Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bījanighaṇṭu
Garuḍapurāṇa
Kṛṣiparāśara
Mṛgendraṭīkā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Tantrasāra
Tantrāloka
Ānandakanda
Haribhaktivilāsa
Kaṭhāraṇyaka
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 22, 8.0 svāhākṛtaḥ śucir deveṣu gharmaḥ samudrād ūrmim ud iyarti veno drapsaḥ samudram abhi yaj jigāti sakhe sakhāyam abhy ā vavṛtsvordhva ū ṣu ṇa ūtaya ūrdhvo naḥ pāhy aṃhasas taṃ ghem itthā namasvina ity abhirūpā yad yajñe'bhirūpaṃ tat samṛddham //
AB, 2, 21, 3.0 prāṇaṃ yaccha svāhā tvā suhava sūryāyety upāṃśum anumantrayeta tam abhiprānet prāṇa prāṇam me yacchety apānaṃ yaccha svāhā tvā suhava sūryāyety antaryāmam anumantrayeta tam abhyapāned apānāpānam me yaccheti vyānāya tvety upāṃśusavanaṃ grāvāṇam abhimṛśya vācaṃ visṛjate //
AB, 2, 21, 3.0 prāṇaṃ yaccha svāhā tvā suhava sūryāyety upāṃśum anumantrayeta tam abhiprānet prāṇa prāṇam me yacchety apānaṃ yaccha svāhā tvā suhava sūryāyety antaryāmam anumantrayeta tam abhyapāned apānāpānam me yaccheti vyānāya tvety upāṃśusavanaṃ grāvāṇam abhimṛśya vācaṃ visṛjate //
AB, 5, 20, 11.0 indraḥ svāhā pibatu yasya soma iti sūktam anto vai svāhākāro 'nto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 22, 10.0 iha rameha ramadhvam iha dhṛtir iha svadhṛtir agne vāṭ svāhā vāᄆ iti //
AB, 5, 22, 11.0 sa yad iha ramety āhāsminn evaināṃs tal loke ramayatīha ramadhvam iti yad āha prajām evaiṣu tad ramayatīha dhṛtir iha svadhṛtir iti yad āha prajāṃ caiva tad vācaṃ ca yajamāneṣu dadhāty agne vāᄆ iti rathaṃtaram svāhā vāᄆ iti bṛhat //
AB, 5, 22, 15.0 upasṛjan dharuṇam mātaraṃ dharuṇo dhayan rāyas poṣam iṣam ūrjam asmāsu dīdharat svāheti //
AB, 6, 11, 13.0 āpūrṇo asya kalaśaḥ svāhety āgnīdhro yajati //
AB, 7, 2, 3.0 tad āhur ya āhitāgnir āsanneṣu haviṣṣu mriyeta kā tatra prāyaścittir iti yābhya eva tāni devatābhyo havīṃṣi gṛhītāni bhavanti tābhyaḥ svāhety evaināny āhavanīye sarvahunti juhuyāt sā tatra prāyaścittiḥ //
AB, 7, 6, 1.0 tad āhur yasyāgnāv agnim uddhareyuḥ kā tatra prāyaścittir iti sa yady anupaśyed udūhya pūrvam aparaṃ nidadhyād yady u nānupaśyet so 'gnaye 'gnivate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agnināgniḥ samidhyate tvaṃ hy agne agninety āhutiṃ vāhavanīye juhuyād agnaye 'gnivate svāheti sā tatra prāyaścittiḥ //
AB, 7, 6, 2.0 tad āhur yasya gārhapatyāhavanīyau mithaḥ saṃsṛjyeyātāṃ kā tatra prāyaścittir iti so 'gnaye vītaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agna āyāhi vītaye yo agniṃ devavītaya ity āhutiṃ vāhavanīye juhuyād agnaye vītaye svāheti sā tatra prāyaścittiḥ //
AB, 7, 6, 3.0 tad āhur yasya sarva evāgnayo mithaḥ saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye vivicaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye svar ṇa vastor uṣasām aroci tvām agne mānuṣīr īᄆate viśa ity āhutiṃ vāhavanīye juhuyād agnaye vivicaye svāheti sā tatra prāyaścittiḥ //
AB, 7, 6, 4.0 tad āhur yasyāgnayo anyair agnibhiḥ saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye kṣāmavate'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye akrandad agni stanayann iva dyaur adhā yathā naḥ pitaraḥ parāsa ity āhutiṃ vāhavanīye juhuyād agnaye kṣāmavate svāheti sa tatra prāyaścittiḥ //
AB, 7, 7, 1.0 tad āhur yasyāgnayo grāmyeṇāgninā saṃdahyeran kā tatra prāyaścittir iti so 'gnaye saṃvargāyāṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye kuvit su no gaviṣṭaye mā no asmin mahādhana ity āhutiṃ vāhavanīye juhuyād agnaye saṃvargāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 2.0 tad āhur yasyāgnayo divyenāgninā saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye 'psumate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye apsv agne sadhiṣ ṭava mayo dadhe medhiraḥ pūtadakṣa ity āhutiṃ vāhavanīye juhuyād agnaye 'psumate svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 3.0 tad āhur yasyāgnayaḥ śavāgninā saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye śucaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agniḥ śucivratatama ud agne śucayas tavety āhutiṃ vāhavanīye juhuyād agnaye śucaye svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 4.0 tad āhur yasyāgnaya āraṇyenāgninā saṃdahyeran kā tatra prāyaścittir iti sam evāropayed araṇī volmukaṃ vā mokṣayed yady āhavanīyād yadi gārhapatyād yadi na śaknuyāt so'gnaye saṃvargāyāṣṭākapālam puroᄆāśaṃ nirvapet tasyokte yājyānuvākye āhutiṃ vāhavanīye juhuyād agnaye saṃvargāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 1.0 tad āhur ya āhitāgnir upavasathe 'śru kurvīta kā tatra prāyaścittir iti so 'gnaye vratabhṛte 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvamagne vratabhṛc chucir vratāni bibhrad vratapā adabdha ity āhutiṃ vāhavanīye juhuyād agnaye vratabhṛte svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 2.0 tad āhur ya āhitāgnir upavasathe 'vratyam āpadyeta kā tatra prāyaścittir iti so 'gnaye vratapataye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvam agne vratapā asi yad vo vayam pramināma vratānīty āhutiṃ vāhavanīye juhuyād agnaye vratapataye svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 3.0 tad āhur ya āhitāgnir amāvāsyām paurṇamāsīṃ vātīyāt kā tatra prāyaścittir iti so 'gnaye pathikṛte 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye vetthā hi vedho 'dhvana ā devānām api panthām aganmety āhutiṃ vāhavanīye juhuyād agnaye pathikṛte svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 4.0 tad āhur yasya sarva evāgnaya upaśāmyeran kā tatra prāyaścittir iti so 'gnaye tapasvate janadvate pāvakavate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye āyāhi tapasā janeṣv ā no yāhi tapasā janeṣv ity āhutiṃ vāhavanīye juhuyād agnaye tapasvate janadvate pāvakavate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 1.0 tad āhur ya āhitāgnir āgrayaṇenāniṣṭvā navānnam prāśnīyāt kā tatra prāyaścittir iti so 'gnaye vaiśvānarāya dvādaśakapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye vaiśvānaro ajījanat pṛṣṭo divi pṛṣṭo agniḥ pṛthivyām ity āhutiṃ vāhavanīye juhuyād agnaye vaiśvānarāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 2.0 tad āhur ya āhitāgnir yadi kapālaṃ naśyet kā tatra prāyaścittir iti so 'śvibhyāṃ dvikapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye aśvinā vartir asmad ā gomatā nāsatyā rathenety āhutiṃ vāhavanīye juhuyād aśvibhyāṃ svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 3.0 tad āhur ya āhitāgnir yadi pavitraṃ naśyet kā tatra prāyaścittir iti so 'gnaye pavitravate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye pavitraṃ te vitatam brahmaṇaspate tapoṣ pavitraṃ vitataṃ divas pada iti āhutiṃ vāhavanīye juhuyād agnaye pavitravate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 4.0 tad āhur ya āhitāgnir yadi hiraṇyaṃ naśyet kā tatra prāyaścittir iti so 'gnaye hiraṇyavate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye hiraṇyakeśo rajaso visāra ā te suparṇā aminantaṁ evair iti āhutiṃ vāhavanīye juhuyād agnaye hiraṇyavate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 5.0 tad āhur ya āhitāgnir yadi prātar asnāto 'gnihotraṃ juhuyāt kā tatra prāyaścittir iti so 'gnaye varuṇāyāṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvaṃ no agne varuṇasya vidvān sa tvaṃ no agne 'vamo bhavotīty āhutiṃ vāhavanīye juhuyād agnaye varuṇāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 6.0 tad āhur ya āhitāgnir yadi sūtakānnam prāśnīyāt kā tatra prāyaścittir iti so 'gnaye tantumate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tantuṃ tanvan rajaso bhānum anv ihy akṣānaho nahyatanota somyā iti āhutiṃ vāhavanīye juhuyād agnaye tantumate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 7.0 tad āhur ya āhitāgnir jīve mṛtaśabdaṃ śrutvā kā tatra prāyaścittir iti so 'gnaye surabhimate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agnir hotā ny asīdad yajīyān sādhvīm akar devavītiṃ no adyety āhutiṃ vāhavanīye juhuyād agnaye surabhimate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 8.0 tad āhur ya āhitāgnir yasya bhāryā gaur vā yamau janayet kā tatra prāyaścittir iti so 'gnaye marutvate trayodaśakapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye maruto yasya hi kṣaye 'rā ived acaramā ahevety āhutiṃ vāhavanīye juhuyād agnaye marutvate svāheti sā tatra prāyaścittiḥ //
AB, 7, 12, 5.0 āhārayed ity āhuḥ prāṇān vā eṣo 'bhyātmaṃ dhatte yo 'gnīn ādhatte teṣām eṣo 'nnādatamo bhavati yad anvāhāryapacanas tasminn etām āhutiṃ juhoty agnaye 'nnādāyānnapataye svāheti //
AB, 7, 21, 2.0 punar na indro maghavā dadātu brahma punar iṣṭam pūrtaṃ dāt svāheti //
AB, 7, 21, 3.0 athānūbandhyāyai samiṣṭayajuṣām upariṣṭāt punar no agnir jātavedā dadātu kṣatram punar iṣṭam pūrtaṃ dāt svāheti //
AB, 7, 22, 2.0 brahma prapadye brahma mā kṣatrād gopāyatu brahmaṇe svāheti //
AB, 7, 22, 4.0 brahma vā eṣa prapadyate yo yajñam prapadyate brahma vai yajño yajñād u ha vā eṣa punar jāyate yo dīkṣate tam brahma prapannaṃ kṣatraṃ na parijināti brahma mā kṣatrād gopāyatv ity āha yathainam brahma kṣatrād gopāyed brahmaṇe svāheti tad enat prīṇāti tad enat prītaṃ kṣatrād gopāyati //
AB, 7, 22, 6.0 kṣatram prapadye kṣatram mā brahmaṇo gopāyatu kṣatrāya svāheti tat tad itīṁ kṣatraṃ vā eṣa prapadyate yo rāṣṭram prapadyate kṣatraṃ hi rāṣṭraṃ taṃ kṣatram prapannam brahma na parijināti kṣatram mā brahmaṇo gopāyatv ity āha yathainaṃ kṣatram brahmaṇo gopāyet kṣatrāya svāheti tad enat prīṇāti tad enat prītam brahmaṇo gopāyati //
AB, 7, 22, 6.0 kṣatram prapadye kṣatram mā brahmaṇo gopāyatu kṣatrāya svāheti tat tad itīṁ kṣatraṃ vā eṣa prapadyate yo rāṣṭram prapadyate kṣatraṃ hi rāṣṭraṃ taṃ kṣatram prapannam brahma na parijināti kṣatram mā brahmaṇo gopāyatv ity āha yathainaṃ kṣatram brahmaṇo gopāyet kṣatrāya svāheti tad enat prīṇāti tad enat prītam brahmaṇo gopāyati //
AB, 7, 26, 6.0 agnau haike juhvati prajāpater vibhān nāma lokas tasmiṃs tvā dadhāmi saha yajamānena svāheti tat tathā na kuryād yajamāno vai yajamānabhāgo yajamānaṃ ha so'gnau pravṛṇakti ya enaṃ tatra brūyād yajamānam agnau prāvārkṣīḥ prāsyāgniḥ prāṇān dhakṣyati mariṣyati yajamāna iti śaśvat tathā syāt tasmāt tasyāśāṃ neyād āśāṃ neyāt //
AB, 8, 9, 9.0 samid asi sam v eṅkṣvendriyeṇa vīryeṇa svāheti //
AB, 8, 11, 1.0 pary ū ṣu pradhanva vājasātaye pari vṛtrā bhūr brahma prāṇam amṛtam prapadyate 'yam asau śarma varmābhayaṃ svastaye saha prajayā saha paśubhir ṇi sakṣaṇir dviṣas taradhyā ṛṇayā na īyase svāhā //
AB, 8, 11, 2.0 anu hi tvā sutaṃ soma madāmasi mahe sama bhuvo brahma prāṇam amṛtam prapadyate 'yam asau śarma varmābhayaṃ svastaye saha prajayā saha paśubhi ryarājye vājāṁ abhi pavamāna pra gāhase svāhā //
AB, 8, 11, 3.0 ajījano hi pavamāna sūryaṃ vidhāre śa svar brahma prāṇam amṛtam prapadyate 'yam asau śarma varmābhayaṃ svastaye saha prajayā saha paśubhiḥ kmanā payo gojīrayā raṃhamāṇaḥ puraṃdhyā svāheti //
Atharvaprāyaścittāni
AVPr, 1, 1, 9.0 teṣu huteṣu dakṣiṇāgnāv ājyāhutiṃ juhuyād agnaye 'nnādāyānnapataye svāheti //
AVPr, 1, 3, 11.0 yan me skannaṃ manaso jātavedo yad vā 'skandaddhaviṣo yatra yatra utpruṣo vipruṣaḥ saṃjuhomi satyāḥ santu yajamānasya kāmāḥ svāheti //
AVPr, 1, 3, 24.0 svāheti sarvatraitat prāyaścittam antarāgamane smṛtam //
AVPr, 2, 3, 21.0 asau ya udayāt puro vasāno nīlalohito 'tha dṛṣṭam adṛṣṭaṃ no duṣkṛtaṃ tat svāheti //
AVPr, 2, 3, 23.0 asau ya udayāt paścād vasāno nīlalohito tya 'tha dṛṣṭam adṛṣṭaṃ no duṣkṛtaṃ karat svāheti //
AVPr, 2, 6, 3.3 tvaṣṭre svāheti hutvā //
AVPr, 2, 6, 6.3 tvaṣṭre svāheti hutvā tvaṣṭā me daivyaṃ vaca iti tvāṣṭraṃ sarvarūpam ālabheta //
AVPr, 2, 6, 7.2 vājaṃ gomantam ābhara svāheti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 6, 9.1 bhuvāya svāhā /
AVPr, 2, 6, 9.2 bhuvanāya svāhā /
AVPr, 2, 6, 9.3 bhuvanapataye svāhā /
AVPr, 2, 6, 9.4 bhuvāṃ pataye svāhā /
AVPr, 2, 6, 9.5 viṣṇave svāheti //
AVPr, 2, 7, 16.0 tava jyotīṃṣy arcayaḥ svāheti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 9, 5.1 agneṣ ṭe vācaṃ spṛṇomi svāhā /
AVPr, 2, 9, 5.2 vātāt te prāṇaṃ spṛṇomi svāhā /
AVPr, 2, 9, 5.3 sūryāt te cakṣu spṛṇomi svāhā /
AVPr, 2, 9, 5.4 candrāt te mana spṛṇomi svāhā /
AVPr, 2, 9, 5.5 digbhyas te jyoti spṛṇomi svāhā /
AVPr, 2, 9, 5.6 adbhyas te rasaṃ spṛṇomi svāhā /
AVPr, 2, 9, 5.7 asthibhyas te majjānaṃ spṛṇomi svāhā /
AVPr, 2, 9, 5.8 snehebhyas te snāvānaṃ spṛṇomi svāhā /
AVPr, 2, 9, 5.9 oṣadhībhyas te lomāni spṛṇomi svāhā /
AVPr, 2, 9, 5.10 pṛthivyās te śarīraṃ spṛṇomi svāhā /
AVPr, 2, 9, 5.11 antarikṣāt ta ākāśaṃ spṛṇomi svāhā /
AVPr, 2, 9, 5.12 mānuṣāt ta ākāśād divyam ākāśaṃ spṛṇomi svāhā /
AVPr, 2, 9, 5.13 indrāt te balaṃ spṛṇomi svāhā /
AVPr, 2, 9, 5.14 somāt te rājñaḥ kīrttiṃ yaśaś ca spṛṇomi svāhā //
AVPr, 3, 10, 9.0 kasmai devāya haviṣā paridadema svāheti //
AVPr, 3, 10, 14.1 sūryaṃ te cakṣur gacchatu vāto ātmānaṃ prāṇo dyāṃ pṛṣṭham antarikṣam ātmāṅgair yajñaṃ pṛthivīṃ śarīraiḥ vācaspate 'chidrayā vācāchidrayā juhvā devāvṛdhaṃ divi hotrām airayat svāheti ṣaḍḍhotāraṃ hutvā prajāpatiḥ sarvam evedam utsṛjet /
AVPr, 4, 1, 10.0 bhūtaṃ ced ājyaṃ skanded bhūpataye svāheti tribhiḥ prādeśair diśo mimāya tad yajamāno devāñ janam agann ity anuṣaṅgaḥ //
AVPr, 4, 1, 12.0 yajñasya tvā pramayonmayābhimayā pratimayā paridadema svāheti //
AVPr, 4, 1, 18.2 ava yakṣva no varuṇaṃ rarāṇo vīhi mṛḍīkaṃ suhavo na edhi svāheti //
AVPr, 4, 1, 32.0 dhātā dadhātu pituḥ pitānaṣṭo gharmo viśvāyur yato jātas tato 'py avāṃ svāheti juhuyāt //
AVPr, 4, 1, 36.0 mahī dyauḥ pṛthivī ca na imaṃ yajñaṃ mimikṣatāṃ pipṛtāṃ no bharīmabhiḥ svāhā iti //
AVPr, 4, 3, 9.0 prācīnaṃ ceddhriyamāṇaṃ skandet prajāpater viśvabhṛtaḥ skannāhutam asi svāheti //
AVPr, 4, 3, 14.2 mitraḥ kṛṣṭīr animiṣābhicaṣṭe mitrāya havyaṃ ghṛtavaj juhota svāheti mantrasaṃskṛtaṃ //
AVPr, 4, 4, 6.0 yadi hy ayaṃ divā prajāsu hi manyeta sajūr jātavedo divā pṛthivyā haviṣo vīhi svāheti sajūruho vā syāt sajūr agnaye divā pṛthivyā haviṣo vīhi svāheti dvādaśarātram agnihotraṃ juhuyāt //
AVPr, 4, 4, 6.0 yadi hy ayaṃ divā prajāsu hi manyeta sajūr jātavedo divā pṛthivyā haviṣo vīhi svāheti sajūruho vā syāt sajūr agnaye divā pṛthivyā haviṣo vīhi svāheti dvādaśarātram agnihotraṃ juhuyāt //
AVPr, 4, 4, 7.0 yadi na viramayed agnaye suśīryatamo juṣasva svāhety aparaṃ dvādaśarātraṃ niśāyāḥ sāyamāhuter atipattir prātarāśe prātarāhuter āsādyāgnihotram ā tamitor āsīta //
AVPr, 4, 4, 8.0 saṃsthāpyauṃ bhūr bhuvaḥ svar janad doṣāvastoḥ svāheti juhuyāt //
AVPr, 4, 4, 10.0 agnaye 'bhyujjuṣasva svāheti sruveṇa gārhapatye juhuyāt //
AVPr, 6, 1, 23.2 sapta hotrāḥ saptadhā tvā yajanti sapta yonīr āpṛṇasva ghṛtena svāhā //
AVPr, 6, 3, 6.0 pravṛttā ca sthalī syāt trivṛd yad bhuvanasya rathavṛjjīvo garbho na mṛtasya jīvāt svāheti //
AVPr, 6, 3, 13.1 āyurdā asi dhruva āyur me dāḥ svāhā /
