Occurrences

Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Garuḍapurāṇa
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa

Gopathabrāhmaṇa
GB, 2, 3, 19, 16.0 svarbhānur vā āsuraḥ sūryaṃ tamasāvidhyat //
Jaiminīyabrāhmaṇa
JB, 1, 80, 14.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat //
Kāṭhakasaṃhitā
KS, 11, 5, 2.0 svarbhānur vā āsuras sūryaṃ tamasāvidhyat //
KS, 12, 13, 1.0 svarbhānur vā āsuras sūryaṃ tamasāvidhyat //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 5, 2.0 svarbhānur vā āsuraḥ sūryaṃ tamasāvidhyat //
MS, 2, 5, 2, 1.0 svarbhānur vā āsuraḥ sūryaṃ tamasāvidhyat //
Pañcaviṃśabrāhmaṇa
PB, 4, 5, 2.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat taṃ devāḥ svarair aspṛṇvan yat svarasāmāno bhavanty ādityasya spṛtyai //
PB, 4, 6, 13.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat tasya devā divākīrtyais tamo 'pāghnan yad divākīrtyāni bhavanti tama evāsmād apaghnanti raśmayo vā eta ādityasya yad divākīrtyāni raśmibhir eva tad ādityaṃ sākṣād ārabhante //
PB, 6, 6, 8.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat taṃ devā na vyajānaṃs te 'trim upādhāvaṃs tasyātrir bhāsena tamo 'pāhan yat prathamam apāhan sā kṛṣṇāvir abhavad yad dvitīyaṃ sā rajatā yat tṛtīyaṃ sā lohinī yayā varṇam abhyatṛṇat sā śuklāsīt //
PB, 14, 11, 14.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat sa na vyarocata tasyātrir bhāsena tamo 'pāhan sa vyarocata yad vai tadbhā abhavat tad bhāsasya bhāsatvam //
Taittirīyasaṃhitā
TS, 2, 1, 2, 2.6 suvarbhānur āsuraḥ sūryaṃ tamasāvidhyat /
Śatapathabrāhmaṇa
ŚBM, 5, 3, 2, 2.1 svarbhānurha vā āsuraḥ /
Ṛgveda
ṚV, 5, 40, 5.1 yat tvā sūrya svarbhānus tamasāvidhyad āsuraḥ /
ṚV, 5, 40, 6.1 svarbhānor adha yad indra māyā avo divo vartamānā avāhan /
ṚV, 5, 40, 8.2 atriḥ sūryasya divi cakṣur ādhāt svarbhānor apa māyā aghukṣat //
ṚV, 5, 40, 9.1 yaṃ vai sūryaṃ svarbhānus tamasāvidhyad āsuraḥ /
Mahābhārata
MBh, 1, 59, 24.1 svarbhānur aśvo 'śvapatir vṛṣaparvājakastathā /
MBh, 1, 61, 13.1 svarbhānur iti vikhyātaḥ śrīmān yastu mahāsuraḥ /
MBh, 3, 12, 52.2 bāhuvikṣiptakiraṇaḥ svarbhānur iva bhāskaram //
MBh, 3, 284, 38.1 prāpsyāmi paramaṃ loke yaśaḥ svarbhānusūdana /
MBh, 3, 286, 19.1 tacchrutvā bhagavān devo bhānuḥ svarbhānusūdanaḥ /
MBh, 3, 291, 23.3 svarbhānuśatrur yogātmā nābhyāṃ pasparśa caiva tām //
MBh, 5, 108, 11.2 svarbhānoḥ sūryakalpasya somasūryau jighāṃsataḥ //
