Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Kātyāyanaśrautasūtra
Pāraskaragṛhyasūtra
Āpastambadharmasūtra
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Yogasūtra
Amarakośa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Madanapālanighaṇṭu
Mukundamālā
Narmamālā
Rasaratnasamuccaya
Rasaratnākara
Rājamārtaṇḍa
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 3, 2, 2.2 svāmine bhāgam utsṛjaty anujñātaṃ vā gṛhṇāti //
Gautamadharmasūtra
GautDhS, 2, 1, 39.1 svāmī rikthakrayasaṃvibhāgaparigrahādhigameṣu //
GautDhS, 2, 3, 17.1 paśupīḍite svāmidoṣaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 1, 6, 9.0 svāmī phalayogāt //
KātyŚS, 1, 7, 20.0 pradhānaṃ svāmī phalayogāt //
KātyŚS, 1, 8, 31.0 haviṣpātrasvāmyṛtvijāṃ pūrvaṃ pūrvam antaram //
KātyŚS, 15, 6, 22.0 tāvadbhūyo vā gosvāmine dattvā pūrveṇa yūpaṃ parītyāntaḥpātyadeśe sthāpayati mā ta iti //
Pāraskaragṛhyasūtra
PārGS, 3, 2, 6.0 paścādagneḥ srastaram āstīryāhataṃ ca vāsa āplutā ahatavāsasaḥ pratyavarohanti dakṣiṇataḥ svāmī jāyottarā yathākaniṣṭhamuttarataḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 28, 3.0 śamyoṣā yugyaghāso na svāminaḥ pratiṣedhayanti //
ĀpDhS, 2, 3, 10.0 siddhe 'nne tiṣṭhan bhūtam iti svāmine prabrūyāt //
ĀpDhS, 2, 4, 13.0 kāle svāmināv annārthinaṃ na pratyācakṣīyātām //
ĀpDhS, 2, 26, 24.0 nirveṣābhyupāye tu svāmibhyo 'vasṛjet //
ĀpDhS, 2, 28, 6.0 avarudhya paśūn māraṇe nāśane vā svāmibhyo 'vasṛjet //
ĀpDhS, 2, 28, 7.0 pramādād araṇye paśūn utsṛṣṭān dṛṣṭvā grāmam ānīya svāmibhyo 'vasṛjet //
Arthaśāstra
ArthaŚ, 1, 8, 21.1 te hyasya sarvam avagṛhya svāmivat pracaranti //
ArthaŚ, 1, 9, 10.1 tam ācāryaṃ śiṣyaḥ pitaraṃ putro bhṛtyaḥ svāminam iva cānuvarteta //
ArthaŚ, 1, 15, 6.1 mantrabhedo hi dūtāmātyasvāminām iṅgitākārābhyām //
ArthaŚ, 1, 20, 21.1 aśītikāḥ puruṣāḥ pañcāśatkāḥ striyo vā mātāpitṛvyañjanāḥ sthaviravarṣadharābhyāgārikāścāvarodhānāṃ śaucāśaucaṃ vidyuḥ sthāpayeyuśca svāmihite //
ArthaŚ, 4, 9, 12.1 kuṭuṃbikādhyakṣamukhyasvāmināṃ kūṭaśāsanamudrākarmasu pūrvamadhyottamavadhā daṇḍāḥ yathāparādhaṃ vā //
ArthaŚ, 4, 13, 8.1 muṣitaṃ pravāsitaṃ caiṣām anirgataṃ rātrau grāmasvāmī dadyāt //
ArthaŚ, 4, 13, 18.1 śṛṅgiṇā daṃṣṭriṇā vā hiṃsyamānam amokṣayataḥ svāminaḥ pūrvaḥ sāhasadaṇḍaḥ pratikruṣṭasya dviguṇaḥ //
ArthaŚ, 4, 13, 25.1 bāle yātari yānasthaḥ svāmī daṇḍyo 'svāmini yānasthaḥ prāptavyavahāro vā yātā //
ArthaŚ, 10, 2, 4.1 purastān nāyakaḥ madhye kalatraṃ svāmī ca pārśvayor aśvā bāhūtsāraḥ cakrānteṣu hastinaḥ prasāravṛddhir vā paścāt senāpatir yāyānniviśeta //
Avadānaśataka
AvŚat, 3, 3.25 sā āttamanāttamanāḥ svāmina ārocayati diṣṭyā āryaputra vardhase /
AvŚat, 23, 1.4 sā svāmino 'rthe utkaṇṭhati paritapyati na cāsyā bhartā āgacchati /
AvŚat, 23, 1.6 tatas tasyāḥ svāmī svastikṣemābhyāṃ mahāsamudrād āśu pratyāgataḥ /
Aṣṭasāhasrikā
ASāh, 11, 1.36 tadyathāpi nāma subhūte kukkuraḥ svāmino 'ntikātpiṇḍāṃśchorayitvā karmakarasyāntikātkavalaṃ paryeṣitavyaṃ manyeta evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvayānikāḥ pudgalāḥ ye imāṃ prajñāpāramitāṃ sarvajñajñānasya mūlaṃ chorayitvā śākhāpatrapalālabhūte śrāvakapratyekabuddhayāne sāraṃ vṛddhatvaṃ paryeṣitavyaṃ maṃsyante /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 3, 39.0 svāmīśvarādhipatidāyādasākṣipratibhūprasutaiś ca //
Aṣṭādhyāyī, 3, 1, 103.0 aryaḥ svāmivaiśyayoḥ //
Aṣṭādhyāyī, 5, 2, 126.0 svāmin aiśvarye //
Aṣṭādhyāyī, 6, 2, 17.0 svaṃ svāmini //
Mahābhārata
MBh, 1, 99, 28.2 teṣāṃ pitā yathā svāmī tathā mātā na saṃśayaḥ //
MBh, 1, 211, 19.4 tava saṃdarśanāt svāminn aprāpyaṃ na hi tat kimu //
MBh, 2, 32, 7.2 nakulena samānītāḥ svāmivat tatra remire //
MBh, 3, 60, 3.1 hā nātha hā mahārāja hā svāmin kiṃ jahāsi mām /
MBh, 5, 130, 13.2 prayuktā svāminā samyag adharmebhyaśca yacchati //
MBh, 7, 77, 38.2 svāmisatkārayuktāni yāni tānīha darśaya //
MBh, 8, 30, 18.1 hā hate hā hatety eva svāmibhartṛhateti ca /
MBh, 12, 70, 3.2 prayuktā svāminā samyag adharmebhyaśca yacchati //
MBh, 12, 77, 10.1 abrāhmaṇānāṃ vittasya svāmī rājeti vaidikam /
MBh, 12, 78, 2.2 abrāhmaṇānāṃ vittasya svāmī rājeti vaidikam /
MBh, 12, 78, 24.2 svāmī sarvasya rājyasya śrīmānmama purohitaḥ //
MBh, 12, 84, 30.1 saṃkrudhyatyekadā svāmī sthānāccaivāpakarṣati /
MBh, 12, 84, 48.2 svāminaṃ tvanuvartanti vṛttyartham iha mantriṇaḥ //
MBh, 12, 112, 52.2 śrutaśca svāminā pūrvaṃ yādṛśo naiṣa tādṛśaḥ //
MBh, 12, 118, 8.2 alubdhaṃ labdhasaṃtuṣṭaṃ svāmimitrabubhūṣakam //
MBh, 12, 119, 15.1 bāṇavad visṛtā yānti svāmikāryaparā janāḥ /
MBh, 12, 162, 23.3 saṃgṛhṇantaḥ parijanaṃ svāmyarthaparamāḥ sadā //
MBh, 12, 168, 23.1 dhenur vatsasya gopasya svāminastaskarasya ca /
MBh, 12, 325, 4.8 aparājita mānasika paramasvāmin susnāta haṃsa paramahaṃsa paramayājñika sāṃkhyayoga amṛteśaya hiraṇyeśaya /
MBh, 12, 347, 5.3 bhṛtyānāṃ svāmivacanaṃ rājñāṃ lokānupālanam //
MBh, 13, 49, 15.3 na tatra kāraṇaṃ retaḥ sa kṣetrasvāmino bhavet //
MBh, 13, 49, 21.1 asvāmikasya svāmitvaṃ yasmin saṃpratilakṣayet /
MBh, 13, 49, 23.2 ātmavat tasya kurvīta saṃskāraṃ svāmivat tathā //
MBh, 13, 65, 32.2 tad bhūmisvāmipitṛbhiḥ śrāddhakarma vihanyate //
MBh, 15, 18, 10.2 tasya svāmī mahārāja iti vācyaḥ sa pārthivaḥ //
Manusmṛti
ManuS, 7, 167.1 balasya svāminaś caiva sthitiḥ kāryārthasiddhaye /
ManuS, 8, 5.2 krayavikrayānuśayo vivādaḥ svāmipālayoḥ //
ManuS, 8, 30.2 arvāk tryabdāddharet svāmī pareṇa nṛpatir haret //