AVPr, 6, 3, 13.2 varcodā asi dhruvo varco me dāḥ svāhā /
AVPr, 6, 3, 13.3 tejodā asi dhruvas tejo me dāḥ svāhā /
AVPr, 6, 3, 13.4 sahodā asi dhruvaḥ saho me dāḥ svāhā //
AVPr, 6, 6, 5.0 abhiṣṭāvyātha saṃveśāyopaveśāya gāyatryai chandase 'bhibhūtyai svāheti purastāt prātaranuvākasya juhuyāt //
AVPr, 6, 8, 4.0 trīṇi vā caturgṛhītāny anuvākasyety ācāryā ete nityakalpāyārtvijyetarūpayasāṃ tanvām ārttim ārchatāṃ cottarāṃ vā saṃdhiṃ saṃdhāya juhuyād iti taittirīyabrāhmaṇam iṣṭvā taddaivatyāmedhikīyatāmarttir vidyāj jāmiṃ puruṣavidhiṃ māyayā vā yajñasaṃbandhinīṃ vāṅmanaścintāyāṃ prāg viharaṇād ārtāya prajāpatir manasi sārasvato vāci visṛṣṭāyāṃ vidhānaṃ dīkṣāyāṃ brahmavrate svāhety etena nyāyena vājasaneyībrāhmaṇamoghena mantrāḥ kᄆptāḥ //
AVPr, 6, 8, 5.0 prajāpataye svāhā dhātre svāhā pūṣṇe svāheti //
AVPr, 6, 8, 5.0 prajāpataye svāhā dhātre svāhā pūṣṇe svāheti //
AVPr, 6, 8, 5.0 prajāpataye svāhā dhātre svāhā pūṣṇe svāheti //
AVPr, 6, 9, 7.0 agnaye svāhā vasubhyaḥ svāhā gāyatryai svāhā //
AVPr, 6, 9, 7.0 agnaye svāhā vasubhyaḥ svāhā gāyatryai svāhā //
AVPr, 6, 9, 7.0 agnaye svāhā vasubhyaḥ svāhā gāyatryai svāhā //
AVPr, 6, 9, 9.0 somāya svāhā rudrebhyaḥ svāhā triṣṭubhe svāhā //
AVPr, 6, 9, 9.0 somāya svāhā rudrebhyaḥ svāhā triṣṭubhe svāhā //
AVPr, 6, 9, 9.0 somāya svāhā rudrebhyaḥ svāhā triṣṭubhe svāhā //
AVPr, 6, 9, 11.0 varuṇāya svāhādityebhyaḥ svāhā jagatyai svāhā //
AVPr, 6, 9, 11.0 varuṇāya svāhādityebhyaḥ svāhā jagatyai svāhā //
AVPr, 6, 9, 11.0 varuṇāya svāhādityebhyaḥ svāhā jagatyai svāhā //
AVPr, 6, 9, 12.3 indrāgnibhyāṃ svāhā /
AVPr, 6, 9, 12.4 indrāviṣṇubhyāṃ svāhā //
AVPr, 6, 9, 13.1 rātriparyāyāś ced abhivicchidyerann indrāya svāhā /
AVPr, 6, 9, 13.2 indrāṇyai svāhā /
AVPr, 6, 9, 13.3 chandobhyaḥ svāhā //
AVPr, 6, 9, 14.1 ṛtvijāṃ ced duritam upākuryād agnaye rathantarāya svāhā /
AVPr, 6, 9, 14.2 uṣase svāhā /
AVPr, 6, 9, 14.3 paṅktaye svāhā /
AVPr, 6, 9, 14.4 aśvibhyāṃ svāhā /
AVPr, 6, 9, 15.1 sarvatrānājñāteṣv agnaye svāhā /
AVPr, 6, 9, 15.2 yajñāya svāhā /
AVPr, 6, 9, 15.3 brahmaṇe svāhā /
AVPr, 6, 9, 15.4 viṣṇave svāhā /
AVPr, 6, 9, 15.5 prajāpataye svāhā /
AVPr, 6, 9, 15.6 anumataye svāhā /
AVPr, 6, 9, 15.7 agnaye sviṣṭakṛte svāheti //
Atharvaveda (Paippalāda)
AVP, 1, 30, 5.2 tan naḥ sarvaṃ sam ṛdhyatām athaitasya haviṣo vīhi svāhā //
AVP, 1, 35, 1.0 agnaye janavide svāhā //
AVP, 1, 35, 2.0 somāya vasuvide svāhā //
AVP, 1, 35, 3.0 pūṣṇe jñātivide svāhā //
AVP, 1, 35, 4.0 indrāya sahīyase svāhā //
AVP, 5, 5, 1.0 pṛthivī vaśā sāgniṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 2.0 antarikṣaṃ vaśā sā vāyuṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 3.0 dyaur vaśā sā sūryaṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 4.0 ṛg vaśā sā sāma garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 5.0 dakṣiṇā vaśā sā yajñaṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 6.0 viḍ vaśā sā kṣatriyaṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 7.0 vāg vaśā sā parameṣṭhiṇaṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 8.0 vaśā vaśā sā rājanyaṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 5, 9.0 samā vaśā sā saṃvatsaraṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
Atharvaveda (Śaunaka)
AVŚ, 2, 16, 1.1 prāṇāpānau mṛtyor mā pātaṃ svāhā //
AVŚ, 2, 16, 2.1 dyāvāpṛthivī upaśrutyā mā pātaṃ svāhā //
AVŚ, 2, 16, 3.1 sūrya cakṣuṣā mā pāhi svāhā //
AVŚ, 2, 16, 4.1 agne vaiśvānara viśvair mā devaiḥ pāhi svāhā //
AVŚ, 2, 16, 5.1 viśvambhara viśvena mā bharasā pāhi svāhā //
AVŚ, 2, 17, 1.1 ojo 'sy ojo me dāḥ svāhā //
AVŚ, 2, 17, 2.1 saho 'si saho me dāḥ svāhā //
AVŚ, 2, 17, 3.1 balam asi balaṃ dāḥ svāhā //
AVŚ, 2, 17, 4.1 āyur asy āyur me dāḥ svāhā //
AVŚ, 2, 17, 5.1 śrotram asi śrotraṃ me dāḥ svāhā //
AVŚ, 2, 17, 6.1 cakṣur asi cakṣur me dāḥ svāhā //
AVŚ, 2, 17, 7.1 paripāṇam asi paripāṇaṃ me dāḥ svāhā //
AVŚ, 2, 18, 1.1 bhrātṛvyakṣayaṇam asi bhrātṛvyacātanaṃ me dāḥ svāhā //
AVŚ, 2, 18, 2.1 sapatnakṣayaṇam asi sapatnacātanaṃ me dāḥ svāhā //
AVŚ, 2, 18, 3.1 arāyakṣayaṇam asy arāyacātanaṃ me dāḥ svāhā //
AVŚ, 2, 18, 4.1 piśācakṣayaṇam asi piśācacātanaṃ me dāḥ svāhā //
AVŚ, 2, 18, 5.1 sadānvākṣayaṇam asi sadānvācātanaṃ me dāḥ svāhā //
AVŚ, 3, 26, 1.2 te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā //
AVŚ, 3, 26, 2.2 te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā //
AVŚ, 3, 26, 3.2 te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā //
AVŚ, 3, 26, 4.2 te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā //
AVŚ, 3, 26, 5.2 te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā //
AVŚ, 3, 26, 6.2 te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā //
AVŚ, 4, 38, 7.3 yathānāma va īśmahe svāhā //
AVŚ, 4, 39, 2.3 āyuḥ prathamaṃ prajāṃ poṣaṃ rayiṃ svāhā //
AVŚ, 4, 39, 4.3 āyuḥ prathamaṃ prajāṃ poṣaṃ rayiṃ svāhā //
AVŚ, 4, 39, 6.3 āyuḥ prathamaṃ prajāṃ poṣaṃ rayiṃ svāhā //
AVŚ, 4, 39, 8.2 tā me candreṇa vatseneṣam ūrjaṃ kāmaṃ duhām āyuḥ prathamaṃ prajāṃ poṣaṃ rayiṃ svāhā //
AVŚ, 5, 6, 5.1 nv etenārātsīr asau svāhā /
AVŚ, 5, 6, 6.1 avaitenārātsīr asau svāhā /
AVŚ, 5, 6, 7.1 apaitenārātsīr asau svāhā /
AVŚ, 5, 6, 10.2 tvaṃ tān agne menyāmenīn kṛṇu svāhā //
AVŚ, 5, 9, 1.1 dive svāhā //
AVŚ, 5, 9, 2.1 pṛthivyai svāhā //
AVŚ, 5, 9, 3.1 antarikṣāya svāhā //
AVŚ, 5, 9, 4.1 antarikṣāya svāhā //
AVŚ, 5, 9, 5.1 dive svāhā //
AVŚ, 5, 9, 6.1 pṛthivyai svāhā //
AVŚ, 5, 21, 12.2 amitrān no jayantu svāhā //
AVŚ, 5, 24, 1.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 2.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 3.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 4.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 5.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 6.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 7.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 8.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 9.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 10.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 11.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 12.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 13.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 14.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 15.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 16.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 24, 17.3 cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā //
AVŚ, 5, 26, 1.1 yajūṃṣi yajñe samidhaḥ svāhāgniḥ pravidvān iha vo yunaktu //
AVŚ, 5, 26, 2.1 yunaktu devaḥ savitā prajānann asmin yajñe mahiṣaḥ svāhā //
AVŚ, 5, 26, 3.1 indra ukthāmadāny asmin yajñe pravidvān yunaktu suyujaḥ svāhā //
AVŚ, 5, 26, 4.1 praiṣā yajñe nividaḥ svāhā śiṣṭāḥ patnībhir vahateha yuktāḥ //
AVŚ, 5, 26, 5.1 chandāṃsi yajñe marutaḥ svāhā māteva putraṃ pipṛteha yuktāḥ //
AVŚ, 5, 26, 6.1 eyam agan barhiṣā prokṣaṇībhir yajñaṃ tanvānāditiḥ svāhā //
AVŚ, 5, 26, 7.1 viṣṇur yunaktu bahudhā tapāṃsy asmin yajñe suyujaḥ svāhā //
AVŚ, 5, 26, 8.1 tvaṣṭā yunaktu bahudhā nu rūpā asmin yajñe yunaktu suyujaḥ svāhā //
AVŚ, 5, 26, 9.1 bhago yunaktvāśiṣo nv asmā asmin yajñe pravidvān yunaktu suyujaḥ svāhā //
AVŚ, 5, 26, 10.1 somo yunaktu bahudhā payāṃsy asmin yajñe suyujaḥ svāhā //
AVŚ, 5, 26, 11.1 indro yunaktu bahudhā vīryāṇy asmin yajñe suyujaḥ svāhā //
AVŚ, 5, 26, 12.2 bṛhaspate brahmaṇā yāhy arvāṅ yajño ayaṃ svar idaṃ yajamānāya svāhā //
AVŚ, 5, 27, 12.1 agne svāhā kṛṇuhi jātavedaḥ /
AVŚ, 6, 10, 1.1 pṛthivyai śrotrāya vanaspatibhyo 'gnaye 'dhipataye svāhā //
AVŚ, 6, 10, 2.1 prāṇāyāntarikṣāya vayobhyo vāyave 'dhipataye svāhā //
AVŚ, 6, 10, 3.1 dive cakṣuṣe nakṣatrebhyaḥ sūryāyādhipataye svāhā //
AVŚ, 6, 48, 1.2 svasti mā saṃ vahāsya yajñasyodṛci svāhā //
AVŚ, 6, 48, 2.2 svasti mā saṃ vahāsya yajñasyodṛci svāhā //
AVŚ, 6, 48, 3.2 svasti mā saṃ vahāsya yajñasyodṛci svāhā //
AVŚ, 6, 83, 4.1 vīhi svām āhutiṃ juṣāṇo manasā svāhā manasā yad idaṃ juhomi //
AVŚ, 6, 84, 2.2 muñcemān amūn enasaḥ svāhā //
AVŚ, 7, 82, 2.2 mayi prajāṃ mayy āyur dadhāmi svāhā mayy agnim //
AVŚ, 7, 97, 5.2 svāṃ yoniṃ gaccha svāhā //
AVŚ, 7, 97, 6.2 suvīryaḥ svāhā //
AVŚ, 7, 97, 8.2 svāhā divi svāhā pṛthivyāṃ svāhāntarikṣe svāhā vāte dhāṃ svāhā //
AVŚ, 7, 97, 8.2 svāhā divi svāhā pṛthivyāṃ svāhāntarikṣe svāhā vāte dhāṃ svāhā //
AVŚ, 7, 97, 8.2 svāhā divi svāhā pṛthivyāṃ svāhāntarikṣe svāhā vāte dhāṃ svāhā //
AVŚ, 7, 97, 8.2 svāhā divi svāhā pṛthivyāṃ svāhāntarikṣe svāhā vāte dhāṃ svāhā //
AVŚ, 7, 97, 8.2 svāhā divi svāhā pṛthivyāṃ svāhāntarikṣe svāhā vāte dhāṃ svāhā //
AVŚ, 7, 98, 1.2 saṃ devair viśvadevebhir aktam indraṃ gacchatu haviḥ svāhā //
AVŚ, 8, 1, 14.1 te tvā rakṣantu te tvā gopāyantu tebhyo namas tebhyaḥ svāhā //
AVŚ, 8, 8, 24.1 ito jayeto vijaya saṃjaya jaya svāhā /
AVŚ, 8, 8, 24.2 ime jayantu parāmī jayantāṃ svāhaibhyo durāhāmībhyaḥ /
AVŚ, 9, 3, 25.1 prācyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ //
AVŚ, 9, 3, 26.1 dakṣiṇāyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ //
AVŚ, 9, 3, 27.1 pratīcyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ //
AVŚ, 9, 3, 28.1 udīcyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ //
AVŚ, 9, 3, 29.1 dhruvāyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ //
AVŚ, 9, 3, 30.1 ūrdhvāyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ //
AVŚ, 9, 3, 31.1 diśo diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ //
AVŚ, 14, 2, 52.2 ava dīkṣām asṛkṣata svāhā //
Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 35.2 kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā /
BaudhDhS, 2, 1, 35.3 kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāheti //
BaudhDhS, 2, 8, 12.2 sarvaṃ punantu mām āpo 'satāṃ ca pratigrahaṃ svāheti //
BaudhDhS, 2, 12, 3.6 prāṇāya svāhā /
BaudhDhS, 2, 12, 3.9 apānāya svāhā /
BaudhDhS, 2, 12, 3.12 vyānāya svāhā /
BaudhDhS, 2, 12, 3.15 udānāya svāhā /
BaudhDhS, 2, 12, 3.18 samānāya svāheti //
BaudhDhS, 2, 14, 7.4 somāya pitṛpītāya svadhā namaḥ svāhā /
BaudhDhS, 2, 14, 7.5 yamāyāṅgirasvate pitṛmate svadhā namaḥ svāhā /
BaudhDhS, 2, 14, 7.6 agnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ svāheti //
BaudhDhS, 2, 17, 18.2 oṃ svāheti //
BaudhDhS, 3, 4, 2.2 kāmena kṛtaṃ kāmaḥ karoti kāmāyaivedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
BaudhDhS, 3, 4, 2.3 manasā kṛtaṃ manaḥ karoti manasa evedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
BaudhDhS, 3, 4, 2.4 rajasā kṛtaṃ rajaḥ karoti rajasa evedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
BaudhDhS, 3, 4, 2.5 tamasā kṛtaṃ tamaḥ karoti tamasa evedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
BaudhDhS, 3, 4, 2.6 pāpmanā kṛtaṃ pāpmā karoti pāpmana evedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
BaudhDhS, 3, 4, 2.7 manyunā kṛtaṃ manyuḥ karoti manyava evedaṃ sarvaṃ yo mā kārayati tasmai svāheti //
BaudhDhS, 3, 6, 8.1 ye devā manojātā manoyujaḥ sudakṣā dakṣapitāras te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāheti /
BaudhDhS, 3, 7, 13.2 sarvasmāt tasmān meḍito mogdhi tvaṃ hi vettha yathātathaṃ svāheti /
BaudhDhS, 3, 8, 12.3 prāṇāpānavyānodānasamānā me śudhyantāṃ jyotir ahaṃ virajā vipāpmā bhūyāsaṃ svāhā /
BaudhDhS, 3, 8, 12.4 vāṅmanaḥ śiraḥpāṇi tvakcarmamāṃsaṃ pṛthivyaptejo annamayaprāṇamayamanomayavijñānamayānandamayā me śudhyantāṃ jyotir ahaṃ virajā vipāpmā bhūyāsaṃ svāheti saptabhir anuvākaiḥ //
BaudhDhS, 3, 9, 4.2 agnaye svāhā /
BaudhDhS, 3, 9, 4.3 prajāpataye svāhā /
BaudhDhS, 3, 9, 4.4 somāya svāhā viśvebhyo devebhyaḥ svayaṃbhuva ṛgbhyo yajurbhyaḥ sāmabhyo 'tharvabhyaḥ śraddhāyai prajñāyai medhāyai śriyai hriyai savitre sāvitryai sadasaspataye 'numataye ca //
BaudhDhS, 4, 2, 10.2 kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā /
BaudhDhS, 4, 2, 10.3 kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāheti //
BaudhDhS, 4, 3, 6.2 devakṛtasyainaso 'vayajanam asi svāhā /
BaudhDhS, 4, 3, 6.3 manuṣyakṛtasyainaso 'vayajanam asi svāhā /
BaudhDhS, 4, 3, 6.4 pitṛkṛtasyainaso 'vayajanam asi svāhā /
BaudhDhS, 4, 3, 6.5 ātmakṛtasyainaso 'vayajanam asi svāhā /
BaudhDhS, 4, 3, 6.6 yad divā ca naktaṃ cainaś cakṛma tasyāvayajanam asi svāhā /
BaudhDhS, 4, 3, 6.7 yat svapantaś ca jāgrataś cainaś cakṛma tasyāvayajanam asi svāhā /
BaudhDhS, 4, 3, 6.8 yad vidvāṃsaś cāvidvāṃsaś cainaś cakṛma tasyāvayajanam asi svāhā /
BaudhDhS, 4, 3, 6.9 enasa enaso 'vayajanam asi svāheti //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 27.1 prajāpataye svāhā iti manasottare paridhisandhau saṃspṛśyākṣṇayā santatam //
BaudhGS, 1, 3, 28.1 indrāya svāhā ity upāṃśu dakṣiṇe paridhisandhau saṃspṛśyākṣṇayā santatam //
BaudhGS, 1, 3, 30.1 agnaye svāhā ity uttarārdhapūrvārdhe //
BaudhGS, 1, 3, 31.1 somāya svāhā iti dakṣiṇārdhapūrvārdhe //
BaudhGS, 1, 3, 33.2 tvaṃ bhiṣagbheṣajasyāsi kartā tvayā gā aśvān puruṣān sanemi svāhā //
BaudhGS, 1, 3, 34.2 ghṛtaṃ pibann ajaraṃ suvīraṃ brahma samidbhavaty āhutīnāṃ svāhā //
BaudhGS, 1, 3, 35.2 devā no yathā sadamidvṛdhe san na prāyuvo rakṣitāro dive dive svāhā //
BaudhGS, 1, 3, 36.2 nirṛtyai tvā putram āhuḥ sa naḥ marmāṇi dhāraya svāhā //
BaudhGS, 1, 3, 37.2 yo māyaṃ paribādhate śriyai puṣṭyai ca nityadā tasmai svāhā //
BaudhGS, 1, 3, 38.2 tāṃ tvā ghṛtasya dhārayāgnau saṃrādhinīṃ yaje svāhā //
BaudhGS, 1, 3, 39.1 saṃrādhinyai devyai svāhā /
BaudhGS, 1, 3, 39.2 prasādhinyai devyai svāhā /
BaudhGS, 1, 3, 39.3 bhūḥ svāhā /
BaudhGS, 1, 3, 39.4 bhuvaḥ svāhā /
BaudhGS, 1, 3, 39.5 suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā ity etāvat sarvadarvīhomānām eṣa kalpaḥ //
BaudhGS, 1, 3, 39.5 suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā ity etāvat sarvadarvīhomānām eṣa kalpaḥ //
BaudhGS, 1, 4, 13.2 sañ jāspatyaṃ suyamam ākṛṇuṣva śatrūyatām abhitiṣṭhā mahāṃsi svāhā //
BaudhGS, 1, 4, 14.1 somāya janivide svāhā //
BaudhGS, 1, 4, 15.1 gandharvāya janivide svāhā //
BaudhGS, 1, 4, 16.1 agnaye janivide svāhā //
BaudhGS, 1, 4, 17.1 kanyalā pitṛbhyo yatī patilokam ava dīkṣām adāstha svāhā //
BaudhGS, 1, 4, 18.2 yatheyam indra mīḍhvaḥ suputrā subhagā satī svāhā //
BaudhGS, 1, 4, 19.2 daśāsyāṃ putrān ādhehi patim ekādaśaṃ svāhā //
BaudhGS, 1, 4, 20.2 tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautram aghaṃ na rodāt svāhā //
BaudhGS, 1, 4, 21.2 aśūnyopasthā jīvatām astu mātā pautram ānandam abhiprabudhyatām iyaṃ svāhā //
BaudhGS, 1, 4, 22.2 mā tvaṃ vikeśyura āvadhiṣṭhā jīvapatnī patiloke virāja paśyantī prajāṃ sumanasyamānā svāhā //
BaudhGS, 1, 4, 23.2 śīrṣṇaḥ srajam ivonmucya dviṣadbhyaḥ pratimuñcāmi pāśaṃ svāhā iti //
BaudhGS, 1, 4, 26.2 dīrghāyur astu me patir jīvātu śaradaḥ śataṃ svāhā //
BaudhGS, 1, 4, 34.3 agnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā iti //
