Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Ṛgveda

Aitareyabrāhmaṇa
AB, 1, 9, 4.0 svasty apsu vṛjane svarvati svasti naḥ putrakṛtheṣu yoniṣu svasti rāye maruto dadhātaneti //
AB, 5, 20, 12.0 gāyat sāma nabhanyaṃ yathā ver iti sūktam arcāma tad vāvṛdhānaṃ svarvad ity anto vai svar anto navamam ahar navame 'hani navamasyāhno rūpam //
Atharvaveda (Śaunaka)
AVŚ, 18, 1, 20.1 so cit nu bhadrā kṣumatī yaśasvaty uṣā uvāsa manave svarvatī /
Baudhāyanaśrautasūtra
BaudhŚS, 4, 4, 42.0 svarvantaṃ yūpam utsṛjati //
Maitrāyaṇīsaṃhitā
MS, 3, 16, 4, 5.1 prācī diśāṃ sahayaśā yaśasvatī viśve devāḥ prāvṛṣāhnāṃ svarvatī /
MS, 3, 16, 4, 10.1 svarvatī sudughā naḥ payasvatīmaṃ yajñam avatu yā ghṛtācī /
Mānavagṛhyasūtra
MānGS, 2, 15, 6.11 svasti naḥ pathyāsu dhanvasu svasty apsu vrajane svarvataḥ /
Pañcaviṃśabrāhmaṇa
PB, 11, 10, 14.0 svarvad vai rāthantaraṃ rūpaṃ svarṇidhanaṃ bārhatam //
Āpastambaśrautasūtra
ĀpŚS, 19, 23, 1.2 tvāṃ vṛtreṣv indra satpatiṃ naras tvāṃ kāṣṭhom ity anūcya svarvato 'bhi tvā śūra nonuma iti yajet //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 2.9 prācī diśāṃ sahayaśā yaśasvatī viśve devāḥ prāvṛṣā ahnāṃ svarvatī /
ĀśvŚS, 4, 12, 2.19 svarvatī sudughā naḥ payasvatī diśāṃ devy avatu no ghṛtācī /
Ṛgveda
ṚV, 1, 10, 8.2 jeṣaḥ svarvatīr apaḥ saṃ gā asmabhyaṃ dhūnuhi //
ṚV, 1, 59, 4.2 svarvate satyaśuṣmāya pūrvīr vaiśvānarāya nṛtamāya yahvīḥ //
ṚV, 1, 119, 8.2 svarvatīr ita ūtīr yuvor aha citrā abhīke abhavann abhiṣṭayaḥ //
ṚV, 1, 136, 3.1 jyotiṣmatīm aditiṃ dhārayatkṣitiṃ svarvatīm ā sacete dive dive jāgṛvāṃsā dive dive /
ṚV, 1, 168, 7.1 sātir na vo 'mavatī svarvatī tveṣā vipākā marutaḥ pipiṣvatī /
ṚV, 1, 173, 1.1 gāyat sāma nabhanyaṃ yathā ver arcāma tad vāvṛdhānaṃ svarvat /
ṚV, 1, 185, 3.1 aneho dātram aditer anarvaṃ huve svarvad avadhaṃ namasvat /
ṚV, 5, 2, 11.2 yadīd agne prati tvaṃ deva haryāḥ svarvatīr apa enā jayema //
ṚV, 5, 34, 1.1 ajātaśatrum ajarā svarvaty anu svadhāmitā dasmam īyate /
ṚV, 6, 19, 9.2 ā viśvato abhi sam etv arvāṅ indra dyumnaṃ svarvad dhehy asme //
ṚV, 6, 22, 3.2 yo askṛdhoyur ajaraḥ svarvān tam ā bhara harivo mādayadhyai //
ṚV, 6, 35, 2.2 tridhātu gā adhi jayāsi goṣv indra dyumnaṃ svarvad dhehy asme //
ṚV, 6, 37, 1.2 kīriś ciddhi tvā havate svarvān ṛdhīmahi sadhamādas te adya //
ṚV, 6, 47, 8.1 uruṃ no lokam anu neṣi vidvān svarvaj jyotir abhayaṃ svasti /
ṚV, 6, 50, 2.2 dvijanmāno ya ṛtasāpaḥ satyāḥ svarvanto yajatā agnijihvāḥ //
ṚV, 8, 40, 10.2 uto nu cid ya ojasā śuṣṇasyāṇḍāni bhedati jeṣat svarvatīr apo nabhantām anyake same //
ṚV, 8, 40, 11.2 uto nu cid ya ohata āṇḍā śuṣṇasya bhedaty ajaiḥ svarvatīr apo nabhantām anyake same //
ṚV, 8, 97, 1.1 yā indra bhuja ābharaḥ svarvāṁ asurebhyaḥ /
ṚV, 10, 11, 3.1 so cin nu bhadrā kṣumatī yaśasvaty uṣā uvāsa manave svarvatī /
ṚV, 10, 36, 3.2 svarvaj jyotir avṛkaṃ naśīmahi tad devānām avo adyā vṛṇīmahe //
ṚV, 10, 63, 15.1 svasti naḥ pathyāsu dhanvasu svasty apsu vṛjane svarvati /