Occurrences

Rasendracūḍāmaṇi

Rasendracūḍāmaṇi
RCūM, 3, 7.2 svarṇāyoghoṣaśulbāśmakuṇḍyaścarmakṛtāṃ tathā //
RCūM, 4, 12.2 svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam //
RCūM, 4, 14.1 tena raktīkṛtaṃ svarṇaṃ svarṇaraktītyudāhṛtam /
RCūM, 4, 14.1 tena raktīkṛtaṃ svarṇaṃ svarṇaraktītyudāhṛtam /
RCūM, 4, 14.2 nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī /
RCūM, 4, 51.2 kusumbhatailataptaṃ tat svarṇam udgariti dhruvam //
RCūM, 4, 94.2 śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījamityabhidhīyate //
RCūM, 4, 105.1 sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat /
RCūM, 4, 107.2 lepena kurute lohaṃ svarṇaṃ vā rajataṃ tathā //
RCūM, 4, 110.2 svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa ucyate //
RCūM, 4, 111.2 svarṇarūpyatvajananaṃ śabdavedhaḥ prakīrtitaḥ //
RCūM, 5, 43.1 sthālyāṃ vinikṣipya rasādi vastu svarṇādi khāryā prapidhāya bhūyaḥ /
RCūM, 5, 80.2 tanūni svarṇapattrāṇi tāsāmupari vinyaset //
RCūM, 5, 84.1 dhūpanaṃ svarṇapattrāṇāṃ paramaṃ parikīrtitam /
RCūM, 8, 40.1 tāmbūlīpattravatpatrā svarṇavarṇapayasvinī /
RCūM, 10, 97.1 svarṇarūpyārkagarbhebhyaḥ śilādhātur viniḥsaret /
RCūM, 10, 97.2 svarṇagarbhagirerjātaṃ japāpuṣpanibhaṃ guru //
RCūM, 10, 117.2 śuddhaṃ tāmraṃ rasaṃ tāraṃ śuddhaṃ svarṇaprabhaṃ tathā //
RCūM, 10, 129.2 tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasannibham //
RCūM, 11, 32.2 svarṇavarṇaṃ guru snigdhaṃ tanupatraṃ ca bhāsuram //
RCūM, 12, 41.2 tulyasvarṇena taddhmātaṃ yojanīyaṃ rasādiṣu //
RCūM, 12, 43.1 triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ śivāmṛtavaraṃ rudrāṃśakaṃ cābhrakam /
RCūM, 13, 9.2 mauktikaṃ rasamātraṃ hi dviguṇaṃ svarṇabhasmakam //
RCūM, 13, 30.2 mṛtasvarṇārkakāntānāṃ niṣkadvayamitaṃ pṛthak //
RCūM, 13, 41.2 tataśca dviguṇaṃ svarṇaṃ svarṇatulyaṃ khasattvakam //
RCūM, 13, 41.2 tataśca dviguṇaṃ svarṇaṃ svarṇatulyaṃ khasattvakam //
RCūM, 13, 52.2 svarṇaṃ raupyaṃ ca kāntaṃ ca tāpyakaṃ nṛpavartakam //
RCūM, 14, 2.2 rasendravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ smṛtam //
RCūM, 14, 5.2 abhūtsvarṇaṃ taduddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam //
RCūM, 14, 6.1 etat svarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam /
RCūM, 14, 9.2 yattārajaṃ hi pravadanti rāgataḥ svarṇaṃ kalāvarṇacaturguṇaṃ hi //
RCūM, 14, 10.2 snigdhaṃ svarṇaṃ ravivirahitaṃ styānaraktaprabhāḍhyaṃ śreṣṭhaṃ diṣṭam atulitalasaccāruvarṇaṃ ca svarṇam //
RCūM, 14, 10.2 snigdhaṃ svarṇaṃ ravivirahitaṃ styānaraktaprabhāḍhyaṃ śreṣṭhaṃ diṣṭam atulitalasaccāruvarṇaṃ ca svarṇam //
RCūM, 14, 12.1 svarṇarūpyādisaṃyogānmiśralohaṃ prajāyate /
RCūM, 14, 12.2 svarṇakāryaṃ na tena syāttasmāt śuddhir vidhīyate /
RCūM, 14, 12.3 śodhyaṃ na kevalaṃ svarṇaṃ lohānyanyāni śodhayet //
RCūM, 14, 15.2 kṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet //
RCūM, 14, 16.2 drute vinikṣipet svarṇe lohamānaṃ mṛtaṃ rasam //
RCūM, 14, 17.2 jāyate kuṅkumacchāyaṃ svarṇaṃ dvādaśabhiḥ puṭaiḥ //
RCūM, 14, 19.1 sūtena piṣṭikāṃ kṛtvā svarṇaṃ ruddhvā śarāvake /
RCūM, 14, 25.2 daśābdasevitaṃ svarṇaṃ svecchāhāravihāriṇam /
RCūM, 14, 55.2 puṭed vanotpalaistāmraṃ bhavet svarṇasamaṃ guṇaiḥ //
RCūM, 15, 62.1 kalāṃśatāpyasattvena svarṇena dviguṇena ca /
RCūM, 16, 32.2 svarṇādilohābhrakasattvagarbhadrutiprahītyai biḍa eṣa diṣṭaḥ //
RCūM, 16, 78.2 svarṇena sāritasūto yuvā siddhividhāyakaḥ //
RCūM, 16, 95.1 śatanirvyūḍhamākṣīkasvarṇajīrṇo mahārasaḥ /