BaudhGS, 1, 6, 12.1 agne prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā //
BaudhGS, 1, 6, 13.1 vāyo prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā //
BaudhGS, 1, 6, 14.1 āditya prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā //
BaudhGS, 1, 6, 15.1 prajāpate prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā iti //
BaudhGS, 1, 6, 18.4 uruṃ naḥ panthāṃ pradiśan vibhāhi jyotiṣmaddhehyajaraṃ na āyuḥ svāhā iti //
BaudhGS, 1, 6, 20.1 athājyaśeṣeṇa hiraṇyamantardhāya mūrdhni saṃsrāvaṃ juhoti bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā iti //
BaudhGS, 1, 6, 20.1 athājyaśeṣeṇa hiraṇyamantardhāya mūrdhni saṃsrāvaṃ juhoti bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā iti //
BaudhGS, 1, 6, 20.1 athājyaśeṣeṇa hiraṇyamantardhāya mūrdhni saṃsrāvaṃ juhoti bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā iti //
BaudhGS, 1, 6, 20.1 athājyaśeṣeṇa hiraṇyamantardhāya mūrdhni saṃsrāvaṃ juhoti bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā iti //
BaudhGS, 1, 9, 3.2 viśvair devai rātibhiḥ saṃrarāṇaḥ puṃsāṃ bahūnāṃ mātaraḥ syāma svāhā iti //
BaudhGS, 1, 11, 11.0 atha guḍapāyasaṃ ghṛtamiśramannaṃ nivedayati amuṣmai svāhā namo 'muṣmai svāhā namaḥ iti dvādaśabhiryathāliṅgam //
BaudhGS, 1, 11, 11.0 atha guḍapāyasaṃ ghṛtamiśramannaṃ nivedayati amuṣmai svāhā namo 'muṣmai svāhā namaḥ iti dvādaśabhiryathāliṅgam //
BaudhGS, 2, 5, 9.2 ghṛtaṃ pibannamṛtaṃ cāru gavyaṃ piteva putraṃ jarase nayemaṃ svāhā iti //
BaudhGS, 2, 5, 29.3 sa mendro medhayā spṛṇotv amṛtasya deva dhāraṇo bhūyāsaṃ svāhā iti //
BaudhGS, 2, 5, 36.1 agne vratapate sāvitraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā //
BaudhGS, 2, 5, 37.1 vāyo vratapata āditya vratapate vratānāṃ vratapate sāvitraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā iti //
BaudhGS, 2, 5, 60.1 tasmin vyāhṛtībhiḥ sāyaṃ prātaḥ samidho 'bhyādadhāti bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā iti //
BaudhGS, 2, 5, 60.1 tasmin vyāhṛtībhiḥ sāyaṃ prātaḥ samidho 'bhyādadhāti bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā iti //
BaudhGS, 2, 5, 60.1 tasmin vyāhṛtībhiḥ sāyaṃ prātaḥ samidho 'bhyādadhāti bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā iti //
BaudhGS, 2, 5, 60.1 tasmin vyāhṛtībhiḥ sāyaṃ prātaḥ samidho 'bhyādadhāti bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā iti //
BaudhGS, 2, 5, 67.1 agne vratapate sāvitraṃ vratam acāriṣaṃ tad aśakaṃ tanme rādhi svāhā //
BaudhGS, 2, 5, 68.1 vāyo vratapata āditya vratapate vratānāṃ vratapate sāvitraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā iti //
BaudhGS, 2, 6, 9.7 lomaśāṃ paśubhiḥ saha svāhā iti //
BaudhGS, 2, 6, 10.2 āmāyantu brahmacāriṇaḥ svāhā /
BaudhGS, 2, 6, 10.3 yaśo jane 'sāni svāhā /
BaudhGS, 2, 6, 10.4 śreyān vasyaso 'sāni svāhā /
BaudhGS, 2, 6, 10.5 taṃ tvā bhaga praviśāni svāhā /
BaudhGS, 2, 6, 10.6 sa mā bhaga praviśa svāhā iti //
BaudhGS, 2, 6, 12.3 ni bhagāhaṃ tvayi mṛje svāhā iti //
BaudhGS, 2, 6, 13.5 dhātar āyantu sarvataḥ svāhā iti //
BaudhGS, 2, 6, 21.1 pāṇigrahaṇaprabhṛti vrīhibhir yavair vā hastenaite āhutī juhoti agnaye svāhā prajāpataye svāhā iti sāyam /
BaudhGS, 2, 6, 21.1 pāṇigrahaṇaprabhṛti vrīhibhir yavair vā hastenaite āhutī juhoti agnaye svāhā prajāpataye svāhā iti sāyam /
BaudhGS, 2, 6, 21.2 sūryāya svāhā prajāpataye svāhā iti prātar api //
BaudhGS, 2, 6, 21.2 sūryāya svāhā prajāpataye svāhā iti prātar api //
BaudhGS, 2, 6, 29.3 ayasā manasā dhṛto 'yasā havyam ūhiṣe 'yā no dhehi bheṣajaṃ svāhā iti //
BaudhGS, 2, 7, 18.1 atraitāny avadānānīḍāsūne pracchidyaudanaṃ māsaṃ yūṣam ity ājyena samudāyutya mekṣaṇenopaghātaṃ pūrvārdhe juhoti bhavāya devāya svāhā śarvāya devāya svāhā īśānāya devāya svāhā paśupataye devāya svāhā rudrāya devāya svāhā ugrāya devāya svāhā bhīmāya devāya svāhā mahate devāya svāhā iti //
BaudhGS, 2, 7, 18.1 atraitāny avadānānīḍāsūne pracchidyaudanaṃ māsaṃ yūṣam ity ājyena samudāyutya mekṣaṇenopaghātaṃ pūrvārdhe juhoti bhavāya devāya svāhā śarvāya devāya svāhā īśānāya devāya svāhā paśupataye devāya svāhā rudrāya devāya svāhā ugrāya devāya svāhā bhīmāya devāya svāhā mahate devāya svāhā iti //
BaudhGS, 2, 7, 18.1 atraitāny avadānānīḍāsūne pracchidyaudanaṃ māsaṃ yūṣam ity ājyena samudāyutya mekṣaṇenopaghātaṃ pūrvārdhe juhoti bhavāya devāya svāhā śarvāya devāya svāhā īśānāya devāya svāhā paśupataye devāya svāhā rudrāya devāya svāhā ugrāya devāya svāhā bhīmāya devāya svāhā mahate devāya svāhā iti //
BaudhGS, 2, 7, 18.1 atraitāny avadānānīḍāsūne pracchidyaudanaṃ māsaṃ yūṣam ity ājyena samudāyutya mekṣaṇenopaghātaṃ pūrvārdhe juhoti bhavāya devāya svāhā śarvāya devāya svāhā īśānāya devāya svāhā paśupataye devāya svāhā rudrāya devāya svāhā ugrāya devāya svāhā bhīmāya devāya svāhā mahate devāya svāhā iti //
BaudhGS, 2, 7, 18.1 atraitāny avadānānīḍāsūne pracchidyaudanaṃ māsaṃ yūṣam ity ājyena samudāyutya mekṣaṇenopaghātaṃ pūrvārdhe juhoti bhavāya devāya svāhā śarvāya devāya svāhā īśānāya devāya svāhā paśupataye devāya svāhā rudrāya devāya svāhā ugrāya devāya svāhā bhīmāya devāya svāhā mahate devāya svāhā iti //
BaudhGS, 2, 7, 18.1 atraitāny avadānānīḍāsūne pracchidyaudanaṃ māsaṃ yūṣam ity ājyena samudāyutya mekṣaṇenopaghātaṃ pūrvārdhe juhoti bhavāya devāya svāhā śarvāya devāya svāhā īśānāya devāya svāhā paśupataye devāya svāhā rudrāya devāya svāhā ugrāya devāya svāhā bhīmāya devāya svāhā mahate devāya svāhā iti //
BaudhGS, 2, 7, 18.1 atraitāny avadānānīḍāsūne pracchidyaudanaṃ māsaṃ yūṣam ity ājyena samudāyutya mekṣaṇenopaghātaṃ pūrvārdhe juhoti bhavāya devāya svāhā śarvāya devāya svāhā īśānāya devāya svāhā paśupataye devāya svāhā rudrāya devāya svāhā ugrāya devāya svāhā bhīmāya devāya svāhā mahate devāya svāhā iti //
BaudhGS, 2, 7, 18.1 atraitāny avadānānīḍāsūne pracchidyaudanaṃ māsaṃ yūṣam ity ājyena samudāyutya mekṣaṇenopaghātaṃ pūrvārdhe juhoti bhavāya devāya svāhā śarvāya devāya svāhā īśānāya devāya svāhā paśupataye devāya svāhā rudrāya devāya svāhā ugrāya devāya svāhā bhīmāya devāya svāhā mahate devāya svāhā iti //
BaudhGS, 2, 7, 19.1 atha madhye juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāhā īśānasya devasya patnyai svāhā paśupater devasya patnyai svāhā rudrasya devasya patnyai svāhā ugrasya devasya patnyai svāhā bhīmasya devasya patnyai svāhā mahato devasya patnyai svāhā iti //
BaudhGS, 2, 7, 19.1 atha madhye juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāhā īśānasya devasya patnyai svāhā paśupater devasya patnyai svāhā rudrasya devasya patnyai svāhā ugrasya devasya patnyai svāhā bhīmasya devasya patnyai svāhā mahato devasya patnyai svāhā iti //
BaudhGS, 2, 7, 19.1 atha madhye juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāhā īśānasya devasya patnyai svāhā paśupater devasya patnyai svāhā rudrasya devasya patnyai svāhā ugrasya devasya patnyai svāhā bhīmasya devasya patnyai svāhā mahato devasya patnyai svāhā iti //
BaudhGS, 2, 7, 19.1 atha madhye juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāhā īśānasya devasya patnyai svāhā paśupater devasya patnyai svāhā rudrasya devasya patnyai svāhā ugrasya devasya patnyai svāhā bhīmasya devasya patnyai svāhā mahato devasya patnyai svāhā iti //
BaudhGS, 2, 7, 19.1 atha madhye juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāhā īśānasya devasya patnyai svāhā paśupater devasya patnyai svāhā rudrasya devasya patnyai svāhā ugrasya devasya patnyai svāhā bhīmasya devasya patnyai svāhā mahato devasya patnyai svāhā iti //
BaudhGS, 2, 7, 19.1 atha madhye juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāhā īśānasya devasya patnyai svāhā paśupater devasya patnyai svāhā rudrasya devasya patnyai svāhā ugrasya devasya patnyai svāhā bhīmasya devasya patnyai svāhā mahato devasya patnyai svāhā iti //
BaudhGS, 2, 7, 19.1 atha madhye juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāhā īśānasya devasya patnyai svāhā paśupater devasya patnyai svāhā rudrasya devasya patnyai svāhā ugrasya devasya patnyai svāhā bhīmasya devasya patnyai svāhā mahato devasya patnyai svāhā iti //
BaudhGS, 2, 7, 19.1 atha madhye juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāhā īśānasya devasya patnyai svāhā paśupater devasya patnyai svāhā rudrasya devasya patnyai svāhā ugrasya devasya patnyai svāhā bhīmasya devasya patnyai svāhā mahato devasya patnyai svāhā iti //
BaudhGS, 2, 7, 20.1 athāparārdhe juhoti bhavasya devasya sutāya svāhā śarvasya devasya sutāya svāhā īśānasya devasya sutāya svāhā paśupater devasya sutāya svāhā rudrasya devasya sutāya svāhā ugrasya devasya sutāya svāhā bhīmasya devasya sutāya svāhā mahato devasya sutāya svāhā iti //
BaudhGS, 2, 7, 20.1 athāparārdhe juhoti bhavasya devasya sutāya svāhā śarvasya devasya sutāya svāhā īśānasya devasya sutāya svāhā paśupater devasya sutāya svāhā rudrasya devasya sutāya svāhā ugrasya devasya sutāya svāhā bhīmasya devasya sutāya svāhā mahato devasya sutāya svāhā iti //
BaudhGS, 2, 7, 20.1 athāparārdhe juhoti bhavasya devasya sutāya svāhā śarvasya devasya sutāya svāhā īśānasya devasya sutāya svāhā paśupater devasya sutāya svāhā rudrasya devasya sutāya svāhā ugrasya devasya sutāya svāhā bhīmasya devasya sutāya svāhā mahato devasya sutāya svāhā iti //
BaudhGS, 2, 7, 20.1 athāparārdhe juhoti bhavasya devasya sutāya svāhā śarvasya devasya sutāya svāhā īśānasya devasya sutāya svāhā paśupater devasya sutāya svāhā rudrasya devasya sutāya svāhā ugrasya devasya sutāya svāhā bhīmasya devasya sutāya svāhā mahato devasya sutāya svāhā iti //
BaudhGS, 2, 7, 20.1 athāparārdhe juhoti bhavasya devasya sutāya svāhā śarvasya devasya sutāya svāhā īśānasya devasya sutāya svāhā paśupater devasya sutāya svāhā rudrasya devasya sutāya svāhā ugrasya devasya sutāya svāhā bhīmasya devasya sutāya svāhā mahato devasya sutāya svāhā iti //
BaudhGS, 2, 7, 20.1 athāparārdhe juhoti bhavasya devasya sutāya svāhā śarvasya devasya sutāya svāhā īśānasya devasya sutāya svāhā paśupater devasya sutāya svāhā rudrasya devasya sutāya svāhā ugrasya devasya sutāya svāhā bhīmasya devasya sutāya svāhā mahato devasya sutāya svāhā iti //
BaudhGS, 2, 7, 20.1 athāparārdhe juhoti bhavasya devasya sutāya svāhā śarvasya devasya sutāya svāhā īśānasya devasya sutāya svāhā paśupater devasya sutāya svāhā rudrasya devasya sutāya svāhā ugrasya devasya sutāya svāhā bhīmasya devasya sutāya svāhā mahato devasya sutāya svāhā iti //
BaudhGS, 2, 7, 20.1 athāparārdhe juhoti bhavasya devasya sutāya svāhā śarvasya devasya sutāya svāhā īśānasya devasya sutāya svāhā paśupater devasya sutāya svāhā rudrasya devasya sutāya svāhā ugrasya devasya sutāya svāhā bhīmasya devasya sutāya svāhā mahato devasya sutāya svāhā iti //
BaudhGS, 2, 8, 9.1 avagrāhaśo hastena homaḥ agnaye svāhā somāya svāhā dhruvāya svāhā dhruvāya bhūmāya svāhā dhruvakṣitaye svāhā acyutakṣitaye svāhā īśānāya svāhā jayantāya svāhā dharmarucaye svāhā dhanvantaraye svāhā vidyāyai svāhā ambikāyai svāhā haraye svāhā gaṇebhyaḥ svāhā gaṇapatibhyaḥ svāhā pariṣadbhyaḥ svāhā viśvebhyo devebhyaḥ svāhā sādhyebhyo devebhyaḥ svāhā sarvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūrbhuvaḥ suvaḥ svāhā //
BaudhGS, 2, 8, 9.1 avagrāhaśo hastena homaḥ agnaye svāhā somāya svāhā dhruvāya svāhā dhruvāya bhūmāya svāhā dhruvakṣitaye svāhā acyutakṣitaye svāhā īśānāya svāhā jayantāya svāhā dharmarucaye svāhā dhanvantaraye svāhā vidyāyai svāhā ambikāyai svāhā haraye svāhā gaṇebhyaḥ svāhā gaṇapatibhyaḥ svāhā pariṣadbhyaḥ svāhā viśvebhyo devebhyaḥ svāhā sādhyebhyo devebhyaḥ svāhā sarvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūrbhuvaḥ suvaḥ svāhā //
BaudhGS, 2, 8, 9.1 avagrāhaśo hastena homaḥ agnaye svāhā somāya svāhā dhruvāya svāhā dhruvāya bhūmāya svāhā dhruvakṣitaye svāhā acyutakṣitaye svāhā īśānāya svāhā jayantāya svāhā dharmarucaye svāhā dhanvantaraye svāhā vidyāyai svāhā ambikāyai svāhā haraye svāhā gaṇebhyaḥ svāhā gaṇapatibhyaḥ svāhā pariṣadbhyaḥ svāhā viśvebhyo devebhyaḥ svāhā sādhyebhyo devebhyaḥ svāhā sarvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūrbhuvaḥ suvaḥ svāhā //
BaudhGS, 2, 8, 9.1 avagrāhaśo hastena homaḥ agnaye svāhā somāya svāhā dhruvāya svāhā dhruvāya bhūmāya svāhā dhruvakṣitaye svāhā acyutakṣitaye svāhā īśānāya svāhā jayantāya svāhā dharmarucaye svāhā dhanvantaraye svāhā vidyāyai svāhā ambikāyai svāhā haraye svāhā gaṇebhyaḥ svāhā gaṇapatibhyaḥ svāhā pariṣadbhyaḥ svāhā viśvebhyo devebhyaḥ svāhā sādhyebhyo devebhyaḥ svāhā sarvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūrbhuvaḥ suvaḥ svāhā //
BaudhGS, 2, 8, 9.1 avagrāhaśo hastena homaḥ agnaye svāhā somāya svāhā dhruvāya svāhā dhruvāya bhūmāya svāhā dhruvakṣitaye svāhā acyutakṣitaye svāhā īśānāya svāhā jayantāya svāhā dharmarucaye svāhā dhanvantaraye svāhā vidyāyai svāhā ambikāyai svāhā haraye svāhā gaṇebhyaḥ svāhā gaṇapatibhyaḥ svāhā pariṣadbhyaḥ svāhā viśvebhyo devebhyaḥ svāhā sādhyebhyo devebhyaḥ svāhā sarvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūrbhuvaḥ suvaḥ svāhā //
BaudhGS, 2, 8, 9.1 avagrāhaśo hastena homaḥ agnaye svāhā somāya svāhā dhruvāya svāhā dhruvāya bhūmāya svāhā dhruvakṣitaye svāhā acyutakṣitaye svāhā īśānāya svāhā jayantāya svāhā dharmarucaye svāhā dhanvantaraye svāhā vidyāyai svāhā ambikāyai svāhā haraye svāhā gaṇebhyaḥ svāhā gaṇapatibhyaḥ svāhā pariṣadbhyaḥ svāhā viśvebhyo devebhyaḥ svāhā sādhyebhyo devebhyaḥ svāhā sarvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūrbhuvaḥ suvaḥ svāhā //
BaudhGS, 2, 8, 9.1 avagrāhaśo hastena homaḥ agnaye svāhā somāya svāhā dhruvāya svāhā dhruvāya bhūmāya svāhā dhruvakṣitaye svāhā acyutakṣitaye svāhā īśānāya svāhā jayantāya svāhā dharmarucaye svāhā dhanvantaraye svāhā vidyāyai svāhā ambikāyai svāhā haraye svāhā gaṇebhyaḥ svāhā gaṇapatibhyaḥ svāhā pariṣadbhyaḥ svāhā viśvebhyo devebhyaḥ svāhā sādhyebhyo devebhyaḥ svāhā sarvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūrbhuvaḥ suvaḥ svāhā //
BaudhGS, 2, 8, 9.1 avagrāhaśo hastena homaḥ agnaye svāhā somāya svāhā dhruvāya svāhā dhruvāya bhūmāya svāhā dhruvakṣitaye svāhā acyutakṣitaye svāhā īśānāya svāhā jayantāya svāhā dharmarucaye svāhā dhanvantaraye svāhā vidyāyai svāhā ambikāyai svāhā haraye svāhā gaṇebhyaḥ svāhā gaṇapatibhyaḥ svāhā pariṣadbhyaḥ svāhā viśvebhyo devebhyaḥ svāhā sādhyebhyo devebhyaḥ svāhā sarvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūrbhuvaḥ suvaḥ svāhā //
BaudhGS, 2, 8, 9.1 avagrāhaśo hastena homaḥ agnaye svāhā somāya svāhā dhruvāya svāhā dhruvāya bhūmāya svāhā dhruvakṣitaye svāhā acyutakṣitaye svāhā īśānāya svāhā jayantāya svāhā dharmarucaye svāhā dhanvantaraye svāhā vidyāyai svāhā ambikāyai svāhā haraye svāhā gaṇebhyaḥ svāhā gaṇapatibhyaḥ svāhā pariṣadbhyaḥ svāhā viśvebhyo devebhyaḥ svāhā sādhyebhyo devebhyaḥ svāhā sarvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūrbhuvaḥ suvaḥ svāhā //
