, 24.2 jahāsa sasvanaṃ hāsaṃ dhṛtavarmā mahāhave //
MBh, 14, 75, 2.2 jahāsa sasvanaṃ hāsaṃ vākyaṃ cedam athābravīt //
MBh, 14, 81, 15.2 sādhu sādhviti cākāśe babhūva sumahān svanaḥ //
MBh, 14, 91, 15.2 tathaiva dvijasaṃghānāṃ śaṃsatāṃ vibabhau svanaḥ //
MBh, 14, 94, 10.1 supratītaistadā vipraiḥ svāgamaiḥ susvanair nṛpa /
MBh, 15, 20, 12.1 savastraphenaratnaugho mṛdaṅganinadasvanaḥ /
MBh, 15, 21, 6.1 tato rājā prāñjalir vepamāno yudhiṣṭhiraḥ sasvanaṃ bāṣpakaṇṭhaḥ /
MBh, 15, 31, 9.1 sasvanaṃ prarudan dhīmānmātuḥ pādāvupaspṛśan /
MBh, 15, 45, 42.1 antaḥpureṣu ca tadā sumahān ruditasvanaḥ /
MBh, 15, 46, 20.1 teṣāṃ tu puruṣendrāṇāṃ rudatāṃ ruditasvanaḥ /
MBh, 16, 6, 12.2 sasvanaṃ bāṣpam utsṛjya nipapāta mahītale //
Rāmāyaṇa
Rām, Bā, 15, 10.1 kṛṣṇaṃ raktāmbaradharaṃ raktāsyaṃ dundubhisvanam /
Rām, Bā, 23, 13.1 nānāprakāraiḥ śakunair vāśyadbhir bhairavasvanaiḥ /
Rām, Bā, 63, 8.1 kokilasya tu śuśrāva valgu vyāharataḥ svanam /
Rām, Ay, 2, 2.1 dundubhisvanakalpena gambhīreṇānunādinā /
Rām, Ay, 4, 17.2 sanirghātā maholkāś ca patantīha mahāsvanāḥ //
Rām, Ay, 6, 28.2 samantataḥ sasvanam ākulaṃ babhau samudrayādobhir ivārṇavodakam //
Rām, Ay, 16, 53.2 śokād aśaknuvan bāṣpaṃ praruroda mahāsvanam //
Rām, Ay, 32, 21.1 śrutvā tu siddhārthavaco rājā śrāntatarasvanaḥ /
Rām, Ay, 35, 16.2 hayaśiñjitanirghoṣaṃ puram āsīn mahāsvanam //
Rām, Ay, 35, 25.1 śuśruve cāgrataḥ strīṇāṃ rudantīnāṃ mahāsvanaḥ /
Rām, Ay, 48, 36.1 prahṛṣṭakoyaṣṭikakokilasvanair vināditaṃ taṃ vasudhādharaṃ śivam /
Rām, Ay, 50, 2.1 saumitre śṛṇu vanyānāṃ valgu vyāharatāṃ svanam /
Rām, Ay, 61, 8.1 nārājake janapade vidyunmālī mahāsvanaḥ /
Rām, Ay, 90, 5.2 bhīmastanitagambhīras tumulaḥ śrūyate svanaḥ //
Rām, Ay, 95, 36.1 atha vāsān parityajya taṃ sarve 'bhimukhāḥ svanam /
Rām, Ay, 95, 47.1 tataḥ sa teṣāṃ rudatāṃ mahātmanāṃ bhuvaṃ ca khaṃ cānuvinādayan svanaḥ /
Rām, Ay, 105, 24.2 nirākārā nirānandā dīnā pratihatasvanā //
Rām, Ay, 106, 7.1 saphenāṃ sasvanāṃ bhūtvā sāgarasya samutthitām /
Rām, Ār, 2, 4.2 dadarśa giriśṛṅgābhaṃ puruṣādaṃ mahāsvanam //
Rām, Ār, 2, 8.1 avasajyāyase śūle vinadantaṃ mahāsvanam /
Rām, Ār, 3, 26.1 taṃ muktakaṇṭham utkṣipya śaṅkukarṇaṃ mahāsvanam /
Rām, Ār, 3, 26.2 virādhaṃ prākṣipac chvabhre nadantaṃ bhairavasvanam //
Rām, Ār, 7, 19.1 ābadhya ca śubhe tūṇī cāpau cādāya sasvanau /
Rām, Ār, 19, 21.2 viniṣpetus tadā bhūmau nyamajjantāśanisvanāḥ //
Rām, Ār, 21, 26.1 pravṛddhamanyus tu kharaḥ kharasvano ripor vadhārthaṃ tvarito yathāntakaḥ /
