Occurrences

Atharvaveda (Paippalāda)
Ṛgvedakhilāni
Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Ratnaṭīkā
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṛtusaṃhāra
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Mātṛkābhedatantra
Mṛgendraṭīkā
Rasamañjarī
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Sarvāṅgasundarā
Ānandakanda
Śyainikaśāstra
Bhāvaprakāśa
Kaiyadevanighaṇṭu
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Paippalāda)
AVP, 1, 58, 1.1 viṣkandhasya kābavasya kardamasyolūkyāḥ /
AVP, 1, 58, 2.1 pra mṛṇīhy upahatyāṃ kardamaṃ nīlaśākyam /
Ṛgvedakhilāni
ṚVKh, 2, 6, 11.1 kardamena prajā bhūtā mayi sam bhava kardama /
ṚVKh, 2, 6, 11.1 kardamena prajā bhūtā mayi sam bhava kardama /
ṚVKh, 2, 6, 17.1 kardamena prajā sraṣṭā sambhūtiṃ gamayāmasi /
Arthaśāstra
ArthaŚ, 14, 1, 9.1 śatakardamoccidiṅgakaravīrakaṭutumbīmatsyadhūmo madanakodravapalālena hastikarṇapalāśapalālena vā pravātānuvāte praṇīto yāvaccarati tāvan mārayati //
ArthaŚ, 14, 1, 10.1 pūtikīṭamatsyakaṭutumbīśatakardamedhmendragopacūrṇaṃ pūtikīṭakṣudrārālāhemavidārīcūrṇaṃ vā bastaśṛṅgakhuracūrṇayuktam andhīkaro dhūmaḥ //
Carakasaṃhitā
Ca, Indr., 10, 19.1 dantāḥ kardamadigdhābhā mukhaṃ cūrṇakasannibham /
Lalitavistara
LalVis, 3, 12.2 sa taṃ śabdaṃ śrutvā kardama iva śilāyāṃ prasthāya vihāyasā saptatālamātram atyudgamya ca tejodhātuṃ samāpadyolkeva parinirvāṇo 'yam /
Mahābhārata
MBh, 1, 31, 15.4 kardamaśca mahānāgo nāgaśca bahumūlakaḥ /
MBh, 2, 11, 15.2 pulastyaśca kratuścaiva prahrādaḥ kardamastathā /
MBh, 3, 184, 24.2 dhānāpūpā māṃsaśākāḥ sadā pāyasakardamāḥ //
MBh, 4, 57, 18.1 śaracāpaplavāṃ ghorāṃ māṃsaśoṇitakardamām /
MBh, 5, 141, 3.2 pāṇḍavānāṃ kurūṇāṃ ca ghoraṃ rudhirakardamam //
MBh, 6, 50, 94.1 kaliṅgaprabhavāṃ caiva māṃsaśoṇitakardamām /
MBh, 6, 53, 21.2 agamyarūpā pṛthivī māṃsaśoṇitakardamā //
MBh, 6, 55, 11.2 mātaṅgāṅgaśilāraudrā māṃsaśoṇitakardamā //
MBh, 7, 19, 54.2 babhūva pṛthivī rājanmāṃsaśoṇitakardamā //
MBh, 7, 19, 58.1 ā gulphebhyo 'vasīdanta narāḥ śoṇitakardame /
MBh, 7, 48, 49.2 manuṣyaśīrṣopalamāṃsakardamā praviddhanānāvidhaśastramālinī //
MBh, 7, 95, 39.1 agamyarūpāṃ pṛthivīṃ māṃsaśoṇitakardamām /
MBh, 7, 116, 25.1 rudhiraughavatīṃ kṛtvā nadīṃ śoṇitakardamām /
MBh, 7, 132, 24.2 nikṛtya pṛthivīṃ rājā cakre śoṇitakardamām //
MBh, 7, 136, 4.2 nikṛtya pṛthivīṃ cakre bhīmaḥ śoṇitakardamām //
MBh, 7, 162, 15.2 śastramatsyasusampūrṇāṃ māṃsaśoṇitakardamām //
MBh, 7, 164, 82.2 agamyarūpā pṛthivī māṃsaśoṇitakardamā //