BaudhGS, 2, 8, 9.1 avagrāhaśo hastena homaḥ agnaye svāhā somāya svāhā dhruvāya svāhā dhruvāya bhūmāya svāhā dhruvakṣitaye svāhā acyutakṣitaye svāhā īśānāya svāhā jayantāya svāhā dharmarucaye svāhā dhanvantaraye svāhā vidyāyai svāhā ambikāyai svāhā haraye svāhā gaṇebhyaḥ svāhā gaṇapatibhyaḥ svāhā pariṣadbhyaḥ svāhā viśvebhyo devebhyaḥ svāhā sādhyebhyo devebhyaḥ svāhā sarvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūrbhuvaḥ suvaḥ svāhā //
BaudhGS, 2, 8, 9.1 avagrāhaśo hastena homaḥ agnaye svāhā somāya svāhā dhruvāya svāhā dhruvāya bhūmāya svāhā dhruvakṣitaye svāhā acyutakṣitaye svāhā īśānāya svāhā jayantāya svāhā dharmarucaye svāhā dhanvantaraye svāhā vidyāyai svāhā ambikāyai svāhā haraye svāhā gaṇebhyaḥ svāhā gaṇapatibhyaḥ svāhā pariṣadbhyaḥ svāhā viśvebhyo devebhyaḥ svāhā sādhyebhyo devebhyaḥ svāhā sarvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūrbhuvaḥ suvaḥ svāhā //
BaudhGS, 2, 8, 9.1 avagrāhaśo hastena homaḥ agnaye svāhā somāya svāhā dhruvāya svāhā dhruvāya bhūmāya svāhā dhruvakṣitaye svāhā acyutakṣitaye svāhā īśānāya svāhā jayantāya svāhā dharmarucaye svāhā dhanvantaraye svāhā vidyāyai svāhā ambikāyai svāhā haraye svāhā gaṇebhyaḥ svāhā gaṇapatibhyaḥ svāhā pariṣadbhyaḥ svāhā viśvebhyo devebhyaḥ svāhā sādhyebhyo devebhyaḥ svāhā sarvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūrbhuvaḥ suvaḥ svāhā //
BaudhGS, 2, 8, 9.1 avagrāhaśo hastena homaḥ agnaye svāhā somāya svāhā dhruvāya svāhā dhruvāya bhūmāya svāhā dhruvakṣitaye svāhā acyutakṣitaye svāhā īśānāya svāhā jayantāya svāhā dharmarucaye svāhā dhanvantaraye svāhā vidyāyai svāhā ambikāyai svāhā haraye svāhā gaṇebhyaḥ svāhā gaṇapatibhyaḥ svāhā pariṣadbhyaḥ svāhā viśvebhyo devebhyaḥ svāhā sādhyebhyo devebhyaḥ svāhā sarvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūrbhuvaḥ suvaḥ svāhā //
BaudhGS, 2, 8, 9.1 avagrāhaśo hastena homaḥ agnaye svāhā somāya svāhā dhruvāya svāhā dhruvāya bhūmāya svāhā dhruvakṣitaye svāhā acyutakṣitaye svāhā īśānāya svāhā jayantāya svāhā dharmarucaye svāhā dhanvantaraye svāhā vidyāyai svāhā ambikāyai svāhā haraye svāhā gaṇebhyaḥ svāhā gaṇapatibhyaḥ svāhā pariṣadbhyaḥ svāhā viśvebhyo devebhyaḥ svāhā sādhyebhyo devebhyaḥ svāhā sarvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūrbhuvaḥ suvaḥ svāhā //
BaudhGS, 2, 8, 9.1 avagrāhaśo hastena homaḥ agnaye svāhā somāya svāhā dhruvāya svāhā dhruvāya bhūmāya svāhā dhruvakṣitaye svāhā acyutakṣitaye svāhā īśānāya svāhā jayantāya svāhā dharmarucaye svāhā dhanvantaraye svāhā vidyāyai svāhā ambikāyai svāhā haraye svāhā gaṇebhyaḥ svāhā gaṇapatibhyaḥ svāhā pariṣadbhyaḥ svāhā viśvebhyo devebhyaḥ svāhā sādhyebhyo devebhyaḥ svāhā sarvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūrbhuvaḥ suvaḥ svāhā //
BaudhGS, 2, 8, 9.1 avagrāhaśo hastena homaḥ agnaye svāhā somāya svāhā dhruvāya svāhā dhruvāya bhūmāya svāhā dhruvakṣitaye svāhā acyutakṣitaye svāhā īśānāya svāhā jayantāya svāhā dharmarucaye svāhā dhanvantaraye svāhā vidyāyai svāhā ambikāyai svāhā haraye svāhā gaṇebhyaḥ svāhā gaṇapatibhyaḥ svāhā pariṣadbhyaḥ svāhā viśvebhyo devebhyaḥ svāhā sādhyebhyo devebhyaḥ svāhā sarvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūrbhuvaḥ suvaḥ svāhā //
BaudhGS, 2, 8, 9.1 avagrāhaśo hastena homaḥ agnaye svāhā somāya svāhā dhruvāya svāhā dhruvāya bhūmāya svāhā dhruvakṣitaye svāhā acyutakṣitaye svāhā īśānāya svāhā jayantāya svāhā dharmarucaye svāhā dhanvantaraye svāhā vidyāyai svāhā ambikāyai svāhā haraye svāhā gaṇebhyaḥ svāhā gaṇapatibhyaḥ svāhā pariṣadbhyaḥ svāhā viśvebhyo devebhyaḥ svāhā sādhyebhyo devebhyaḥ svāhā sarvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūrbhuvaḥ suvaḥ svāhā //
BaudhGS, 2, 8, 9.1 avagrāhaśo hastena homaḥ agnaye svāhā somāya svāhā dhruvāya svāhā dhruvāya bhūmāya svāhā dhruvakṣitaye svāhā acyutakṣitaye svāhā īśānāya svāhā jayantāya svāhā dharmarucaye svāhā dhanvantaraye svāhā vidyāyai svāhā ambikāyai svāhā haraye svāhā gaṇebhyaḥ svāhā gaṇapatibhyaḥ svāhā pariṣadbhyaḥ svāhā viśvebhyo devebhyaḥ svāhā sādhyebhyo devebhyaḥ svāhā sarvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūrbhuvaḥ suvaḥ svāhā //
BaudhGS, 2, 8, 9.1 avagrāhaśo hastena homaḥ agnaye svāhā somāya svāhā dhruvāya svāhā dhruvāya bhūmāya svāhā dhruvakṣitaye svāhā acyutakṣitaye svāhā īśānāya svāhā jayantāya svāhā dharmarucaye svāhā dhanvantaraye svāhā vidyāyai svāhā ambikāyai svāhā haraye svāhā gaṇebhyaḥ svāhā gaṇapatibhyaḥ svāhā pariṣadbhyaḥ svāhā viśvebhyo devebhyaḥ svāhā sādhyebhyo devebhyaḥ svāhā sarvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūrbhuvaḥ suvaḥ svāhā //
BaudhGS, 2, 8, 9.1 avagrāhaśo hastena homaḥ agnaye svāhā somāya svāhā dhruvāya svāhā dhruvāya bhūmāya svāhā dhruvakṣitaye svāhā acyutakṣitaye svāhā īśānāya svāhā jayantāya svāhā dharmarucaye svāhā dhanvantaraye svāhā vidyāyai svāhā ambikāyai svāhā haraye svāhā gaṇebhyaḥ svāhā gaṇapatibhyaḥ svāhā pariṣadbhyaḥ svāhā viśvebhyo devebhyaḥ svāhā sādhyebhyo devebhyaḥ svāhā sarvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūrbhuvaḥ suvaḥ svāhā //
BaudhGS, 2, 8, 9.1 avagrāhaśo hastena homaḥ agnaye svāhā somāya svāhā dhruvāya svāhā dhruvāya bhūmāya svāhā dhruvakṣitaye svāhā acyutakṣitaye svāhā īśānāya svāhā jayantāya svāhā dharmarucaye svāhā dhanvantaraye svāhā vidyāyai svāhā ambikāyai svāhā haraye svāhā gaṇebhyaḥ svāhā gaṇapatibhyaḥ svāhā pariṣadbhyaḥ svāhā viśvebhyo devebhyaḥ svāhā sādhyebhyo devebhyaḥ svāhā sarvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūrbhuvaḥ suvaḥ svāhā //
BaudhGS, 2, 8, 9.1 avagrāhaśo hastena homaḥ agnaye svāhā somāya svāhā dhruvāya svāhā dhruvāya bhūmāya svāhā dhruvakṣitaye svāhā acyutakṣitaye svāhā īśānāya svāhā jayantāya svāhā dharmarucaye svāhā dhanvantaraye svāhā vidyāyai svāhā ambikāyai svāhā haraye svāhā gaṇebhyaḥ svāhā gaṇapatibhyaḥ svāhā pariṣadbhyaḥ svāhā viśvebhyo devebhyaḥ svāhā sādhyebhyo devebhyaḥ svāhā sarvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūrbhuvaḥ suvaḥ svāhā //
BaudhGS, 2, 8, 9.1 avagrāhaśo hastena homaḥ agnaye svāhā somāya svāhā dhruvāya svāhā dhruvāya bhūmāya svāhā dhruvakṣitaye svāhā acyutakṣitaye svāhā īśānāya svāhā jayantāya svāhā dharmarucaye svāhā dhanvantaraye svāhā vidyāyai svāhā ambikāyai svāhā haraye svāhā gaṇebhyaḥ svāhā gaṇapatibhyaḥ svāhā pariṣadbhyaḥ svāhā viśvebhyo devebhyaḥ svāhā sādhyebhyo devebhyaḥ svāhā sarvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūrbhuvaḥ suvaḥ svāhā //
BaudhGS, 2, 8, 9.1 avagrāhaśo hastena homaḥ agnaye svāhā somāya svāhā dhruvāya svāhā dhruvāya bhūmāya svāhā dhruvakṣitaye svāhā acyutakṣitaye svāhā īśānāya svāhā jayantāya svāhā dharmarucaye svāhā dhanvantaraye svāhā vidyāyai svāhā ambikāyai svāhā haraye svāhā gaṇebhyaḥ svāhā gaṇapatibhyaḥ svāhā pariṣadbhyaḥ svāhā viśvebhyo devebhyaḥ svāhā sādhyebhyo devebhyaḥ svāhā sarvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūrbhuvaḥ suvaḥ svāhā //
BaudhGS, 2, 8, 10.1 agnaye sviṣṭakṛte svāhā ity uttarārdhapūrvārdhe //
BaudhGS, 2, 8, 11.1 apareṇāgniṃ dharmāya svāhā adharmāya svāhā iti //
BaudhGS, 2, 8, 11.1 apareṇāgniṃ dharmāya svāhā adharmāya svāhā iti //
BaudhGS, 2, 8, 12.1 agreṇāgniṃ kadruvai nākamātre svāhā sarpebhyaḥ svāhā iti //
BaudhGS, 2, 8, 12.1 agreṇāgniṃ kadruvai nākamātre svāhā sarpebhyaḥ svāhā iti //
BaudhGS, 2, 8, 13.1 abbhriṇyāvakāśe acalāyai devyai svāhā vāstupālyai sagaṇāyai svāhā iti //
BaudhGS, 2, 8, 13.1 abbhriṇyāvakāśe acalāyai devyai svāhā vāstupālyai sagaṇāyai svāhā iti //
BaudhGS, 2, 8, 14.1 abbhriṇadeśe adbhyaḥ svāhā varuṇāya svāhā iti //
BaudhGS, 2, 8, 14.1 abbhriṇadeśe adbhyaḥ svāhā varuṇāya svāhā iti //
BaudhGS, 2, 8, 15.1 sthālyāṃ prajāpataye svāhā parameṣṭhine svāhā iti //
BaudhGS, 2, 8, 15.1 sthālyāṃ prajāpataye svāhā parameṣṭhine svāhā iti //
BaudhGS, 2, 8, 16.1 devatāvakāśe ṛṣabhāya svāhā rudrāya svāhā rudrāṇyai svāhā iti //
BaudhGS, 2, 8, 16.1 devatāvakāśe ṛṣabhāya svāhā rudrāya svāhā rudrāṇyai svāhā iti //
BaudhGS, 2, 8, 16.1 devatāvakāśe ṛṣabhāya svāhā rudrāya svāhā rudrāṇyai svāhā iti //
BaudhGS, 2, 8, 17.1 madhye 'gārasya oṣadhivanaspatibhyaḥ svāhā rakṣodevajanebhyaḥ svāhā iti //
BaudhGS, 2, 8, 17.1 madhye 'gārasya oṣadhivanaspatibhyaḥ svāhā rakṣodevajanebhyaḥ svāhā iti //
BaudhGS, 2, 8, 18.1 ucchirasi kāmāya svāhā bhagāya svāhā śriyai svāhā viṣṇave svāhā iti //
BaudhGS, 2, 8, 18.1 ucchirasi kāmāya svāhā bhagāya svāhā śriyai svāhā viṣṇave svāhā iti //
BaudhGS, 2, 8, 18.1 ucchirasi kāmāya svāhā bhagāya svāhā śriyai svāhā viṣṇave svāhā iti //
BaudhGS, 2, 8, 18.1 ucchirasi kāmāya svāhā bhagāya svāhā śriyai svāhā viṣṇave svāhā iti //
BaudhGS, 2, 8, 19.1 sthūṇādeśe gṛhāya svāhā gṛharājāya svāhā iti //
BaudhGS, 2, 8, 19.1 sthūṇādeśe gṛhāya svāhā gṛharājāya svāhā iti //
BaudhGS, 2, 8, 20.1 dhanadhānyākāśe dhanadhānyābhyāṃ svāhā vaiśravaṇāya svāhā iti //
BaudhGS, 2, 8, 20.1 dhanadhānyākāśe dhanadhānyābhyāṃ svāhā vaiśravaṇāya svāhā iti //
BaudhGS, 2, 8, 21.1 goṣṭhe vā palvale vā śriyai svāhā puṣṭyai svāhā iti //
BaudhGS, 2, 8, 21.1 goṣṭhe vā palvale vā śriyai svāhā puṣṭyai svāhā iti //
BaudhGS, 2, 8, 22.1 ulūkhalamusalāvakāśe ulūkhalamusalābhyāṃ svāhā iti //
BaudhGS, 2, 8, 23.1 dṛṣadupalāvakāśe dṛṣadupalābhyāṃ svāhā iti //
BaudhGS, 2, 8, 24.1 samūhanyavakāśe samūhanyai devyai svāhā iti //
BaudhGS, 2, 8, 25.1 uttarapūrvadeśe 'gārasya gṛhyābhyaḥ svāhā avasānebhyaḥ svāhā avasānapatibhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 2, 8, 25.1 uttarapūrvadeśe 'gārasya gṛhyābhyaḥ svāhā avasānebhyaḥ svāhā avasānapatibhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 2, 8, 25.1 uttarapūrvadeśe 'gārasya gṛhyābhyaḥ svāhā avasānebhyaḥ svāhā avasānapatibhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 2, 8, 25.1 uttarapūrvadeśe 'gārasya gṛhyābhyaḥ svāhā avasānebhyaḥ svāhā avasānapatibhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 2, 8, 25.1 uttarapūrvadeśe 'gārasya gṛhyābhyaḥ svāhā avasānebhyaḥ svāhā avasānapatibhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 2, 8, 26.1 dvāramadhye antarikṣāya svāhā avāntarikṣāya svāhā iti //
BaudhGS, 2, 8, 26.1 dvāramadhye antarikṣāya svāhā avāntarikṣāya svāhā iti //
BaudhGS, 2, 8, 27.1 pārśvayoḥ dhātre svāhā vidhātre svāhā iti //
BaudhGS, 2, 8, 27.1 pārśvayoḥ dhātre svāhā vidhātre svāhā iti //
BaudhGS, 2, 8, 28.1 upapārśvayoḥ bhūtyai svāhā prabhūtyai svāhā iti //
BaudhGS, 2, 8, 28.1 upapārśvayoḥ bhūtyai svāhā prabhūtyai svāhā iti //
BaudhGS, 2, 8, 29.1 saṃvaraṇadeśe yad ejati jagati yac ca ceṣṭati nāmno bhāgo 'yaṃ nāmne svāhā iti //
BaudhGS, 2, 8, 30.1 athopaniṣkramya jyeṣṭhāvakāśe jyeṣṭhābhyāṃ svāhā karaskarāvakāśe karaskarābhyāṃ svāhā iti //
BaudhGS, 2, 8, 30.1 athopaniṣkramya jyeṣṭhāvakāśe jyeṣṭhābhyāṃ svāhā karaskarāvakāśe karaskarābhyāṃ svāhā iti //
BaudhGS, 2, 8, 31.1 anasi vā rathe vā śriyai svāhā viṣṇave svāhā iti //
BaudhGS, 2, 8, 31.1 anasi vā rathe vā śriyai svāhā viṣṇave svāhā iti //
BaudhGS, 2, 8, 32.1 goṣṭhe rudrāya svāhā paśubhyaḥ svāhā paśupataye svāhā iti //
BaudhGS, 2, 8, 32.1 goṣṭhe rudrāya svāhā paśubhyaḥ svāhā paśupataye svāhā iti //
BaudhGS, 2, 8, 32.1 goṣṭhe rudrāya svāhā paśubhyaḥ svāhā paśupataye svāhā iti //
BaudhGS, 2, 8, 33.1 vāstumadhye vāstoṣpataye svāhā pṛthivyai svāhā antarikṣāya svāhā dive svāhā sūryāya svāhā candramase svāhā nakṣatrebhyaḥ svāhā adbhyaḥ svāhā oṣadhībhyaḥ svāhā vanaspatibhyaḥ svāhā carācarebhyaḥ svāhā pariplavebhyaḥ svāhā sarīsṛpebhyaḥ svāhā deśebhyaḥ svāhā kālebhyaḥ svāhā lokebhyaḥ svāhā devebhyaḥ svāhā ṛṣibhyaḥ svāhā vasubhyaḥ svāhā rudrebhyaḥ svāhā ādityebhyaḥ svāhā indrāya svāhā bṛhaspataye svāhā prajāpataye svāhā brahmaṇe svāhā iti //
BaudhGS, 2, 8, 33.1 vāstumadhye vāstoṣpataye svāhā pṛthivyai svāhā antarikṣāya svāhā dive svāhā sūryāya svāhā candramase svāhā nakṣatrebhyaḥ svāhā adbhyaḥ svāhā oṣadhībhyaḥ svāhā vanaspatibhyaḥ svāhā carācarebhyaḥ svāhā pariplavebhyaḥ svāhā sarīsṛpebhyaḥ svāhā deśebhyaḥ svāhā kālebhyaḥ svāhā lokebhyaḥ svāhā devebhyaḥ svāhā ṛṣibhyaḥ svāhā vasubhyaḥ svāhā rudrebhyaḥ svāhā ādityebhyaḥ svāhā indrāya svāhā bṛhaspataye svāhā prajāpataye svāhā brahmaṇe svāhā iti //
BaudhGS, 2, 8, 33.1 vāstumadhye vāstoṣpataye svāhā pṛthivyai svāhā antarikṣāya svāhā dive svāhā sūryāya svāhā candramase svāhā nakṣatrebhyaḥ svāhā adbhyaḥ svāhā oṣadhībhyaḥ svāhā vanaspatibhyaḥ svāhā carācarebhyaḥ svāhā pariplavebhyaḥ svāhā sarīsṛpebhyaḥ svāhā deśebhyaḥ svāhā kālebhyaḥ svāhā lokebhyaḥ svāhā devebhyaḥ svāhā ṛṣibhyaḥ svāhā vasubhyaḥ svāhā rudrebhyaḥ svāhā ādityebhyaḥ svāhā indrāya svāhā bṛhaspataye svāhā prajāpataye svāhā brahmaṇe svāhā iti //
BaudhGS, 2, 8, 33.1 vāstumadhye vāstoṣpataye svāhā pṛthivyai svāhā antarikṣāya svāhā dive svāhā sūryāya svāhā candramase svāhā nakṣatrebhyaḥ svāhā adbhyaḥ svāhā oṣadhībhyaḥ svāhā vanaspatibhyaḥ svāhā carācarebhyaḥ svāhā pariplavebhyaḥ svāhā sarīsṛpebhyaḥ svāhā deśebhyaḥ svāhā kālebhyaḥ svāhā lokebhyaḥ svāhā devebhyaḥ svāhā ṛṣibhyaḥ svāhā vasubhyaḥ svāhā rudrebhyaḥ svāhā ādityebhyaḥ svāhā indrāya svāhā bṛhaspataye svāhā prajāpataye svāhā brahmaṇe svāhā iti //
BaudhGS, 2, 8, 33.1 vāstumadhye vāstoṣpataye svāhā pṛthivyai svāhā antarikṣāya svāhā dive svāhā sūryāya svāhā candramase svāhā nakṣatrebhyaḥ svāhā adbhyaḥ svāhā oṣadhībhyaḥ svāhā vanaspatibhyaḥ svāhā carācarebhyaḥ svāhā pariplavebhyaḥ svāhā sarīsṛpebhyaḥ svāhā deśebhyaḥ svāhā kālebhyaḥ svāhā lokebhyaḥ svāhā devebhyaḥ svāhā ṛṣibhyaḥ svāhā vasubhyaḥ svāhā rudrebhyaḥ svāhā ādityebhyaḥ svāhā indrāya svāhā bṛhaspataye svāhā prajāpataye svāhā brahmaṇe svāhā iti //
BaudhGS, 2, 8, 33.1 vāstumadhye vāstoṣpataye svāhā pṛthivyai svāhā antarikṣāya svāhā dive svāhā sūryāya svāhā candramase svāhā nakṣatrebhyaḥ svāhā adbhyaḥ svāhā oṣadhībhyaḥ svāhā vanaspatibhyaḥ svāhā carācarebhyaḥ svāhā pariplavebhyaḥ svāhā sarīsṛpebhyaḥ svāhā deśebhyaḥ svāhā kālebhyaḥ svāhā lokebhyaḥ svāhā devebhyaḥ svāhā ṛṣibhyaḥ svāhā vasubhyaḥ svāhā rudrebhyaḥ svāhā ādityebhyaḥ svāhā indrāya svāhā bṛhaspataye svāhā prajāpataye svāhā brahmaṇe svāhā iti //
BaudhGS, 2, 8, 33.1 vāstumadhye vāstoṣpataye svāhā pṛthivyai svāhā antarikṣāya svāhā dive svāhā sūryāya svāhā candramase svāhā nakṣatrebhyaḥ svāhā adbhyaḥ svāhā oṣadhībhyaḥ svāhā vanaspatibhyaḥ svāhā carācarebhyaḥ svāhā pariplavebhyaḥ svāhā sarīsṛpebhyaḥ svāhā deśebhyaḥ svāhā kālebhyaḥ svāhā lokebhyaḥ svāhā devebhyaḥ svāhā ṛṣibhyaḥ svāhā vasubhyaḥ svāhā rudrebhyaḥ svāhā ādityebhyaḥ svāhā indrāya svāhā bṛhaspataye svāhā prajāpataye svāhā brahmaṇe svāhā iti //
BaudhGS, 2, 8, 33.1 vāstumadhye vāstoṣpataye svāhā pṛthivyai svāhā antarikṣāya svāhā dive svāhā sūryāya svāhā candramase svāhā nakṣatrebhyaḥ svāhā adbhyaḥ svāhā oṣadhībhyaḥ svāhā vanaspatibhyaḥ svāhā carācarebhyaḥ svāhā pariplavebhyaḥ svāhā sarīsṛpebhyaḥ svāhā deśebhyaḥ svāhā kālebhyaḥ svāhā lokebhyaḥ svāhā devebhyaḥ svāhā ṛṣibhyaḥ svāhā vasubhyaḥ svāhā rudrebhyaḥ svāhā ādityebhyaḥ svāhā indrāya svāhā bṛhaspataye svāhā prajāpataye svāhā brahmaṇe svāhā iti //