Rām, Ār, 22, 5.1 janasthānasamīpe ca samākramya kharasvanāḥ /
Rām, Ār, 22, 6.1 vyājahruś ca pradīptāyāṃ diśi vai bhairavasvanam /
Rām, Ār, 22, 6.2 aśivaṃ yātudhānānāṃ śivā ghorā mahāsvanāḥ //
Rām, Ār, 23, 4.1 amī rudhiradhārās tu visṛjantaḥ kharasvanān /
Rām, Ār, 23, 16.2 babhūvāvasthitas tatra jyāsvanaiḥ pūrayan diśaḥ //
Rām, Ār, 23, 21.1 vipraghuṣṭasvanānāṃ ca dundubhīṃś cāpi nighnatām /
Rām, Ār, 29, 13.2 kharo nirbhartsayāmāsa roṣāt kharatarasvanaḥ //
Rām, Ār, 47, 18.1 sa ca māyāmayo divyaḥ kharayuktaḥ kharasvanaḥ /
Rām, Ār, 47, 19.1 tatas tāṃ paruṣair vākyair abhitarjya mahāsvanaḥ /
Rām, Ār, 50, 27.2 vidyunmaṇḍalasaṃkāśaṃ papāta madhurasvanam //
Rām, Ār, 66, 7.1 sa papāta mahābāhuś chinnabāhur mahāsvanaḥ /
Rām, Ki, 9, 6.1 prasuptas tu mama bhrātā narditaṃ bhairavasvanam /
Rām, Ki, 11, 38.2 vālī vyāpātayāṃcakre nanarda ca mahāsvanam //
Rām, Ki, 12, 2.2 sālān uddiśya cikṣepa jyāsvanaiḥ pūrayan diśaḥ //
Rām, Ki, 13, 21.2 tūryagītasvanāś cāpi gandho divyaś ca rāghava //
Rām, Ki, 24, 28.2 anujagmur hi bhartāraṃ krośantyaḥ karuṇasvanāḥ //
Rām, Ki, 27, 36.2 māṃ samīkṣya samāyāntam ayodhyāyā iva svanaḥ //
Rām, Ki, 30, 35.1 te mahaughanibhaṃ dṛṣṭvā vajrāśanisamasvanam /
Rām, Ki, 41, 14.2 dṛptās tṛptāś ca mātaṃgās toyadasvananiḥsvanāḥ /
Rām, Ki, 42, 51.1 gītavāditranirghoṣaḥ sotkṛṣṭahasitasvanaḥ /
Rām, Ki, 55, 16.2 abravīd vacanaṃ gṛdhras tīkṣṇatuṇḍo mahāsvanaḥ //
Rām, Ki, 57, 1.2 sabāṣpo vānarān gṛdhraḥ pratyuvāca mahāsvanaḥ //
Rām, Su, 4, 7.1 tantrīsvanāḥ karṇasukhāḥ pravṛttāḥ svapanti nāryaḥ patibhiḥ suvṛttāḥ /
Rām, Su, 5, 10.2 varābharaṇanirhrādaiḥ samudrasvananiḥsvanam //
Rām, Su, 19, 20.1 rāmasya dhanuṣaḥ śabdaṃ śroṣyasi tvaṃ mahāsvanam /
Rām, Su, 25, 24.1 pītvā tailaṃ pranṛttāśca prahasantyo mahāsvanāḥ /
Rām, Su, 33, 16.1 dundubhisvananirghoṣaḥ snigdhavarṇaḥ pratāpavān /
Rām, Su, 40, 1.1 tataḥ pakṣininādena vṛkṣabhaṅgasvanena ca /
Rām, Su, 40, 28.2 kṣitāvāvidhya lāṅgūlaṃ nanāda ca mahāsvanam //
Rām, Su, 42, 3.2 visphārayāṇo vegena vajrāśanisamasvanam //
Rām, Su, 43, 3.2 toyadasvananirghoṣair vājiyuktair mahārathaiḥ //
Rām, Su, 45, 7.1 sa pūrayan khaṃ ca mahīṃ ca sācalāṃ turaṃgamataṅgamahārathasvanaiḥ /
Rām, Su, 46, 18.1 sa tasya rathanirghoṣaṃ jyāsvanaṃ kārmukasya ca /
Rām, Su, 46, 27.1 sa tasya tat syandananiḥsvanaṃ ca mṛdaṅgabherīpaṭahasvanaṃ ca /
Rām, Su, 55, 8.1 nadannādena mahatā meghasvanamahāsvanaḥ /
Rām, Su, 55, 8.1 nadannādena mahatā meghasvanamahāsvanaḥ /