MBh, 8, 14, 50.3 vadanaiḥ paśya saṃchannāṃ mahīṃ śoṇitakardamām //
MBh, 8, 19, 32.2 raṇe vicaratas tasya tasmiṃl lohitakardame //
MBh, 8, 19, 73.1 agamyarūpā pṛthivī māṃsaśoṇitakardamā /
MBh, 8, 33, 62.2 lohitodā mahāghorā nadī lohitakardamā /
MBh, 8, 36, 31.1 māṃsakardamapaṅkāś ca śoṇitaughāḥ sudāruṇāḥ /
MBh, 8, 55, 38.2 hatvā prāsyandayad bhīmo nadīṃ śoṇitakardamām //
MBh, 8, 56, 39.2 agamyarūpā pṛthivī māṃsaśoṇitakardamā //
MBh, 9, 13, 17.1 agamyarūpā pṛthivī māṃsaśoṇitakardamā /
MBh, 11, 16, 55.2 agamyakalpā pṛthivī māṃsaśoṇitakardamā //
MBh, 12, 49, 46.2 cakāra bhārgavo rājanmahīṃ śoṇitakardamām //
MBh, 12, 59, 96.2 kardamastasya ca sutaḥ so 'pyatapyanmahat tapaḥ //
MBh, 12, 59, 97.1 prajāpateḥ kardamasya anaṅgo nāma vai sutaḥ /
MBh, 12, 99, 30.2 vīrāsthiśarkarā durgā māṃsaśoṇitakardamā //
MBh, 12, 160, 59.2 babhau bhūmiḥ pratibhayā tadā rudhirakardamā //
MBh, 12, 254, 42.3 bahudaṃśakuśān deśānnayanti bahukardamān //
MBh, 12, 287, 20.1 yathā mṛṇālo 'nugatam āśu muñcati kardamam /
MBh, 12, 321, 34.2 kardamaścāpi yaḥ proktaḥ krodho vikrīta eva ca //
MBh, 12, 333, 12.2 jalakardamaliptāṅgo lokakāryārtham udyataḥ //
MBh, 13, 95, 16.2 ekadvārām anādeyāṃ sūpatīrthām akardamām //
MBh, 14, 6, 31.1 sa enaṃ vijane dṛṣṭvā pāṃsubhiḥ kardamena ca /
MBh, 14, 91, 37.2 rasālākardamāḥ kulyā babhūvur bharatarṣabha //
MBh, 15, 12, 14.2 padātināgair bahukardamāṃ nadīṃ sapatnanāśe nṛpatiḥ prayāyāt //
Rāmāyaṇa
Rām, Ay, 85, 64.1 babhūvur vanapārśveṣu kūpāḥ pāyasakardamāḥ /
Rām, Ār, 13, 7.1 kardamaḥ prathamas teṣāṃ vikṛtas tadanantaram /
Rām, Su, 25, 20.2 kālī kardamaliptāṅgī diśaṃ yāmyāṃ prakarṣati //
Rām, Utt, 78, 3.1 śrūyate hi purā saumya kardamasya prajāpateḥ /
Rām, Utt, 78, 14.1 etasminn antare rājā sa ilaḥ kardamātmajaḥ /
Rām, Utt, 81, 7.1 ayaṃ rājā mahābāhuḥ kardamasya ilaḥ sutaḥ /
Rām, Utt, 81, 8.2 kardamaḥ sumahātejā dvijaiḥ saha mahātmabhiḥ //
Rām, Utt, 81, 11.1 kardamastvabravīd vākyaṃ sutārthaṃ paramaṃ hitam /
Rām, Utt, 81, 13.2 kardamenaivam uktāstu sarva eva dvijarṣabhāḥ /
Agnipurāṇa
AgniPur, 18, 2.1 kāmyāṃ kardamabhāryātaḥ samrāṭ kukṣirvirāṭ prabhuḥ /
Amarakośa
AKośa, 1, 268.1 niṣadvarastu jambālaḥ paṅko 'strī śādakardamau /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 3.1 lāṅgalā lohavālākhyāḥ kardamāḥ śītabhīrukāḥ /
AHS, Nidānasthāna, 13, 64.2 śavagandhiśca vīsarpaṃ kardamākhyam uśanti tam //
AHS, Cikitsitasthāna, 18, 13.2 padminīkardamaḥ śītaḥ piṣṭaṃ mauktikam eva vā //