BaudhGS, 2, 8, 33.1 vāstumadhye vāstoṣpataye svāhā pṛthivyai svāhā antarikṣāya svāhā dive svāhā sūryāya svāhā candramase svāhā nakṣatrebhyaḥ svāhā adbhyaḥ svāhā oṣadhībhyaḥ svāhā vanaspatibhyaḥ svāhā carācarebhyaḥ svāhā pariplavebhyaḥ svāhā sarīsṛpebhyaḥ svāhā deśebhyaḥ svāhā kālebhyaḥ svāhā lokebhyaḥ svāhā devebhyaḥ svāhā ṛṣibhyaḥ svāhā vasubhyaḥ svāhā rudrebhyaḥ svāhā ādityebhyaḥ svāhā indrāya svāhā bṛhaspataye svāhā prajāpataye svāhā brahmaṇe svāhā iti //
BaudhGS, 2, 8, 33.1 vāstumadhye vāstoṣpataye svāhā pṛthivyai svāhā antarikṣāya svāhā dive svāhā sūryāya svāhā candramase svāhā nakṣatrebhyaḥ svāhā adbhyaḥ svāhā oṣadhībhyaḥ svāhā vanaspatibhyaḥ svāhā carācarebhyaḥ svāhā pariplavebhyaḥ svāhā sarīsṛpebhyaḥ svāhā deśebhyaḥ svāhā kālebhyaḥ svāhā lokebhyaḥ svāhā devebhyaḥ svāhā ṛṣibhyaḥ svāhā vasubhyaḥ svāhā rudrebhyaḥ svāhā ādityebhyaḥ svāhā indrāya svāhā bṛhaspataye svāhā prajāpataye svāhā brahmaṇe svāhā iti //
BaudhGS, 2, 8, 33.1 vāstumadhye vāstoṣpataye svāhā pṛthivyai svāhā antarikṣāya svāhā dive svāhā sūryāya svāhā candramase svāhā nakṣatrebhyaḥ svāhā adbhyaḥ svāhā oṣadhībhyaḥ svāhā vanaspatibhyaḥ svāhā carācarebhyaḥ svāhā pariplavebhyaḥ svāhā sarīsṛpebhyaḥ svāhā deśebhyaḥ svāhā kālebhyaḥ svāhā lokebhyaḥ svāhā devebhyaḥ svāhā ṛṣibhyaḥ svāhā vasubhyaḥ svāhā rudrebhyaḥ svāhā ādityebhyaḥ svāhā indrāya svāhā bṛhaspataye svāhā prajāpataye svāhā brahmaṇe svāhā iti //
BaudhGS, 2, 8, 33.1 vāstumadhye vāstoṣpataye svāhā pṛthivyai svāhā antarikṣāya svāhā dive svāhā sūryāya svāhā candramase svāhā nakṣatrebhyaḥ svāhā adbhyaḥ svāhā oṣadhībhyaḥ svāhā vanaspatibhyaḥ svāhā carācarebhyaḥ svāhā pariplavebhyaḥ svāhā sarīsṛpebhyaḥ svāhā deśebhyaḥ svāhā kālebhyaḥ svāhā lokebhyaḥ svāhā devebhyaḥ svāhā ṛṣibhyaḥ svāhā vasubhyaḥ svāhā rudrebhyaḥ svāhā ādityebhyaḥ svāhā indrāya svāhā bṛhaspataye svāhā prajāpataye svāhā brahmaṇe svāhā iti //
BaudhGS, 2, 8, 33.1 vāstumadhye vāstoṣpataye svāhā pṛthivyai svāhā antarikṣāya svāhā dive svāhā sūryāya svāhā candramase svāhā nakṣatrebhyaḥ svāhā adbhyaḥ svāhā oṣadhībhyaḥ svāhā vanaspatibhyaḥ svāhā carācarebhyaḥ svāhā pariplavebhyaḥ svāhā sarīsṛpebhyaḥ svāhā deśebhyaḥ svāhā kālebhyaḥ svāhā lokebhyaḥ svāhā devebhyaḥ svāhā ṛṣibhyaḥ svāhā vasubhyaḥ svāhā rudrebhyaḥ svāhā ādityebhyaḥ svāhā indrāya svāhā bṛhaspataye svāhā prajāpataye svāhā brahmaṇe svāhā iti //
BaudhGS, 2, 8, 33.1 vāstumadhye vāstoṣpataye svāhā pṛthivyai svāhā antarikṣāya svāhā dive svāhā sūryāya svāhā candramase svāhā nakṣatrebhyaḥ svāhā adbhyaḥ svāhā oṣadhībhyaḥ svāhā vanaspatibhyaḥ svāhā carācarebhyaḥ svāhā pariplavebhyaḥ svāhā sarīsṛpebhyaḥ svāhā deśebhyaḥ svāhā kālebhyaḥ svāhā lokebhyaḥ svāhā devebhyaḥ svāhā ṛṣibhyaḥ svāhā vasubhyaḥ svāhā rudrebhyaḥ svāhā ādityebhyaḥ svāhā indrāya svāhā bṛhaspataye svāhā prajāpataye svāhā brahmaṇe svāhā iti //
BaudhGS, 2, 8, 33.1 vāstumadhye vāstoṣpataye svāhā pṛthivyai svāhā antarikṣāya svāhā dive svāhā sūryāya svāhā candramase svāhā nakṣatrebhyaḥ svāhā adbhyaḥ svāhā oṣadhībhyaḥ svāhā vanaspatibhyaḥ svāhā carācarebhyaḥ svāhā pariplavebhyaḥ svāhā sarīsṛpebhyaḥ svāhā deśebhyaḥ svāhā kālebhyaḥ svāhā lokebhyaḥ svāhā devebhyaḥ svāhā ṛṣibhyaḥ svāhā vasubhyaḥ svāhā rudrebhyaḥ svāhā ādityebhyaḥ svāhā indrāya svāhā bṛhaspataye svāhā prajāpataye svāhā brahmaṇe svāhā iti //
BaudhGS, 2, 8, 33.1 vāstumadhye vāstoṣpataye svāhā pṛthivyai svāhā antarikṣāya svāhā dive svāhā sūryāya svāhā candramase svāhā nakṣatrebhyaḥ svāhā adbhyaḥ svāhā oṣadhībhyaḥ svāhā vanaspatibhyaḥ svāhā carācarebhyaḥ svāhā pariplavebhyaḥ svāhā sarīsṛpebhyaḥ svāhā deśebhyaḥ svāhā kālebhyaḥ svāhā lokebhyaḥ svāhā devebhyaḥ svāhā ṛṣibhyaḥ svāhā vasubhyaḥ svāhā rudrebhyaḥ svāhā ādityebhyaḥ svāhā indrāya svāhā bṛhaspataye svāhā prajāpataye svāhā brahmaṇe svāhā iti //
BaudhGS, 2, 8, 33.1 vāstumadhye vāstoṣpataye svāhā pṛthivyai svāhā antarikṣāya svāhā dive svāhā sūryāya svāhā candramase svāhā nakṣatrebhyaḥ svāhā adbhyaḥ svāhā oṣadhībhyaḥ svāhā vanaspatibhyaḥ svāhā carācarebhyaḥ svāhā pariplavebhyaḥ svāhā sarīsṛpebhyaḥ svāhā deśebhyaḥ svāhā kālebhyaḥ svāhā lokebhyaḥ svāhā devebhyaḥ svāhā ṛṣibhyaḥ svāhā vasubhyaḥ svāhā rudrebhyaḥ svāhā ādityebhyaḥ svāhā indrāya svāhā bṛhaspataye svāhā prajāpataye svāhā brahmaṇe svāhā iti //
BaudhGS, 2, 8, 33.1 vāstumadhye vāstoṣpataye svāhā pṛthivyai svāhā antarikṣāya svāhā dive svāhā sūryāya svāhā candramase svāhā nakṣatrebhyaḥ svāhā adbhyaḥ svāhā oṣadhībhyaḥ svāhā vanaspatibhyaḥ svāhā carācarebhyaḥ svāhā pariplavebhyaḥ svāhā sarīsṛpebhyaḥ svāhā deśebhyaḥ svāhā kālebhyaḥ svāhā lokebhyaḥ svāhā devebhyaḥ svāhā ṛṣibhyaḥ svāhā vasubhyaḥ svāhā rudrebhyaḥ svāhā ādityebhyaḥ svāhā indrāya svāhā bṛhaspataye svāhā prajāpataye svāhā brahmaṇe svāhā iti //
BaudhGS, 2, 8, 33.1 vāstumadhye vāstoṣpataye svāhā pṛthivyai svāhā antarikṣāya svāhā dive svāhā sūryāya svāhā candramase svāhā nakṣatrebhyaḥ svāhā adbhyaḥ svāhā oṣadhībhyaḥ svāhā vanaspatibhyaḥ svāhā carācarebhyaḥ svāhā pariplavebhyaḥ svāhā sarīsṛpebhyaḥ svāhā deśebhyaḥ svāhā kālebhyaḥ svāhā lokebhyaḥ svāhā devebhyaḥ svāhā ṛṣibhyaḥ svāhā vasubhyaḥ svāhā rudrebhyaḥ svāhā ādityebhyaḥ svāhā indrāya svāhā bṛhaspataye svāhā prajāpataye svāhā brahmaṇe svāhā iti //
BaudhGS, 2, 8, 33.1 vāstumadhye vāstoṣpataye svāhā pṛthivyai svāhā antarikṣāya svāhā dive svāhā sūryāya svāhā candramase svāhā nakṣatrebhyaḥ svāhā adbhyaḥ svāhā oṣadhībhyaḥ svāhā vanaspatibhyaḥ svāhā carācarebhyaḥ svāhā pariplavebhyaḥ svāhā sarīsṛpebhyaḥ svāhā deśebhyaḥ svāhā kālebhyaḥ svāhā lokebhyaḥ svāhā devebhyaḥ svāhā ṛṣibhyaḥ svāhā vasubhyaḥ svāhā rudrebhyaḥ svāhā ādityebhyaḥ svāhā indrāya svāhā bṛhaspataye svāhā prajāpataye svāhā brahmaṇe svāhā iti //
BaudhGS, 2, 8, 33.1 vāstumadhye vāstoṣpataye svāhā pṛthivyai svāhā antarikṣāya svāhā dive svāhā sūryāya svāhā candramase svāhā nakṣatrebhyaḥ svāhā adbhyaḥ svāhā oṣadhībhyaḥ svāhā vanaspatibhyaḥ svāhā carācarebhyaḥ svāhā pariplavebhyaḥ svāhā sarīsṛpebhyaḥ svāhā deśebhyaḥ svāhā kālebhyaḥ svāhā lokebhyaḥ svāhā devebhyaḥ svāhā ṛṣibhyaḥ svāhā vasubhyaḥ svāhā rudrebhyaḥ svāhā ādityebhyaḥ svāhā indrāya svāhā bṛhaspataye svāhā prajāpataye svāhā brahmaṇe svāhā iti //
BaudhGS, 2, 8, 33.1 vāstumadhye vāstoṣpataye svāhā pṛthivyai svāhā antarikṣāya svāhā dive svāhā sūryāya svāhā candramase svāhā nakṣatrebhyaḥ svāhā adbhyaḥ svāhā oṣadhībhyaḥ svāhā vanaspatibhyaḥ svāhā carācarebhyaḥ svāhā pariplavebhyaḥ svāhā sarīsṛpebhyaḥ svāhā deśebhyaḥ svāhā kālebhyaḥ svāhā lokebhyaḥ svāhā devebhyaḥ svāhā ṛṣibhyaḥ svāhā vasubhyaḥ svāhā rudrebhyaḥ svāhā ādityebhyaḥ svāhā indrāya svāhā bṛhaspataye svāhā prajāpataye svāhā brahmaṇe svāhā iti //
BaudhGS, 2, 8, 33.1 vāstumadhye vāstoṣpataye svāhā pṛthivyai svāhā antarikṣāya svāhā dive svāhā sūryāya svāhā candramase svāhā nakṣatrebhyaḥ svāhā adbhyaḥ svāhā oṣadhībhyaḥ svāhā vanaspatibhyaḥ svāhā carācarebhyaḥ svāhā pariplavebhyaḥ svāhā sarīsṛpebhyaḥ svāhā deśebhyaḥ svāhā kālebhyaḥ svāhā lokebhyaḥ svāhā devebhyaḥ svāhā ṛṣibhyaḥ svāhā vasubhyaḥ svāhā rudrebhyaḥ svāhā ādityebhyaḥ svāhā indrāya svāhā bṛhaspataye svāhā prajāpataye svāhā brahmaṇe svāhā iti //
BaudhGS, 2, 8, 33.1 vāstumadhye vāstoṣpataye svāhā pṛthivyai svāhā antarikṣāya svāhā dive svāhā sūryāya svāhā candramase svāhā nakṣatrebhyaḥ svāhā adbhyaḥ svāhā oṣadhībhyaḥ svāhā vanaspatibhyaḥ svāhā carācarebhyaḥ svāhā pariplavebhyaḥ svāhā sarīsṛpebhyaḥ svāhā deśebhyaḥ svāhā kālebhyaḥ svāhā lokebhyaḥ svāhā devebhyaḥ svāhā ṛṣibhyaḥ svāhā vasubhyaḥ svāhā rudrebhyaḥ svāhā ādityebhyaḥ svāhā indrāya svāhā bṛhaspataye svāhā prajāpataye svāhā brahmaṇe svāhā iti //
BaudhGS, 2, 8, 33.1 vāstumadhye vāstoṣpataye svāhā pṛthivyai svāhā antarikṣāya svāhā dive svāhā sūryāya svāhā candramase svāhā nakṣatrebhyaḥ svāhā adbhyaḥ svāhā oṣadhībhyaḥ svāhā vanaspatibhyaḥ svāhā carācarebhyaḥ svāhā pariplavebhyaḥ svāhā sarīsṛpebhyaḥ svāhā deśebhyaḥ svāhā kālebhyaḥ svāhā lokebhyaḥ svāhā devebhyaḥ svāhā ṛṣibhyaḥ svāhā vasubhyaḥ svāhā rudrebhyaḥ svāhā ādityebhyaḥ svāhā indrāya svāhā bṛhaspataye svāhā prajāpataye svāhā brahmaṇe svāhā iti //
BaudhGS, 2, 8, 34.1 atha dakṣiṇataḥ prācīnāvītī pitṛbhyaḥ svadhā namaḥ svāhā pitāmahebhyaḥ svadhā namaḥ svāhā prapitāmahebhyaḥ svadhā namaḥ svāhā iti //
BaudhGS, 2, 8, 34.1 atha dakṣiṇataḥ prācīnāvītī pitṛbhyaḥ svadhā namaḥ svāhā pitāmahebhyaḥ svadhā namaḥ svāhā prapitāmahebhyaḥ svadhā namaḥ svāhā iti //
BaudhGS, 2, 8, 34.1 atha dakṣiṇataḥ prācīnāvītī pitṛbhyaḥ svadhā namaḥ svāhā pitāmahebhyaḥ svadhā namaḥ svāhā prapitāmahebhyaḥ svadhā namaḥ svāhā iti //
BaudhGS, 2, 8, 35.1 athāpa upaspṛśyottarato yajñopavītī namo rudrāya bhagavate svāhā iti //
BaudhGS, 2, 8, 36.1 atha dikṣu prācyai diśe svāhā dakṣiṇāyai diśe svāhā pratīcyai diśe svāhā udīcyai diśe svāhā ūrdhvāyai diśe svāhā adharāyai diśe svāhā iti //
BaudhGS, 2, 8, 36.1 atha dikṣu prācyai diśe svāhā dakṣiṇāyai diśe svāhā pratīcyai diśe svāhā udīcyai diśe svāhā ūrdhvāyai diśe svāhā adharāyai diśe svāhā iti //
BaudhGS, 2, 8, 36.1 atha dikṣu prācyai diśe svāhā dakṣiṇāyai diśe svāhā pratīcyai diśe svāhā udīcyai diśe svāhā ūrdhvāyai diśe svāhā adharāyai diśe svāhā iti //
BaudhGS, 2, 8, 36.1 atha dikṣu prācyai diśe svāhā dakṣiṇāyai diśe svāhā pratīcyai diśe svāhā udīcyai diśe svāhā ūrdhvāyai diśe svāhā adharāyai diśe svāhā iti //
BaudhGS, 2, 8, 36.1 atha dikṣu prācyai diśe svāhā dakṣiṇāyai diśe svāhā pratīcyai diśe svāhā udīcyai diśe svāhā ūrdhvāyai diśe svāhā adharāyai diśe svāhā iti //
BaudhGS, 2, 8, 36.1 atha dikṣu prācyai diśe svāhā dakṣiṇāyai diśe svāhā pratīcyai diśe svāhā udīcyai diśe svāhā ūrdhvāyai diśe svāhā adharāyai diśe svāhā iti //
BaudhGS, 2, 8, 37.1 athāvāntaradikṣu yamāya svāhā nirṛtyai svāhā rakṣobhyaḥ svāhā īśānāya svāhā iti //
BaudhGS, 2, 8, 37.1 athāvāntaradikṣu yamāya svāhā nirṛtyai svāhā rakṣobhyaḥ svāhā īśānāya svāhā iti //
BaudhGS, 2, 8, 37.1 athāvāntaradikṣu yamāya svāhā nirṛtyai svāhā rakṣobhyaḥ svāhā īśānāya svāhā iti //
BaudhGS, 2, 8, 37.1 athāvāntaradikṣu yamāya svāhā nirṛtyai svāhā rakṣobhyaḥ svāhā īśānāya svāhā iti //
BaudhGS, 2, 8, 38.3 tebhyo baliṃ puṣṭikāmo harāmi mayi puṣṭiṃ puṣṭipatir dadhātu svāhā iti divā //
BaudhGS, 2, 8, 39.2 tebhyo baliṃ puṣṭikāmo harāmi mayi puṣṭiṃ puṣṭipatir dadhātu svāhā iti naktam //
BaudhGS, 2, 8, 40.1 saṃkṣālanaṃ prāgudīcyāṃ diśi ninayati namo rudrāya bhaumāya svāhā iti //
BaudhGS, 2, 11, 25.2 adbhirviśvasya bhuvanasya dhartrībhir antaranyaṃ piturdadhe svadhā namaḥ svāhā //
BaudhGS, 2, 11, 26.2 digbhir anantābhir ūtibhir antaranyaṃ pitāmahāddadhe svadhā namaḥ svāhā //
BaudhGS, 2, 11, 27.2 ardhamāsaiśca māsaiś cāntar anyaṃ prapitāmahād dadhe svadhā namaḥ svāhā //
BaudhGS, 2, 11, 28.2 tan me retaḥ pitā vṛṅktāṃ mābhur anyo 'vapadyatāṃ svadhā namaḥ svāhā //
BaudhGS, 2, 11, 29.2 tad vo ahaṃ punar āveśayāmy ariṣṭāḥ sarvair aṅgaiḥ sambhavatha pitaraḥ svadhā namaḥ svāhā iti //
BaudhGS, 2, 11, 30.3 vājannidaṃ juṣasva naḥ svajā havyaṃ devebhyaḥ pitṛbhyaḥ svadhā namaḥ svāhā //
BaudhGS, 2, 11, 31.2 vaivasvatedam addhi naḥ svajā havyaṃ devebhyaḥ pitṛbhyaḥ svadhā namaḥ svāhā //
BaudhGS, 2, 11, 32.2 pra devebhyo vaha havyaṃ pitṛbhyaś ca svadhā kavyaṃ devebhyaḥ pitṛbhyaḥ svadhā namaḥ svāhā iti //
BaudhGS, 2, 11, 34.2 pitṛbhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.3 pitāmahebhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.4 prapitāmahebhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.5 mātṛbhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.6 pitāmahībhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.7 prapitāmahībhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.8 mātāmahebhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.9 mātuḥ pitāmahebhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.10 mātuḥ prapitāmahebhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.11 mātāmahībhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.12 mātuḥ pitāmahībhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.13 mātuḥ prapitāmahībhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.14 ācāryāya svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.15 ācāryapatnībhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.16 gurubhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.17 gurupatnībhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.18 sakhibhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.19 sakhipatnībhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.20 jñātibhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.21 jñātipatnībhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.22 amātyebhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.23 amātyapatnībhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.24 sarvebhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.25 sarvābhyaḥ svadhā namaḥ svāhā iti //
BaudhGS, 2, 11, 35.1 agnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ svāhā iti dakṣiṇārdhapūrvārdhe //
BaudhGS, 3, 1, 4.2 yājñikībhyo devatābhyaḥ svāhā /
BaudhGS, 3, 1, 4.3 sāṃhitībhyo devatābhyaḥ svāhā /
BaudhGS, 3, 1, 4.4 vāruṇībhyo devatābhyaḥ svāhā /
BaudhGS, 3, 1, 4.5 sarvābhyo devatābhyaḥ svāhā iti //
BaudhGS, 3, 1, 5.2 prajāpataye kāṇḍaṛṣaye svāhā /
BaudhGS, 3, 1, 5.3 somāya kāṇḍaṛṣaye svāhā /
BaudhGS, 3, 1, 5.4 agnaye kāṇḍaṛṣaye svāhā /
BaudhGS, 3, 1, 5.5 viśvebhyo devebhyaḥ kāṇḍaṛṣibhyaḥ svāhā /
BaudhGS, 3, 1, 5.6 svayambhuve kāṇḍaṛṣaye svāhā iti //
BaudhGS, 3, 1, 6.3 saniṃ medhām ayāsiṣaṃ svāhā iti //
BaudhGS, 3, 1, 8.2 ṛgvedāya svāhā /
BaudhGS, 3, 1, 8.3 yajurvedāya svāhā /
BaudhGS, 3, 1, 8.4 sāmavedāya svāhā /
BaudhGS, 3, 1, 8.5 atharvavedāya svāhā /
BaudhGS, 3, 1, 8.6 atharvāṅgirobhyaḥ svāhā /
BaudhGS, 3, 1, 8.7 itihāsapurāṇebhyaḥ svāhā /
BaudhGS, 3, 1, 8.8 sarpadevajanebhyaḥ svāhā /
BaudhGS, 3, 1, 8.9 sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 5.1 hotṛṣu pradhānakāleṣv atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhyo hotṛbhyaḥ svāhā sāṃhitībhyo devatābhyo hotṛbhyaḥ svāhā vāruṇībhyo devatābhyo hotṛbhyaḥ svāhā sarvābhyo devatābhyo hotṛbhyaḥ svāhā iti //
BaudhGS, 3, 2, 5.1 hotṛṣu pradhānakāleṣv atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhyo hotṛbhyaḥ svāhā sāṃhitībhyo devatābhyo hotṛbhyaḥ svāhā vāruṇībhyo devatābhyo hotṛbhyaḥ svāhā sarvābhyo devatābhyo hotṛbhyaḥ svāhā iti //
BaudhGS, 3, 2, 5.1 hotṛṣu pradhānakāleṣv atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhyo hotṛbhyaḥ svāhā sāṃhitībhyo devatābhyo hotṛbhyaḥ svāhā vāruṇībhyo devatābhyo hotṛbhyaḥ svāhā sarvābhyo devatābhyo hotṛbhyaḥ svāhā iti //
