Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Skandapurāṇa
Ānandakanda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 61.3 svastikaṃ karṇakakṣādistaneṣūktaṃ ca saṃdhiṣu /
Liṅgapurāṇa
LiPur, 2, 47, 21.2 utthāpya svastikaṃ dhyāyenmaṇḍape lakṣaṇānvite //
Nāṭyaśāstra
NāṭŚ, 4, 176.1 ūrūdvṛttaṃ tataḥ kuryādākṣiptaṃ svastikaṃ tataḥ /
Suśrutasaṃhitā
Su, Sū., 18, 18.1 tatra kośam aṅguṣṭhāṅguliparvasu vidadhyāt dāma saṃbādhe 'ṅge sandhikūrcakabhrūstanāntaratalakarṇeṣu svastikam anuvellitaṃ tu śākhāsu grīvāmeḍhrayoḥ pratolīṃ vṛtte 'ṅge maṇḍalam aṅguṣṭhāṅgulimeḍhrāgreṣu sthagikāṃ yamalavraṇayor yamakaṃ hanuśaṅkhagaṇḍeṣu khaṭvām apāṅgayoścīnaṃ pṛṣṭhodaroraḥsu vibandhaṃ mūrdhani vitānaṃ cibukanāsauṣṭhāṃsabastiṣu gophaṇāṃ jatruṇa ūrdhvaṃ pañcāṅgīmiti yo vā yasmin śarīrapradeśe suniviṣṭo bhavati taṃ tasmin vidadhyāt //
Skandapurāṇa
SkPur, 23, 20.1 svastikaṃ vardhamānaṃ ca śrīvatsaṃ caiva kāñcanam /
Ānandakanda
ĀK, 1, 3, 17.2 nandyāvartaṃ svastikaṃ ca pañcavarṇavirājitam //
Haribhaktivilāsa
HBhVil, 4, 34.1 śālagrāmaśilāgre tu yaḥ kuryāt svastikaṃ śubham /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 142, 11.2 svastikaṃ vācayitvāsyāścakre nāmeti rukmiṇī //
SkPur (Rkh), Revākhaṇḍa, 146, 99.2 piṇḍanirvapaṇaṃ kṛtvā vācayetsvastikaṃ tataḥ //