AHS, Utt., 8, 18.2 sikatāvartma kṛṣṇaṃ tu kardamaṃ kardamopamam //
AHS, Utt., 8, 18.2 sikatāvartma kṛṣṇaṃ tu kardamaṃ kardamopamam //
AHS, Utt., 8, 27.3 sakardamaṃ sabahalaṃ vilikhet sakukūṇakam //
AHS, Utt., 31, 25.1 duṣṭakardamasaṃsparśāt kaṇḍūkledānvitāntarāḥ /
Bodhicaryāvatāra
BoCA, 8, 52.2 māṃsakardamasaṃliptaṃ snāyubaddhāsthipañjaram //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 42.1 atha kardamadigdhāṅgaḥ śaivalāvilaśāṭakaḥ /
BKŚS, 19, 140.2 sa kardamasamas tāsām ato 'sau yakṣakardamaḥ //
BKŚS, 28, 58.2 śilāpṛṣṭhe mayā dṛṣṭā sāndracandanakardame //
Daśakumāracarita
DKCar, 2, 3, 106.1 prāsaracca timiramayaḥ kardamaḥ //
Divyāvadāna
Divyāv, 18, 462.1 tatra ca pradeśe tumulena vātavarṣeṇa kardamo jātaḥ //
Divyāv, 18, 463.1 paścāt sumatirmāṇavo buddhaṃ bhagavantaṃ sakardamaṃ pṛthivīpradeśamupagataḥ //
Divyāv, 18, 464.1 tasmin sakardame pṛthivīpradeśe jaṭāṃ saṃtīrya bhagavato purato gāthāṃ bhāṣate //
Harivaṃśa
HV, 2, 6.1 kāmyā nāma mahābāho kardamasya prajāpateḥ /
HV, 4, 12.1 dakṣiṇasyāṃ mahātmānaṃ kardamasya prajāpateḥ /
HV, 13, 58.1 susvadhā nāma pitaraḥ kardamasya prajāpateḥ /
Kirātārjunīya
Kir, 4, 18.2 rathāṅgasīmantitasāndrakardamān prasaktasampātapṛthakkṛtān pathaḥ //
Kūrmapurāṇa
KūPur, 1, 12, 6.2 kardamaṃ ca varīyāṃsaṃ sahiṣṇuṃ munisattamam //
KūPur, 1, 19, 28.1 so 'tīva dhārmiko rājā kardamasya prajāpateḥ /
KūPur, 1, 46, 56.2 kardamasyāśramaṃ puṇyaṃ tatrāste bhagavānṛṣiḥ //
KūPur, 2, 13, 44.1 nāharenmṛttikāṃ vipraḥ pāṃśulānna ca kardamāt /
Liṅgapurāṇa
LiPur, 1, 5, 41.2 kardamaṃ ca varīyāṃsaṃ sahiṣṇuṃ munisattamāḥ //
LiPur, 1, 49, 61.1 uduṃbare kardamasya tathānyeṣāṃ mahātmanām /
LiPur, 1, 91, 7.2 pāṃsuke kardame vāpi saptamāsānsa jīvati //
Matsyapurāṇa
MPur, 15, 20.2 ājyapā nāma lokeṣu kardamasya prajāpateḥ //
MPur, 23, 24.1 lakṣmīrnārāyaṇaṃ tyaktvā sinīvālī ca kardamam /
MPur, 99, 13.2 tathā māmuddharāśeṣaduḥkhasaṃsārakardamāt //
MPur, 124, 95.1 sudhāmā caiva vairājaḥ kardamaśca prajāpatiḥ /
MPur, 145, 92.2 kardamo vālakhilyāśca viśravāḥ śaktivardhanaḥ //
MPur, 152, 16.1 avasādaṃ yayurdaityāḥ kardame kariṇo yathā /
MPur, 153, 135.1 kabandhanṛtyasaṃkule sravadvasāsrakardame jagattrayopasaṃhṛtau same samastadehinām /
Narasiṃhapurāṇa
NarasiṃPur, 1, 3.2 hiraṇyakaśipor vakṣaḥkṣetrāsṛkkardamāruṇāḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 8.2, 37.0 yeṣāṃ kardamādivadduḥkhahetutvaṃ matvā sādhakaḥ kṣapaṇārtham adhikriyate ta eva malā na tu yeṣāṃ puṣpādivad anicchato'pi vināśa ityato heyādhikārād ajñānādaya eva malā iti //