BaudhGS, 3, 2, 5.1 hotṛṣu pradhānakāleṣv atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhyo hotṛbhyaḥ svāhā sāṃhitībhyo devatābhyo hotṛbhyaḥ svāhā vāruṇībhyo devatābhyo hotṛbhyaḥ svāhā sarvābhyo devatābhyo hotṛbhyaḥ svāhā iti //
BaudhGS, 3, 2, 6.1 atha kāṇḍaṛṣiṃ juhoti prajāpataye kāṇḍaṛṣaye svāhā iti //
BaudhGS, 3, 2, 7.2 saniṃ medhām ayāsiṣaṃ svāhā iti //
BaudhGS, 3, 2, 9.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 9.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 9.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 9.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 9.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 9.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 9.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 9.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 12.1 agne vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vāyo vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā āditya vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vratānāṃ vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā iti //
BaudhGS, 3, 2, 12.1 agne vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vāyo vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā āditya vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vratānāṃ vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā iti //
BaudhGS, 3, 2, 12.1 agne vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vāyo vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā āditya vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vratānāṃ vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā iti //
BaudhGS, 3, 2, 12.1 agne vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vāyo vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā āditya vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vratānāṃ vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā iti //
BaudhGS, 3, 2, 18.1 yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhyo hotṛbhyaḥ svāhā iti catasṛbhiḥ //
BaudhGS, 3, 2, 19.1 atha kāṇḍaṛṣiṃ juhoti prajāpataye kāṇḍaṛṣaye svāhā iti //
BaudhGS, 3, 2, 22.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 22.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 22.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 22.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 22.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 22.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 22.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 22.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 25.0 agne vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā vāyo vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā āditya vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā vratānāṃ vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā iti //
BaudhGS, 3, 2, 25.0 agne vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā vāyo vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā āditya vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā vratānāṃ vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā iti //
BaudhGS, 3, 2, 25.0 agne vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā vāyo vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā āditya vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā vratānāṃ vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā iti //
BaudhGS, 3, 2, 25.0 agne vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā vāyo vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā āditya vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā vratānāṃ vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā iti //
BaudhGS, 3, 2, 30.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhya upaniṣadbhyaḥ svāhā iti catasraḥ //
BaudhGS, 3, 2, 31.1 atha kāṇḍaṛṣiṃ juhoti viśvebhyo devebhyaḥ kāṇḍaṛṣibhyaḥ svāhā iti //
BaudhGS, 3, 2, 34.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 34.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 34.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 34.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 34.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 34.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 34.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 34.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 37.1 agne vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vāyo vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā āditya vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vratānāṃ vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā iti //
BaudhGS, 3, 2, 37.1 agne vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vāyo vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā āditya vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vratānāṃ vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā iti //
BaudhGS, 3, 2, 37.1 agne vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vāyo vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā āditya vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vratānāṃ vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā iti //
BaudhGS, 3, 2, 37.1 agne vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vāyo vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā āditya vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vratānāṃ vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā iti //
BaudhGS, 3, 2, 43.1 atha yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhya upaniṣadbhyaḥ svāhā iti catasraḥ //
BaudhGS, 3, 2, 44.1 atha kāṇḍaṛṣiṃ juhoti viśvebhyo devebhyaḥ kāṇḍaṛṣibhyaḥ svāhā iti //
BaudhGS, 3, 2, 47.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 47.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 47.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 47.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 47.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 47.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 47.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 47.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 50.1 agne vratapata upaniṣadaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā vāyo vratapata upaniṣadaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā āditya vratapata upaniṣadaṃ vratam ācāriṣaṃ tad aśakaṃ tan me rādhi svāhā vratānāṃ vratapata upaniṣadaṃ vratam ācāriṣaṃ tad aśakaṃ tan me rādhi svāhā iti //
BaudhGS, 3, 2, 50.1 agne vratapata upaniṣadaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā vāyo vratapata upaniṣadaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā āditya vratapata upaniṣadaṃ vratam ācāriṣaṃ tad aśakaṃ tan me rādhi svāhā vratānāṃ vratapata upaniṣadaṃ vratam ācāriṣaṃ tad aśakaṃ tan me rādhi svāhā iti //
BaudhGS, 3, 2, 50.1 agne vratapata upaniṣadaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā vāyo vratapata upaniṣadaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā āditya vratapata upaniṣadaṃ vratam ācāriṣaṃ tad aśakaṃ tan me rādhi svāhā vratānāṃ vratapata upaniṣadaṃ vratam ācāriṣaṃ tad aśakaṃ tan me rādhi svāhā iti //
BaudhGS, 3, 2, 50.1 agne vratapata upaniṣadaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā vāyo vratapata upaniṣadaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā āditya vratapata upaniṣadaṃ vratam ācāriṣaṃ tad aśakaṃ tan me rādhi svāhā vratānāṃ vratapata upaniṣadaṃ vratam ācāriṣaṃ tad aśakaṃ tan me rādhi svāhā iti //
BaudhGS, 3, 3, 6.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti nāhaṃ karomi kāmaḥ karoti kāmaḥ kartā kāmaḥ kārayitaitat te kāma kāmāya svāhā nāhaṃ karomi manyuḥ karoti manyuḥ kartā manyuḥ kārayitaitat te manyo manyave svāhā iti //
BaudhGS, 3, 3, 6.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti nāhaṃ karomi kāmaḥ karoti kāmaḥ kartā kāmaḥ kārayitaitat te kāma kāmāya svāhā nāhaṃ karomi manyuḥ karoti manyuḥ kartā manyuḥ kārayitaitat te manyo manyave svāhā iti //
BaudhGS, 3, 3, 7.1 atha yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhyaḥ saṃmitībhyaḥ svāhā iti catasraḥ //
BaudhGS, 3, 3, 8.1 atha kāṇḍaṛṣiṃ juhoti svayambhuve kāṇḍaṛṣaye svāhā iti //
BaudhGS, 3, 3, 11.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 3, 11.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 3, 11.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 3, 11.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 3, 11.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 3, 11.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 3, 11.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 3, 11.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 3, 14.1 agne vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vāyo vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā āditya vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vratānāṃ vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā iti //
BaudhGS, 3, 3, 14.1 agne vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vāyo vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā āditya vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vratānāṃ vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā iti //
BaudhGS, 3, 3, 14.1 agne vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vāyo vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā āditya vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vratānāṃ vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā iti //
BaudhGS, 3, 3, 14.1 agne vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vāyo vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā āditya vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vratānāṃ vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā iti //
BaudhGS, 3, 4, 19.2 svāhā marudbhiḥ pariśrayasva iti //
BaudhGS, 3, 5, 11.2 drapso bhettā purāṃ śaśvatīnām indro munīnāṃ sakhā svāhā //
BaudhGS, 3, 5, 12.2 agnir yaviṣṭhyaḥ praṇudatu tad bhayaṃ śaṃ naḥ prajābhyaḥ śam u naḥ paśubhyaḥ svāhā //
BaudhGS, 3, 5, 13.2 agnir yaviṣṭhyaḥ praṇudatu tad bhayaṃ śaṃ naḥ prajābhyaḥ śam u naḥ paśubhyaḥ svāhā //
BaudhGS, 3, 5, 14.2 agnir yaviṣṭhyaḥ praṇudatu tad bhayaṃ śaṃ naḥ prajābhyaḥ śam u naḥ paśubhyaḥ svāhā //
BaudhGS, 3, 5, 15.2 ajarāsas te sakhye syāma piteva putrān prati no juṣasva svāhā //
BaudhGS, 3, 5, 16.2 sakhā suśeva edhi naḥ svāhā /
BaudhGS, 3, 7, 14.2 īśāno devaḥ sa na āyur dadhātu tasmai juhomi haviṣā ghṛtena svāhā //
BaudhGS, 3, 7, 15.2 sa mṛtyupāśād apanudya ghorād ihāyuṣeṇo ghṛtam attu devaḥ svāhā //
BaudhGS, 3, 7, 16.2 suvarṇaraṃ bhagnahamarkamarcaṃ tam āyuṣe vardhayāmo ghṛtena svāhā //
BaudhGS, 3, 7, 17.2 tāṃ vidyāṃ brahmayoniṃ sarūpām ihāyuṣe tarpayāmo ghṛtena svāhā //
BaudhGS, 3, 7, 18.2 sasūnavaḥ sapatayaḥ sayūthyā ihāyuṣeṇo ghṛtam idaṃ juṣantāṃ svāhā //
BaudhGS, 3, 7, 19.2 tebhyo juhomi bahudhā ghṛtena mā naḥ prajāṃ ririṣo mota vīrān svāhā //
BaudhGS, 3, 7, 20.2 yam apyeti bhuvanaṃ sāmparāye sa no havir ghṛtam ihāyuṣe 'ttu devaḥ svāhā //
BaudhGS, 3, 7, 21.2 bhṛgūn sarpāṃś cāṅgiraso 'tha sarvān ghṛtaṃ hutvā svāyuṣy āmahayāma śaśvat svāhā //
BaudhGS, 3, 9, 9.1 annenāmuṣmai svāhāmuṣmai svāheti /
BaudhGS, 3, 9, 9.1 annenāmuṣmai svāhāmuṣmai svāheti /
BaudhGS, 3, 10, 5.0 sarpebhyaḥ svāhāśreṣābhyaḥ svāhā dandaśūkebhyaḥ svāhā iti trayaḥ svāhākārāḥ //
BaudhGS, 3, 10, 5.0 sarpebhyaḥ svāhāśreṣābhyaḥ svāhā dandaśūkebhyaḥ svāhā iti trayaḥ svāhākārāḥ //
BaudhGS, 3, 10, 5.0 sarpebhyaḥ svāhāśreṣābhyaḥ svāhā dandaśūkebhyaḥ svāhā iti trayaḥ svāhākārāḥ //
BaudhGS, 3, 12, 4.1 nāndīmukhebhyaḥ pitṛbhyaḥ svāhety agnaukaraṇam anudeśanam //
BaudhGS, 3, 12, 7.1 sarvaṃ siddhaṃ samānīyāyugmān brāhmaṇān suprakṣālitapāṇipādān apa ācamayya sadarbhopakᄆpteṣv āsaneṣūpaveśya sarvasmāt sakṛt sakṛt samavadāyābhighārya dakṣiṇato bhasmamiśrān aṅgārān nirūhya teṣu juhuyāt pretāyāmuṣmai yamāya ca svāhā iti /
BaudhGS, 4, 2, 2.1 atha yadi paristaraṇadāhe agnaye kṣāmavate svāhā iti hutvā paristṛṇāti //
BaudhGS, 4, 2, 3.1 indraṃ vo viśvatas pari indraṃ naraḥ iti dvābhyāṃ paristīrya juhoti indrāya svāhā iti //
BaudhGS, 4, 2, 5.1 atha vastrāṇāṃ prokṣitānāṃ ced dāhopaghāte nāśe vināśe anyat yathāliṅgaṃ kṛtvā yathāliṅgam upasādya juhoti sosāya svāhā iti //
BaudhGS, 4, 3, 2.1 atha śmaśānādivyatikrame tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti agnir bhūtānām adhipatiḥ sa māvatu svāhā indro jyeṣṭhānām adhipatiḥ sa māvatu svāhā iti //
BaudhGS, 4, 3, 2.1 atha śmaśānādivyatikrame tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti agnir bhūtānām adhipatiḥ sa māvatu svāhā indro jyeṣṭhānām adhipatiḥ sa māvatu svāhā iti //
BaudhGS, 4, 4, 3.1 atha yady akṣabhedaḥ syāt tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pradhānāhutīr juhoti iha dhṛtiḥ svāheha vidhṛtiḥ svāheha rantiḥ svāheha ramatiḥ svāhā iti //
BaudhGS, 4, 4, 3.1 atha yady akṣabhedaḥ syāt tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pradhānāhutīr juhoti iha dhṛtiḥ svāheha vidhṛtiḥ svāheha rantiḥ svāheha ramatiḥ svāhā iti //
BaudhGS, 4, 4, 3.1 atha yady akṣabhedaḥ syāt tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pradhānāhutīr juhoti iha dhṛtiḥ svāheha vidhṛtiḥ svāheha rantiḥ svāheha ramatiḥ svāhā iti //
BaudhGS, 4, 4, 3.1 atha yady akṣabhedaḥ syāt tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pradhānāhutīr juhoti iha dhṛtiḥ svāheha vidhṛtiḥ svāheha rantiḥ svāheha ramatiḥ svāhā iti //
BaudhGS, 4, 11, 2.2 pāhi no agna enase svāhā /
BaudhGS, 4, 11, 2.3 pāhi no viśvavedase svāhā /
BaudhGS, 4, 11, 2.4 yajñaṃ pāhi vibhāvaso svāhā /
BaudhGS, 4, 11, 2.5 sarvaṃ pāhi śatakrato svāhā /
BaudhGS, 4, 11, 2.9 pāhi catasṛbhir vaso svāhā iti //
BaudhGS, 4, 12, 4.1 athājyāhutīr upajuhoti madhuś ca svāhā /
BaudhGS, 4, 12, 4.2 mādhavaś ca svāhā ity āntād anuvākasya //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 13.1 dohyamānām anumantrayate huta stoko huto drapsaḥ 'gnaye bṛhate nākāya svāhā dyāvāpṛthivībhyām iti //
BaudhŚS, 1, 10, 14.0 atraitat pātrīsaṃkṣālanaṃ gārhapatyād aṅgāreṇābhitapya hṛtvāntarvedi pratīcīnaṃ tisṛṣu lekhāsu ninayaty ekatāya svāhā dvitāya svāhā tritāya svāheti //
BaudhŚS, 1, 10, 14.0 atraitat pātrīsaṃkṣālanaṃ gārhapatyād aṅgāreṇābhitapya hṛtvāntarvedi pratīcīnaṃ tisṛṣu lekhāsu ninayaty ekatāya svāhā dvitāya svāhā tritāya svāheti //
BaudhŚS, 1, 10, 14.0 atraitat pātrīsaṃkṣālanaṃ gārhapatyād aṅgāreṇābhitapya hṛtvāntarvedi pratīcīnaṃ tisṛṣu lekhāsu ninayaty ekatāya svāhā dvitāya svāhā tritāya svāheti //
BaudhŚS, 1, 12, 13.0 athaitāni sruksaṃmārjanāny adbhiḥ saṃsparśya gārhapatye 'nupraharati divaḥ śilpam avatataṃ pṛthivyāḥ kakudbhiḥ śritaṃ tena vayaṃ sahasravalśena sapatnaṃ nāśayāmasi svāheti //
