Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 25, 26.5 śubhaṃ svastyayanaṃ cāpi bhaviṣyati tavāṇḍaja /
MBh, 1, 56, 20.1 idaṃ puṃsavanaṃ śreṣṭham idaṃ svastyayanaṃ mahat /
MBh, 1, 70, 2.2 tathaiva bhāratānāṃ ca puṇyaṃ svastyayanaṃ mahat /
MBh, 1, 119, 38.25 tato bhīmastadā nāgaiḥ kṛtasvastyayanaḥ śuciḥ /
MBh, 1, 119, 43.90 tato bhīmastadā nāgaiḥ kṛtasvastyayanaḥ śuciḥ /
MBh, 1, 125, 8.1 ācāryavacanenātha kṛtasvastyayano yuvā /
MBh, 1, 131, 18.1 tataḥ kṛtasvastyayanā rājyalābhāya pāṇḍavāḥ /
MBh, 1, 174, 12.1 kṛtasvastyayanāstena tataste manujādhipāḥ /
MBh, 1, 212, 1.365 sodarā vāsudevasya kṛtasvastyayanā hayān /
MBh, 2, 21, 5.1 kṛtasvastyayano vidvān brāhmaṇena yaśasvinā /
MBh, 2, 21, 9.1 tataḥ saṃmantrya kṛṣṇena kṛtasvastyayano balī /
MBh, 3, 4, 10.1 tataḥ kṛtasvastyayanā dhaumyena saha pāṇḍavāḥ /
MBh, 3, 91, 23.2 kṛtasvastyayanāḥ sarve munibhir divyamānuṣaiḥ //
MBh, 3, 114, 24.1 ahaṃ ca te svastyayanaṃ prayokṣye yathā tvam enām adhirokṣyase 'dya /
MBh, 3, 114, 26.2 tataḥ kṛtasvastyayano mahātmā yudhiṣṭhiraḥ sāgaragām agacchat /
MBh, 5, 81, 37.2 upavāsatapaḥśīlā sadā svastyayane ratā //
MBh, 5, 123, 25.2 cara svastyayanaṃ kṛtsnaṃ bhāratānām anāmayam //
MBh, 5, 179, 9.1 tataḥ kṛtasvastyayano mātrā pratyabhinanditaḥ /
MBh, 6, 22, 7.2 japyaiśca mantraiśca tathauṣadhībhiḥ samantataḥ svastyayanaṃ pracakruḥ //
MBh, 6, 80, 11.1 ṛṣayaścaiva devāśca cakruḥ svastyayanaṃ mahat /
MBh, 6, 82, 54.1 kṛtasvastyayanāḥ sarve saṃstūyantaśca bandibhiḥ /
MBh, 7, 87, 63.1 kṛtasvastyayano vipraiḥ kavacī samalaṃkṛtaḥ /
MBh, 8, 24, 149.3 rāmaḥ kṛtasvastyayanaḥ prayayau dānavān prati //
MBh, 8, 50, 40.3 samaṅgalasvastyayanam āruroha rathottamam //
MBh, 9, 34, 80.2 ādyaṃ svastyayanaṃ caiva tatrāvāpya mahat phalam //
MBh, 12, 78, 28.1 gobrāhmaṇe ca yajñe ca nityaṃ svastyayanaṃ mama /
MBh, 13, 14, 24.1 evaṃ kṛtasvastyayanastayāhaṃ tām abhyanujñāya kapīndraputrīm /
MBh, 13, 77, 5.2 gāvaḥ pratiṣṭhā bhūtānāṃ gāvaḥ svastyayanaṃ mahat //
MBh, 13, 107, 148.1 etad yaśasyam āyuṣyaṃ svargyaṃ svastyayanaṃ mahat /
MBh, 13, 116, 35.1 dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ svastyayanaṃ mahat /
MBh, 13, 145, 16.1 bhṛśaṃ bhītāstataḥ śāntiṃ cakruḥ svastyayanāni ca /