ManuS, 8, 31.2 saṃvādya rūpasaṃkhyādīn svāmī tad dravyam arhati //
ManuS, 8, 150.1 yaḥ svāminānanujñātam ādhiṃ bhuṅkte 'vicakṣaṇaḥ /
ManuS, 8, 173.1 tasmād yama iva svāmī svayaṃ hitvā priyāpriye /
ManuS, 8, 197.1 vikrīṇīte parasya svaṃ yo 'svāmī svāmyasaṃmataḥ /
ManuS, 8, 229.1 paśuṣu svāmināṃ caiva pālānāṃ ca vyatikrame /
ManuS, 8, 230.1 divā vaktavyatā pāle rātrau svāmini tadgṛhe /
ManuS, 8, 233.2 yadi deśe ca kāle ca svāminaḥ svasya śaṃsati //
ManuS, 8, 234.2 paśuṣu svāmināṃ dadyān mṛteṣv aṅkāni darśayet //
ManuS, 8, 244.2 svāmināṃ ca paśūnāṃ ca pālānāṃ ca vyatikrame //
ManuS, 8, 290.1 yānasya caiva yātuś ca yānasvāmina eva ca /
ManuS, 8, 293.2 tatra svāmī bhaved daṇḍyo hiṃsāyāṃ dviśataṃ damam //
ManuS, 8, 414.1 na svāminā nisṛṣṭo 'pi śūdro dāsyād vimucyate /
ManuS, 9, 291.1 svāmyamātyau puraṃ rāṣṭraṃ kośadaṇḍau suhṛt tathā /
Rāmāyaṇa
Rām, Ār, 39, 8.2 svāmiprasādāt sacivāḥ prāpnuvanti niśācara //
Rām, Ār, 39, 9.2 vyasanaṃ svāmivaiguṇyāt prāpnuvantītare janāḥ //
Rām, Ār, 39, 14.1 svāminā pratikūlena prajās tīkṣṇena rāvaṇa /
Rām, Ār, 64, 12.2 vipraṇaṣṭaṃ dhanaṃ kṣipraṃ tatsvāmī pratipadyate //
Rām, Ki, 25, 7.2 kuruṣva svāmisambandhaṃ vānarān saṃpraharṣayan //
Rām, Ki, 52, 22.1 tīkṣṇaḥ prakṛtyā sugrīvaḥ svāmibhāve vyavasthitaḥ /
Rām, Ki, 52, 30.2 na kṣamaṃ cāparāddhānāṃ gamanaṃ svāmipārśvataḥ //
Rām, Ki, 54, 1.2 svāmisatkārasaṃyuktam aṅgado vākyam abravīt //
Rām, Ki, 64, 22.1 na hi preṣayitā tāta svāmī preṣyaḥ kathaṃcana /
Rām, Ki, 64, 23.1 bhavān kalatram asmākaṃ svāmibhāve vyavasthitaḥ /
Rām, Ki, 64, 23.2 svāmī kalatraṃ sainyasya gatir eṣā paraṃtapa //
Rām, Su, 33, 57.1 teṣāṃ naḥ svāmisaṃdeśānnirāśānāṃ mumūrṣatām /
Rām, Su, 40, 30.1 svāmisaṃdeśaniḥśaṅkāstataste rākṣasāḥ kapim /
Rām, Su, 44, 15.1 te svāmivacanaṃ sarve pratigṛhya mahaujasaḥ /
Rām, Su, 54, 9.1 tataḥ sa kapiśārdūlaḥ svāmisaṃdarśanotsukaḥ /
Rām, Su, 60, 21.1 te svāmivacanaṃ vīrā hṛdayeṣvavasajya tat /
Rām, Yu, 105, 9.1 ityukto lokapālaistaiḥ svāmī lokasya rāghavaḥ /
Rām, Yu, 116, 11.2 tāvat tvam iha sarvasya svāmitvam abhivartaya //
Saundarānanda
SaundĀ, 6, 22.1 mā svāminaṃ svāmini doṣato gāḥ priyaṃ priyārhaṃ priyakāriṇaṃ tam /
Yogasūtra
YS, 2, 23.1 svasvāmiśaktyoḥ svarūpopalabdhihetuḥ saṃyogaḥ //
Amarakośa
AKośa, 2, 296.1 śyālāḥ syurbhrātaraḥ patnyāḥ svāmino devṛdevarau /
AKośa, 2, 483.2 svāmyamātyasuhṛtkośarāṣṭradurgabalāni ca //
Bodhicaryāvatāra
BoCA, 6, 4.2 te 'pyenaṃ hantumicchanti svāminaṃ dveṣadurbhagam //
BoCA, 6, 121.1 svayaṃ mama svāmina eva tāvat tadarthamātmanyapi nirvyapekṣāḥ /
BoCA, 6, 121.2 ahaṃ kathaṃ svāmiṣu teṣu teṣu karomi mānaṃ na tu dāsabhāvam //
BoCA, 8, 128.2 parārthaṃ tv enam ājñapya svāmitvādyanubhūyate //
BoCA, 8, 132.2 bhṛtyasyākurvataḥ karma svāmino'dadato bhṛtim //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 27.1 atha tau prahvamūrdhānau svāmyabhiprāyavedinau /
BKŚS, 3, 99.1 ayam āyāti naḥ svāmī vidyādharapatīśvaraḥ /
BKŚS, 4, 32.2 vahanasya punaḥ svāmī vipanna iti na śrutam //
BKŚS, 4, 70.1 svāmibhaktā vayaṃ deva svāmivṛttānuvartinaḥ /
BKŚS, 4, 70.1 svāmibhaktā vayaṃ deva svāmivṛttānuvartinaḥ /
BKŚS, 4, 70.2 yāvantaḥ svāminaḥ putrās tāvanto 'smākam apy ataḥ //
BKŚS, 4, 73.2 svāmicittānukūlaiva vṛttir āsthīyatām iti //
BKŚS, 5, 57.2 mārgitaś ca mayā dehi svāmine naḥ prajā iti //
BKŚS, 5, 58.1 sa vihasyoktavān pūrṇaḥ svāminas te manorathaḥ /
BKŚS, 7, 17.2 yām eva pṛcchati svāmī bhṛtyāṃ madanamañjukām //
BKŚS, 7, 28.2 na tyājyo bhavatā svāmī kadācid iti pārthivaḥ //
BKŚS, 9, 75.2 svāminaṃ yan na paśyāmi bhaviṣyacakravartinam //
BKŚS, 9, 89.1 mayoktaṃ mama yaḥ svāmī sa mahyaṃ kathyatām iti /
BKŚS, 9, 91.2 jīvayiṣyati jānīyāt svāminaṃ taṃ bhavān iti //
BKŚS, 10, 25.2 svāmino yauvanamadhu kvāsau kathaya tām iti //
BKŚS, 11, 36.2 sevakaḥ paricittajñaḥ svāminaṃ kopayed iti //
BKŚS, 11, 39.1 athavā tad gataṃ nāma svāmī kiṃ karaṇaṃ tvayā /
BKŚS, 11, 45.1 prītyā yaś conmukhaḥ paśyan kṛtaḥ svāmī parāṅmukhaḥ /
BKŚS, 11, 56.2 svāminā preṣitaḥ prītyā dṛśyatāṃ marubhūtikaḥ //
BKŚS, 11, 57.2 yat saṃdiśati naḥ svāmī yuṣmabhyaṃ tan niśāmyatām //
BKŚS, 11, 97.1 yas tvayā ghaṭito 'narthaḥ svāmino jīvitaḥ sukham /
BKŚS, 13, 22.2 anuṣṭhāne punas tasya svātantryaṃ svāminām iti //
BKŚS, 13, 27.2 svāmino niḥsapatnau tu pādāv icchāmi sevitum //
BKŚS, 14, 4.1 tatra vidyādharasvāmī vedavān vegavān iti /
BKŚS, 15, 6.1 svāminī svāmisaṃbandhāt svāmīvārhati vandanām /
BKŚS, 15, 6.1 svāminī svāmisaṃbandhāt svāmīvārhati vandanām /
BKŚS, 16, 39.2 svāmipravahaṇaṃ prāptam iti dattakam abravīt //
BKŚS, 16, 63.1 aho nāgarakaḥ svāmī svayaṃ pravahaṇena yaḥ /
BKŚS, 18, 159.1 sadyaḥ putreṇa saṃyuktā svāminā ca vinākṛtā /
BKŚS, 18, 412.1 tad ātmānaṃ parityajya svāmino bhavatānṛṇāḥ /
BKŚS, 19, 49.1 āvām ājñāpite devyā svāminaṃ nirvinodanam /
BKŚS, 19, 125.2 vahanasvāminaṃ pañca pratīkṣante dināni te //
BKŚS, 20, 5.2 dṛṣṭvā svāminam āyāmi tat kṣaṇaṃ kṣamyatām iti //
BKŚS, 20, 324.2 bhrātaḥ prajñaptim āvartya svāmī vijñāyatām iti //
BKŚS, 20, 335.1 punar apy uktavān svāmī sā tathāpi priyā priyā /
BKŚS, 22, 5.1 tataḥ sāgaradattas taṃ potasvāminam uktavān /
BKŚS, 23, 68.2 sādhitaṃ bhavatā yac ca tasya svāmī bhavān iti //
BKŚS, 23, 69.2 svāmino yūyam evāsya dhanasyety atra kā kathā //
BKŚS, 27, 97.2 iti yaḥ svāminādiṣṭas tasya mṛtyum arhotsavaḥ //
BKŚS, 28, 24.2 mūḍhabhṛtyakṛtā doṣā na grāhyāḥ svāminām iti //