MBh, 5, 183, 22.2 arkaṃ ca sahasā dīptaṃ svarbhānur abhisaṃvṛṇot //
MBh, 6, 13, 39.3 svarbhānuḥ kauravaśreṣṭha yāvad eṣa prabhāvataḥ //
MBh, 6, 13, 40.1 parimaṇḍalo mahārāja svarbhānuḥ śrūyate grahaḥ /
MBh, 6, 97, 34.2 āsasāda raṇe pārthaṃ svarbhānur iva bhāskaram //
MBh, 7, 131, 43.2 drauṇiṃ prācchādayad bāṇaiḥ svarbhānur iva bhāskaram //
MBh, 7, 149, 26.3 punaḥ kuñjaraśārdūlau punaḥ svarbhānubhāskarau //
MBh, 7, 150, 45.2 karṇaṃ prācchādayad bāṇaiḥ svarbhānur iva bhāskaram //
MBh, 12, 220, 49.2 aśvagrīvaḥ pulomā ca svarbhānur amitadhvajaḥ //
MBh, 13, 141, 2.2 avidhyata śaraistatra svarbhānuḥ somabhāskarau //
Rāmāyaṇa
Rām, Ār, 22, 11.2 jagrāha sūryaṃ svarbhānur aparvaṇi mahāgrahaḥ //
Agnipurāṇa
AgniPur, 19, 12.1 svarbhānostu prabhā kanyā pulomnastu śacī smṛtā /
Amarakośa
AKośa, 1, 90.2 raviḥ śukro mahīsānuḥ svarbhānurbhānujo vidhuḥ //
AKośa, 1, 114.2 tamas tu rāhuḥ svarbhānuḥ saiṃhikeyo vidhuṃtudaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 41.2 sadyaḥ svarbhānumuktasya tārābhartur iva prabhā //
BKŚS, 18, 196.2 bhānoḥ svarbhānunā grāsaḥ kasya nekṣaṇagocaraḥ //
BKŚS, 20, 368.2 dhūmair dhūsarito bhānuḥ svarbhānutimirair iva //
Harivaṃśa
HV, 3, 69.2 svarbhānur vṛṣaparvā ca vipracittiś ca vīryavān //
HV, 3, 71.1 svarbhānos tu prabhā kanyā pulomnas tu śacī sutā /
HV, 21, 18.1 sa hi svarbhānudauhitraḥ prabhāyāṃ samapadyata /
HV, 23, 10.1 svarbhānunā hate sūrye patamāne divo mahīm /
Kūrmapurāṇa
KūPur, 1, 17, 8.3 svarbhānurvṛṣaparvā ca prādhānyena prakīrtitāḥ //
KūPur, 1, 21, 3.2 svarbhānutanayāyāṃ vai prabhāyāmiti naḥ śrutam //
KūPur, 1, 39, 14.2 tulyastayostu svarbhānurbhūtvādhastāt prasarpati //
KūPur, 1, 39, 15.2 svarbhānostu bṛhat sthānaṃ tṛtīyaṃ yat tamomayam //
KūPur, 1, 41, 40.3 svarbhānorbhāskarāreśca tathā ṣaḍbhirhayairvṛtaḥ //
Liṅgapurāṇa
LiPur, 1, 57, 4.2 svarbhānorbhāskarāreś ca tathā cāṣṭahayaḥ smṛtaḥ //
LiPur, 1, 57, 11.2 tulyastayostu svarbhānurbhūtvādhastātprasarpati //
LiPur, 1, 57, 12.2 svarbhānostu bṛhatsthānaṃ tṛtīyaṃ yat tamomayam //
LiPur, 1, 61, 11.2 baudhaṃ budhastu svarbhānuḥ svarbhānusthānamāśritaḥ //
LiPur, 1, 61, 11.2 baudhaṃ budhastu svarbhānuḥ svarbhānusthānamāśritaḥ //
LiPur, 1, 61, 20.2 svarbhānuḥ siṃhikāputro bhūtasaṃtāpano 'suraḥ //
LiPur, 1, 61, 25.2 svarbhānostāmasaṃ sthānaṃ bhūtasaṃtāpanālayam //
LiPur, 1, 61, 29.2 tulyastayostu svarbhānurbhūtvādhastātprasarpati //
LiPur, 1, 61, 30.2 svarbhānostu bṛhatsthānaṃ tṛtīyaṃ yattamomayam //
