Occurrences

Lalitavistara
Divyāvadāna

Lalitavistara
LalVis, 1, 35.1 āyuṣmatā ca svāgatena //
Divyāvadāna
Divyāv, 13, 355.1 pṛcchati buddho bhagavānāyuṣmantamānandam katareṇānanda bhikṣuṇā śalākā gṛhīteti sa kathayati svāgatena bhadanteti //
Divyāv, 13, 391.1 āyuṣmatā svāgatena samantato 'gnir nirmitaḥ //
Divyāv, 13, 411.1 ekāntaniṣaṇṇāḥ śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavantamidamavocan bhagavatā bhadanta aśvatīrthiko nāgo vinīto bhagavānāha na mayā brāhmaṇagṛhapatayo 'śvatīrthako nāgo vinītaḥ api tu svāgatena bhikṣuṇā //
Divyāv, 13, 424.1 tena śrutam yathā svāgatena bhikṣuṇā bodhasya gṛhapateḥ putreṇāśvatīrthiko nāgo vinīta iti //
Divyāv, 13, 455.1 sa brāhmaṇaḥ saṃlakṣayati āryeṇa svāgatena praṇīta āhāraḥ paribhuktaḥ no jarayiṣyati pānakamasmai prayacchāmi //
Divyāv, 13, 463.1 āyuṣmatā svāgatena tatpānakaṃ pītam //
Divyāv, 13, 479.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadantāyuṣmatā svāgatena karma kṛtaṃ yenāḍhye kule mahādhane mahābhoge jātaḥ kiṃ karma kṛtaṃ yena kroḍamallako jāto durāgata iti ca saṃjñā saṃvṛttā kiṃ karma kṛtam yena bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam tejodhātuṃ samāpadyamānānāṃ cāgratāyāṃ nirdiṣṭo bhagavānāha svāgatenaiva bhikṣavo bhikṣuṇā karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyabhāvīni svāgatena karmāṇi kṛtāni upacitāni ko 'nyaḥ pratyanubhaviṣyati //
Divyāv, 13, 479.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadantāyuṣmatā svāgatena karma kṛtaṃ yenāḍhye kule mahādhane mahābhoge jātaḥ kiṃ karma kṛtaṃ yena kroḍamallako jāto durāgata iti ca saṃjñā saṃvṛttā kiṃ karma kṛtam yena bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam tejodhātuṃ samāpadyamānānāṃ cāgratāyāṃ nirdiṣṭo bhagavānāha svāgatenaiva bhikṣavo bhikṣuṇā karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyabhāvīni svāgatena karmāṇi kṛtāni upacitāni ko 'nyaḥ pratyanubhaviṣyati //
Divyāv, 13, 479.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadantāyuṣmatā svāgatena karma kṛtaṃ yenāḍhye kule mahādhane mahābhoge jātaḥ kiṃ karma kṛtaṃ yena kroḍamallako jāto durāgata iti ca saṃjñā saṃvṛttā kiṃ karma kṛtam yena bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam tejodhātuṃ samāpadyamānānāṃ cāgratāyāṃ nirdiṣṭo bhagavānāha svāgatenaiva bhikṣavo bhikṣuṇā karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyabhāvīni svāgatena karmāṇi kṛtāni upacitāni ko 'nyaḥ pratyanubhaviṣyati //