Daśakumāracarita
DKCar, 1, 1, 57.5 tataḥ svasthībhūya kṣmābharturantikamupatiṣṭhāsurasahāyatayā duhituranabhijñatayā ca vyākulībhavāmītyabhidadhānā ekākinyapi svāminaṃ gamiṣyāmi iti sā tadaiva niragāt //
DKCar, 1, 2, 20.2 so 'pi paramānandena pallavitacetā vikasitavadanāravindaḥ mama svāmī somakulāvataṃso viśuddhayaśonidhī rājavāhanaḥ eṣaḥ /
DKCar, 1, 4, 27.2 tatra ayaṃ mama svāmikumāraḥ iti bandhupālādaye bandhujanāya kathayitvā tena rājavāhanāya bahuvidhāṃ saparyāṃ kārayan sakalakalākuśalo mahīsuravara iti puri prakaṭayan puṣpodbhavo 'muṣya rājño majjanabhojanādikamanudinaṃ svamandire kārayāmāsa //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 4, 101.0 tāvanme pitaraṃ taskaramiva paścādbaddhabhujam uddhuradhvanimahājanānuyātam ānīya madabhyāśa eva sthāpayitvā mātaṅgastriraghoṣayat eṣa mantrī kāmapālo rājyalobhād bhartāraṃ caṇḍasiṃham yuvarājaṃ caṇḍaghoṣaṃ ca viṣānnenopāṃśu hatvā punardevo 'pi siṃhaghoṣaḥ pūrṇayauvana ityamuṣminpāpamācariṣyanviśvāsādrahasyabhūmau punaramātyaṃ śivanāgamāhūya sthūṇamaṅgāravarṣaṃ ca rājavadhāyopajapya taiḥ svāmibhaktyā vivṛtaguhyo rājyakāmukasyāsya brāhmaṇasyāndhatamasapraveśo nyāyya iti prāḍvivākavākyād akṣyuddharaṇāya nīyate //
DKCar, 2, 8, 17.0 atikrāntaśāsanāśca prajā yatkiṃcanavādinyo yathākathaṃcidvartinyaḥ sarvāḥ sthitīḥ saṃkireyuḥ nirmaryādaśca loko lokādito 'mutaśca svāminamātmānaṃ ca bhraṃśayeta //
DKCar, 2, 8, 51.0 bāhyābhyantarāṃśca kopān gūḍham utpādya prakāśaṃ praśamayanta iva svāminamavaśamavagṛhṇanti //
DKCar, 2, 8, 259.0 atrasthāś cāsmin bhāskaravarmaṇi rājatanaye ayamasmatsvāmino 'nantavarmaṇaḥ putro bhavānyāḥ prasādādetadrājyamavāpsyati iti baddhāśā vartante //
DKCar, 2, 8, 290.0 ahaṃ ca tadrājyamātmasātkṛtvā rājānamāmantrya yāvattvadanveṣaṇāya prayāṇopakramaṃ karomi tāvadevāṅganāthena siṃhavarmaṇā svasāhāyyāyākārito 'tra samāgataḥ pūrvapuṇyaparipākātsvāminā samagaṃsi iti //
DKCar, 2, 9, 1.0 tataste tatra saṃgatā apahāravarmopahāravarmārthapālapramatimitraguptamantraguptaviśrutāḥ kumārāḥ pāṭalipure yauvarājyamupabhuñjānaṃ samākāraṇe pūrvakṛtasaṃketaṃ vāmalocanayā bhāryayā saha kumāraṃ somadattaṃ sevakairānāyya sarājavāhanāḥ sambhūyāvasthitā mithaḥ sapramodasaṃvalitāḥ kathā yāvadvidadhati tāvatpuṣpapurādrājño rājahaṃsasyājñāpatramādāya samāgatā rājapuruṣāḥ praṇamya rājavāhanaṃ vyajijñapan svāmin etajjanakasya rājahaṃsasyājñāpatraṃ gṛhyatām ityākarṇya samutthāya bhūyobhūyaḥ sādaraṃ praṇamya sadasi tadājñāpatramagrahīt //
DKCar, 2, 9, 10.0 idānīmāsannavartinyavadhau vāmadevāśrame gatvā vijñaptiḥ kṛtā svāmin tvaduktāvadhiḥ pūrṇaprāyo bhavati tatpravṛttistvayādyāpi vijñāyate iti //
DKCar, 2, 9, 26.0 ataḥ puṣpapurarājye mānasārarājye ca rājavāhanam abhiṣicyāvaśiṣṭāni rājyāni navabhyaḥ kumārebhyo yathocitaṃ sampradāya te kumārā rājavāhanājñāvidhāyinas tadaikamatyā vartamānāścaturudadhimekhalāṃ vasuṃdharāṃ samuddhṛtya kaṇṭakānupabhuñjanti tathā vidheyaṃ svāminā iti //
Divyāvadāna
Divyāv, 1, 24.0 sā āttamanāttamanāḥ svāmina ārocayati diṣṭyā āryaputra vardhasva //
Divyāv, 1, 291.0 kasmāt tvayaiṣāṃ dattam kiṃ mama kāruṇikayā tvam eva kāruṇikataraḥ sa kathayati bhagini tavaite ke bhavanti sā kathayati ayaṃ me svāmī ayaṃ me putraḥ iyaṃ me snuṣā iyaṃ me dāsī //
Divyāv, 1, 298.0 tasyā mama buddhirutpannā svāminamanumodayāmi prāmodyamutpādayiṣyatīti //
Divyāv, 2, 17.0 sā saṃlakṣayati mama svāminā anekairupāyaśatairbhogāḥ samudānītāḥ //
Divyāv, 2, 20.0 na mama pratirūpaṃ syād yadahaṃ svāminamadhyupekṣeyamiti //
Divyāv, 2, 35.0 sā kathayati svāmin yadi me parituṣṭo 'si bhavatu me tvayā sārdhaṃ samāgama iti //
Divyāv, 2, 130.0 te anye 'pi svāmibhyāṃ pṛṣṭe kathayataḥ evaṃ hi teṣāṃ bhavati yeṣāṃ dāsīputrāḥ kuleṣvaiśvaryaṃ vaśe vartayantīti //
Divyāv, 2, 138.0 te dṛṣṭvā svāminoḥ kathayataḥ dṛṣṭam yuvābhyāmapareṣāṃ kāśikavastrāṇi dīyante pareṣāṃ phuṭṭakānīti //
Divyāv, 2, 147.0 tābhistaṃ dṛṣṭvā svāminau tathā tathā bhagnau yathā gṛhavibhāgaṃ kartumārabdhau //
Divyāv, 4, 48.0 tasyāśca svāmī puṣpasamidhāmarthāyāraṇyaṃ gataḥ //
Divyāv, 8, 105.0 sā āttamanāḥ svāmina ārocayati diṣṭyā āryaputra vardhasva āpannasattvāsmi saṃvṛttā //
Divyāv, 8, 414.0 svāgataṃ mahāsārthavāha asmākam asvāminīnāṃ svāmī bhava apatikānāṃ patiralayanānāṃ layano 'dvīpānāṃ dvīpo 'trāṇānāṃ trāṇo 'śaraṇānāṃ śaraṇamaparāyaṇānāṃ parāyaṇaḥ //
Divyāv, 8, 414.0 svāgataṃ mahāsārthavāha asmākam asvāminīnāṃ svāmī bhava apatikānāṃ patiralayanānāṃ layano 'dvīpānāṃ dvīpo 'trāṇānāṃ trāṇo 'śaraṇānāṃ śaraṇamaparāyaṇānāṃ parāyaṇaḥ //
Divyāv, 8, 435.0 asmākam asvāminīnāṃ svāmī bhava apatīnāṃ patiralayanānāṃ layano 'dvīpānāṃ dvīpo 'śaraṇānāṃ śaraṇo 'trāṇānāṃ trāṇo 'parāyaṇānāṃ parāyaṇaḥ //
Divyāv, 8, 435.0 asmākam asvāminīnāṃ svāmī bhava apatīnāṃ patiralayanānāṃ layano 'dvīpānāṃ dvīpo 'śaraṇānāṃ śaraṇo 'trāṇānāṃ trāṇo 'parāyaṇānāṃ parāyaṇaḥ //
Divyāv, 8, 454.0 asmākamasvāmikānāṃ svāmī bhava pūrvavadyāvattābhirapi dharmadeśanāvarjitābhistadviśiṣṭataraṃ dvisāhasrayojanavarṣakaṃ maṇiratnamanupradattam //
Divyāv, 8, 465.0 asmākam asvāmikānāṃ svāmī bhava apatīnāṃ patir alayanānāṃ layano 'dvīpānāṃ dvīpo 'śaraṇānāṃ śaraṇo 'trāṇānāṃ trāṇo 'parāyaṇānāṃ parāyaṇaḥ //
Divyāv, 10, 37.1 sā saṃlakṣayati mama svāmī na paribhuṅkte kathamahaṃ paribhokṣya iti //
Divyāv, 13, 132.1 te kathayanti sārthavāha yamāgamya bodhasya gṛhapateranekadhanasamuditaṃ sasuhṛtsambandhibāndhavaṃ gṛhaṃ vinaṣṭam kathaṃ tena sārdhaṃ gacchāmaḥ sarvathā tvaṃ sārthasya svāmī //