Rām, Su, 66, 27.2 nardatāṃ kapimukhyānām acirācchroṣyase svanam //
Rām, Yu, 24, 19.1 daṇḍanirghātavādinyāḥ śrutvā bheryā mahāsvanam /
Rām, Yu, 31, 5.1 meghāḥ kravyādasaṃkāśāḥ paruṣāḥ paruṣasvanāḥ /
Rām, Yu, 31, 11.2 śivāścāpyaśivā vācaḥ pravadanti mahāsvanāḥ //
Rām, Yu, 31, 45.2 sāgarasyeva bhinnasya yathā syāt salilasvanaḥ //
Rām, Yu, 34, 12.2 śaṅkhaveṇusvanonmiśraḥ saṃbabhūvādbhutopamaḥ //
Rām, Yu, 34, 17.2 udvarta iva saptānāṃ samudrāṇām abhūt svanaḥ //
Rām, Yu, 48, 30.2 kumbhakarṇavibodhārthaṃ cakruste vipulaṃ svanam //
Rām, Yu, 48, 44.1 anye bherīḥ samājaghnur anye cakrur mahāsvanam /
Rām, Yu, 53, 27.2 taṃ gajaiśca turaṃgaiśca syandanaiścāmbudasvanaiḥ /
Rām, Yu, 55, 13.2 nanāda bhīmaṃ hanumānmahāhave yugāntameghastanitasvanopamam //
Rām, Yu, 55, 101.1 rāmo 'yam iti vijñāya jahāsa vikṛtasvanam /
Rām, Yu, 57, 4.2 sahasrakharasaṃyukto ratho meghasamasvanaḥ //
Rām, Yu, 57, 70.2 na śekur vānarāḥ soḍhuṃ te vinedur mahāsvanam //
Rām, Yu, 59, 5.2 nāma viśrāvayāmāsa nanāda ca mahāsvanam //
Rām, Yu, 60, 12.1 sa śaṅkhaninadair bhīmair bherīṇāṃ ca mahāsvanaiḥ /
Rām, Yu, 62, 23.2 svano jvalanataptasya śuśruve daśayojanam //
Rām, Yu, 66, 23.2 dhanurmuktaḥ svanotkṛṣṭaḥ śrūyate ca raṇājire //
Rām, Yu, 67, 25.1 naiva jyātalanirghoṣo na ca nemikhurasvanaḥ /
Rām, Yu, 68, 31.2 hṛṣṭaḥ sa ratham āsthāya vinanāda mahāsvanam //
Rām, Yu, 69, 1.1 śrutvā taṃ bhīmanirhrādaṃ śakrāśanisamasvanam /
Rām, Yu, 70, 2.2 śrūyate hi yathā bhīmaḥ sumahān āyudhasvanaḥ //
Rām, Yu, 77, 20.2 devāsurāṇāṃ kruddhānāṃ yathā bhīmo mahāsvanaḥ //
Rām, Yu, 80, 19.1 dantān vidaśatastasya śrūyate daśanasvanaḥ /
Rām, Yu, 88, 30.1 ityevam uktvā tāṃ śaktim aṣṭaghaṇṭāṃ mahāsvanām /
Rām, Yu, 88, 32.1 sā kṣiptā bhīmavegena śakrāśanisamasvanā /
Rām, Yu, 88, 56.2 śarāṇāṃ ca śarāṇāṃ ca babhūva tumulaḥ svanaḥ //
Rām, Yu, 91, 3.1 khagāśca kharanirghoṣā gagane paruṣasvanāḥ /
Rām, Yu, 91, 25.1 sā tolitā balavatā śaktir ghaṇṭākṛtasvanā /
Rām, Yu, 94, 3.2 girer vajrābhimṛṣṭasya dīryataḥ sadṛśasvanam /
Rām, Yu, 94, 18.1 sanirghātā maholkāśca sampracerur mahāsvanāḥ /
Rām, Yu, 94, 23.2 durviṣahyasvanā ghorā vinā jaladharasvanam //
Rām, Yu, 94, 23.2 durviṣahyasvanā ghorā vinā jaladharasvanam //
Rām, Yu, 94, 25.2 nipetuḥ śataśastatra dāruṇā dāruṇasvanāḥ //
Rām, Yu, 96, 11.1 cikṣepa ca punar bāṇān vajrapātasamasvanān /
Rām, Yu, 104, 27.1 tasyām agniṃ viśantyāṃ tu hāheti vipulaḥ svanaḥ /
Rām, Yu, 109, 24.2 ghaṇṭājālaiḥ parikṣiptaṃ sarvato madhurasvanam //