Suśrutasaṃhitā
Su, Sū., 29, 12.1 tailakardamadigdhāṅgā raktasraganulepanāḥ /
Su, Sū., 29, 39.1 pātraṃ neṣṭaṃ tathāṅgāratailakardamapūritam /
Su, Nid., 10, 5.2 doṣapravṛddhihatamāṃsasiro yadā syāt srotojakardamanibho na tadā sa sidhyet //
Su, Nid., 13, 33.2 duṣṭakardamasaṃsparśādalasaṃ taṃ vinirdiśet //
Su, Cik., 17, 6.1 kaseruśṛṅgāṭakapadmagundrāḥ saśaivalāḥ sotpalakardamāśca /
Su, Cik., 25, 32.2 punarnave kardamakaṇṭakāryau kāsīsapiṇḍītakabījasāram //
Su, Utt., 40, 20.1 rājīmadvā candrakaiḥ saṃtataṃ vā pūyaprakhyaṃ kardamābhaṃ tathoṣṇam /
Tantrākhyāyikā
TAkhy, 2, 52.1 sa pratyuṣasy utthāya kiṃcid vanam anupraviśya śīghram eva mṛgaṃ viddhvā kṛtamāṃsasañcayaḥ pratyāgacchan mahati tīrthāvatāre avataran mahiṣaśāvatulyam uddhṛtaviṣāṇaṃ kardamapiṇḍāvaliptagātraṃ sūkaram apaśyat //
Viṣṇupurāṇa
ViPur, 1, 10, 10.1 kardamaś cārvarīvāṃś ca sahiṣṇuś ca sutatrayam /
ViPur, 1, 22, 10.1 dakṣiṇasyāṃ diśi tathā kardamasya prajāpateḥ /
ViPur, 2, 1, 5.2 kardamasyātmajāṃ kanyām upayeme priyavrataḥ /
ViPur, 2, 8, 83.1 sudhāmā śaṅkhapāccaiva kardamasyātmajau dvija /
ViPur, 6, 5, 48.1 kvāthyatāṃ tailamadhye ca klidyatāṃ kṣārakardame /
Viṣṇusmṛti
ViSmṛ, 23, 41.1 rathyākardamatoyāni spṛṣṭāny antyaśvavāyasaiḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 197.1 rathyākardamatoyāni spṛṣṭāny antyaśvavāyasaiḥ /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 17.1 sabhadramustaṃ pariśuṣkakardamaṃ saraḥ khanann āyatapotṛmaṇḍalaiḥ /
ṚtuS, Prathamaḥ sargaḥ, 19.2 parasparotpīḍanasaṃhatairgajaiḥ kṛtaṃ saraḥ sāndravimardakardamam //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 378.2 kardamaḥ paṅkajambālau mṛtsā mṛtsnā ca mṛttikā //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 3.1 jajñe ca kardamagṛhe dvija devahūtyāṃ strībhiḥ samaṃ navabhirātmagatiṃ svamātre /
BhāgPur, 3, 12, 27.1 chāyāyāḥ kardamo jajñe devahūtyāḥ patiḥ prabhuḥ /
BhāgPur, 3, 12, 56.1 ākūtiṃ rucaye prādāt kardamāya tu madhyamām /
BhāgPur, 3, 21, 3.2 patnī prajāpater uktā kardamasya tvayānagha //
BhāgPur, 3, 21, 6.2 prajāḥ sṛjeti bhagavān kardamo brahmaṇoditaḥ /
BhāgPur, 3, 21, 7.1 tataḥ samādhiyuktena kriyāyogena kardamaḥ /
BhāgPur, 3, 21, 35.1 atha samprasthite śukle kardamo bhagavān ṛṣiḥ /
BhāgPur, 3, 23, 6.1 kardama uvāca /
BhāgPur, 3, 23, 12.2 priyāyāḥ priyam anvicchan kardamo yogam āsthitaḥ /
BhāgPur, 3, 23, 22.2 sarvabhūtāśayābhijñaḥ prāvocat kardamaḥ svayam //
BhāgPur, 3, 24, 9.1 tat kardamāśramapadaṃ sarasvatyā pariśritam /