Divyāv, 17, 484.1 tatra viṣaye dharmatā yā aciroḍhā dārikā bhartari pravahaṇakena pratipradīyate sā catūratnamayaiḥ puṣpairavakīrya baddhakā svāmine pradīyate //
Divyāv, 18, 106.1 asyāṃ ca śrāvastyāṃ tasya brāhmaṇasya yadā patnī antarvartinī saṃvṛttā tadeva tasyā garbhotpādādatīva kṣudduḥkhena pīḍyamānayā gṛhasvāmyabhihita āryaputra kṣudduḥkhenātīva bādhye //
Divyāv, 18, 107.1 tasyā evaṃ vadantyā gṛhasvāminoktaṃ bhadre yadasmadgṛhe 'nnapānaṃ tatsarvamabhyavaharasva //
Divyāv, 18, 110.1 punarapi gṛhasvāminaṃ vijñāpayati āryaputra naiva tṛptimupagacchāmi //
Divyāv, 18, 113.1 bhūyo gṛhasvāminaḥ kathayaty āryaputra naiva tṛptimupagacchāmi //
Divyāv, 19, 170.1 kathaṃ bhagavato bhāṣitaṃ vitathaṃ bhaviṣyati kiṃtu tena svāmināpi asau tathā tathā upakrāntā yathā kālagatā //
Harṣacarita
Harṣacarita, 1, 132.1 pituḥ pādamūlamāyāntaṃ mayā sābhisāramakarotsvāmī //
Harṣacarita, 1, 196.1 aśūnyaṃ hi saujanyam ābhijātyena vaḥ svāmisūnoḥ //
Harṣacarita, 1, 220.1 na kiṃcinna kārayaty asādhāraṇā svāmibhaktiḥ //
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Harṣacarita, 2, 20.1 viśrāntaścābravīd eṣa khalu svāminā mānanīyasya lekhaḥ prahita iti vimucyārpayat //
Harṣacarita, 2, 24.1 mekhalakas tv avādīd evamāha medhāvinaṃ svāmī jānāty eva mānyo yathaikagotratā vā samānajñānatā vā samānajātitā vā sahasaṃvardhanaṃ vā ekadeśanivāso vā darśanābhyāso vā parasparānurāga śravaṇaṃ vā parokṣopakārakaraṇaṃ vā samānaśīlatā vā snehasya hetavaḥ //
Kāmasūtra
KāSū, 3, 1, 19.1 svāmivad vicared yatra bāndhavaiḥ svaiḥ puraskṛtaḥ /
KāSū, 4, 2, 44.4 teṣu svāmivad upacāraḥ /
KāSū, 6, 5, 31.1 tyakṣyāmyenam anyataḥ pratisaṃdhāsyāmi gamiṣyati dārair yokṣyate nāśayiṣyatyanarthān aṅkuśabhūta uttarādhyakṣo 'syāgamiṣyati svāmī pitā vā sthānabhraṃśo vāsya bhaviṣyati calacittaśceti manyamānā tadātve tasmāl lābham icchet //
KāSū, 7, 1, 1.12 vidyātantrācca vidyāyogāt prāptayauvanāṃ paricārikāṃ svāmī saṃvatsaramātram anyato dhārayet /
Kātyāyanasmṛti
KātySmṛ, 1, 16.1 bhūsvāmī tu smṛto rājā nānyadravyasya sarvadā /
KātySmṛ, 1, 17.1 bhūtānāṃ tannivāsitvāt svāmitvaṃ tena kīrtitam /
KātySmṛ, 1, 35.1 doṣakārī tu kartṛtvaṃ dhanasvāmī svakaṃ dhanam /
KātySmṛ, 1, 114.1 na svāmī na ca vai śatruḥ svāminādhikṛtas tathā /
KātySmṛ, 1, 114.1 na svāmī na ca vai śatruḥ svāminādhikṛtas tathā /
KātySmṛ, 1, 227.1 dattādatte 'tha bhṛtyānāṃ svāminā nirṇaye sati /
KātySmṛ, 1, 465.1 asvatantrakṛtaṃ kāryaṃ tasya svāmī nivartayet /
KātySmṛ, 1, 477.1 rājā tu svāmine vipraṃ sāntvenaiva pradāpayet /
KātySmṛ, 1, 558.2 tad dhanaṃ putraputrair vā deyaṃ tatsvāmine tadā //
KātySmṛ, 1, 587.1 rājānaṃ svāminaṃ vipraṃ sāntvenaiva pradāpayet /
KātySmṛ, 1, 591.1 uddhārādikam ādāya svāmine na dadāti yaḥ /
KātySmṛ, 1, 609.1 atha kāryavipattis tu tasyaiva svāmino bhavet /
KātySmṛ, 1, 622.1 svāmī dattvārdhamūlyaṃ tu pragṛhṇīta svakaṃ dhanam /
KātySmṛ, 1, 633.1 pararāṣṭrād dhanaṃ yat syāc cauraiḥ svāmyājñayāhṛtam /
KātySmṛ, 1, 663.2 svāmine nārpayed yāvat tāvad dāpyaḥ sabhāṭakam //
KātySmṛ, 1, 665.2 svāmī tu vivaded yatra daṇḍaṃ tatra prakalpayet //
KātySmṛ, 1, 688.2 krītaṃ tat svāmine deyaṃ kāle ced anyathā na tu //
KātySmṛ, 1, 724.1 dāsasya tu dhanaṃ yat syāt svāmī tasya prabhuḥ smṛtaḥ /
KātySmṛ, 1, 724.2 prakāśaṃ vikrayād yat tu na svāmī dhanam arhati //
KātySmṛ, 1, 725.2 yasmād bhartā prabhus tasyāḥ svāmyadhīnaḥ prabhur yataḥ //
KātySmṛ, 1, 730.2 na sa taṃ prāpnuyāt kāmaṃ pūrvasvāmī labheta tam //
KātySmṛ, 1, 760.2 phalaṃ puṣpaṃ ca sāmānyaṃ kṣetrasvāmiṣu nirdiśet //
KātySmṛ, 1, 761.2 svāminaṃ taṃ vijānīyād yasya kṣetreṣu saṃśritāḥ //
KātySmṛ, 1, 763.1 vyayaṃ svāmini cāyāte na nivedya nṛpe yadi /
KātySmṛ, 1, 764.3 varṣāṇy aṣṭau sa bhoktā syāt parataḥ svāmine tu tat //
KātySmṛ, 1, 807.2 prāpnuyāt sāhasaṃ pūrvaṃ dravyabhāksvāmyudāhṛtaḥ //
KātySmṛ, 1, 814.2 vivīte svāminā deyaṃ cauroddhartā vivītake //
KātySmṛ, 1, 819.1 yasmād apahṛtāl labdhaṃ dravyāt svalpaṃ tu svāminā /
KātySmṛ, 1, 819.2 taccheṣam āpnuyāt tasmāt pratyaye svāminā kṛte //
KātySmṛ, 1, 878.2 tasmin karmaṇi tuṣṭena prasādaḥ svāminā kṛtaḥ /
KātySmṛ, 1, 880.3 svāmyarthe jīvitaṃ tyaktvā tad dhvajāhṛtam ucyate //
KātySmṛ, 1, 894.1 yaṃ paraṃparayā maulāḥ sāmantāḥ svāminaṃ viduḥ /
KātySmṛ, 1, 925.1 svaryāte svāmini strī tu grāsācchādanabhāginī /
Kūrmapurāṇa
KūPur, 1, 22, 15.1 svāmin kimatra bhavato bhītiradya pravartate /
KūPur, 1, 22, 17.1 na bhetavyaṃ tvayā svāmin kāryaṃ pāpaviśodhanam /
KūPur, 2, 6, 26.1 vetālagaṇabhūtānāṃ svāmī bhogaphalapradaḥ /
KūPur, 2, 22, 16.2 svāmibhistad vihanyeta mohād yat kriyate naraiḥ //
Liṅgapurāṇa
LiPur, 1, 18, 23.2 ātmane ṛṣaye tubhyaṃ svāmine viṣṇave namaḥ //
LiPur, 1, 70, 97.2 svāmitvamasya yatsarvaṃ viṣṇuḥ sarvapraveśanāt //
LiPur, 1, 78, 11.2 svāmivatparirakṣanti bahūni vividhāni ca //
Matsyapurāṇa
MPur, 23, 10.2 tatra brahmarṣibhiḥ proktamasmatsvāmī bhavatvayam //
MPur, 24, 40.1 daityaiḥ prāha yadi svāmī vo bhavāmi tatastvalam /
MPur, 24, 41.1 svāmī bhava tvamasmākaṃ saṃgrāme nāśaya dviṣaḥ /
MPur, 70, 29.1 rājānaḥ svāminastulyāḥ sutā vāpi ca tatsamāḥ /
MPur, 93, 38.2 āpo hi ṣṭhetyumāyāstu syoneti svāminastathā //
MPur, 136, 8.2 svāmī caiṣāṃ tu devānāṃ durjayaḥ sa maheśvaraḥ //
MPur, 145, 46.1 svāminā rakṣyamāṇānāmutsṛṣṭānāṃ ca sambhrame /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 9.1 parigrahāt svena vā svāmī svāminā vā svaṃ smaryate //
