Occurrences

Mahābhārata
Manusmṛti
Agnipurāṇa
Harivaṃśa
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Tantrāloka
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 1, 67, 9.2 teṣāṃ dharmān yathāpūrvaṃ manuḥ svāyaṃbhuvo 'bravīt //
MBh, 1, 111, 31.2 ātmaśukrād api pṛthe manuḥ svāyambhuvo 'bravīt //
MBh, 1, 113, 40.38 śakraḥ svāyaṃbhuvaścaiva manuḥ paramadharmavit /
MBh, 3, 177, 30.2 asminn evaṃ matidvaidhe manuḥ svāyambhuvo 'bravīt //
MBh, 5, 37, 1.2 saptadaśemān rājendra manuḥ svāyaṃbhuvo 'bravīt /
MBh, 12, 21, 12.1 dhanaṃ dharmapradhāneṣṭaṃ manuḥ svāyaṃbhuvo 'bravīt /
MBh, 12, 37, 6.1 tair evam ukto bhagavānmanuḥ svāyaṃbhuvo 'bravīt /
MBh, 12, 96, 14.1 tasmād dharmeṇa yoddhavyaṃ manuḥ svāyaṃbhuvo 'bravīt /
MBh, 12, 259, 35.2 bhūtānām anukampārthaṃ manuḥ svāyaṃbhuvo 'bravīt //
MBh, 12, 322, 28.1 sapta prakṛtayo hyetāstathā svāyaṃbhuvo 'ṣṭamaḥ /
MBh, 12, 322, 41.2 asmāt pravakṣyate dharmānmanuḥ svāyaṃbhuvaḥ svayam //
MBh, 12, 327, 29.2 vasiṣṭhaśca mahātmā vai manuḥ svāyaṃbhuvastathā /
MBh, 13, 14, 60.1 svāyaṃbhuvaḥ kratuścāpi putrārtham abhavat purā /
MBh, 13, 14, 145.1 svāyaṃbhuvādyā manavo bhṛgvādyā ṛṣayastathā /
MBh, 13, 65, 55.2 svāyaṃbhuvaṃ mahābhāgaṃ sa paśyati narādhipa //
MBh, 13, 83, 39.2 prajāpateḥ kathayato manoḥ svāyaṃbhuvasya vai //
MBh, 13, 91, 4.1 svāyaṃbhuvo 'triḥ kauravya paramarṣiḥ pratāpavān /
MBh, 13, 101, 8.1 suvarṇastvabravīd vākyaṃ manuṃ svāyaṃbhuvaṃ prabhum /
MBh, 13, 116, 12.2 taṃ mitraṃ sarvabhūtānāṃ manuḥ svāyaṃbhuvo 'bravīt //
Manusmṛti
ManuS, 1, 61.1 svāyambhuvasyāsya manoḥ ṣaḍvaṃśyā manavo 'pare /
ManuS, 1, 63.1 svāyambhuvādyāḥ saptaite manavo bhūritejasaḥ /
ManuS, 1, 102.2 svāyambhuvo manur dhīmān idaṃ śāstram akalpayat //
ManuS, 6, 54.2 etāni yatipātrāṇi manuḥ svāyambhuvo 'bravīt //
ManuS, 9, 156.1 putrān dvādaśa yān āha nṛṇāṃ svāyambhuvo manuḥ /
Agnipurāṇa
AgniPur, 18, 1.2 priyavratottānapādau manoḥ svāyambhuvāt sutau /
Harivaṃśa
HV, 2, 4.1 sa vai svāyaṃbhuvas tāta puruṣo manur ucyate /
HV, 6, 14.1 saṃkalpayitvā vatsaṃ tu manuṃ svāyaṃbhuvaṃ prabhum /
HV, 7, 4.1 svāyaṃbhuvo manus tāta manuḥ svārociṣas tathā /
HV, 7, 10.1 manoḥ svāyaṃbhuvasyaite daśa putrā mahaujasaḥ /
Kumārasaṃbhava
KumSaṃ, 2, 1.2 turāsāhaṃ purodhāya dhāma svāyaṃbhuvaṃ yayuḥ //
Kāmasūtra
KāSū, 1, 1, 6.1 tasyaikadeśikaṃ manuḥ svāyaṃbhuvo dharmādhikārikaṃ pṛthak cakāra //
Kūrmapurāṇa
KūPur, 1, 2, 35.1 svāyaṃbhuvo manuḥ pūrvaṃ dharmān provāca dharmadṛk /
KūPur, 1, 5, 12.2 svāyaṃbhuvādayaḥ sarve tataḥ sāvarṇikādayaḥ //
KūPur, 1, 8, 9.1 svāyaṃbhuvo manurdevaḥ so 'bhavat puruṣo muniḥ /
KūPur, 1, 11, 276.2 svāyaṃbhuvo manur dharmān munīnāṃ pūrvamuktavān //