BaudhŚS, 1, 12, 17.0 athaināṃ gārhapatye samidha ādhāpayaty agne vratapate vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vāyo vratapata āditya vratapate vratānāṃ vratapate vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāheti //
BaudhŚS, 1, 12, 17.0 athaināṃ gārhapatye samidha ādhāpayaty agne vratapate vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vāyo vratapata āditya vratapate vratānāṃ vratapate vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāheti //
BaudhŚS, 1, 12, 25.0 atraitāṃ samidhaṃ madhyata āhavanīyasyābhyādadhāti svāheti //
BaudhŚS, 1, 13, 3.0 athedhmaṃ visrasya prokṣati kṛṣṇo 'sy ākhareṣṭho 'gnaye tvā svāheti //
BaudhŚS, 1, 13, 4.0 vediṃ prokṣati vedir asi barhiṣe tvā svāheti //
BaudhŚS, 1, 13, 5.0 barhiḥ prokṣati barhir asi srugbhyas tvā svāheti //
BaudhŚS, 1, 15, 7.0 anūktāsu sāmidhenīṣu dhruvājyāt sruveṇopahatya vedenopayamya prājāpatyaṃ tiryañcam āghāram āghārayati prajāpataye svāheti manasā //
BaudhŚS, 1, 15, 15.0 anvārabdhe yajamāne madhyame paridhau saṃsparśyarjum āghāram āghārayati saṃtataṃ prāñcam avyavacchindan ita indro akṛṇod vīryāṇi samārabhyordhvo adhvaro divispṛśam ahruto yajño yajñapater indrāvānt svāheti //
BaudhŚS, 1, 17, 18.0 avatte sviṣṭakṛti sruveṇa pārvaṇau homau juhoty ṛṣabhaṃ vājinaṃ vayam pūrṇamāsaṃ yajāmahe sa no dohatāṃ suvīryam rāyaspoṣaṃ sahasriṇaṃ prāṇāya surādhase pūrṇamāsāya svāheti paurṇamāsyām //
BaudhŚS, 1, 17, 19.0 amāvāsyā subhagā suśevā dhenur iva bhūya āpyāyamānā sā no dohatāṃ suvīryam rāyaspoṣaṃ sahasriṇam apānāya surādhase 'māvāsyāyai svāhety amāvāsyāyām //
BaudhŚS, 1, 19, 5.0 athaitānīdhmasaṃnahanāny adbhiḥ saṃsparśyāhavanīye 'nupraharati yo bhūtānām adhipatī rudras tanticaro vṛṣā paśūn asmākaṃ mā hiṃsīr etad astu hutaṃ tava svāheti //
BaudhŚS, 1, 19, 37.0 juhvām upabhṛtaṃ saṃprasrāvayati saṃsrāvabhāgā stheṣā bṛhantaḥ prastareṣṭhā barhiṣadaś ca devā imāṃ vācam abhi viśve gṛṇanta āsadyāsmin barhiṣi mādayadhvaṃ svāheti //
BaudhŚS, 1, 20, 24.0 atha sruci caturgṛhītaṃ gṛhītvāpasalaiḥ paryāvṛtyānvāhāryapacane prāyaścittaṃ juhoty ulūkhale musale yac ca śūrpe āśiśleṣa dṛṣadi yat kapāle 'vapruṣo vipruṣaḥ saṃyajāmi viśve devā havir idaṃ juṣantām yajñe yā vipruṣaḥ santi bahvīr agnau tāḥ sarvāḥ sviṣṭāḥ sahutā juhomi svāheti //
BaudhŚS, 1, 20, 25.0 aparaṃ caturgṛhītaṃ gṛhītvānvāhāryapacana evedhmapravraścanāny abhyādhāya phalīkaraṇān opya phalīkaraṇahomaṃ juhoty agne 'dabdhāyo 'śītatano pāhi mādya divaḥ pāhi prasityai pāhi duriṣṭyai pāhi duradmanyai pāhi duścaritād aviṣaṃ naḥ pituṃ kṛṇu suṣadā yoniṃ svāheti //
BaudhŚS, 1, 21, 2.0 athaināṃ gārhapatye samidha ādhāpayaty agne vratapate vratam acāriṣam tad aśakam tan me 'rādhi svāhā vāyo vratapata āditya vratapate vratānāṃ vratapate vratam acāriṣam tad aśakam tan me 'rādhi svāheti //
BaudhŚS, 1, 21, 2.0 athaināṃ gārhapatye samidha ādhāpayaty agne vratapate vratam acāriṣam tad aśakam tan me 'rādhi svāhā vāyo vratapata āditya vratapate vratānāṃ vratapate vratam acāriṣam tad aśakam tan me 'rādhi svāheti //
BaudhŚS, 1, 21, 5.0 athājyasthālyāḥ sruveṇopaghātaṃ prāyaścittāni juhoty āśrāvitam atyāśrāvitam vaṣaṭkṛtam atyanūktaṃ ca yajñe 'tiriktaṃ karmaṇo yac ca hīnaṃ yajñaḥ parvāṇi pratirann eti kalpayan svāhākṛtāhutir etu devānt svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 8.0 athainad āhavanīye 'nupraharati divyaṃ nabho gacchatu yat svāheti //
BaudhŚS, 1, 21, 9.0 athopotthāya dakṣiṇena padā vedim avakramya dhruvayā samiṣṭayajur juhoti devā gātuvido gātuṃ vittvā gātum ita manasaspata imaṃ no deva deveṣu yajñaṃ svāhā vāci svāhā vāte dhāḥ svāheti //
BaudhŚS, 1, 21, 9.0 athopotthāya dakṣiṇena padā vedim avakramya dhruvayā samiṣṭayajur juhoti devā gātuvido gātuṃ vittvā gātum ita manasaspata imaṃ no deva deveṣu yajñaṃ svāhā vāci svāhā vāte dhāḥ svāheti //
BaudhŚS, 1, 21, 9.0 athopotthāya dakṣiṇena padā vedim avakramya dhruvayā samiṣṭayajur juhoti devā gātuvido gātuṃ vittvā gātum ita manasaspata imaṃ no deva deveṣu yajñaṃ svāhā vāci svāhā vāte dhāḥ svāheti //
BaudhŚS, 4, 1, 3.0 athāmāvāsyena vā haviṣeṣṭvā nakṣatre vā gārhapatya ājyaṃ vilāpyotpūya sruci caturgṛhītaṃ gṛhītvā ṣaḍḍhotāraṃ manasānudrutyāhavanīye juhoty anvārabdhe yajamāne svāheti //
BaudhŚS, 4, 1, 4.2 ghṛtaṃ ghṛtayone piba pra pra yajñapatiṃ tira svāheti //
BaudhŚS, 4, 1, 15.0 athāvraścane hiraṇyaṃ nidhāya saṃparistīryābhijuhoti vanaspate śatavalśo viroha svāheti //
BaudhŚS, 4, 3, 8.0 siṃhīr asi sapatnasāhī svāheti dakṣiṇe 'ṃse //
BaudhŚS, 4, 3, 9.0 siṃhīr asi suprajāvaniḥ svāhety uttarasyāṃ śroṇyām //
BaudhŚS, 4, 3, 10.0 siṃhīr asi rāyaspoṣavaniḥ svāheti dakṣiṇasyāṃ śroṇyām //
BaudhŚS, 4, 3, 11.0 siṃhīr asy ādityavaniḥ svāhety uttare 'ṃse //
BaudhŚS, 4, 3, 12.0 siṃhīr asy āvaha devān devayate yajamānāya svāheti madhye //
BaudhŚS, 4, 3, 22.2 devebhyaḥ prabrūtād yajñam pra pra yajñapatiṃ tira svāhā //
BaudhŚS, 4, 3, 23.2 devebhyaḥ prabrūtād yajñam pra pra yajñapatiṃ tira svāhā //
BaudhŚS, 4, 3, 24.2 devebhyaḥ prabrūtād yajñam pra pra yajñapatiṃ tira svāhā //
BaudhŚS, 4, 3, 25.2 devebhyaḥ prabrūtād yajñam pra pra yajñapatiṃ tira svāheti //
BaudhŚS, 4, 3, 26.1 athaitā yajamāna eva svayaṃ juhoti agnir annādo 'nnapatir annasyeśe sa me 'nnaṃ dadātu svāhā /
BaudhŚS, 4, 3, 26.2 vāyuḥ prāṇadāḥ prāṇasyeśe sa me prāṇaṃ dadātu svāhā /
BaudhŚS, 4, 3, 26.3 ādityo bhūridā bhūyiṣṭhānāṃ paśūnām īśe sa me bhūyiṣṭhān paśūn dadātu svāheti //
BaudhŚS, 4, 4, 17.0 athainaddhiraṇyam antardhāya sruvāhutyābhijuhoti pitṛbhyaḥ svāheti //
BaudhŚS, 4, 7, 14.0 atha purastātsvāhākṛtiṃ sruvāhutiṃ juhoti svāhā devebhya iti //
BaudhŚS, 4, 7, 15.2 ghṛtena tvaṃ tanuvo vardhayasva svāhākṛtaṃ havir adantu devāḥ svāheti //
BaudhŚS, 4, 7, 16.0 athopariṣṭātsvāhākṛtiṃ sruvāhutiṃ juhoti devebhyaḥ svāheti //
BaudhŚS, 4, 7, 17.0 atra vapāśrapaṇī anupraharati prācīṃ viśākhāṃ pratīcīm aviśākhāṃ svāhordhvanabhasaṃ mārutaṃ gacchatam iti //
BaudhŚS, 4, 8, 32.0 atha śamitur hṛdayaśūlam ādāya tena hṛdayam upatṛdya taṃ śamitre sampradāya pṛṣadājyena hṛdayam abhighārayati saṃ te manasā manaḥ saṃ prāṇena prāṇo juṣṭaṃ devebhyo havyaṃ ghṛtavat svāheti //
BaudhŚS, 4, 9, 24.0 so 'rdharce yājyāyai vasāhomaṃ juhoti ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibata antarikṣasya havir asi svāhā tvāntarikṣāya svāheti //
BaudhŚS, 4, 9, 24.0 so 'rdharce yājyāyai vasāhomaṃ juhoti ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibata antarikṣasya havir asi svāhā tvāntarikṣāya svāheti //
BaudhŚS, 4, 9, 26.0 etasya homam anu pratiprasthātā vasāhomodrekeṇa diśo juhoti diśaḥ pradiśa ādiśo vidiśa uddiśaḥ svāhā digbhyo namo digbhyaḥ svāheti //
BaudhŚS, 4, 9, 26.0 etasya homam anu pratiprasthātā vasāhomodrekeṇa diśo juhoti diśaḥ pradiśa ādiśo vidiśa uddiśaḥ svāhā digbhyo namo digbhyaḥ svāheti //
BaudhŚS, 4, 10, 8.0 evam evopayaṣṭopayajati gudasya pracchedaṃ samudraṃ gaccha svāhety etair ekādaśabhiḥ //
BaudhŚS, 4, 10, 9.0 agniṃ vaiśvānaraṃ gaccha svāheti sarvam antato 'nupraharati //
BaudhŚS, 4, 10, 12.0 ekādaśānūyājān iṣṭvodaṅṅ atyākramya juhvāṃ svarum avadhāya purastāt pratyaṅ tiṣṭhañ juhoti divaṃ te dhūmo gacchatu antarikṣam arciḥ pṛthivīṃ bhasmanā pṛṇasva svāheti //
BaudhŚS, 4, 10, 23.0 atha prāṅ etya dhruvām āpyāyya trīṇi samiṣṭayajūṃṣi juhoti yajña yajñaṃ gaccha yajñapatiṃ gaccha svāṃ yoniṃ gaccha svāheti //
BaudhŚS, 4, 10, 24.0 sruveṇaiva dvitīyam eṣa te yajño yajñapate sahasūktavākaḥ suvīraḥ svāheti //
BaudhŚS, 4, 10, 25.2 manasaspata imaṃ no deva deveṣu yajñaṃ svāhā vāci svāhā vāte dhāḥ svāheti //
BaudhŚS, 4, 10, 25.2 manasaspata imaṃ no deva deveṣu yajñaṃ svāhā vāci svāhā vāte dhāḥ svāheti //
BaudhŚS, 4, 10, 25.2 manasaspata imaṃ no deva deveṣu yajñaṃ svāhā vāci svāhā vāte dhāḥ svāheti //
BaudhŚS, 4, 11, 8.0 athāñjalinopastīrṇābhighāritān saktūn pradāvye juhoti viśvalopa viśvadāvasya tvāsañ juhomi svāheti //
BaudhŚS, 4, 11, 10.2 ihaiva santaḥ prati tad yātayāmo jīvā jīvebhyo niharāma enat svāheti //
BaudhŚS, 4, 11, 12.2 ye devayānā uta pitṛyāṇāḥ sarvān patho anṛṇā ākṣīyema svāheti //
BaudhŚS, 16, 7, 3.0 teṣu samanvārabdheṣv āhavanīye sruvāhutiṃ juhoti prajāpataye svāheti manasā //
BaudhŚS, 16, 9, 11.3 rāyaspoṣam iṣam ūrjam asmāsu dīdharat svāheti //
BaudhŚS, 16, 26, 9.0 athāsyai rūpāṇi juhoty añjyetāyai svāhā kṛṣṇāyai svāhā śvetāyai svāheti //
BaudhŚS, 16, 26, 9.0 athāsyai rūpāṇi juhoty añjyetāyai svāhā kṛṣṇāyai svāhā śvetāyai svāheti //
BaudhŚS, 16, 26, 9.0 athāsyai rūpāṇi juhoty añjyetāyai svāhā kṛṣṇāyai svāhā śvetāyai svāheti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 4, 4.0 idhmaṃ tredhābhyajya sakṛd evādadhāty ayaṃ ta idhma ātmā jātavedas tena vardhasva cenddhi vardhaya cāsmān prajayā paśubhir brahmavarcasenānnādyena samedhaya svāheti //
BhārGS, 1, 4, 7.0 dakṣiṇaṃ paridhisaṃdhim anvavahṛtyendrāya svāheti prāñcam udañcaṃ saṃtatam ṛjum āghāram āghāryājyabhāgau juhoty agnaye medhapataye svāhety uttarārdhapūrvārdhe somāya medhapataye svāheti dakṣiṇārdhapūrvārdhe //
BhārGS, 1, 4, 7.0 dakṣiṇaṃ paridhisaṃdhim anvavahṛtyendrāya svāheti prāñcam udañcaṃ saṃtatam ṛjum āghāram āghāryājyabhāgau juhoty agnaye medhapataye svāhety uttarārdhapūrvārdhe somāya medhapataye svāheti dakṣiṇārdhapūrvārdhe //
BhārGS, 1, 4, 7.0 dakṣiṇaṃ paridhisaṃdhim anvavahṛtyendrāya svāheti prāñcam udañcaṃ saṃtatam ṛjum āghāram āghāryājyabhāgau juhoty agnaye medhapataye svāhety uttarārdhapūrvārdhe somāya medhapataye svāheti dakṣiṇārdhapūrvārdhe //
BhārGS, 1, 4, 11.0 amantrāsv amuṣmai svāheti yathādevatam ādiṣṭadevate //
BhārGS, 1, 4, 12.0 athānādiṣṭadevate 'gnaye svāhā somāya svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 1, 4, 12.0 athānādiṣṭadevate 'gnaye svāhā somāya svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 1, 4, 12.0 athānādiṣṭadevate 'gnaye svāhā somāya svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 1, 4, 12.0 athānādiṣṭadevate 'gnaye svāhā somāya svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 1, 4, 12.0 athānādiṣṭadevate 'gnaye svāhā somāya svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 1, 5, 1.3 tāṃ tvā ghṛtasya dhārayā juhomi vaiśvakarmaṇīṃ svāhā /
BhārGS, 1, 5, 1.5 tāṃ tvā ghṛtasya dhārayāgnau saṃrādhanīṃ yaje svāhā /
BhārGS, 1, 5, 1.6 saṃrādhanyai devyai svāhā /
BhārGS, 1, 5, 1.7 prasādhanyai devyai svāhā /
BhārGS, 1, 5, 1.9 saniṃ medhām ayāsiṣaṃ svāhā /
BhārGS, 1, 5, 1.11 tvaṃ bhiṣag bheṣajasyāsi kartā tvayā gā aśvān puruṣān sanema svāhā /
BhārGS, 1, 5, 1.13 ghṛtaṃ pibann amṛtaṃ cāru gavyaṃ piteva putraṃ jarase nayemaṃ svāheti //
BhārGS, 1, 8, 6.0 tataḥ samidham ādhāpayaty agnaye samidham āhāriṣaṃ bṛhate jātavedase yathā tvam agne samidhā samidhyasa evaṃ māmāyuṣā varcasā sanyā medhayā prajayā paśubhir brahmavarcasenānnādyena samedhaya svāheti //
BhārGS, 1, 13, 5.1 athāsyā agreṇa jñātikulam agnim upasamādhāyāghārāv āghāryājyabhāgau juhoty agnaye janivide svāhety uttarārdhapūrvārdhe somāya janivide svāheti dakṣiṇārdhapūrvārdhe //
BhārGS, 1, 13, 5.1 athāsyā agreṇa jñātikulam agnim upasamādhāyāghārāv āghāryājyabhāgau juhoty agnaye janivide svāhety uttarārdhapūrvārdhe somāya janivide svāheti dakṣiṇārdhapūrvārdhe //
BhārGS, 1, 13, 6.2 bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūrbhuvaḥ suvaḥ svāhā /
BhārGS, 1, 13, 6.2 bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūrbhuvaḥ suvaḥ svāhā /
BhārGS, 1, 13, 6.2 bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūrbhuvaḥ suvaḥ svāhā /
BhārGS, 1, 13, 6.2 bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūrbhuvaḥ suvaḥ svāhā /
BhārGS, 1, 14, 1.2 tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautramaghaṃ na rodāt svāhā /
BhārGS, 1, 14, 1.4 aśūnyopasthā jīvatām astu mātā pautram ānandam abhiprabudhyatām iyaṃ svāhā /
BhārGS, 1, 14, 1.6 mā tvaṃ vikeśyura āvadhiṣṭhā jīvapatnī patiloke virāja paśyantī prajāṃ sumanasyamānāṃ svāhā /
BhārGS, 1, 14, 1.8 ā vāsasaḥ paridhānād bṛhaspatir viśve devā abhirakṣantu paścātsvāhā /
BhārGS, 1, 14, 1.10 śīrṣṇaḥ srajam ivonmucya dviṣadbhyaḥ pratimuñcāmi pāśaṃ svāheti //
BhārGS, 1, 16, 7.3 tubhyaṃ ca saṃvananāṃs tad agnir anumanyatāmiyaṃ svāheti //
BhārGS, 1, 18, 6.1 athaitasya sthālīpākasyopahatyābhighārya juhotyagnaye svāhāgnaye 'gnivate svāhāgnaye 'nnādāya svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 1, 18, 8.1 agnaye svāheti sāyaṃ pūrvāmāhutiṃ juhoti //
BhārGS, 1, 18, 9.1 prajāpataye svāhetyuttarām //
BhārGS, 1, 19, 9.3 yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā /
BhārGS, 1, 19, 9.5 yāsyai ninditā tanūs tām ito nāśayāmasi svāheti //
BhārGS, 1, 23, 2.3 cyavano naśyatād itaḥ svāheti //
BhārGS, 1, 23, 4.3 apeta naśyatād itaḥ svāheti //
BhārGS, 1, 23, 6.3 apeta naśyatād itaḥ svāheti //
BhārGS, 1, 23, 8.3 grāmaṃ sajānayo gacchantīcchanto 'paridākṛtān svāhā /
BhārGS, 1, 23, 8.6 tān ahaṃ veda brāhmaṇaḥ pramṛśataḥ kūṭadantān vikeśān lambanastanān svāhā /
BhārGS, 1, 23, 8.9 mātā jaghanyā sarpati grāme vidhuram icchantī svāhā /
BhārGS, 1, 23, 8.13 agne akṣīṇi nirdaha svāheti //
BhārGS, 2, 1, 4.0 āgneyāya pāṇḍarāya pārthivānāmadhipataye svāheti prathamāmāhutiṃ juhoti //
BhārGS, 2, 1, 5.0 śvetāya vāyavyāyāntarikṣāṇām adhipataye svāheti dvitīyām //
BhārGS, 2, 1, 6.0 abhibhuve sūryāya divyānāmadhipataye svāheti tṛtīyām //
BhārGS, 2, 2, 4.5 puṣṭyai svāhā /
BhārGS, 2, 2, 4.7 saṃvatsarasya yā patnī sā no astu sumaṅgalī svāhā /
BhārGS, 2, 2, 4.9 ardhamāsānvibhajantī sā naḥ pūrṇābhirakṣatu svāhā /
BhārGS, 2, 2, 4.11 saṃvatsaraṃ kalpayantī sā naḥ kāmadughā bhavatsvāhā /
BhārGS, 2, 2, 5.2 agnaye sviṣṭakṛte svāheti //
BhārGS, 2, 4, 3.2 ajarāsas te sakhye syāma piteva putrānprati no juṣasva svāhā /
BhārGS, 2, 4, 3.4 vāstoṣpate śṛṇvate te bravīmi mā naḥ prajāṃ rīriṣo mota vīrān svāheti //
BhārGS, 2, 5, 8.3 taṃ tvaimi śaraṇaṃ deva saputraḥ saha jñātibhiḥ svāhā /
BhārGS, 2, 5, 8.4 sadāsabhāryaḥ sāmātyaḥ sāyām agnaye svāheti //
BhārGS, 2, 5, 9.3 hiraṇyavarṇa haryakṣa arthaṃ mahyaṃ sādhaya svāhā /
BhārGS, 2, 5, 9.4 kuberāya svāhā mahārājāya svāhā vaiśravaṇāya svāheti //
BhārGS, 2, 5, 9.4 kuberāya svāhā mahārājāya svāhā vaiśravaṇāya svāheti //
BhārGS, 2, 5, 9.4 kuberāya svāhā mahārājāya svāhā vaiśravaṇāya svāheti //
BhārGS, 2, 6, 1.2 medhāṃ manasi juhomi svāhā /
BhārGS, 2, 6, 1.3 mano medhāyāṃ juhomi svāhā /
BhārGS, 2, 6, 1.4 śraddhāṃ tapasi juhomi svāhā /
BhārGS, 2, 6, 1.5 tapaḥ śraddhāyāṃ juhomi svāhā /
BhārGS, 2, 6, 1.6 mṛtyor mukhaṃ vidadhāmi svāhā /
BhārGS, 2, 6, 1.7 ye devāḥ puraḥsado 'gninetrā rakṣohaṇas te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhā /
BhārGS, 2, 6, 1.8 śāntam idam avasānaṃ prapadye svāhā /
BhārGS, 2, 6, 1.9 ye devā dakṣiṇāsado ye devāḥ paścātsado ye devā uttarasado ye devā upariṣado bṛhaspatinetrā rakṣohaṇas te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhā /
BhārGS, 2, 6, 1.10 śāntam idam avasānaṃ prapadye svāhā /