NyāBh zu NyāSū, 3, 2, 41, 9.1 parigrahāt svena vā svāmī svāminā vā svaṃ smaryate //
Nāradasmṛti
NāSmṛ, 1, 2, 34.2 muktāvidrumaśaṅkhādyāḥ praduṣṭāḥ svāmigāminaḥ //
NāSmṛ, 2, 1, 25.2 anyatra svāmisaṃdeśān na dāsaḥ prabhur ātmanaḥ //
NāSmṛ, 2, 1, 74.1 pratyakṣaparibhogāc ca svāmino dvidaśāḥ samāḥ /
NāSmṛ, 2, 5, 7.1 iṣṭataḥ svāminaś cāṅgair upasthānam athāntataḥ /
NāSmṛ, 2, 5, 24.2 anākālabhṛtas tadvad ādhattaḥ svāminā ca yaḥ //
NāSmṛ, 2, 5, 27.2 prasādāt svāmino 'nyatra dāsyam eṣāṃ kramāgatam //
NāSmṛ, 2, 5, 28.1 yaś caiṣāṃ svāminaṃ kaścin mokṣayet prāṇasaṃśayāt /
NāSmṛ, 2, 5, 30.1 ādhatto 'pi dhanaṃ dattvā svāmī yady enam uddharet /
NāSmṛ, 2, 5, 38.2 na sa taṃ prāpnuyāt kāmaṃ pūrvasvāmī labheta tam //
NāSmṛ, 2, 5, 42.1 tataḥprabhṛti vaktavyaḥ svāmyanugrahapālitaḥ /
NāSmṛ, 2, 6, 2.1 bhṛtāya vetanaṃ dadyāt karmasvāmī yathākramam /
NāSmṛ, 2, 6, 6.2 svāmidoṣād apākrāman yāvat kṛtam avāpnuyāt //
NāSmṛ, 2, 6, 13.2 aśaktas tūrṇam āgamya svāmine tan nivedayet //
NāSmṛ, 2, 6, 14.1 avyāyac channavikrośan svāmine cānivedayan /
NāSmṛ, 2, 6, 18.2 yadi deśe ca kāle ca svāminaḥ svasya śaṃsati //
NāSmṛ, 2, 7, 2.1 dravyam asvāmivikrītaṃ prāpya svāmī samāpnuyāt /
NāSmṛ, 2, 7, 5.1 vikretā svāmine 'rthaṃ ca kretur mūlyaṃ ca tatkṛtam /
NāSmṛ, 2, 11, 17.1 pūrvapravṛttam utsannam apṛṣṭvā svāminaṃ tu yaḥ /
NāSmṛ, 2, 11, 18.1 mṛte tu svāmini punas tadvaṃśye vāpi mānave /
NāSmṛ, 2, 11, 26.1 samūlasasyanāśe tu tatsvāmī samam āpnuyāt /
NāSmṛ, 2, 11, 26.2 vadhena pālo mucyeta daṇḍaṃ svāmini pātayet //
NāSmṛ, 2, 11, 27.2 nivāryās tu prayatnena teṣāṃ svāmī na daṇḍabhāk //
NāSmṛ, 2, 15/16, 31.2 na markaṭe ca tatsvāmī tair eva prahito na cet //
Nāṭyaśāstra
NāṭŚ, 2, 33.1 ardhacchinne bhavetsūtre svāmino maraṇaṃ dhruvam /
NāṭŚ, 3, 91.1 abhinne tu bhavetkumbhe svāminaḥ śatruto bhayam /
NāṭŚ, 3, 91.2 bhinne caiva tu vijñeyaḥ svāminaḥ śatrusaṃkṣayaḥ //
NāṭŚ, 3, 96.1 samyagiṣṭastu raṅgo vai svāminaḥ śubhamāvahet /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 11.0 svasvāmibhāvaḥ sambandhaḥ //
PABh zu PāśupSūtra, 1, 9, 225.2 gururdevo guruḥ svāmī gururmātā guruḥ pitā /
PABh zu PāśupSūtra, 1, 38, 4.0 sarvapaśvādikāryasvāmitvaṃ patitvam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 101.2 puṇyapāpaphale dagdhe svāmī tasya na vidyate //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 45.0 tatra dīrghocchvāsatrayaṃ yāvaddhasitaṃ daṇḍakatrirāvartanaṃ yāvadgītanṛtye gambhīrahuḍukkāratrayaṃ ṣaṣṭi namaskārān pañcapavitrāṇāṃ trir āvartanaṃ kuryādityāha bhagavānācāryaḥ svāmī mama yenāhamajñānārṇavāduttāritaḥ //
Suśrutasaṃhitā
Su, Utt., 60, 25.1 svāmiśīlakriyācārāḥ krama eṣa surādiṣu /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 13.2, 1.19 tad yathā strī rūpayauvanakulaśīlasampannā svāminaṃ sukhākaroti /
STKau zu SāṃKār, 13.2, 1.21 svāminaṃ prati tasyāḥ sukharūpasamudbhavāt /
Tantrākhyāyikā
TAkhy, 1, 166.1 asaṃśayaṃ tatsvāmī taṃ kṛṣṇasarpaṃ ghātayiṣyati //
TAkhy, 1, 179.1 bho mṛgarāja kim anena paralokaviruddhena svāmino nṛśaṃsena niṣkāraṇaṃ sarvamṛgotsādanakarmaṇā kṛtena //
TAkhy, 1, 183.1 vayaṃ tu svāmina ekaikaṃ vanacaraṃ vāreṇa svajātisamutthaṃ preṣayāmaḥ //
TAkhy, 1, 196.1 na mamātmavaśasyātikrāntā svāmin āhāravelā //
TAkhy, 1, 242.1 śayyāpālair api svāmyādeśāt sunipuṇam anviṣadbhir vastraṃ parivartayadbhir antarlīnā mandavisarpiṇī samāsāditā vyāpāditā ca //
TAkhy, 1, 288.1 vināśitā vayam anena svāminā svādhīne 'py arthe //
TAkhy, 1, 298.1 svāmināyam abhayapradānena rakṣyate //
TAkhy, 1, 309.1 svāminā vināśitaḥ svātmanātmā svādhīne 'py arthe //
TAkhy, 1, 322.1 aho svāmino dharmaśāstraṃ prati pratibhā //
TAkhy, 1, 328.1 mā svāmī svayaṃ vyāpādayatu //
TAkhy, 1, 333.1 ayaṃ tāvad etadavasthaṃ svāminam asmāṃś ca dṛṣṭvā svayam ātmānam anyapuṣṭyarthaṃ svargagamanāya sattvahitāya nivedayati //
TAkhy, 1, 339.1 deva svāmiśarīraṃ sarvathā rakṣyam asmaccharīreṇeti //
TAkhy, 1, 450.1 svāmī vajradanto 'smadīyaparyaṭanam anarthakaṃ śrutvā kadācid vināśāya pravartate //
TAkhy, 1, 462.1 svāmin na kiṃcit sattvam āsāditam //
TAkhy, 1, 469.1 gacchatu svāmī snānam ācaritum yāvad ahaṃ kravyamukhasahitastiṣṭhāmi //
TAkhy, 1, 484.1 svāmin //
TAkhy, 1, 495.1 gacchatu svāmī digantaram anyat yāvad aham enaṃ labdhacittābhiprāyaṃ karomīti //
Viṣṇupurāṇa
ViPur, 1, 12, 78.3 kim ajñātaṃ tava svāmin manasā yan mayepsitam //
ViPur, 1, 17, 46.3 prajvālya dānavā vahniṃ dadahuḥ svāmicoditāḥ //
ViPur, 4, 13, 52.0 surāsuragandharvayakṣarākṣasādibhir apy akhilair bhavān na jetuṃ śakyaḥ kim utāvanigocarair alpavīryair narair narāvayavabhūtaiś ca tiryagyonyanusṛtibhiḥ kiṃ punar asmadvidhair avaśyaṃ bhavatāsmatsvāminā rāmeṇeva nārāyaṇasya sakalajagatparāyaṇasyāṃśena bhagavatā bhavitavyam ity uktas tasmai bhagavān akhilāvanibhārāvataraṇārtham avataraṇam ācacakṣe //
ViPur, 4, 24, 2.1 sa cainaṃ svāminaṃ hatvā svaputraṃ pradyotanāmānam abhiṣekṣyati //
ViPur, 4, 24, 34.1 puṣyamitraḥ senāpatiḥ svāminaṃ hatvā rājyaṃ kariṣyati tasyātmajo 'gnimitraḥ //
ViPur, 5, 35, 16.2 nanāma sā kṛtā keyamājñā svāmini bhṛtyataḥ //
ViPur, 6, 1, 19.1 yo yo dadāti bahulaṃ sa sa svāmī tadā nṛṇām /
ViPur, 6, 1, 19.2 svāmitvahetuḥ saṃbandho bhāvī nābhijanas tadā //
Viṣṇusmṛti
ViSmṛ, 3, 33.1 svāmyamātyadurgakośadaṇḍarāṣṭramitrāṇi prakṛtayaḥ //
ViSmṛ, 5, 51.1 paśusvāmine tanmūlyaṃ dadyāt //
ViSmṛ, 5, 59.1 sarve ca tatsvāmināṃ tadutpattim //