Rām, Yu, 115, 11.1 aśvānāṃ khuraśabdena rathanemisvanena ca /
Rām, Utt, 6, 46.1 aṭṭahāsān vimuñcanto ghananādasamasvanān /
Rām, Utt, 7, 30.1 atha maurvīsvanaṃ kṛtvā bhagavān bhūtabhāvanaḥ /
Rām, Utt, 8, 9.1 mālyavadbhujanirmuktā śaktir ghaṇṭākṛtasvanā /
Rām, Utt, 22, 3.1 tasya sūto rathaṃ divyam upasthāpya mahāsvanam /
Rām, Utt, 26, 4.1 ghaṇṭānām iva saṃnādaḥ śuśruve madhurasvanaḥ /
Rām, Utt, 27, 42.2 dudruvuḥ sahitāḥ sarve krośamānā mahāsvanam //
Rām, Utt, 28, 20.2 abhyadhāvata devāṃstānmumoca ca mahāsvanam //
Rām, Utt, 28, 23.1 tato meghā rathe tasmiṃstaḍidvanto mahāsvanāḥ /
Rām, Utt, 28, 43.1 tataḥ śakro mahaccāpaṃ visphārya sumahāsvanam /
Rām, Utt, 45, 21.2 nirīkṣya lakṣmaṇo dīnaḥ praruroda mahāsvanam //
Rām, Utt, 47, 14.1 pradakṣiṇaṃ ca kṛtvā sa rudann eva mahāsvanam /
Rām, Utt, 47, 18.2 ruroda sā barhiṇanādite vane mahāsvanaṃ duḥkhaparāyaṇā satī //
Rām, Utt, 48, 2.2 sarve nivedayāmāsustasyāstu ruditasvanam //
Saundarānanda
SaundĀ, 4, 37.1 ityevamuktaśca nipīḍitaśca tayāsavarṇasvanayā jagāda /
SaundĀ, 10, 31.2 bhramanti dṛṣṭīrvapuṣākṣipantaḥ svanaiḥ śubhairapsaraso harantaḥ //
Amarakośa
AKośa, 1, 200.1 śabde ninādaninadadhvanidhvānaravasvanāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 35.1 niṣpīḍya karṇau śṛṇuyān na yo dhukadhukāsvanam /
AHS, Śār., 6, 37.1 gopateranukūlasya svanas tadvad gavām api /
AHS, Nidānasthāna, 2, 14.2 aśaktir bhakṣaṇe hanvor jṛmbhaṇaṃ karṇayoḥ svanaḥ //
AHS, Nidānasthāna, 2, 30.1 sasvanau sarujau karṇau kaṇṭhaḥ śūkairivācitaḥ /
AHS, Nidānasthāna, 3, 23.2 karoti śuṣkaṃ kāsaṃ ca mahāvegarujāsvanam //
AHS, Nidānasthāna, 7, 17.2 saruk saparikartaśca kṛcchrān nirgacchati svanam //
AHS, Nidānasthāna, 8, 22.1 tatrānilāt tāluśoṣas timiraṃ karṇayoḥ svanaḥ /
AHS, Kalpasiddhisthāna, 3, 39.2 visaṃjñaṃ śrāvayet sāmaveṇugītādinisvanam //
AHS, Utt., 33, 29.2 pipīlikāsṛptim iva stambhaṃ karkaśatāṃ svanam //
Bodhicaryāvatāra
BoCA, 2, 4.2 sarāṃsi cāmbhoruhabhūṣaṇāni haṃsasvanātyantamanoharāṇi //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 30.1 madhupānāntarāleṣu savipañcīsvanaṃ muhuḥ /
BKŚS, 17, 40.1 vīṇāyāḥ sāryamāṇāyāḥ svanasyodaya īdṛśaḥ /
BKŚS, 17, 144.2 gandharvadattām iva tām adadāt subhagasvanām //
BKŚS, 18, 466.2 vaṃśānāṃ tāḍyamānānāṃ puraḥ ṣṭhā ṣṭhoditasvanaḥ //
BKŚS, 22, 169.1 ekākiny eva sā daivaṃ ninditvā karuṇasvanā /
BKŚS, 22, 295.1 taṃ viṣaṇṇaṃ prahṛṣṭās te mūkaṃ bahupaṭusvanāḥ /
Daśakumāracarita