KūPur, 1, 13, 1.2 priyavratottānapādau manoḥ svāyaṃbhuvasya tu /
KūPur, 1, 13, 63.2 svāyaṃbhuvo 'pi kālena dakṣaḥ prācetaso 'bhavat //
KūPur, 1, 13, 64.1 etad vaḥ kathitaṃ sarvaṃ manoḥ svāyaṃbhuvasya tu /
KūPur, 1, 24, 59.2 parāśaraṃ tatparato vasiṣṭhaṃ svāyaṃbhuvaṃ cāpi manuṃ dadarśa //
KūPur, 1, 38, 6.1 svāyaṃbhuvasya tu manoḥ prāgukto yaḥ priyavrataḥ /
KūPur, 1, 49, 4.2 manuḥ svāyaṃbhuvaḥ pūrvaṃ tataḥ svārociṣo manuḥ /
KūPur, 1, 50, 1.3 dvāpare prathame vyāso manuḥ svāyaṃbhuvo mataḥ //
KūPur, 2, 7, 14.1 sarvavedārthaviduṣāṃ manuḥ svāyaṃbhuvo 'smyaham /
KūPur, 2, 14, 88.2 purā maharṣipravarābhipṛṣṭaḥ svāyaṃbhuvo yanmanurāha devaḥ //
Liṅgapurāṇa
LiPur, 1, 5, 16.1 svāyambhuvāttu vai rājñī śatarūpā tvayonijā /
LiPur, 1, 7, 23.2 manuḥ svāyambhuvastvādyastataḥ svārociṣo dvijāḥ /
LiPur, 1, 46, 16.2 svāyaṃbhuvasya ca manoḥ pautrāstvāsanmahābalāḥ //
LiPur, 1, 70, 110.2 yasminsvāyaṃbhuvādyāstu manavaste caturdaśa //
LiPur, 1, 70, 272.1 sa vai svāyaṃbhuvaḥ pūrvaṃ puruṣo manurucyate /
LiPur, 1, 70, 278.1 svāyaṃbhuvaḥ prasūtiṃ tu dakṣāya pradadau prabhuḥ /
LiPur, 1, 70, 283.1 svāyaṃbhuvasutāyāṃ tu prasūtyāṃ lokamātaraḥ /
LiPur, 2, 27, 4.2 jīvacchrāddhaṃ purā kṛtvā manuḥ svāyaṃbhuvaḥ prabhuḥ /
LiPur, 2, 28, 3.2 svāyaṃbhuvo manurdevaṃ namaskṛtya vṛṣadhvajam //
Matsyapurāṇa
MPur, 4, 33.1 svāyambhuvo manurdhīmāṃstapastaptvā suduścaram /
MPur, 9, 5.2 svāyambhuvasyāsya manordaśaite vaṃśavardhanāḥ //
MPur, 10, 3.2 vaṃśe svāyambhuvasyāsīd aṅgo nāma prajāpatiḥ /
MPur, 10, 15.2 svake pāṇau pṛthurvatsaṃ kṛtvā svāyambhuvaṃ manum //
MPur, 13, 59.1 svāyambhuvo'pi kālena dakṣaḥ prācetaso'bhavat /
MPur, 114, 1.2 yadidaṃ bhārataṃ varṣaṃ yasmin svāyambhuvādayaḥ /
MPur, 141, 85.1 svāyambhuvasya devasya eṣa sargo mayeritaḥ /
MPur, 142, 42.2 varṇāśramācārayutaṃ manuḥ svāyambhuvo 'bravīt //
MPur, 143, 28.2 devānṛṣīnupādāya svāyambhuvamṛte manum //
Nāradasmṛti
NāSmṛ, 2, 19, 43.1 daśa sthānāni daṇḍasya manuḥ svāyaṃbhuvo 'bravīt /
NāSmṛ, 2, 19, 59.1 brāhmaṇasya catuḥṣaṣṭīty evaṃ svāyaṃbhuvo 'bravīt /
Viṣṇupurāṇa
ViPur, 1, 7, 14.1 tato brahmātmasambhūtaṃ pūrvaṃ svāyambhuvaṃ prabhuḥ /
ViPur, 1, 7, 15.2 svāyambhuvo manur devaḥ patnītve jagṛhe vibhuḥ //
ViPur, 1, 7, 18.2 yāmā iti samākhyātā devāḥ svāyambhuve manau //
ViPur, 1, 11, 1.2 priyavratottānapādau manoḥ svāyambhuvasya tu /
ViPur, 1, 11, 55.1 etajjajāpa bhagavān japyaṃ svāyambhuvo manuḥ /
ViPur, 1, 12, 88.1 anyeṣāṃ tad varaṃ sthānaṃ kule svāyambhuvasya yat //
ViPur, 1, 13, 87.1 sa kalpayitvā vatsaṃ tu manuṃ svāyambhuvaṃ prabhum /
ViPur, 2, 1, 3.1 priyavratottānapādau sutau svāyambhuvasya yau /