ViSmṛ, 5, 138.1 vinaṣṭapaśumūlyaṃ ca svāmine dadyāt //
ViSmṛ, 5, 141.1 apālāyāḥ svāmī //
ViSmṛ, 5, 146.1 sarvatra svāmine vinaṣṭasasyamūlyaṃ ca //
ViSmṛ, 5, 155.1 taddoṣeṇa yad vinaśyet tat svāmine //
ViSmṛ, 5, 157.1 svāmī cet bhṛtakam apūrṇe kāle jahyāt tasya sarvam eva mūlyaṃ dadyāt //
ViSmṛ, 5, 165.1 svāmī dravyam āpnuyāt //
ViSmṛ, 17, 2.1 paitāmahe tvarthe pitṛputrayos tulyaṃ svāmitvam //
ViSmṛ, 22, 19.1 patnīnāṃ dāsānām ānulomyena svāminas tulyam āśaucam //
ViSmṛ, 22, 20.1 mṛte svāminyātmīyam //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 4.1, 1.4 cittam ayaskāntamaṇikalpaṃ saṃnidhimātropakāri dṛśyatvena svaṃ bhavati puruṣasya svāminaḥ /
YSBhā zu YS, 1, 24.1, 1.3 yathā jayaḥ parājayo vā yoddhṛṣu vartamānaḥ svāmini vyapadiśyate /
YSBhā zu YS, 2, 17.1, 3.1 tad etad dṛśyam ayaskāntamaṇikalpaṃ saṃnidhimātropakāri dṛśyatvena svaṃ bhavati puruṣasya dṛśirūpasya svāminaḥ //
YSBhā zu YS, 2, 18.1, 12.1 yathā ca jayaḥ parājayo vā yoddhṛṣu vartamānaḥ svāmini vyapadiśyate sa hi tatphalasya bhokteti evaṃ bandhamokṣau buddhāv eva vartamānau puruṣe vyapadiśyete sa hi tatphalasya bhokteti //
YSBhā zu YS, 2, 23.1, 1.1 puruṣaḥ svāmī dṛśyena svena darśanārthaṃ saṃyuktaḥ //
YSBhā zu YS, 2, 23.1, 9.1 āhosvid dṛśirūpasya svāmino darśitaviṣayasya pradhānacittasyānutpādaḥ svasmin dṛśye vidyamāne darśanābhāvaḥ //
YSBhā zu YS, 2, 33.1, 1.1 yadāsya brāhmaṇasya hiṃsādayo vitarkā jāyeran haniṣyāmy aham apakāriṇam nṛtam api vakṣyāmi dravyam apy asya svīkariṣyāmi dāreṣu cāsya vyavāyī bhaviṣyāmi parigraheṣu cāsya svāmī bhaviṣyāmīti //
YSBhā zu YS, 3, 49.1, 2.1 sarvātmāno guṇā vyavasāyavyavaseyātmakāḥ svāminaṃ kṣetrajñaṃ praty aśeṣadṛśyātmatvenopasthitā ity arthaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 294.1 ādityasya sadā pūjāṃ tilakaṃ svāminas tathā /
YāSmṛ, 1, 354.1 svāmy amātyā jano durgaṃ kośo daṇḍas tathaiva ca /
YāSmṛ, 2, 157.1 svāmine yo 'nivedyaiva kṣetre setuṃ pravartayet /
YāSmṛ, 2, 157.2 utpanne svāmino bhogas tadabhāve mahīpateḥ //
YāSmṛ, 2, 165.2 ardhatrayodaśapaṇaḥ svāmino dravyam eva ca //
YāSmṛ, 2, 170.1 vikretur darśanāc chuddhiḥ svāmī dravyaṃ nṛpo damam /
YāSmṛ, 2, 173.2 arvāk saṃvatsarāt svāmī hareta parato nṛpaḥ //
YāSmṛ, 2, 182.2 svāmiprāṇaprado bhaktatyāgāt tanniṣkrayād api //
YāSmṛ, 2, 195.2 tatra syāt svāminaś chando 'dhikaṃ deyaṃ kṛte 'dhike //
YāSmṛ, 2, 299.2 paścāc caivāpasaratā hiṃsane svāmy adoṣabhāk //
YāSmṛ, 2, 300.1 śakto 'py amokṣayan svāmī daṃṣṭriṇāṃ śṛṅgiṇāṃ tathā /
Śatakatraya
ŚTr, 1, 25.1 sūnuḥ saccaritaḥ satī priyatamā svāmī prasādonmukhaḥ snigdhaṃ mitram avañcakaḥ parijano niḥkleśaleśaṃ manaḥ /
Abhidhānacintāmaṇi
AbhCint, 1, 3.2 svasvāmitvādisaṃbandhastatrāhurnāma tadvatām //
AbhCint, 1, 51.2 dāmodaraḥ sutejāśca svāmyatho munisuvrataḥ //
AbhCint, 2, 122.1 skandaḥ svāmī mahāsenaḥ senānīḥ śikhivāhanaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 18, 33.2 svāminyaghaṃ yaddāsānāṃ dvārapānāṃ śunām iva //
BhāgPur, 11, 14, 2.1 bhavatodāhṛtaḥ svāmin bhaktiyogo 'napekṣitaḥ /
Bhāratamañjarī
BhāMañj, 1, 855.2 lokakaṇṭakatā tyaktvā śocantaḥ svāminaṃ yayuḥ //
BhāMañj, 5, 222.1 yaireva pātyate mugdhaḥ svāmī durnayasaṃkaṭe /
BhāMañj, 5, 509.2 sarvāvasthāsu yasyāhaṃ bandhuḥ svāmī guruḥ suhṛt //
BhāMañj, 9, 46.1 tataḥ svāmivadhāmarṣādyudhiṣṭhiramabhidrutān /
BhāMañj, 13, 274.1 svāminā kelisaktena śanakairmarmadarśinaḥ /
Garuḍapurāṇa
GarPur, 1, 73, 8.1 guṇavānvaidūryamaṇiryojayati svāminaṃ paraṃ bhāgyaiḥ /
GarPur, 1, 81, 15.1 kokāmukhaṃ ca vārāhaṃ bhāṇḍīraṃ svāmisaṃjñakam /
GarPur, 1, 113, 29.2 svāmivatprākkṛtaṃ karma vidadhāti tadanyathā //
GarPur, 1, 114, 45.1 viprayorvipravahnyośca dampatyoḥ svāminostathā /
GarPur, 1, 115, 70.2 svasvāminā balavatā bhṛtyo bhavati garvitaḥ //
Hitopadeśa
Hitop, 0, 10.3 tatra sarvasvāmiguṇopetaḥ sudarśano nāma narapatir āsīt /
Hitop, 1, 38.2 atha lubdhakaṃ nivṛttaṃ dṛṣṭvā kapotā ūcuḥ svāmin kim idānīṃ kartum ucitam /
Hitop, 1, 188.11 tad atrāṭavīrājye'bhiṣektuṃ bhavān sarvasvāmiguṇopeto nirūpitaḥ /
Hitop, 1, 188.14 dhārmiko nītikuśalaḥ sa svāmī yujyate bhuvi //
Hitop, 2, 20.5 taṃ tathāvidhaṃ dṛṣṭvā damanakaḥ karaṭakam āha sakhe karaṭaka kim ity ayam udakārthī svāmī pānīyam apītvā sacakito mandaṃ mandam avatiṣṭhate /
Hitop, 2, 20.7 yadi tathā bhavati tarhi kim anena svāmiceṣṭānirūpaṇenāsmākam /
Hitop, 2, 25.3 svāmino bahu manyante dṛṣṭiṃ tām api sevakāḥ //
Hitop, 2, 31.10 damanako brūte tathāpi svāmiceṣṭānirūpaṇaṃ sevakenāvaśyaṃ karaṇīyam /
Hitop, 2, 31.14 parādhikāracarcāṃ yaḥ kuryāt svāmihitecchayā /
Hitop, 2, 32.9 tat kim iti tvam uccaiḥ śabdaṃ kṛtvā svāminaṃ na jāgarayasi /
Hitop, 2, 32.14 yato vinā vidhuradarśanaṃ svāmina upajīviṣu mandādarā bhavanti /
Hitop, 2, 33.2 āśritānāṃ bhṛtau svāmisevāyāṃ dharmasevane /
Hitop, 2, 34.1 tato gardabhaḥ sakopam āhāre duṣṭamate pāpīyāṃs tvaṃ yad vipattau svāmikārye upekṣāṃ karoṣi /
Hitop, 2, 34.3 yathā svāmī jāgariṣyati /
Hitop, 2, 34.7 svāminaṃ sarvabhāvena paralokam amāyayā //
Hitop, 2, 49.4 sa āhāyaṃ tāvat svāmī piṅgalakaḥ kuto 'pi kāraṇāt sacakitaḥ parivṛtyopaviṣṭaḥ /
Hitop, 2, 51.1 atra bhayaprastāve prajñābalenāham enaṃ svāminam ātmīyaṃ kariṣyāmi /
Hitop, 2, 57.1 karaṭako brūte kadācit tvām anavasarapraveśād avamanyate svāmī /
Hitop, 2, 57.3 tathāpy anujīvinā svāmisāṃnidhyam avaśyaṃ karaṇīyam /
Hitop, 2, 59.2 sa āha śṛṇu kim anurakto virakto vā mayi svāmīti jñāsyāmi /
