Occurrences

Taittirīyāraṇyaka

Taittirīyāraṇyaka
TĀ, 2, 18, 2.1 yo brahmacāryavakired amāvāsyāyāṃ rātryām agniṃ praṇīyopasamādhāya dvir ājyasyopaghātaṃ juhoti kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāhety amṛtaṃ vā ājyam amṛtam evātman dhatte //
TĀ, 2, 18, 2.1 yo brahmacāryavakired amāvāsyāyāṃ rātryām agniṃ praṇīyopasamādhāya dvir ājyasyopaghātaṃ juhoti kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāhety amṛtaṃ vā ājyam amṛtam evātman dhatte //
TĀ, 3, 1, 2.5 āsmāsu nṛmṇaṃ dhāt svāhā /
TĀ, 3, 2, 2.6 jajanad indram indriyāya svāhā //
TĀ, 5, 4, 9.1 svāhā marudbhiḥ pariśrayasvety āha /
TĀ, 5, 6, 6.4 svāhā sam agnis tapasāgatety āha /
TĀ, 5, 7, 7.1 svāhā tvā sūryasya raśmaye vṛṣṭivanaye juhomīty āha /
TĀ, 5, 7, 10.3 agnaye tvā vasumate svāhety āha /
TĀ, 5, 7, 10.6 somāya tvā rudravate svāhety āha /
TĀ, 5, 7, 10.9 varuṇāya tvādityavate svāhety āha //
TĀ, 5, 7, 11.3 bṛhaspataye tvā viśvadevyāvate svāhety āha /
TĀ, 5, 7, 11.6 savitre tvarbhumate vibhumate prabhumate vājavate svāhety āha /
TĀ, 5, 7, 11.9 yamāya tvāṅgirasvate pitṛmate svāhety āha /
TĀ, 5, 7, 12.11 ahar jyotiḥ ketunā juṣatāṃ sujyotir jyotiṣāṃ svāhā rātrir jyotiḥ ketunā juṣatāṃ sujyotir jyotiṣāṃ svāhety āha /
TĀ, 5, 7, 12.11 ahar jyotiḥ ketunā juṣatāṃ sujyotir jyotiṣāṃ svāhā rātrir jyotiḥ ketunā juṣatāṃ sujyotir jyotiṣāṃ svāhety āha /
TĀ, 5, 8, 1.8 svāhāgnaye yajñiyāya śaṃ yajurbhir ity āha /
TĀ, 5, 8, 2.4 svāhendrāya svāhendrāvaḍ ity āha /
TĀ, 5, 8, 7.7 pūṣṇe śarase svāhety āha /
TĀ, 5, 8, 7.10 grāvabhyaḥ svāhety āha /
TĀ, 5, 8, 8.2 pratirebhyaḥ svāhety āha /
TĀ, 5, 8, 8.5 dyāvāpṛthivībhyaḥ svāhety āha /
TĀ, 5, 8, 8.7 pitṛbhyo gharmapebhyaḥ svāhety āha /
TĀ, 5, 8, 9.1 rudrāya rudrahotre svāhety āha /
TĀ, 5, 8, 10.7 agnir jyotir jyotir agniḥ svāhā sūryo jyotir jyotiḥ sūryaḥ svāhety āha /
TĀ, 5, 8, 10.7 agnir jyotir jyotir agniḥ svāhā sūryo jyotir jyotiḥ sūryaḥ svāhety āha /
TĀ, 5, 8, 11.5 bhūḥ svāhety eva hotavyam /
TĀ, 5, 8, 13.14 svāhā tvā sūryasya raśmibhya iti prātaḥ saṃsādayati /
TĀ, 5, 8, 13.15 svāhā tvā nakṣatrebhya iti sāyam /