Occurrences

Nāṭyaśāstra

Nāṭyaśāstra
NāṭŚ, 4, 22.1 svastiko recitaścaiva pārśvasvastika eva ca /
NāṭŚ, 4, 68.2 svastikau tu karau kṛtvā prāṅmukhordhvatalau samau //
NāṭŚ, 4, 73.2 svastikau caraṇau yatra karau vakṣasi recitau //
NāṭŚ, 4, 75.2 hastābhyāmatha pādābhyāṃ bhavataḥ svastikau yadā //
NāṭŚ, 4, 76.2 vikṣiptākṣiptabāhubhyāṃ svastikau caraṇau yadā //
NāṭŚ, 4, 78.1 svastikau hastapādābhyāṃ taddikṣvastikamucyate /
NāṭŚ, 4, 79.2 svastikāpasṛtaḥ pādaḥ karau nābhikaṭisthitau //
NāṭŚ, 4, 82.2 svastikau caraṇau kṛtvā karihastaṃ ca dakṣiṇam //
NāṭŚ, 4, 93.1 svastikāpasṛtaḥ pādaḥ karaṇaṃ ghūrṇitaṃ tu tat /
NāṭŚ, 4, 98.2 ākṣiptaḥ svastikaḥ pādaḥ karau codveṣṭitau tathā //
NāṭŚ, 4, 106.2 vṛścikaṃ caraṇaṃ kṛtvā svastikau ca karāvubhau //
NāṭŚ, 4, 109.2 hastau tu svastikau pārśve tathā pādo nikuṭṭitaḥ //
NāṭŚ, 4, 114.2 svastikāpasṛtau pādāvapaviddhakramau yadā //
NāṭŚ, 4, 135.2 utplutya caraṇau kāryāvagrataḥ svastikasthitau //
NāṭŚ, 4, 166.2 svastikāpasṛtau pādau śiraśca parivāhitam //
NāṭŚ, 4, 176.1 ūrūdvṛttaṃ tataḥ kuryādākṣiptaṃ svastikaṃ tataḥ /