Occurrences
Divyāvadāna
Viṣṇupurāṇa
Garuḍapurāṇa
Saddharmapuṇḍarīkasūtra
Divyāvadāna
Divyāv, 13, 48.1 apare kathayanti yena bodhasya gṛhapateḥ kukṣigatenaivānekadhanasamuditaṃ gṛhaṃ nidhanamupanītam tasya kīdṛśaṃ kulasadṛśaṃ nāma vyavasthāpyate api tu ayaṃ pitrā jātamātraḥ svāgatavādena samudācaritaḥ tasmādasya svāgata iti nāma bhavatu iti //
Divyāv, 13, 49.1 tasya svāgata iti nāmadheyaṃ vyavasthāpitam //
Divyāv, 13, 50.1 yathā yathā svāgato vṛddhimupayāti tathā tathā bodhasya gṛhapater dhanadhānyahiraṇyasuvarṇadāsīdāsakarmakarapauruṣeyās tanutvaṃ parikṣayaṃ paryādānaṃ gacchanti //
Divyāv, 13, 61.1 svāgato 'haṃ cāvasthitāḥ //
Divyāv, 13, 76.1 tataḥ svāgato bhojanavelāṃ jñātvā lekhaśālāyāḥ svagṛhamāgato bhoktumiti yāvat paśyati śūnyam //
Divyāv, 13, 86.1 tatraike kathayanti bhavantaḥ svāgataḥ praviṣṭa iti //
Divyāv, 13, 97.1 tatra yeṣāṃ madhye svāgataste tathaiva nirbhartsitā niṣkāsitāśca nairāśyamāpannā riktahastā riktamallāśca yathānilayamāgatāḥ //
Divyāv, 13, 100.1 tatra teṣāmapi yeṣāṃ madhye svāgataste tathaiva riktahastā riktamallakāścāgatāḥ //
Divyāv, 13, 107.1 tena svāgato mallakena hastagatena pīṭhīṃ gato mukhabimbakena pratyabhijñāta uktaśca putra tvaṃ bodhagṛhapateḥ putra iti sa kathayati tāta ahaṃ tasya putro durāgata iti //
Divyāv, 13, 122.1 svāgato 'pi tena sārdhaṃ samprasthitaḥ //
Divyāv, 13, 197.1 tatra yeṣāṃ madhye svāgataḥ te tathaiva nirbhartsitā niṣkāsitāśca nairāśyamāpannā riktahastā riktamallakāścāgatāḥ //
Divyāv, 13, 200.1 teṣāmapi yeṣāṃ madhye svāgataḥ te tathaiva riktahastā riktamallakāścāgatāḥ //
Divyāv, 13, 201.1 te bhūyo dvidhā bhūtā evam yāvat svāgato 'nyaśca kroḍamallakaḥ praviṣṭaḥ //
Divyāv, 13, 250.1 bhagavan svāgata ityuktvā anekaiḥ prativacanaṃ dattam //
Divyāv, 13, 252.1 bhagavānāha gaccha ānanda gatvā kathaya yo bodhasya gṛhapateḥ śuśumāragirīyasya putraḥ svāgataḥ sa āgacchatu iti //
Divyāv, 13, 253.1 āyuṣmatā ānandena gatvoccaiḥ śabdairuktaḥ yo bodhasya gṛhapateḥ śuśumāragirīyakasya putraḥ svāgataḥ sa āgacchatu iti //
Divyāv, 13, 259.1 upasaṃkramya bhagavantamidamavocat ayaṃ bhadanta svāgata iti //
Divyāv, 13, 278.1 svāgatastasya sakāśaṃ gataḥ //
Divyāv, 13, 306.1 svāgato 'hamabhūvaṃ prāktataḥ paścāddurāgataḥ /
Divyāv, 13, 307.1 sāmprataṃ svāgato vyaktam saṃvṛtto na durāgataḥ /
Divyāv, 13, 310.1 yadā āyuṣmān svāgataḥ svākhyāte dharmavinaye pravrajitaḥ tadā sāmantakena śabdo visṛtaḥ śramaṇena gautamenāsau durāgataḥ kroḍamallakaḥ pravrajitaḥ //
Divyāv, 13, 351.1 āyuṣmān svāgataḥ samanvāhartuṃ pravṛttaḥ kiṃ kāraṇaṃ bhagavatā śalākā na gṛhītā sthavirasthaviraiśca bhikṣubhiriti paśyati mama guṇodbhāvanāṃ kartukāmaḥ //
