Occurrences

Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Amarakośa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa

Gopathabrāhmaṇa
GB, 2, 3, 19, 16.0 svarbhānur vā āsuraḥ sūryaṃ tamasāvidhyat //
Jaiminīyabrāhmaṇa
JB, 1, 80, 14.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat //
Kāṭhakasaṃhitā
KS, 11, 5, 2.0 svarbhānur vā āsuras sūryaṃ tamasāvidhyat //
KS, 12, 13, 1.0 svarbhānur vā āsuras sūryaṃ tamasāvidhyat //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 5, 2.0 svarbhānur vā āsuraḥ sūryaṃ tamasāvidhyat //
MS, 2, 5, 2, 1.0 svarbhānur vā āsuraḥ sūryaṃ tamasāvidhyat //
Pañcaviṃśabrāhmaṇa
PB, 4, 5, 2.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat taṃ devāḥ svarair aspṛṇvan yat svarasāmāno bhavanty ādityasya spṛtyai //
PB, 4, 6, 13.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat tasya devā divākīrtyais tamo 'pāghnan yad divākīrtyāni bhavanti tama evāsmād apaghnanti raśmayo vā eta ādityasya yad divākīrtyāni raśmibhir eva tad ādityaṃ sākṣād ārabhante //
PB, 6, 6, 8.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat taṃ devā na vyajānaṃs te 'trim upādhāvaṃs tasyātrir bhāsena tamo 'pāhan yat prathamam apāhan sā kṛṣṇāvir abhavad yad dvitīyaṃ sā rajatā yat tṛtīyaṃ sā lohinī yayā varṇam abhyatṛṇat sā śuklāsīt //
PB, 14, 11, 14.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat sa na vyarocata tasyātrir bhāsena tamo 'pāhan sa vyarocata yad vai tadbhā abhavat tad bhāsasya bhāsatvam //
Taittirīyasaṃhitā
TS, 2, 1, 2, 2.6 suvarbhānur āsuraḥ sūryaṃ tamasāvidhyat /
Śatapathabrāhmaṇa
ŚBM, 5, 3, 2, 2.1 svarbhānurha vā āsuraḥ /
Ṛgveda
ṚV, 5, 40, 5.1 yat tvā sūrya svarbhānus tamasāvidhyad āsuraḥ /
ṚV, 5, 40, 9.1 yaṃ vai sūryaṃ svarbhānus tamasāvidhyad āsuraḥ /
Mahābhārata
MBh, 1, 59, 24.1 svarbhānur aśvo 'śvapatir vṛṣaparvājakastathā /
MBh, 1, 61, 13.1 svarbhānur iti vikhyātaḥ śrīmān yastu mahāsuraḥ /
MBh, 3, 12, 52.2 bāhuvikṣiptakiraṇaḥ svarbhānur iva bhāskaram //
MBh, 5, 183, 22.2 arkaṃ ca sahasā dīptaṃ svarbhānur abhisaṃvṛṇot //
MBh, 6, 13, 39.3 svarbhānuḥ kauravaśreṣṭha yāvad eṣa prabhāvataḥ //
MBh, 6, 13, 40.1 parimaṇḍalo mahārāja svarbhānuḥ śrūyate grahaḥ /
MBh, 6, 97, 34.2 āsasāda raṇe pārthaṃ svarbhānur iva bhāskaram //
MBh, 7, 131, 43.2 drauṇiṃ prācchādayad bāṇaiḥ svarbhānur iva bhāskaram //
MBh, 7, 150, 45.2 karṇaṃ prācchādayad bāṇaiḥ svarbhānur iva bhāskaram //
MBh, 12, 220, 49.2 aśvagrīvaḥ pulomā ca svarbhānur amitadhvajaḥ //
MBh, 13, 141, 2.2 avidhyata śaraistatra svarbhānuḥ somabhāskarau //
Rāmāyaṇa
Rām, Ār, 22, 11.2 jagrāha sūryaṃ svarbhānur aparvaṇi mahāgrahaḥ //
Amarakośa
AKośa, 1, 90.2 raviḥ śukro mahīsānuḥ svarbhānurbhānujo vidhuḥ //
AKośa, 1, 114.2 tamas tu rāhuḥ svarbhānuḥ saiṃhikeyo vidhuṃtudaḥ //
Harivaṃśa
HV, 3, 69.2 svarbhānur vṛṣaparvā ca vipracittiś ca vīryavān //
Kūrmapurāṇa
KūPur, 1, 17, 8.3 svarbhānurvṛṣaparvā ca prādhānyena prakīrtitāḥ //
KūPur, 1, 39, 14.2 tulyastayostu svarbhānurbhūtvādhastāt prasarpati //
Liṅgapurāṇa
LiPur, 1, 57, 11.2 tulyastayostu svarbhānurbhūtvādhastātprasarpati //
LiPur, 1, 61, 11.2 baudhaṃ budhastu svarbhānuḥ svarbhānusthānamāśritaḥ //
LiPur, 1, 61, 20.2 svarbhānuḥ siṃhikāputro bhūtasaṃtāpano 'suraḥ //
LiPur, 1, 61, 29.2 tulyastayostu svarbhānurbhūtvādhastātprasarpati //
LiPur, 1, 61, 32.1 svarbhānuṃ nudate yasmāttasmātsvarbhānurucyate /
Matsyapurāṇa
MPur, 6, 20.2 svarbhānurvṛṣaparvā ca evamādyā danoḥ sutāḥ //
MPur, 128, 42.2 budho'pi vai budhasthānaṃ bhānuṃ svarbhānureva ca //
MPur, 128, 50.2 svarbhānuḥ siṃhikāputro bhūtasaṃsādhano'suraḥ //
MPur, 128, 60.1 tulyo bhūtvā tu svarbhānustadadhastātprasarpati /
MPur, 128, 62.2 svabhāsā tudate yasmātsvarbhānuriti sa smṛtaḥ //
MPur, 173, 23.2 svarbhānurāsyayodhī tu daśanoṣṭhekṣaṇāyudhaḥ //
Viṣṇupurāṇa
ViPur, 1, 21, 5.2 svarbhānur vṛṣaparvā ca pulomā ca mahābalaḥ //
ViPur, 1, 21, 12.2 svarbhānuś ca mahāvīryo vaktrayodhī mahāsuraḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 389.2 tamastu rāhuḥ svarbhānuḥ ketustu dhvajanāmakaḥ //
Garuḍapurāṇa
GarPur, 1, 6, 49.2 svarbhānurvṛṣaparvā ca pulomā ca mahāsuraḥ //
GarPur, 1, 66, 10.1 citrabhānuḥ svarbhānuśca tāraṇaḥ pārthivo vyayaḥ /