Hitop, 2, 68.1 deva tat sarvathā viśeṣajñena svāminā bhavitavyam /
Hitop, 2, 80.6 udakārthī svāmī pānīyam apītvā kim iti vismita iva tiṣṭhati /
Hitop, 2, 83.6 karaṭako brūte yady evaṃ tadā kim punaḥ svāmitrāsas tatraiva kim iti nāpanītaḥ /
Hitop, 2, 83.7 damanako brūte yadi svāmitrāsas tatraiva mucyate tadā katham ayaṃ mahāprasādalābhaḥ syāt /
Hitop, 2, 83.9 nirapekṣo na kartavyo bhṛtyaiḥ svāmī kadācana /
Hitop, 2, 85.14 na jāne kruddhaḥ svāmī kiṃ vidhāsyati /
Hitop, 2, 98.2 sa svāminam avajñāya carec ca niravagrahaḥ //
Hitop, 2, 111.20 tata ekadā rahasi tayoktaṃ svāmin svecchayā sarvam idam upabhoktavyam /
Hitop, 2, 124.5 tasyāgre punar āgamanāya śapathaṃ kṛtvā svāminaṃ nivedayitum atrāgato 'smi /
Hitop, 2, 124.9 tatrāgatya svayam eva paśyatu svāmīty uktvā tasmin kūpajale tasya siṃhasyaiva pratibimbaṃ darśitavān /
Hitop, 2, 126.4 na tu svāmipadāvāptipātakecchor upekṣaṇam //
Hitop, 2, 131.2 tad atra pramāṇaṃ svāmī /
Hitop, 2, 142.1 yadi saṃjīvakavyasanādito 'vijñāpito 'pi svāmī na nivartate tad īdṛśe bhṛtye na doṣaḥ /
Hitop, 2, 150.8 ṭiṭṭibhī vihasyāha svāmin tvayā samudreṇa ca mahad antaram /
Hitop, 2, 152.1 tataḥ kṛcchreṇa svāmivacanātmā tatraiva prasūtā /
Hitop, 2, 152.5 ṭiṭṭibho 'vadatpriye mā bhaiṣīḥ ity uktvā pakṣiṇāṃ melakaṃ kṛtvā pakṣisvāmino garuḍasya samīpaṃ gataḥ /
Hitop, 2, 152.12 damanako brūte yadāsau sadarpaḥ śṛṅgāgrapraharaṇābhimukhaś cakitam ivāgacchati tadā jñāsyati svāmī /
Hitop, 2, 156.5 śṛṇu ayaṃ svāmī tavopari vikṛtabuddhī rahasy uktavān saṃjīvakam eva hatvā svaparivāraṃ tarpayāmi /
Hitop, 2, 164.1 ayaṃ tāvat svāmī vāci madhuro viṣahṛdayo jñātaḥ /
Hitop, 2, 169.1 damanako brūte svāmin ko 'yaṃ nūtano nyāyo yad arātiṃ hatvā santāpaḥ kriyate /
Hitop, 2, 172.2 rājyalobhād ahaṅkārād icchataḥ svāminaḥ padam /
Hitop, 3, 10.11 dīrghamukho brūte tataḥ paścāt taiḥ pakṣibhir uktamare pāpā duṣṭabaka asmākaṃ bhūmau carann asmākaṃ svāminam adhikṣipasi /
Hitop, 3, 20.5 rājñā vihasyoktam svasvāminaṃ gatvā sajjīkuru /
Hitop, 3, 26.9 paścāt tena jāreṇa samaṃ tasmin paryaṅke nirbharaṃ krīḍantī paryaṅkatalasthitasya bhartuḥ kiṃcid aṅgasparśāt svāminaṃ māyāvinaṃ vijñāya manasi sā viṣaṇṇābhavat /
Hitop, 3, 29.2 sa ca punar me svāmī māṃ vikretuṃ devebhyo brāhmaṇebhyo vā dātum īśvaraḥ /
Hitop, 3, 33.1 etat sarvaṃ śrutvā mandamatiḥ sa rathakāraḥ dhanyo 'haṃ yasyedṛśī priyavādinī svāmivatsalā ca bhāryā iti manasi nidhāya tāṃ khaṭvāṃ strīpuruṣasahitāṃ mūrdhni kṛtvā sānandaṃ nanarta /
Hitop, 3, 60.5 atha nīlībhāṇḍasvāminā mṛti iti jñātvā tasmāt samutthāpya dūre nītvāsau parityaktaḥ /
Hitop, 3, 72.2 madhye kalatraṃ svāmī ca kośaḥ phalgu ca yad balam //
Hitop, 3, 102.44 svāmirājyarakṣārthaṃ yasyopayogaḥ /
Hitop, 3, 103.10 tataḥ striyāpi svāmiputraśokārtayā tad anuṣṭhitam /
Hitop, 3, 105.6 varaṃ svāmimanoduḥkhaṃ tannāśo na tv akāryataḥ //
Hitop, 3, 138.6 svāminādhiṣṭhitaḥ śvāpi kiṃ na siṃhāyate dhruvam //
Hitop, 3, 142.12 dātā kṣamī guṇagrāhī svāmī duḥkhena labhyate /
Hitop, 3, 145.1 svāmyamātyaś ca rāṣṭraṃ ca durgaṃ kośo balaṃ suhṛt /
Hitop, 3, 146.1 deva tvaṃ ca svāmī sarvathā rakṣaṇīyaḥ /
Hitop, 3, 146.3 prakṛtiḥ svāminaṃ tyaktvā samṛddhāpi na jīvati /
Hitop, 3, 148.7 atha rājaputrair uktaṃ tasmin rājahaṃsapakṣe puṇyavān sa sārasa eva yena svadehatyāgena svāmī rakṣitaḥ /
Hitop, 3, 149.3 āhaveṣu ca ye śūrāḥ svāmyarthe tyaktajīvitāḥ /
Hitop, 4, 10.1 tacchrutvā sevakenāpi prakupyoktaṃ nātha yasya svāmino gṛhe etādṛśī bhāryā tatra sevakena kathaṃ sthātavyam yatra ca pratikṣaṇaṃ gṛhiṇī sevakasya mukhaṃ jighrati /
Hitop, 4, 15.3 nīcaḥ ślāghyapadaṃ prāpya svāminaṃ hantum icchati /
Hitop, 4, 61.12 citrakarṇam eva yathā svāmī vyāpādayati tathānuṣṭhīyatām /
Hitop, 4, 61.14 vyāghra uvāca svāminābhayavācaṃ dattvānugṛhīto 'yaṃ tat katham evaṃ sambhavati /
Hitop, 4, 61.15 kāko brūte iha samaye parikṣīṇaḥ svāmī pāpam api kariṣyati /
Hitop, 4, 65.1 kāko brūte nāsau svāminā vyāpādayitavyaḥ /
Hitop, 4, 65.6 anekopavāsakliṣṭaś ca svāmī /
Hitop, 4, 65.9 svāmimūlā bhavanty eva sarvāḥ prakṛtayaḥ khalu /
Hitop, 4, 66.4 atha vyāghreṇoktaṃ maddehena jīvatu svāmī /
Hitop, 4, 66.13 meghavarṇa uvāca deva svāmikāryārthitayā svaprayojanavaśād vā kiṃ kiṃ na kriyate paśya /
Kathāsaritsāgara
KSS, 1, 6, 74.1 sa ca māmabravītsvāminvṛddhebhyaḥ śrūyate yathā /
KSS, 2, 3, 22.2 uvācainaṃ mahāmantrī sa svāmihitaniṣṭhuraḥ //
KSS, 3, 1, 57.2 svāmisaṃbhāvanāyāśca bhavema vyabhicāriṇaḥ //
KSS, 3, 4, 144.2 evaṃ kṛte tvamasmākaṃ svāmī niyama eṣa naḥ //
KSS, 3, 6, 123.2 avasthā vihitā svāmin balātkārābhilāṣiṇā //
KSS, 5, 2, 46.1 bhagne ca tasmiṃstatsvāmī sa vaṇik patito 'mbudhau /
KSS, 5, 2, 50.2 tadaiva dhīvarāstasya nijasya svāmino 'ntikam //
KSS, 5, 2, 250.2 gatvā kapālasphoṭāya svāmine tannyavedayan //
KSS, 6, 1, 90.2 svasvasvāmigṛhānītapakvānnakṛtavartanau //
Madanapālanighaṇṭu
MPālNigh, 4, 17.2 trinetro roṣaṇaḥ svāmī harabījaṃ rasaḥ prabhuḥ //
Mukundamālā
MukMā, 1, 9.1 mā bhairmandamano vicintya bahudhā yāmīściraṃ yātanā nāmī naḥ prabhavanti pāparipavaḥ svāmī nanu śrīdharaḥ /
Narmamālā
KṣNarm, 1, 126.1 daṇḍatyājanalekhāṃśca sa prāptānsvāmino 'ntikāt /
KṣNarm, 3, 90.1 capeṭotsphoṭitamukhas tvatsvāmī bandhanaṃ bhaṭaiḥ /
Rasaratnasamuccaya
RRS, 6, 7.2 kulīnāḥ svāmibhaktāśca kartavyā rasakarmaṇi //
RRS, 11, 107.2 liṅgasthitena valayena nitambinīnāṃ svāmī bhavatyanudinaṃ sa tu jīvahetuḥ //
Rasaratnākara
RRĀ, V.kh., 1, 18.1 kulīnāḥ svāmibhaktāśca kartavyā rasakarmaṇi /