ViPur, 2, 2, 1.2 kathito bhavatā brahman sargaḥ svāyambhuvasya me /
ViPur, 2, 6, 38.2 prāyaścittāni maitreya jaguḥ svāyaṃbhuvādayaḥ //
ViPur, 3, 1, 6.1 svāyaṃbhuvo manuḥ pūrvaṃ manuḥ svārociṣastathā /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 13.1 sa yāmādyaiḥ suragaṇairapāt svāyambhuvāntaram /
BhāgPur, 1, 6, 3.1 svāyambhuva kayā vṛttyā vartitaṃ te paraṃ vayaḥ /
BhāgPur, 2, 7, 2.2 lokatrayasya mahatīm aharadyadārtiṃ svāyambhuvena manunā harirityanūktaḥ //
BhāgPur, 3, 12, 53.1 yas tu tatra pumān so 'bhūn manuḥ svāyambhuvaḥ svarāṭ /
BhāgPur, 3, 13, 2.2 sa vai svāyambhuvaḥ samrāṭ priyaḥ putraḥ svayambhuvaḥ /
BhāgPur, 3, 13, 6.2 yadā svabhāryayā sārdhaṃ jātaḥ svāyambhuvo manuḥ /
BhāgPur, 3, 20, 1.2 mahīṃ pratiṣṭhām adhyasya saute svāyambhuvo manuḥ /
BhāgPur, 3, 20, 10.1 ye marīcyādayo viprā yas tu svāyambhuvo manuḥ /
BhāgPur, 3, 21, 1.2 svāyambhuvasya ca manor aṃśaḥ paramasaṃmataḥ /
BhāgPur, 3, 21, 2.1 priyavratottānapādau sutau svāyambhuvasya vai /
BhāgPur, 3, 22, 34.1 niṣṇātaṃ yogamāyāsu muniṃ svāyambhuvaṃ manum /
BhāgPur, 4, 1, 5.2 svāyambhuvo mudā yukto rucir jagrāha dakṣiṇām //
BhāgPur, 4, 8, 6.2 svāyambhuvasyāpi manor harer aṃśāṃśajanmanaḥ //
BhāgPur, 10, 3, 32.2 tvameva pūrvasarge 'bhūḥ pṛśniḥ svāyambhuve sati /
BhāgPur, 11, 2, 15.1 priyavrato nāma suto manoḥ svāyambhuvasya yaḥ /
BhāgPur, 11, 16, 25.1 strīṇāṃ tu śatarūpāhaṃ puṃsāṃ svāyambhuvo manuḥ /
Bhāratamañjarī
BhāMañj, 19, 27.2 manuṃ svāyaṃbhuvaṃ vatsaṃ kṛtvā karapuṭodare //
BhāMañj, 19, 38.1 svāyaṃbhuvo manuḥ pūrvamabhūtsaptarṣayastadā /
Garuḍapurāṇa
GarPur, 1, 5, 21.2 tato brahmātmasambhūtaṃ pūrvaṃ svāyaṃbhuvaṃ prabhuḥ //
GarPur, 1, 5, 23.1 svāyambhuvo manurdevaḥ patnitve jagṛhe vibhuḥ /
GarPur, 1, 7, 1.2 sūryādipūjanaṃ brūhi kṛtaṃ svāyambhuvādibhiḥ /
GarPur, 1, 49, 1.3 sargādikṛddhariścaiva pūjyaḥ svāyambhuvādibhiḥ /
GarPur, 1, 87, 1.3 manuḥ svāyambhuvaḥ pūrvam agnighrādyāśca tatsutāḥ //
GarPur, 1, 89, 56.2 svāyaṃbhuve namasyāmi brahmaṇe yogacakṣuṣe //
GarPur, 1, 91, 1.2 svāyambhuvādyā munayo hariṃ dhyāyanti karmaṇā /
Tantrāloka
TĀ, 8, 94.1 manoḥ svāyaṃbhuvasyāsan sutā daśa tatastrayaḥ /
TĀ, 8, 371.2 vijayo niḥśvāsaśca svāyambhuvo vahnivīrarauravakāḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 8.1 godvayaṃ dakṣiṇāṃ dadyācchuddhiṃ svāyaṃbhuvo 'bravīt /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 72.2 sarvaṃ koṭiguṇaṃ proktamiti svāyambhuvo 'bravīt //
Sātvatatantra
SātT, 1, 46.2 svāyambhuvādyā manavo dvisaptā lokaviśrutāḥ //
SātT, 2, 4.1 ādau dadhāra dharaṇīdharaṇāya dhātuḥ svāyambhuvoktiparipālakakāla eva /