Occurrences

Baudhāyanagṛhyasūtra
Gopathabrāhmaṇa
Buddhacarita
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Tantrāloka
Ānandakanda
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 3, 1, 25.1 svāyambhuvaṃ kāṇḍaṃ kāṭhake paṭhito vidhiḥ svayambhūś cātra daivataṃ sarvabhūtapatiḥ śucir iti //
Gopathabrāhmaṇa
GB, 1, 5, 21, 7.0 so 'yāt svāyaṃbhuvo vā ṛtāvanto madayātāṃ na vayaṃ vadāmahā iti //
Buddhacarita
BCar, 2, 51.1 svāyaṃbhuvaṃ cārcikamarcayitvā jajāpa putrasthitaye sthitaśrīḥ /
Mahābhārata
MBh, 12, 321, 9.1 kṛte yuge mahārāja purā svāyaṃbhuve 'ntare /
MBh, 12, 322, 43.1 svāyaṃbhuveṣu dharmeṣu śāstre cośanasā kṛte /
MBh, 12, 329, 15.4 pūrve ca manvantare svāyaṃbhuve nārāyaṇahastabandhagrahaṇānnīlakaṇṭhatvam eva vā //
MBh, 12, 337, 40.1 tena bhinnāstadā vedā manoḥ svāyaṃbhuve 'ntare /
MBh, 13, 27, 50.1 svāyaṃbhuvaṃ yathā sthānaṃ sarveṣāṃ śreṣṭham ucyate /
Rāmāyaṇa
Rām, Su, 46, 38.1 tataḥ svāyambhuvair mantrair brahmāstram abhimantritam /
Agnipurāṇa
AgniPur, 20, 23.2 svāyambhuvādyāstāḥ kṛtvā viṣṇvāderbhuktimuktidāḥ //
Harivaṃśa
HV, 7, 8.2 yāmā nāma tathā devā āsan svāyaṃbhuve 'ntare //
Kūrmapurāṇa
KūPur, 1, 1, 6.1 tvaṃ hi svāyaṃbhuve yajñe sutyāhe vitate hariḥ /
KūPur, 1, 8, 13.2 yāmā iti samākhyātā devāḥ svāyaṃbhuve 'ntare //
KūPur, 1, 12, 10.1 pūrvajanmani so 'gastyaḥ smṛtaḥ svāyaṃbhuve 'ntare /
KūPur, 1, 49, 6.1 svāyaṃbhuvaṃ tu kathitaṃ kalpādāvantaraṃ mayā /
KūPur, 1, 49, 27.1 svāyaṃbhuve 'ntare pūrvamākūtyāṃ mānasaḥ sutaḥ /
KūPur, 2, 1, 1.2 bhavatā kathitaḥ samyak sargaḥ svāyaṃbhuvastataḥ /
Liṅgapurāṇa
LiPur, 1, 40, 51.2 mānavasya tu so'ṃśena pūrvaṃ svāyaṃbhuve'ntare //
LiPur, 1, 46, 15.1 pravakṣyāmi dhareśān vo vakṣye svāyaṃbhuve'ntare /
LiPur, 1, 46, 44.2 niveśitāni taistāni pūrvaṃ svāyaṃbhuve'ntare //
LiPur, 1, 63, 44.2 svāyaṃbhuve'ntare pūrvaṃ brahmaṇā ye 'bhiṣecitāḥ //
LiPur, 1, 63, 46.1 svāyaṃbhuve'ntare pūrve brahmaṇā ye 'bhiṣecitāḥ /
LiPur, 1, 70, 281.1 yāmā iti samākhyātā devāḥ svāyaṃbhuve'ntare /
LiPur, 1, 77, 34.2 svāyaṃbhuvasya mānaṃ hi tathā bāṇasya suvratāḥ //
LiPur, 1, 77, 35.1 svāyaṃbhuve tadardhaṃ syāt syād ārṣe ca tadardhakam /
LiPur, 1, 77, 44.2 ārṣe vāpi muniśreṣṭhās tathā svāyaṃbhuve'pi vā //
Matsyapurāṇa
MPur, 9, 3.2 yāmā nāma purā devā āsan svāyambhuvāntare //
MPur, 9, 6.2 etat svāyambhuvaṃ proktaṃ svārociṣamataḥ param //
MPur, 9, 25.2 proktāḥ svāyambhuve vaṃśe ye mayā pūrvameva tu //
MPur, 51, 2.2 yo 'sāv agnirabhīmānī smṛtaḥ svāyambhuve'ntare /
MPur, 51, 41.1 svāyambhuve'ntare pūrvam agnayaste 'bhimāninaḥ /
MPur, 142, 1.2 caturyugāṇi yāni syuḥ pūrve svāyambhuve'ntare /
MPur, 142, 57.3 svāyambhuve 'ntare devaiste yajñāḥ prākpravartitāḥ //
MPur, 142, 63.2 proktāni sapta ratnāni pūrvaṃ svāyambhuve'ntare //
MPur, 143, 1.3 pūrve svāyambhuve sarge yathāvatprabravīhi naḥ //
MPur, 143, 35.2 ṛṣīṇāṃ devatānāṃ ca pūrve svāyambhuve'ntare //
MPur, 143, 42.1 yajñapravartanaṃ hyevamāsītsvāyambhuve'ntare /
MPur, 144, 21.1 teṣāṃ medhāvināṃ pūrvaṃ martye svāyambhuve'ntare /
MPur, 144, 51.2 kalisaṃdhyāṃśabhāgeṣu manoḥ svāyambhuve'ntare //
MPur, 145, 55.2 ṛṣibhirdharmatattvajñaiḥ pūrvaiḥ svāyambhuve'ntare //
Nāṭyaśāstra
NāṭŚ, 1, 8.1 pūrvaṃ kṛtayuge viprā vṛtte svāyaṃbhuve 'ntare /
Viṣṇupurāṇa
ViPur, 1, 10, 9.2 pūrvajanmani so 'gastyaḥ smṛtaḥ svāyambhuve 'ntare //
ViPur, 2, 1, 42.1 eṣa svāyaṃbhuvaḥ sargo yenedaṃ pūritaṃ jagat /
ViPur, 3, 1, 8.1 svāyaṃbhuvaṃ tu kathitaṃ kalpādāvantaraṃ mayā /
ViPur, 3, 1, 36.1 aṃśena tasyā jajñe 'sau yajñaḥ svāyaṃbhuve 'ntare /
Bhāgavatapurāṇa
BhāgPur, 4, 1, 8.1 tuṣitā nāma te devā āsan svāyambhuvāntare /
Garuḍapurāṇa
GarPur, 1, 1, 20.2 sutrāmādyaiḥ suragaṇair yaṣṭvā svāyambhuvāntare //
Tantrāloka
TĀ, 1, 46.1 jñānājñānāgataṃ caitaddvitvaṃ svāyambhuve rurau /
Ānandakanda
ĀK, 1, 2, 211.2 svāyaṃbhuveṣu liṅgeṣu divyeṣu kṛtapūjayā //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 25.1 svāyambhuve 'ntare cāsīc candradeva iti śrutaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 191, 1.3 amṛtasrāvi talliṅgamādyaṃ svāyambhuvaṃ tathā //