DKCar, 1, 2, 15.1 tadanu maṇimayamaṇḍanamaṇḍalamaṇḍitā sakalalokalalanākulalalāmabhūtā kanyakā kācana vinītānekasakhījanānugamyamānā kalahaṃsagatyā śanairāgatyāvanisurottamāya maṇim ekam ujjvalākāram upāyanīkṛtya tena kā tvam iti pṛṣṭā sotkaṇṭhā kalakaṇṭhasvanena mandaṃ mandamudañjalirabhāṣata //
Harṣacarita
Harṣacarita, 1, 144.1 tathā hi saṃnihitabālāndhakārā bhāsvanmūrtiśca puṇḍarīkamukhī hariṇalocanā ca bālātapaprabhādharā kumudahāsinī ca kalahaṃsasvanā samunnatapayodharā ca kamalakomalakarā himagiriśilāpṛthunitambā ca karabhorurvilambitagamanā ca amuktakumārabhāvā snigdhatārakā ceti //
Kirātārjunīya
Kir, 10, 22.2 parabhṛtayuvatiḥ svanaṃ vitene navanavayojitakaṇṭharāgaramyam //
Kir, 15, 34.1 muñcatīśe śarāñ jiṣṇau pinākasvanapūritaḥ /
Kir, 16, 59.1 jalaughasaṃmūrchanamūrchitasvanaḥ prasaktavidyullasitaidhitadyutiḥ /
Kumārasaṃbhava
KumSaṃ, 1, 23.1 prasannadik pāṃsuviviktavātaṃ śaṅkhasvanānantarapuṣpavṛṣṭi /
KumSaṃ, 4, 15.2 virutaiḥ karuṇasvanair iyaṃ guruśokām anuroditīva mām //
KumSaṃ, 6, 40.2 anugarjitasaṃdigdhāḥ karaṇair murajasvanāḥ //
Kūrmapurāṇa
KūPur, 1, 22, 6.2 apaśyadurvaśīṃ devīṃ gāyantīṃ madhurasvanām //
KūPur, 1, 25, 37.1 avādayanta vividhān vāditrān madhurasvanān /
KūPur, 1, 47, 58.1 surājahaṃsacalanaiḥ suveṣair madhurasvanaiḥ /
Liṅgapurāṇa
LiPur, 1, 17, 50.1 kimidaṃ tviti saṃcintya mayā tiṣṭhanmahāsvanam /
LiPur, 1, 98, 116.2 parāvarajño bījeśaḥ sumukhaḥ sumahāsvanaḥ //
LiPur, 1, 98, 123.1 svavaśaḥ savaśaḥ svargaḥ svaraḥ svaramayasvanaḥ /
Matsyapurāṇa
MPur, 43, 39.2 tasya bāhusahasreṇa babhūva jyātalasvanaḥ //
MPur, 138, 47.1 pramathārasitaṃ śrutvā vāditrasvanameva ca /
MPur, 138, 56.1 atha yamavaruṇamṛdaṅgaghoṣaiḥ paṇavaḍiṇḍimajyāsvanapraghoṣaiḥ /
MPur, 139, 36.2 mādhuryabhūtābharaṇā mahāntaḥ svanā babhūvurmadaneṣu tulyāḥ //
MPur, 149, 3.1 hveṣatāṃ hayavṛndānāṃ rathanemisvanena ca /
MPur, 150, 49.2 jayaṃ prāpyoddhataṃ daityo nādaṃ muktvā mahāsvanaḥ //
MPur, 150, 76.1 jambhaṃ tu nihataṃ matvā kujambho bhairavasvanaḥ /
MPur, 151, 22.1 jagrāha śaktimugrāgrāmaṣṭaghaṇṭotkaṭasvanām /
MPur, 153, 191.2 mudgaro'pi rathopasthe papāta paruṣasvanaḥ //
MPur, 160, 11.1 gadāṃ mumoca daityāya ṣaṇmukhaḥ paramasvanām /
MPur, 163, 43.2 apatangaganādulkā vidyudrūpā mahāsvanāḥ //
MPur, 171, 49.1 dakṣaścaiva mahābāhuḥ puṣkarasvana eva ca /
Suśrutasaṃhitā
Su, Sū., 6, 31.2 ambudair vidyududdyotaprasrutaistumulasvanaiḥ //
Su, Sū., 29, 30.1 brahmadundubhijīmūtaśaṅkhaveṇurathasvanāḥ /
Su, Sū., 29, 44.1 tathaivākruṣṭahākaṣṭam ākrandaruditasvanāḥ /
