Occurrences

Mahābhārata
Rāmāyaṇa
Narmamālā
Haṭhayogapradīpikā

Mahābhārata
MBh, 1, 118, 25.2 ruroda sasvanaṃ sarvo rājabhaktyā kṛpānvitaḥ //
MBh, 2, 46, 30.1 tatra māṃ prāhasat kṛṣṇaḥ pārthena saha sasvanam /
MBh, 3, 146, 60.3 āsphoṭayata lāṅgūlam indrāśanisamasvanam //
MBh, 3, 238, 32.1 evam uktvā sa rājendra sasvanaṃ praruroda ha /
MBh, 4, 48, 5.2 utkarṣati dhanuḥśreṣṭhaṃ gāṇḍīvam aśanisvanam //
MBh, 5, 155, 10.1 rukmī tu vijayaṃ labdhvā dhanur meghasamasvanam /
MBh, 6, 87, 23.1 visphārya ca mahaccāpam indrāśanisamasvanam /
MBh, 6, 90, 2.1 pragṛhya sumahaccāpam indrāśanisamasvanam /
MBh, 6, 90, 31.1 sa visphārya dhanuścitram indrāśanisamasvanam /
MBh, 6, 91, 66.1 sa visphārya mahaccāpam indrāśanisamasvanam /
MBh, 7, 84, 12.1 sa visphārya dhanur ghoram indrāśanisamasvanam /
MBh, 7, 90, 23.1 tato 'nyad dhanur ādāya vegavat sumahāsvanam /
MBh, 7, 91, 42.2 śālaskandhapratīkāśam indrāśanisamasvanam /
MBh, 8, 58, 13.1 vyasphūrjayac ca gāṇḍīvaṃ sumahad bhairavasvanam /
MBh, 8, 67, 19.1 yuktvā mahāstreṇa pareṇa mantravid vikṛṣya gāṇḍīvam uvāca sasvanam /
MBh, 15, 21, 6.1 tato rājā prāñjalir vepamāno yudhiṣṭhiraḥ sasvanaṃ bāṣpakaṇṭhaḥ /
MBh, 15, 31, 9.1 sasvanaṃ prarudan dhīmānmātuḥ pādāvupaspṛśan /
Rāmāyaṇa
Rām, Su, 42, 3.2 visphārayāṇo vegena vajrāśanisamasvanam //
Rām, Yu, 109, 24.2 ghaṇṭājālaiḥ parikṣiptaṃ sarvato madhurasvanam //
Narmamālā
KṣNarm, 2, 61.2 stanantī sasvanaṃ patyurnābhavatpārśvavartinī //
KṣNarm, 3, 78.1 kaścidgātuṃ pravṛtto 'tha kaścidroditi sasvanam /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 51.3 yathā lagati kaṇṭhāt tu hṛdayāvadhi sasvanam //
HYP, Dvitīya upadeśaḥ, 61.1 yathā lagati hṛtkaṇṭhe kapālāvadhi sasvanam /