BhāgPur, 3, 24, 11.2 prahṛṣyamāṇair asubhiḥ kardamaṃ cedam abhyadhāt //
BhāgPur, 3, 24, 21.1 gate śatadhṛtau kṣattaḥ kardamas tena coditaḥ /
BhāgPur, 3, 28, 28.1 kaumodakīṃ bhagavato dayitāṃ smareta digdhām arātibhaṭaśoṇitakardamena /
BhāgPur, 3, 33, 1.2 evaṃ niśamya kapilasya vaco janitrī sā kardamasya dayitā kila devahūtiḥ /
BhāgPur, 3, 33, 15.1 prajāpateḥ kardamasya tapoyogavijṛmbhitam /
BhāgPur, 3, 33, 19.2 vāpyām utpalagandhinyāṃ kardamenopalālitam //
BhāgPur, 4, 1, 10.1 devahūtim adāt tāta kardamāyātmajāṃ manuḥ /
BhāgPur, 4, 1, 12.1 yāḥ kardamasutāḥ proktā nava brahmarṣipatnayaḥ /
BhāgPur, 4, 1, 13.1 patnī marīces tu kalā suṣuve kardamātmajā /
BhāgPur, 4, 1, 46.2 eṣa kardamadauhitra santānaḥ kathitas tava /
Bhāratamañjarī
BhāMañj, 1, 195.1 nirdagdhabhujagavrātavasāvipulakardamāḥ /
BhāMañj, 7, 395.2 cakre karabhakuṭṭākaḥ kṣitiṃ mastiṣkakardamām //
BhāMañj, 9, 9.2 mastiṣkakardamaluṭhatpattisyandanakuñjare //
BhāMañj, 13, 278.1 avaśyamekacaraṇo dharmo 'sminkalikardame /
BhāMañj, 13, 282.2 tatsutaḥ kardamākhyaśca viraktaḥ kānanaṃ yayau //
BhāMañj, 13, 368.1 tathā manye na śocyaḥ śvā mṛto viṇmūtrakardame /
BhāMañj, 13, 1165.2 rogānatitarantyanye rathyākardamaśāyinaḥ //
BhāMañj, 19, 7.2 asṛjanmanumukhyāṃśca kardamādyānprajāpatīn //
Garuḍapurāṇa
GarPur, 1, 5, 25.1 prasūtiṃ caiva dakṣāya devahūtiṃ ca kardame /
GarPur, 1, 115, 49.2 prasannamapi pānīyaṃ kardamaiḥ kaluṣīkṛtam //
GarPur, 1, 163, 21.3 śavagandhī ca vīsarpaḥ kardamākhyamuśanti tam //
Kathāsaritsāgara
KSS, 5, 1, 93.2 avīcikardamālepasūtrapātam ivācaran //
Kṛṣiparāśara
KṛṣiPar, 1, 155.1 jyaiṣṭhe tu mṛtsamā jñeyā āṣāḍhe kardamānvitā /
Mātṛkābhedatantra
MBhT, 8, 30.3 prastareṇa samāloḍya kuryāt kardamavat priye //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 12.0 etābhiḥ sattāsvarūpakaraṇārthavidheyadṛgbhiḥ saṃkṣepoktābhir īśatattvaṃ ye viduḥ jānanti te puruṣāḥ saṃsārakardamanimagnān saṃsāriṇo mocayanti na tu vistareṇa paśurūpaṃ pāśarūpaṃ vā īśvaraṃ ye viduḥ yathā //
Rasamañjarī
RMañj, 4, 2.2 śṛṅgīṃ markaṭakaṃ mustaṃ kardamaṃ puṣkaraṃ śikhī //
RMañj, 4, 7.2 kardamaṃ kardamākāraṃ sitaṃ pītaṃ ca kardamam //
RMañj, 4, 7.2 kardamaṃ kardamākāraṃ sitaṃ pītaṃ ca kardamam //
RMañj, 4, 7.2 kardamaṃ kardamākāraṃ sitaṃ pītaṃ ca kardamam //
Rasaratnākara
RRĀ, Ras.kh., 5, 49.2 gṛhāgre kardame kṣiptvā ṣaṇmāsāt tat samuddharet //
RRĀ, Ras.kh., 5, 52.2 arjunasya tvacaṃ cūrṇaṃ nalinīmūlakardamam //
Rasendracūḍāmaṇi
RCūM, 14, 50.1 dinaikaṃ lavaṇopetaṃ tintiḍīphalakardame /
