Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ār, 39, 8.2 svāmiprasādāt sacivāḥ prāpnuvanti niśācara //
Rām, Ār, 39, 9.2 vyasanaṃ svāmivaiguṇyāt prāpnuvantītare janāḥ //
Rām, Ār, 39, 14.1 svāminā pratikūlena prajās tīkṣṇena rāvaṇa /
Rām, Ār, 64, 12.2 vipraṇaṣṭaṃ dhanaṃ kṣipraṃ tatsvāmī pratipadyate //
Rām, Ki, 25, 7.2 kuruṣva svāmisambandhaṃ vānarān saṃpraharṣayan //
Rām, Ki, 52, 22.1 tīkṣṇaḥ prakṛtyā sugrīvaḥ svāmibhāve vyavasthitaḥ /
Rām, Ki, 52, 30.2 na kṣamaṃ cāparāddhānāṃ gamanaṃ svāmipārśvataḥ //
Rām, Ki, 54, 1.2 svāmisatkārasaṃyuktam aṅgado vākyam abravīt //
Rām, Ki, 64, 22.1 na hi preṣayitā tāta svāmī preṣyaḥ kathaṃcana /
Rām, Ki, 64, 23.1 bhavān kalatram asmākaṃ svāmibhāve vyavasthitaḥ /
Rām, Ki, 64, 23.2 svāmī kalatraṃ sainyasya gatir eṣā paraṃtapa //
Rām, Su, 33, 57.1 teṣāṃ naḥ svāmisaṃdeśānnirāśānāṃ mumūrṣatām /
Rām, Su, 40, 30.1 svāmisaṃdeśaniḥśaṅkāstataste rākṣasāḥ kapim /
Rām, Su, 44, 15.1 te svāmivacanaṃ sarve pratigṛhya mahaujasaḥ /
Rām, Su, 54, 9.1 tataḥ sa kapiśārdūlaḥ svāmisaṃdarśanotsukaḥ /
Rām, Su, 60, 21.1 te svāmivacanaṃ vīrā hṛdayeṣvavasajya tat /
Rām, Yu, 105, 9.1 ityukto lokapālaistaiḥ svāmī lokasya rāghavaḥ /
Rām, Yu, 116, 11.2 tāvat tvam iha sarvasya svāmitvam abhivartaya //