Occurrences

Mahābhārata
Manusmṛti
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Tantrāloka

Mahābhārata
MBh, 13, 83, 39.2 prajāpateḥ kathayato manoḥ svāyaṃbhuvasya vai //
Manusmṛti
ManuS, 1, 61.1 svāyambhuvasyāsya manoḥ ṣaḍvaṃśyā manavo 'pare /
Harivaṃśa
HV, 7, 10.1 manoḥ svāyaṃbhuvasyaite daśa putrā mahaujasaḥ /
Kūrmapurāṇa
KūPur, 1, 13, 1.2 priyavratottānapādau manoḥ svāyaṃbhuvasya tu /
KūPur, 1, 13, 64.1 etad vaḥ kathitaṃ sarvaṃ manoḥ svāyaṃbhuvasya tu /
KūPur, 1, 38, 6.1 svāyaṃbhuvasya tu manoḥ prāgukto yaḥ priyavrataḥ /
Liṅgapurāṇa
LiPur, 1, 46, 16.2 svāyaṃbhuvasya ca manoḥ pautrāstvāsanmahābalāḥ //
Matsyapurāṇa
MPur, 9, 5.2 svāyambhuvasyāsya manordaśaite vaṃśavardhanāḥ //
MPur, 10, 3.2 vaṃśe svāyambhuvasyāsīd aṅgo nāma prajāpatiḥ /
MPur, 141, 85.1 svāyambhuvasya devasya eṣa sargo mayeritaḥ /
Viṣṇupurāṇa
ViPur, 1, 11, 1.2 priyavratottānapādau manoḥ svāyambhuvasya tu /
ViPur, 1, 12, 88.1 anyeṣāṃ tad varaṃ sthānaṃ kule svāyambhuvasya yat //
ViPur, 2, 1, 3.1 priyavratottānapādau sutau svāyambhuvasya yau /
ViPur, 2, 2, 1.2 kathito bhavatā brahman sargaḥ svāyambhuvasya me /
Bhāgavatapurāṇa
BhāgPur, 3, 21, 1.2 svāyambhuvasya ca manor aṃśaḥ paramasaṃmataḥ /
BhāgPur, 3, 21, 2.1 priyavratottānapādau sutau svāyambhuvasya vai /
BhāgPur, 4, 8, 6.2 svāyambhuvasyāpi manor harer aṃśāṃśajanmanaḥ //
BhāgPur, 11, 2, 15.1 priyavrato nāma suto manoḥ svāyambhuvasya yaḥ /
Tantrāloka
TĀ, 8, 94.1 manoḥ svāyaṃbhuvasyāsan sutā daśa tatastrayaḥ /