Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 2, 1, 3.2 svasty uttaraṃ aśīya //
MS, 1, 2, 3, 5.2 gopāya naḥ svastaye prabudhe naḥ punas kṛdhi //
MS, 1, 2, 4, 1.25 svasti somasakhā punar ehi /
MS, 1, 2, 5, 2.1 api panthām aganmahi svastigām anehasam /
MS, 1, 2, 7, 7.12 svasti te deva soma sutyām aśīya svasty udṛcam eṣṭā rāyā eṣṭā vāmāni /
MS, 1, 2, 7, 7.12 svasti te deva soma sutyām aśīya svasty udṛcam eṣṭā rāyā eṣṭā vāmāni /
MS, 1, 3, 38, 2.1 sam indra no manasā neṣi gobhiḥ saṃ sūribhir harivaḥ saṃ svastyā /
MS, 1, 5, 2, 4.25 citrāvaso svasti te pāram aśīya /
MS, 1, 5, 2, 4.26 arvāgvaso svasti te pāram aśīya /
MS, 1, 5, 3, 3.2 sacasvā naḥ svastaye //
MS, 1, 5, 9, 14.0 citrāvaso svasti te pāram aśīyeti //
MS, 2, 3, 8, 25.2 eno mahac cakṛvān baddha eṣa taṃ viśvakarman pramuñcā svastaye //
MS, 2, 7, 2, 6.1 svastigavyūtir abhayāni kṛṇvan /
MS, 2, 7, 7, 3.1 dṛṃhasva devi pṛthivi svastaye āsurī māyā svadhayā kṛtāsi /
MS, 2, 7, 12, 5.2 yenāṅgiraso mahimānam ānaśus tena yantu yajamānāḥ svasti //
MS, 2, 8, 14, 1.26 agniṣ ṭvābhipātu mahyā svastyā chardiṣā śaṃtamena /
MS, 2, 8, 14, 1.32 vāyuṣ ṭvābhipātu mahyā svastyā chardiṣā śaṃtamena /
MS, 2, 8, 14, 1.39 sūryas tvābhipātu mahyā svastyā chardiṣā śaṃtamena /
MS, 2, 10, 6, 2.3 iyakṣamāṇā bhṛgubhiḥ saha svar yantu yajamānāḥ svasti //
MS, 3, 11, 10, 15.2 idaṃ haviḥ prajananaṃ me astu daśavīraṃ sarvagaṇaṃ svastaye /