Occurrences

Āpastambadharmasūtra
Amarakośa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Hitopadeśa
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Āpastambadharmasūtra
ĀpDhS, 1, 28, 3.0 śamyoṣā yugyaghāso na svāminaḥ pratiṣedhayanti //
Amarakośa
AKośa, 2, 296.1 śyālāḥ syurbhrātaraḥ patnyāḥ svāmino devṛdevarau /
Bodhicaryāvatāra
BoCA, 6, 121.1 svayaṃ mama svāmina eva tāvat tadarthamātmanyapi nirvyapekṣāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 412.1 tad ātmānaṃ parityajya svāmino bhavatānṛṇāḥ /
BKŚS, 23, 69.2 svāmino yūyam evāsya dhanasyety atra kā kathā //
Matsyapurāṇa
MPur, 70, 29.1 rājānaḥ svāminastulyāḥ sutā vāpi ca tatsamāḥ /
MPur, 93, 38.2 āpo hi ṣṭhetyumāyāstu syoneti svāminastathā //
Hitopadeśa
Hitop, 2, 25.3 svāmino bahu manyante dṛṣṭiṃ tām api sevakāḥ //
Hitop, 2, 32.14 yato vinā vidhuradarśanaṃ svāmina upajīviṣu mandādarā bhavanti /
Kokilasaṃdeśa
KokSam, 1, 64.2 yad dorvīryadraḍhimakaradībhūtarājanyavīrāḥ śūrāgraṇyaḥ śikharijaladhisvāminaḥ pālayanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 60, 22.2 asmākaṃ svāminaḥ sarve tiṣṭhante tīrthamadhyataḥ /