Occurrences

Śatapathabrāhmaṇa

Śatapathabrāhmaṇa
ŚBM, 5, 3, 4, 21.2 añjalinā saṃgṛhyāpisṛjaty āpaḥ svarāja stha rāṣṭradā rāṣṭramamuṣmai dattetyetā vā āpaḥ svarājo yanmarīcayastā yat syandanta ivānyonyasyā evaitacchriyā atiṣṭhamānā uttarādharā iva bhavantyo yanti svārājyam evāsminnetad dadhāty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 13, 1, 7, 3.0 ekaviṃśatiḥ sampadyante dvādaśa māsāḥ pañcartavastraya ime lokā asāvāditya ekaviṃśas tad daivaṃ kṣatraṃ sā śrīs tad ādhipatyaṃ tadbradhnasya viṣṭapaṃ tatsvārājyamaśnute //
ŚBM, 13, 2, 7, 11.0 svayaṃ vājiṃstanvaṃ kalpayasveti svayaṃ rūpaṃ kuruṣva yādṛśam icchasīty evainaṃ tadāha svayaṃ yajasveti svārājyamevāsmindadhāti svayaṃ juṣasveti svayaṃ lokaṃ rocayasva yāvantam icchasīty evainaṃ tadāha mahimā te'nyena na saṃnaśa ity aśvameva mahimnā samardhayati //
ŚBM, 13, 7, 1, 1.4 tat sarveṣu bhūteṣv ātmānaṃ hutvā bhūtāni cātmani sarveṣām bhūtānāṃ śraiṣṭhyaṃ svārājyam ādhipatyam paryait /
ŚBM, 13, 7, 1, 1.5 tathaivaitad yajamānaḥ sarvamedhe sarvān medhān hutvā sarvāṇi bhūtāni śraiṣṭhyaṃ svārājyam ādhipatyam paryeti //