Rājamārtaṇḍa
RājMār zu YS, 3, 49.1, 3.0 sarveṣāṃ guṇapariṇāmānāṃ bhāvānāṃ svāmivadākramaṇaṃ sarvabhāvādhiṣṭhātṛtvam //
Skandapurāṇa
SkPur, 2, 2.2 svāmitvaṃ ca vibhutvaṃ ca svakṛtāni pracakṣate //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 19.0 svāminaścātmasaṃsthasya //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 1.0 etacchāstroktam etajjñānam eva puruṣārthaprāptihetutvād dhanam alabhyam api duṣprāpam api labdhvā śaṃkarasvapnopadeśasāraṃ śilātalād avāpya prakāśavimarśātmakaṃ hṛdayam eva viśvāntaḥpraveśāvakāśapradatvād guhā tasyām antena niścayena kṛtā nihitiḥ sthāpanā yena arthāttasyaiva jñānadhanasya tasya svāminaḥ śrīvasuguptābhidhānasya guroryathaiva tacchivāya jātaṃ tadvadadhikāriniyamasaṃkocābhāvāt sarvalokasyāpi hṛdguhāntakṛtanihiter yatnād asāmayikāt gopayataḥ dṛḍhapratipattyā ca svātmīkurvataḥ sadā śivāya bhavati nityaśaṃkarātmakasvasvabhāvasamāveśalābhāya sampadyata iti śivam //
Tantrāloka
TĀ, 1, 100.1 tasya svāmī saṃsāravṛttivighaṭanamahābhīmaḥ /
Ānandakanda
ĀK, 1, 14, 9.1 svāminsarvottama trāhi śaraṇāgatapālaka /
ĀK, 1, 15, 2.1 itaḥparamapi svāmin śuśrūṣe kimapi prabho /
ĀK, 1, 19, 1.3 svāminnaimittikācāraṃ śrotuṃ vāñchāsti me vada //
Śukasaptati
Śusa, 3, 2.17 taṃ dhanadāyakaṃ gṛhe dṛṣṭvā jano vadati svāminvimalo gṛhe vidyate /
Śusa, 5, 2.6 sā āha svāmin nāhametānpuruṣānavalokayitumapi samarthā kiṃ punaḥ sparśanam /
Śusa, 5, 9.2 paraṃ svāmirahitānāṃ na kvāpi pūjā /
Śusa, 5, 22.1 svāminkathaṃ na tvaṃ svayameva vicārayasi /
Śusa, 9, 4.7 mantryāha svāmindṛṣṭamevedam /
Śusa, 9, 4.8 yadi svāmī na pratyeti tadā kañcukamuttāryāvalokayatu /
Śusa, 9, 4.11 mantryāha svāmin yadidaṃ dvijaputryā gūḍhārthaṃ matsyahāsyakāraṇaṃ niveditaṃ tanmayā prakaṭīkṛtam /
Śusa, 11, 23.3 uttaram evaṃ ca sa brāhmaṇaḥ sabhayaḥ sannataḥ pādayoḥ patito jagāda svāmini prāṇān rakṣa /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 49.1 tanmṛgeṇa hy agāt svāmī saha kailāsamandiram /
GokPurS, 2, 69.1 mahāgurumṛtau caiva mahāsvāmimṛtāv api /
Haribhaktivilāsa
HBhVil, 2, 161.1 sarveṣāṃ puṇyakāryāṇāṃ svāmidṛṣṭyā pravartanam /
HBhVil, 2, 179.1 ekahastapraṇāmādi akāle svāmidarśanam /
HBhVil, 4, 259.1 yac cānandapure proktaṃ cakrasvāmīsamīpataḥ /
HBhVil, 5, 5.4 tatra śrīdharasvāmipādāḥ /
Haṃsadūta
Haṃsadūta, 1, 72.1 vayaṃ tyaktāḥ svāmin yadi ha tava kiṃ dūṣaṇamidaṃ nisargaḥ śyāmānāmayamatitarāṃ duṣpariharaḥ /
Haṃsadūta, 1, 97.2 kadācitkalyāṇī vilapati yadutkaṇṭhitamatis tadākhyāmi svāmin gamaya makarottaṃsapadavīm //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 129.2 sa eva śrīguruḥ svāmī sākṣād īśvara eva saḥ //
Janmamaraṇavicāra
JanMVic, 1, 178.2 svāmidrohakṛtāś cānye ye tathātmopaghātakāḥ //
Kokilasaṃdeśa
KokSam, 1, 28.1 kāmaḥ svāmī kila śalabhatāmāpa netrasphuliṅge mā mā bhaiṣīriti bhavabhido darśanāccandramauleḥ /
KokSam, 1, 64.2 yad dorvīryadraḍhimakaradībhūtarājanyavīrāḥ śūrāgraṇyaḥ śikharijaladhisvāminaḥ pālayanti //
Mugdhāvabodhinī
MuA zu RHT, 19, 79.2, 3.0 kiṃviśiṣṭaḥ kirātanāthaḥ kirātāḥ bhillāsteṣāṃ svāmī //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 51.1 yatiś ca brahmacārī ca pakvānnasvāmināv ubhau /
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 106.2 yādṛśa eva ahamasya dravyasya svāmī tādṛśastvamapi //
SDhPS, 5, 5.1 dharmasvāmī kāśyapa tathāgataḥ sarvadharmāṇāṃ rājā prabhurvaśī //
SDhPS, 13, 117.1 evameva mañjuśrīstathāgato 'pyarhan samyaksaṃbuddho dharmasvāmī dharmarājā svena bāhubalanirjitena puṇyabalanirjitena traidhātuke dharmeṇa dharmarājyaṃ kārayati //
SDhPS, 13, 120.1 atha khalu mañjuśrīstathāgato 'pyarhan samyaksaṃbuddho dharmasvāmī dharmarājā teṣāmāryāṇāṃ yodhānāṃ yudhyatāṃ dṛṣṭvā vividhāni sūtraśatasahasrāṇi bhāṣate sma catasṛṇāṃ parṣadāṃ saṃharṣaṇārtham //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 3.1 gato 'haṃ svāminirdeśād yatra tadbāṇamandiram /
SkPur (Rkh), Revākhaṇḍa, 34, 16.2 svāmiṃsteṣāṃ varo deya eṣa me paramo varaḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 27.2 kanyādānaṃ kathaṃ svāmin kartavyaṃ dhārmikaiḥ sadā /
SkPur (Rkh), Revākhaṇḍa, 58, 17.1 svāmidrohī mitraghātī tathā viśvāsaghātakaḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 22.2 asmākaṃ svāminaḥ sarve tiṣṭhante tīrthamadhyataḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 86.1 pāpiṣṭhānāṃ kṛtaghnānāṃ svāmimitrāvaghātinām /
SkPur (Rkh), Revākhaṇḍa, 61, 8.2 svāmimitravighāte yannaśyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 109.1 putrabhrātṛsamārūpaiḥ svāmisambandharūpibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 24.2 svāmikāryaratastvaṃ hi siddho 'si mama darśanāt //
SkPur (Rkh), Revākhaṇḍa, 83, 57.2 pāśabandhaṃ samādāya baddhāhaṃ svāminā saha //
SkPur (Rkh), Revākhaṇḍa, 97, 16.1 nāvāsaṃrakṣaṇārthāya ādiṣṭā svāminā vibho /
SkPur (Rkh), Revākhaṇḍa, 98, 26.1 svāmidrohakṛtaṃ pāpaṃ nikṣepasyāpahāriṇi /
SkPur (Rkh), Revākhaṇḍa, 103, 150.2 yāvadbhokṣyāmyahaṃ svāminmahiṣīstvaṃ ca rakṣase //
SkPur (Rkh), Revākhaṇḍa, 157, 3.2 tadāprabhṛti sa svāmī huṅkāraḥ śabdito budhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 65.2 viśvāsapratipannānāṃ svāmimitratapasvinām //
SkPur (Rkh), Revākhaṇḍa, 209, 88.2 nyāsāpahāriṇo ye ca garadāḥ svāmivañcakāḥ //
SkPur (Rkh), Revākhaṇḍa, 221, 8.1 tathāpi deva pāpo 'smi yadahaṃ svāminaṃ tyaje /
SkPur (Rkh), Revākhaṇḍa, 229, 19.1 pāpabhedī kṛtaghnaśca svāmiviśvāsaghātakaḥ /