Rasārṇava
RArṇ, 12, 277.2 kardamāpo mahīśailaṃ śilaṃ ceti caturvidham //
RArṇ, 12, 323.1 śailodake vinikṣipya bhūśaile kardame'pi vā /
RArṇ, 12, 380.1 kardamaṃ ca kumāryāśca rasena kṛtagolakam /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 32.2, 2.0 pūrṇaṃ yāvaddarbhairveṣṭitaṃ padminīkardamena lepitaṃ tata āraṇyair gomayair ādīpya nivāte svedayet //
Ānandakanda
ĀK, 1, 14, 15.2 mustakaṃ saktukaṃ devi cāṣṭamaṃ kardamaṃ bhavet //
ĀK, 1, 14, 22.1 madhūcchiṣṭākṛtirdevi kardamaṃ viṣamuttamam /
ĀK, 1, 23, 523.2 śailodake vinikṣipya bhūśaile kardame'pi vā //
ĀK, 1, 23, 580.1 kardamaṃ tu kumāryāśca rasena kṛtapiṇḍikam /
Śyainikaśāstra
Śyainikaśāstra, 3, 18.1 avṛkṣakardamagrāvā nīrandhrā bhūḥ praśasyate /
Bhāvaprakāśa
BhPr, 6, 8, 156.1 paṅkastu jalakalkaśca culukaḥ kardamo malaḥ /
BhPr, 6, 8, 156.3 kardamo dāhapittāsraśothaghnaḥ śītalaḥ saraḥ //
Kaiyadevanighaṇṭu
KaiNigh, 2, 81.1 kardamaḥ śītalaḥ snigdho viṣapittāsrabhagnajit /
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 34.1 rathyākardamatoyāni nāvaḥ panthās tṛṇāni ca /
ParDhSmṛti, 10, 18.1 ākaṇṭhasaṃmite kūpe gomayodakakardame /
Rasakāmadhenu
RKDh, 1, 2, 25.3 auṣadhīnāṃ rasairyāvat kardamābho bhavedrasaḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 73, 2.0 grāsaḥ kavalīkaraṇarūpajāraṇā piṇḍaḥ kardamavat piṇḍībhavanarūpajāraṇā //
Saddharmapuṇḍarīkasūtra
SDhPS, 10, 66.1 atha pareṇa samayena sa puruṣa ārdrapāṃsum udakasaṃmiśraṃ kardamapaṅkabhūtam udakabindubhiḥ sravadbhirnirvāhyamānaṃ paśyet tāṃśca puruṣānudapānakhānakān kardamapaṅkadigdhāṅgān atha khalu punarbhaiṣajyarāja sa puruṣastatpūrvanimittaṃ dṛṣṭvā niṣkāṅkṣo bhavennirvicikitsaḥ /
SDhPS, 10, 66.1 atha pareṇa samayena sa puruṣa ārdrapāṃsum udakasaṃmiśraṃ kardamapaṅkabhūtam udakabindubhiḥ sravadbhirnirvāhyamānaṃ paśyet tāṃśca puruṣānudapānakhānakān kardamapaṅkadigdhāṅgān atha khalu punarbhaiṣajyarāja sa puruṣastatpūrvanimittaṃ dṛṣṭvā niṣkāṅkṣo bhavennirvicikitsaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 39.2 viṇmūtranicayāṃ ghorāṃ pāṃśuśoṇitakardamām //
SkPur (Rkh), Revākhaṇḍa, 159, 57.2 pūyaśoṇitatoyā sā māṃsakardamanirmitā //
SkPur (Rkh), Revākhaṇḍa, 198, 106.1 tvamume tārayasvāsmānasmātsaṃsārakardamāt /
Sātvatatantra
SātT, 1, 44.2 bhṛgur vasiṣṭho 'tharvā ca kardamādyāḥ prajeśvarāḥ //
SātT, 2, 8.1 ālokya kardamatapo bhagavān vibhūtyai saṃśuddhadivyavapuṣāvirabhūt saśuklaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 44.1 kapilākhyaḥ sāṃkhyapātā kardamāṅgasamudbhavaḥ /