Su, Sū., 30, 5.1 tān svanānnāvagṛhṇāti manyate cānyaśabdavat /
Su, Sū., 30, 5.2 grāmyāraṇyasvanāṃścāpi viparītān śṛṇoti ca //
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Utt., 50, 6.1 muhurmuhurvāyurudeti sasvano yakṛtplihāntrāṇi mukhādivākṣipan /
Su, Utt., 52, 5.1 prāṇo hyudānānugataḥ praduṣṭaḥ saṃbhinnakāṃsyasvanatulyaghoṣaḥ /
Su, Utt., 62, 6.1 mohodvegau svanaḥ śrotre gātrāṇāmapakarṣaṇam /
Viṣṇupurāṇa
ViPur, 2, 5, 11.2 vīṇāveṇumṛdaṅgānāṃ svanāstūryāṇi ca dvija //
ViPur, 5, 6, 32.2 gopaveṇukṛtātodyapatravādyakṛtasvanau //
ViPur, 6, 4, 15.2 āpas tadā pravṛddhās tu vegavatyo mahāsvanāḥ //
Viṣṇusmṛti
ViSmṛ, 1, 4.2 ājyanāsaḥ sruvatuṇḍaḥ sāmaghoṣasvano mahān //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 3.2 prayānti mandaṃ bahudhāravarṣiṇo balāhakāḥ śrotramanoharasvanāḥ //
ṚtuS, Dvitīyaḥ sargaḥ, 15.1 vanadvipānāṃ navavāridasvanair madānvitānāṃ dhvanatāṃ muhurmuhuḥ /
ṚtuS, Tṛtīyaḥ sargaḥ, 26.1 asitanayanalakṣmīṃ lakṣayitvotpaleṣu kvaṇitakanakakāñcīṃ mattahaṃsasvaneṣu /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 36.1 raktāśokavikalpitādharamadhur mattadvirephasvanaḥ kundāpīḍaviśuddhadantanikaraḥ protphullapadmānanaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 23, 39.2 siddhair nuto dyudhunipātaśivasvanāsu reme ciraṃ dhanadavallalanāvarūthī //
BhāgPur, 8, 8, 27.1 śaṅkhatūryamṛdaṅgānāṃ vāditrāṇāṃ pṛthuḥ svanaḥ /
BhāgPur, 11, 9, 6.2 avaghnantyāḥ prakoṣṭhasthāś cakruḥ śaṅkhāḥ svanaṃ mahat //
Bhāratamañjarī
BhāMañj, 1, 820.1 tacchrutvā kanyakovāca pitarau peśalasvanā /
BhāMañj, 5, 532.2 abhiṣikte jagatkṛtsnaṃ cakampe sāśanisvanam //
BhāMañj, 6, 135.2 uvāca kampitamanāḥ praṇato gadgadasvanaḥ //
BhāMañj, 6, 328.2 patatāṃ tatra vīrāṇāṃ svanastumulo 'bhavat //
BhāMañj, 7, 284.2 pralayāmbudharadhvānadhīro 'bhūtsyandanasvanaḥ //
BhāMañj, 7, 434.1 nipātyaitāngadābhinnasainyaścakre talasvanam /
BhāMañj, 7, 535.2 hato hataḥ sindhurājo babhūveti mahāsvanaḥ //
BhāMañj, 7, 664.1 tayoḥ saṃrabdhayorvyomni saṃnipāto ghanasvanaḥ /
BhāMañj, 9, 38.2 itīva ghaṇṭāpaṭalaiḥ krośantīmaśanisvanām //
BhāMañj, 11, 49.2 krośatāṃ varma varmeti teṣāmāsīnmahāsvanaḥ //
BhāMañj, 13, 1329.2 bhṛṅgāśvo lalanārūpaḥ śuśoca karuṇasvanam //
BhāMañj, 14, 126.1 uttarāyāḥ suto jātaḥ strīṇāmityutsavasvanaḥ /
BhāMañj, 18, 12.1 asipatravanotkṛttanaranārīkṛtasvane /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 18.2 navamo 'py agnidāhaś ca daśamo dundubhisvanaḥ //
Garuḍapurāṇa