BhārGS, 2, 8, 4.1 yathoḍham udakāni pradāya trīn odanān uddhṛtya yathoḍham evopasparśayaty upaspṛśatu mīḍhvān mīḍhuṣe svāhopaspṛśatu mīḍhuṣī mīḍhuṣyai svāhā jayantopaspṛśa jayantāya svāheti //
BhārGS, 2, 8, 4.1 yathoḍham udakāni pradāya trīn odanān uddhṛtya yathoḍham evopasparśayaty upaspṛśatu mīḍhvān mīḍhuṣe svāhopaspṛśatu mīḍhuṣī mīḍhuṣyai svāhā jayantopaspṛśa jayantāya svāheti //
BhārGS, 2, 8, 4.1 yathoḍham udakāni pradāya trīn odanān uddhṛtya yathoḍham evopasparśayaty upaspṛśatu mīḍhvān mīḍhuṣe svāhopaspṛśatu mīḍhuṣī mīḍhuṣyai svāhā jayantopaspṛśa jayantāya svāheti //
BhārGS, 2, 8, 5.1 śūlagavasyāgnim abhyudāhṛtya juhoti bhavāya devāya svāhā śarvāya devāya svāheśānāya devāya svāhogrāya devāya svāhā bhīmāya devāya svāhā rudrāya devāya svāhā paśupataye devāya svāhā mahate devāya svāheti //
BhārGS, 2, 8, 5.1 śūlagavasyāgnim abhyudāhṛtya juhoti bhavāya devāya svāhā śarvāya devāya svāheśānāya devāya svāhogrāya devāya svāhā bhīmāya devāya svāhā rudrāya devāya svāhā paśupataye devāya svāhā mahate devāya svāheti //
BhārGS, 2, 8, 5.1 śūlagavasyāgnim abhyudāhṛtya juhoti bhavāya devāya svāhā śarvāya devāya svāheśānāya devāya svāhogrāya devāya svāhā bhīmāya devāya svāhā rudrāya devāya svāhā paśupataye devāya svāhā mahate devāya svāheti //
BhārGS, 2, 8, 5.1 śūlagavasyāgnim abhyudāhṛtya juhoti bhavāya devāya svāhā śarvāya devāya svāheśānāya devāya svāhogrāya devāya svāhā bhīmāya devāya svāhā rudrāya devāya svāhā paśupataye devāya svāhā mahate devāya svāheti //
BhārGS, 2, 8, 5.1 śūlagavasyāgnim abhyudāhṛtya juhoti bhavāya devāya svāhā śarvāya devāya svāheśānāya devāya svāhogrāya devāya svāhā bhīmāya devāya svāhā rudrāya devāya svāhā paśupataye devāya svāhā mahate devāya svāheti //
BhārGS, 2, 8, 5.1 śūlagavasyāgnim abhyudāhṛtya juhoti bhavāya devāya svāhā śarvāya devāya svāheśānāya devāya svāhogrāya devāya svāhā bhīmāya devāya svāhā rudrāya devāya svāhā paśupataye devāya svāhā mahate devāya svāheti //
BhārGS, 2, 9, 1.0 patny odanasya patnībhyo juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāheśānasya devasya patnyai svāhograsya devasya patnyai svāhā bhīmasya devasya patnyai svāhā rudrasya devasya patnyai svāhā paśupater devasya patnyai svāhā mahato devasya patnyai svāheti //
BhārGS, 2, 9, 1.0 patny odanasya patnībhyo juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāheśānasya devasya patnyai svāhograsya devasya patnyai svāhā bhīmasya devasya patnyai svāhā rudrasya devasya patnyai svāhā paśupater devasya patnyai svāhā mahato devasya patnyai svāheti //
BhārGS, 2, 9, 1.0 patny odanasya patnībhyo juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāheśānasya devasya patnyai svāhograsya devasya patnyai svāhā bhīmasya devasya patnyai svāhā rudrasya devasya patnyai svāhā paśupater devasya patnyai svāhā mahato devasya patnyai svāheti //
BhārGS, 2, 9, 1.0 patny odanasya patnībhyo juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāheśānasya devasya patnyai svāhograsya devasya patnyai svāhā bhīmasya devasya patnyai svāhā rudrasya devasya patnyai svāhā paśupater devasya patnyai svāhā mahato devasya patnyai svāheti //
BhārGS, 2, 9, 1.0 patny odanasya patnībhyo juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāheśānasya devasya patnyai svāhograsya devasya patnyai svāhā bhīmasya devasya patnyai svāhā rudrasya devasya patnyai svāhā paśupater devasya patnyai svāhā mahato devasya patnyai svāheti //
BhārGS, 2, 9, 1.0 patny odanasya patnībhyo juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāheśānasya devasya patnyai svāhograsya devasya patnyai svāhā bhīmasya devasya patnyai svāhā rudrasya devasya patnyai svāhā paśupater devasya patnyai svāhā mahato devasya patnyai svāheti //
BhārGS, 2, 9, 1.0 patny odanasya patnībhyo juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāheśānasya devasya patnyai svāhograsya devasya patnyai svāhā bhīmasya devasya patnyai svāhā rudrasya devasya patnyai svāhā paśupater devasya patnyai svāhā mahato devasya patnyai svāheti //
BhārGS, 2, 9, 1.0 patny odanasya patnībhyo juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāheśānasya devasya patnyai svāhograsya devasya patnyai svāhā bhīmasya devasya patnyai svāhā rudrasya devasya patnyai svāhā paśupater devasya patnyai svāhā mahato devasya patnyai svāheti //
BhārGS, 2, 9, 2.0 jayantāya svāheti madhyamasya juhoti //
BhārGS, 2, 9, 3.0 sarveṣām odanānāṃ sakṛt sakṛt samavadāyābhighārya juhoty agnaye sviṣṭakṛte svāheti //
BhārGS, 2, 9, 6.0 gṛhapopaspṛśa gṛhapāya svāhā gṛhapy upaspṛśa gṛhapyai svāhā jayantopaspṛśa jayantāya svāheti ṣaṭ palāśāni //
BhārGS, 2, 9, 6.0 gṛhapopaspṛśa gṛhapāya svāhā gṛhapy upaspṛśa gṛhapyai svāhā jayantopaspṛśa jayantāya svāheti ṣaṭ palāśāni //
BhārGS, 2, 9, 6.0 gṛhapopaspṛśa gṛhapāya svāhā gṛhapy upaspṛśa gṛhapyai svāhā jayantopaspṛśa jayantāya svāheti ṣaṭ palāśāni //
BhārGS, 2, 9, 7.0 athāparāṇi ghoṣiṇa upaspṛśata ghoṣibhyaḥ svāhā śvāsina upaspṛśata śvāsibhyaḥ svāhā vicinvanta upaspṛśata vicinvadbhyaḥ svāhā pracinvanta upaspṛśata pracinvadbhyaḥ svāhā samaśnanta upaspṛśata samaśnadbhyaḥ svāheti daśa //
BhārGS, 2, 9, 7.0 athāparāṇi ghoṣiṇa upaspṛśata ghoṣibhyaḥ svāhā śvāsina upaspṛśata śvāsibhyaḥ svāhā vicinvanta upaspṛśata vicinvadbhyaḥ svāhā pracinvanta upaspṛśata pracinvadbhyaḥ svāhā samaśnanta upaspṛśata samaśnadbhyaḥ svāheti daśa //
BhārGS, 2, 9, 7.0 athāparāṇi ghoṣiṇa upaspṛśata ghoṣibhyaḥ svāhā śvāsina upaspṛśata śvāsibhyaḥ svāhā vicinvanta upaspṛśata vicinvadbhyaḥ svāhā pracinvanta upaspṛśata pracinvadbhyaḥ svāhā samaśnanta upaspṛśata samaśnadbhyaḥ svāheti daśa //
BhārGS, 2, 9, 7.0 athāparāṇi ghoṣiṇa upaspṛśata ghoṣibhyaḥ svāhā śvāsina upaspṛśata śvāsibhyaḥ svāhā vicinvanta upaspṛśata vicinvadbhyaḥ svāhā pracinvanta upaspṛśata pracinvadbhyaḥ svāhā samaśnanta upaspṛśata samaśnadbhyaḥ svāheti daśa //
BhārGS, 2, 9, 7.0 athāparāṇi ghoṣiṇa upaspṛśata ghoṣibhyaḥ svāhā śvāsina upaspṛśata śvāsibhyaḥ svāhā vicinvanta upaspṛśata vicinvadbhyaḥ svāhā pracinvanta upaspṛśata pracinvadbhyaḥ svāhā samaśnanta upaspṛśata samaśnadbhyaḥ svāheti daśa //
BhārGS, 2, 9, 8.0 athāparāṇi devasenā upaspṛśata devasenābhyaḥ svāheti daśaiva //
BhārGS, 2, 9, 9.0 athāparāṇi yā ākhyātā devasenā yāś cānākhyātāś ca tā upaspṛśata tābhyaḥ svāheti daśaiva //
BhārGS, 2, 10, 1.0 athāparāṇi dvārapopaspṛśa dvārapāya svāhā dvārapy upaspṛśa dvārapyai svāheti catvāri //
BhārGS, 2, 10, 1.0 athāparāṇi dvārapopaspṛśa dvārapāya svāhā dvārapy upaspṛśa dvārapyai svāheti catvāri //
BhārGS, 2, 10, 2.0 atha parṇapuṭaṃ kṛtvā tasminn upastīrṇābhighāritam odanapiṇḍaṃ samavadāya parogoṣṭhe vṛkṣa āsajati niṣaṅgiṇa upaspṛśata niṣaṅgibhyaḥ svāheti //
BhārGS, 2, 10, 4.0 apratīkṣam etyāthānvāsāribhyo juhoty anvāsāriṇa upaspṛśatānvāsāribhyaḥ svāheti dve palāśe //
BhārGS, 2, 10, 9.0 athātaḥ kṣaitrapatyasya gavāṃ mārge 'nagnau kṣetrasya patiṃ yajate kṣetrasya pataye svāheti caturṣu saptasu vā palāśeṣu //
BhārGS, 2, 11, 4.3 adbhir viśvasya bhuvanasya dhartrībhir antar anyaṃ pitur dadhe 'muṣmai svāhā /
BhārGS, 2, 11, 4.5 divā digbhir anantābhir ūtibhir antar anyaṃ pitāmahād dadhe 'muṣmai svāhā /
BhārGS, 2, 11, 4.7 ardhamāsaiś ca māsaiś cāntaranyaṃ prapitāmahād dadhe 'muṣmai svāhā /
BhārGS, 2, 11, 4.9 tad vo ahaṃ punar āveśayāmy ariṣṭāḥ sarvair aṅgaiḥ saṃbhavata pitaraḥ svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 12, 1.1 athānnasya juhoty agnaye pitṛmate svāhā somāya pitṛmate svāhā yamāyāṅgirasvate pitṛmate svāhā svadhā namaḥ pitṛbhyaḥ svāhāgnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 12, 1.1 athānnasya juhoty agnaye pitṛmate svāhā somāya pitṛmate svāhā yamāyāṅgirasvate pitṛmate svāhā svadhā namaḥ pitṛbhyaḥ svāhāgnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 12, 1.1 athānnasya juhoty agnaye pitṛmate svāhā somāya pitṛmate svāhā yamāyāṅgirasvate pitṛmate svāhā svadhā namaḥ pitṛbhyaḥ svāhāgnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 12, 1.1 athānnasya juhoty agnaye pitṛmate svāhā somāya pitṛmate svāhā yamāyāṅgirasvate pitṛmate svāhā svadhā namaḥ pitṛbhyaḥ svāhāgnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 14, 2.2 atha māsi punar āyāta no gṛhān havir attuṃ suprajasaḥ suvīrā iti sarvataḥ samavadāya śeṣasya prāśnātīdam annaṃ pūryatāṃ cāpūryatāṃ ca tan naḥ saha devair amṛtam astu prāṇeṣu tvāmṛtaṃ juhomi svāheti //
BhārGS, 2, 15, 8.2 ekāṣṭake suprajā vīravanto vayaṃ syāmaḥ patayo rayīṇāṃ svadhā namaḥ pitṛbhyaḥ svāhā /
BhārGS, 2, 15, 8.4 pratigṛhṇantu pitaraḥ saṃvidānāḥ sviṣṭaḥ suhuto 'yaṃ mamāstu svadhā namaḥ pitṛbhyaḥ svāhā /
BhārGS, 2, 15, 8.6 apūpakulyā upa tān kṣarantu satyā eṣām āśiṣaḥ santu kāmaiḥ svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 15, 10.1 tataḥ sauviṣṭakṛtaṃ juhoty agnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 16, 5.3 medasaḥ kulyā upa tān kṣarantu satyā eṣāmāśiṣaḥ santu kāmaiḥ svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 17, 1.2 tad brāhmaṇair atipūtam anantam akṣayyaṃ me astu svadhā namaḥ pitṛbhyaḥ svāhā /
BhārGS, 2, 17, 1.4 tāṃ doham upajīvātha pitaraḥ sahasradhā mucyamānāṃ purastāt svadhā namaḥ pitṛbhyaḥ svāhā /
BhārGS, 2, 17, 1.6 annasya kulyā upa tān kṣarantu satyā eṣām āśiṣaḥ santu kāmaiḥ svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 17, 3.0 tataḥ sauviṣṭakṛtaṃ juhotyagnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 18, 6.3 bhadrā hi naḥ pramatir asya saṃsady agne sakhye mā riṣāmā vayaṃ tava svāheti //
BhārGS, 2, 20, 6.4 agnir yena virājati somo yena virājati sūryo yena virājati virāḍ yena virājati tenāhaṃ viśvataḥ parivirājyāsam ihaikavṛt svāheti //
BhārGS, 2, 21, 6.1 jarām aśīyety uttaram ahatasya daśāyāṃ pravartau prabadhya darvyām ādhāyājyasyopaghātaṃ juhoty āyuṣyaṃ varcasyaṃ suvīryaṃ rāyaspoṣam audbhidyam idaṃ hiraṇyam āyuṣe varcase jaitriyāyāviśatān māṃ svāhā /
BhārGS, 2, 21, 6.3 sarvāḥ samṛddhīr ṛddhayo hiraṇye 'smin samāhitāḥ svāhā /
BhārGS, 2, 21, 6.5 taṃ mā hiraṇyavarcasaṃ puruṣu priyaṃ kuru svāhā /
BhārGS, 2, 21, 6.7 priyaṃ viśveṣu śūdreṣu priyaṃ rājasu mā kuru svāhā /
BhārGS, 2, 21, 6.9 lakṣmī rāṣṭrasya yā mukhe tayā mā saṃsṛjāmasi svāheti //
BhārGS, 2, 26, 2.3 tasmin somo rucam ādadhātv agnir īśāna indro bṛhaspatiś ca svāheti //
BhārGS, 2, 26, 3.3 tat satyaṃ yad ahaṃ vadāmy adharo mad asau vadāt svāheti //
BhārGS, 2, 31, 3.3 paśūṃś ca mahyam āvaha jīvanaṃ ca diśo diśaḥ svāhā /
BhārGS, 2, 31, 3.5 ahiṃsann agna āgahi śriyaṃ mayi paripālaya svāheti //
BhārGS, 2, 32, 8.3 āgatya babhruḥ piṅgākṣaḥ sahasreṇāvakāṅkṣatu svāhā /
BhārGS, 2, 32, 8.5 paśūnāṃ viśvarūpāṇāṃ yathāhaṃ sumate vasāni svāhā /
BhārGS, 2, 32, 8.7 juhomy annānāṃ rasam achidrā kīrtir astu me svāhā /
BhārGS, 2, 32, 8.10 mo 'smākaṃ momuhad bhāgadheyaṃ svāheti //
BhārGS, 3, 1, 12.2 yā te agne pavamānā paśuṣu priyā tanūr yā pṛthivyāṃ yāgnau yā rathaṃtare yā gāyatre chandasīdaṃ te tām avarundhe tasyai te svāhā /
BhārGS, 3, 1, 12.3 yā te agne pāvakāpsu priyā tanūr yāntarikṣe yā vāyau yā vāmadevye yā traiṣṭubhe chandasīdaṃ te tām avarundhe tasyai te svāhā /
BhārGS, 3, 1, 12.4 yā te agne sūrye śuciḥ priyā tanūr yā divi yāditye yā bṛhati yā jāgate chandasīdaṃ te tām avarundhe tasyai te svāheti //
BhārGS, 3, 3, 1.0 etasminn evāgnāv odanaṃ śrapayitvā catasro 'nnāhutīr juhoty agnaye svāhāgnaye pavamānāya svāhāgnaye pāvakāya svāhāgnaye śucaye svāheti //
BhārGS, 3, 3, 3.0 tatremābhya āgrayaṇadevatābhyaḥ sviṣṭakṛccaturthībhyaḥ sviṣṭakṛtpañcamībhyo vā juhotīndrāgnibhyāṃ svāhā viśvebhyo devebhyaḥ svāhā somāya svāhā dyāvāpṛthivībhyāṃ svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 3, 3, 3.0 tatremābhya āgrayaṇadevatābhyaḥ sviṣṭakṛccaturthībhyaḥ sviṣṭakṛtpañcamībhyo vā juhotīndrāgnibhyāṃ svāhā viśvebhyo devebhyaḥ svāhā somāya svāhā dyāvāpṛthivībhyāṃ svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 3, 3, 3.0 tatremābhya āgrayaṇadevatābhyaḥ sviṣṭakṛccaturthībhyaḥ sviṣṭakṛtpañcamībhyo vā juhotīndrāgnibhyāṃ svāhā viśvebhyo devebhyaḥ svāhā somāya svāhā dyāvāpṛthivībhyāṃ svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 3, 3, 3.0 tatremābhya āgrayaṇadevatābhyaḥ sviṣṭakṛccaturthībhyaḥ sviṣṭakṛtpañcamībhyo vā juhotīndrāgnibhyāṃ svāhā viśvebhyo devebhyaḥ svāhā somāya svāhā dyāvāpṛthivībhyāṃ svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 3, 3, 3.0 tatremābhya āgrayaṇadevatābhyaḥ sviṣṭakṛccaturthībhyaḥ sviṣṭakṛtpañcamībhyo vā juhotīndrāgnibhyāṃ svāhā viśvebhyo devebhyaḥ svāhā somāya svāhā dyāvāpṛthivībhyāṃ svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 3, 3, 7.0 agnaye svāheti sāyaṃ pūrvām āhutiṃ juhoti prajāpataye svāhety uttarām //
BhārGS, 3, 3, 7.0 agnaye svāheti sāyaṃ pūrvām āhutiṃ juhoti prajāpataye svāhety uttarām //
BhārGS, 3, 3, 8.0 sūryāya svāheti prātaḥ prajāpataye svāhety uttarām //
BhārGS, 3, 3, 8.0 sūryāya svāheti prātaḥ prajāpataye svāhety uttarām //
BhārGS, 3, 4, 2.1 parvaṇy udagayana āpūryamāṇapakṣe puṇye nakṣatre 'gner upasamādhānādyājyabhāgānte hotṛbhyaḥ svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhā svayaṃbhuve svāheti hotṛṣu //
BhārGS, 3, 4, 2.1 parvaṇy udagayana āpūryamāṇapakṣe puṇye nakṣatre 'gner upasamādhānādyājyabhāgānte hotṛbhyaḥ svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhā svayaṃbhuve svāheti hotṛṣu //
BhārGS, 3, 4, 2.1 parvaṇy udagayana āpūryamāṇapakṣe puṇye nakṣatre 'gner upasamādhānādyājyabhāgānte hotṛbhyaḥ svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhā svayaṃbhuve svāheti hotṛṣu //
BhārGS, 3, 4, 2.1 parvaṇy udagayana āpūryamāṇapakṣe puṇye nakṣatre 'gner upasamādhānādyājyabhāgānte hotṛbhyaḥ svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhā svayaṃbhuve svāheti hotṛṣu //
BhārGS, 3, 4, 3.0 sāṃhitībhyo devatābhya upaniṣadbhyaḥ svāhā vāruṇībhyo devatābhya upaniṣadbhyaḥ svāhā sarvābhyo devatābhya upaniṣadbhyaḥ svāhety upaniṣatsu //
BhārGS, 3, 4, 3.0 sāṃhitībhyo devatābhya upaniṣadbhyaḥ svāhā vāruṇībhyo devatābhya upaniṣadbhyaḥ svāhā sarvābhyo devatābhya upaniṣadbhyaḥ svāhety upaniṣatsu //
BhārGS, 3, 4, 3.0 sāṃhitībhyo devatābhya upaniṣadbhyaḥ svāhā vāruṇībhyo devatābhya upaniṣadbhyaḥ svāhā sarvābhyo devatābhya upaniṣadbhyaḥ svāhety upaniṣatsu //
BhārGS, 3, 4, 4.2 agne vratapate hotṛbhyo vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā /
BhārGS, 3, 4, 4.3 vāyo vratapata āditya vratapate vratānāṃ vratapate hotṛbhyo vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāheti //
BhārGS, 3, 4, 5.1 upaniṣatsūpaniṣadbhyo vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāheti //
BhārGS, 3, 5, 5.2 agne vratapate hotṛbhyo vratam acāriṣaṃ tad aśakaṃ tan me 'rādhi svāhā /
BhārGS, 3, 5, 5.3 vāyo vratapata āditya vratapate vratānāṃ vratapate hotṛbhyo vratam acāriṣaṃ tad aśakaṃ tan me 'rādhi svāheti //
BhārGS, 3, 5, 6.1 upaniṣatsūpaniṣadbhyo vratam acāriṣaṃ tad aśakaṃ tan me 'rādhi svāheti //
BhārGS, 3, 8, 3.0 agner upasamādhānādyājyabhāgānte kāṇḍarṣīn juhoti kāṇḍanāmāni vā prajāpataye kāