Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 124.1 svasti te 'stu vraja kṣipramiti māturgirā khagaḥ /
BhāMañj, 1, 181.1 taṃ sametya mahīpālaṃ channāḥ svastīti vādinaḥ /
BhāMañj, 1, 196.1 astīko 'yaṃ nṛpaṃ prāpya svastipūrvāṃ stutiṃ vyadhāt /
BhāMañj, 1, 196.2 iti svastistutikṛte tuṣṭastasmai sa bhūpatiḥ /
BhāMañj, 1, 416.2 samayāttvaṃ vicalitaḥ svasti gacchāmi bhūpate //
BhāMañj, 1, 830.2 astu janmāntare mātaḥ svasti vā darśanaṃ punaḥ //
BhāMañj, 1, 860.2 ūce kathānte pāñcāle svasti śrīmānnareśvaraḥ //
BhāMañj, 1, 1231.2 rājansamayavibhraṃśātsvasti gacchāmyahaṃ vanam //
BhāMañj, 1, 1326.1 sa copasṛtya śanakaiḥ svastivādaṃ vidhāya ca /
BhāMañj, 7, 677.1 svastītyuktvā prayāteṣu vyomnaḥ siddhasurarṣiṣu /
BhāMañj, 7, 759.2 svastivatpratibhāṣante hantavyaṃ tvāṃ prayatnataḥ //
BhāMañj, 7, 770.1 kriyatāṃ nādhunā yuddhaṃ svasti pārthāya dhīmate /
BhāMañj, 11, 20.1 adhunā svasti dharmāya racito 'smai mayāñjaliḥ /
BhāMañj, 13, 348.2 svasti gacchāmi bhūpāla bhayāttvadanujīvinām //
BhāMañj, 13, 430.1 tamabravīcchṛgālo 'tha svasti gacchāmyahaṃ vibho /
BhāMañj, 13, 1305.1 svastipuṇyāhavādeṣu nṛpo jātismaraḥ satām /
BhāMañj, 15, 17.2 svasti te pāhi pṛthivīṃ putravatpaśya ca prajāḥ //
BhāMañj, 17, 28.2 svasti te vraja bhūpāla saśarīraḥ surālayam //
BhāMañj, 18, 3.2 uvāca svasti devebhyaḥ svargāyāstvayamañjaliḥ //