GarPur, 1, 71, 22.2 bhallātakasya svanāttu vaiṣamyamupaiti varṇasya //
GarPur, 1, 147, 15.1 sasvanau sarujau karṇau mahāśītau hi naiva vā /
GarPur, 1, 149, 6.1 karoti śuṣkakāsaṃ ca mahāvegarujāsvanam /
GarPur, 1, 157, 20.2 tandrānilāt tāluśoṣas timiraṃ karṇayoḥ svanaḥ //
Gītagovinda
GītGov, 1, 50.1 karatalatālataralavalayāvalikalitakalasvanavaṃśe /
GītGov, 5, 30.2 kokānām karuṇasvanena sadṛśī dīrghā madabhyarthanā tat mugdhe viphalam vilambanam asau ramyaḥ abhisārakṣaṇaḥ //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 15.2 sā te tantrīsvanasubhagayā syād itīhābhyanujñāṃ manye kuryān madhukaragirā maithilīsauhṛdena //
Kathāsaritsāgara
KSS, 4, 3, 75.2 puṣpavarṣair nipatitaṃ prasṛtaṃ dundubhisvanaiḥ //
Kālikāpurāṇa
KālPur, 53, 15.1 hṛdayaṃ niścale dattvā ākāśe nikṣipetsvanam /
Narmamālā
KṣNarm, 2, 61.2 stanantī sasvanaṃ patyurnābhavatpārśvavartinī //
KṣNarm, 3, 78.1 kaścidgātuṃ pravṛtto 'tha kaścidroditi sasvanam /
Rājanighaṇṭu
RājNigh, 13, 115.1 yadvahnau nihitaṃ tanoti nitarāṃ bhekāravaṃ darduro nāgaḥ phūtkurute dhanuḥsvanamupādatte pinākaḥ kila /
Skandapurāṇa
SkPur, 8, 28.2 uvāca meghanirhrādaḥ śatadundubhinisvanaḥ //
Smaradīpikā
Smaradīpikā, 1, 33.1 gāyanī suratāḍhyā ca pārāvatakalasvanā /
Smaradīpikā, 1, 36.2 uttānaśāyinī coṣṇā pārāvatakalasvanā //
Śyainikaśāstra
Śyainikaśāstra, 7, 6.1 valguvalgitahaṃsānāṃ śṛṇvan svanamanuttamam /
Dhanurveda
DhanV, 1, 167.2 ghaṇṭāsvanena naḥ pāhi cāpajyāniḥsvanena ca //
Haribhaktivilāsa
HBhVil, 3, 262.1 sāgarasvananirghoṣadaṇḍahastāsurāntaka /
HBhVil, 5, 189.1 gopaiḥ samānaguṇaśīlavayovilāsaveśaiś ca mūrchitakalasvanaveṇuvīṇaiḥ /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 51.3 yathā lagati kaṇṭhāt tu hṛdayāvadhi sasvanam //
HYP, Dvitīya upadeśaḥ, 61.1 yathā lagati hṛtkaṇṭhe kapālāvadhi sasvanam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 65.2 hāhākārākulaṃ sarvamahahasvananisvanam //
SkPur (Rkh), Revākhaṇḍa, 17, 9.3 yathā nadyo layaṃ yānti samudraṃ prāpya sasvanāḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 64.2 hayaheṣitaśabdaiśca nārīṇāṃ nūpurasvanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 109, 5.1 tataḥ kṛtvā svanaṃ ghoraṃ dānavo baladarpitaḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 7.3 uccairjahāsa svanavattatrābhūdakhilaṃ jagat //
Uḍḍāmareśvaratantra
UḍḍT, 14, 18.1 oṃ drāṃ drīṃ pūrvarākṣasān nāśaya sarvāṇi bhañjaya saṃtuṣṭā mohaya mahāsvane huṃ huṃ phaṭ svāhā iti sarvabhūtamāraṇamantraḥ /