Divyāv, 13, 357.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya yenāyuṣmān svāgatastenopasaṃkrāntaḥ //
Divyāv, 13, 362.1 athāyuṣmān svāgatastasyā eva rātreratyayātpūrvāhṇe nivāsya pātracīvaramādāya śuśumāragiriṃ piṇḍāya prāvikṣat //
Divyāv, 13, 366.1 athāyuṣmān svāgatastasya hradaṃ gatvā pātracīvaramekāntamupasaṃkṣipya pādau prakṣālya hastau nirmādya pānīyaṃ parisrāvya jīrṇaparṇakāni samudānīya niṣadya bhaktakṛtyaṃ kartumārabdhaḥ //
Divyāv, 13, 368.1 āyuṣmān svāgataḥ saṃlakṣayati nāsaṃkṣobhitā duṣṭanāgā damathamāgacchanti //
Divyāv, 13, 375.1 āyuṣmān svāgato maitrīsamāpannaḥ //
Divyāv, 13, 382.1 āyuṣmānapi svāgata ṛddhyanubhāvāddhūmayitumārabdhaḥ //
Divyāv, 13, 384.1 āyuṣmānapi svāgatastejodhātuṃ samāpannaḥ //
Divyāv, 13, 389.1 tatra bhagavān bhikṣūnāmantrayate sma eṣo 'gro me bhikṣavo bhikṣūṇāṃ mama śrāvakāṇāmabhīkṣṇaṃ tejodhātuṃ samāpadyamānānām yaduta svāgato bhikṣuriti //
Divyāv, 13, 394.1 sa yenāyuṣmān svāgatastenopasaṃkrāntaḥ //
Divyāv, 13, 400.1 athāyuṣmān svāgato 'śvatīrthanāgamādāya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 13, 402.1 ekāntaniṣaṇṇa āyuṣmān svāgato bhagavantamidamavocat ayaṃ so 'śvatīrthiko nāga iti //
Divyāv, 13, 425.1 śrutvā ca punaryenāyuṣmān svāgatastenopasaṃkrāntaḥ //
Divyāv, 13, 427.1 sa brāhmaṇa āyuṣmantaṃ svāgatamidamavocat adhivāsayatu me āryasvāgataḥ śvo 'ntargṛhe bhakteneti //
Divyāv, 13, 428.1 āyuṣmān svāgataḥ kathayati brāhmaṇa māmāgamya śuśumāragirīyakairbrāhmaṇagṛhapatibhirbuddhapramukho bhikṣusaṃgho bhaktena saptāhenopanimantritaḥ //
Divyāv, 13, 445.1 śrutvā ca punaryenāyuṣmān svāgatastenopasaṃkrāntaḥ //
Divyāv, 13, 447.1 adhivāsayatyāyuṣmān svāgatastasya brāhmaṇasya tūṣṇībhāvena //
Divyāv, 13, 452.1 āyuṣmānapi svāgataḥ pūrvāhṇe nivāsya pātracīvaramādāya yena tasya brāhmaṇasya niveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 13, 454.1 ekāntaniṣaṇṇa āyuṣmān svāgatastena brāhmaṇena praṇītenāhāreṇa saṃtarpitaḥ //
Divyāv, 13, 472.1 atha bhagavāṃstān ṛddhyabhisaṃskārān pratiprasrabhya bhikṣūnāmantrayate sma ayaṃ sa bhikṣavaḥ svāgato bhikṣuryenāśvatīrthiko nāgastāvaccaṇḍo vinītaḥ //
Divyāv, 13, 500.1 bhagavānāha kiṃ manyadhve bhikṣavo yo 'sau gṛhapatireva asau svāgato bhikṣustena kālena tena samayena //
Viṣṇupurāṇa
ViPur, 4, 5, 31.2 tasmād bhaumarathaḥ tasya satyarathaḥ tasmādupaguḥ upagor upaguptaḥ tatputraḥ svāgatas tasya ca svānandaḥ tasmāc ca suvarcāḥ tasya ca supārśvaḥ /
Garuḍapurāṇa
GarPur, 1, 138, 56.2 upagurorupaguptaḥ svāgataścopaguptataḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 8, 74.1 tadyathā gayākāśyapo nadīkāśyapaḥ urubilvakāśyapaḥ kālaḥ kālodāyī aniruddho revataḥ kapphiṇo bakkulaścundaḥ svāgataḥ ityevaṃpramukhāni pañca vaśībhūtaśatāni //