LiPur, 1, 61, 32.1 svarbhānuṃ nudate yasmāttasmātsvarbhānurucyate /
LiPur, 1, 61, 32.1 svarbhānuṃ nudate yasmāttasmātsvarbhānurucyate /
LiPur, 1, 63, 71.2 svarbhānupihite sūrye patite'smindivo mahīm //
LiPur, 1, 66, 59.2 svarbhānutanayāyāṃ te prabhāyāṃ jajñire nṛpāḥ //
Matsyapurāṇa
MPur, 6, 20.2 svarbhānurvṛṣaparvā ca evamādyā danoḥ sutāḥ //
MPur, 6, 21.1 svarbhānostu prabhā kanyā śacī caiva pulomajā /
MPur, 127, 1.2 tārāgrahāṇāṃ vakṣyāmi svarbhānostu rathaṃ punaḥ /
MPur, 127, 9.1 svarbhānostu yathāṣṭāśvāḥ kṛṣṇā vai vātaraṃhasaḥ /
MPur, 128, 42.2 budho'pi vai budhasthānaṃ bhānuṃ svarbhānureva ca //
MPur, 128, 50.2 svarbhānuḥ siṃhikāputro bhūtasaṃsādhano'suraḥ //
MPur, 128, 55.2 svarbhānostvāyasaṃ sthānaṃ bhūtasaṃtāpanālayam //
MPur, 128, 60.1 tulyo bhūtvā tu svarbhānustadadhastātprasarpati /
MPur, 128, 62.2 svabhāsā tudate yasmātsvarbhānuriti sa smṛtaḥ //
MPur, 173, 23.2 svarbhānurāsyayodhī tu daśanoṣṭhekṣaṇāyudhaḥ //
Viṣṇupurāṇa
ViPur, 1, 21, 5.2 svarbhānur vṛṣaparvā ca pulomā ca mahābalaḥ //
ViPur, 1, 21, 7.1 svarbhānos tu prabhā kanyā śarmiṣṭhā vārṣaparvaṇī /
ViPur, 1, 21, 12.2 svarbhānuś ca mahāvīryo vaktrayodhī mahāsuraḥ //
ViPur, 2, 12, 21.1 svarbhānosturagā hyaṣṭau bhṛṅgābhā dhūsaraṃ ratham /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 389.2 tamastu rāhuḥ svarbhānuḥ ketustu dhvajanāmakaḥ //
Bhāratamañjarī
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
Garuḍapurāṇa
GarPur, 1, 6, 49.2 svarbhānurvṛṣaparvā ca pulomā ca mahāsuraḥ //
GarPur, 1, 6, 50.2 svarbhānoḥ suprabhā kanyā śarmiṣṭhā vārṣaparvaṇī //
GarPur, 1, 58, 29.2 svarbhānosturagā hyaṣṭau bhṛṅgābhā dhūsaraṃ ratham //
GarPur, 1, 66, 10.1 citrabhānuḥ svarbhānuśca tāraṇaḥ pārthivo vyayaḥ /
GarPur, 1, 70, 2.2 laṅkādhipenārdhapathe sametya svarbhānuneva prasabhaṃ niruddhaḥ //
Rājanighaṇṭu
RājNigh, 13, 195.2 devejye puṣparāgaṃ kuliśamapi kaver nīlam arkātmajasya svarbhānoścāpi gomedakam atha vidurodbhāvitaṃ kiṃtu ketoḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 112.2, 1.0 svarbhānor amṛtāpaharaṇāparādhena kaṇṭhācchinnādye 'mṛtasya bindavo dharitryāṃ patitās te laśunatvaṃ prāptāḥ yato 'smāddhetor daityadehotthaṃ laśunam ato dvijā na bhakṣayanti sākṣāccāmṛtasambhūtatvāddhetor asau rasono rasāyanaṃ grāmaṇīḥ śreṣṭhaḥ //
Skandapurāṇa
SkPur, 8, 7.2 svarbhānunā hṛtaḥ somastataste duḥkhitābhavan //
SkPur, 8, 20.3 śyenībhūtā jagāmāśu svarbhānumasuraṃ prati //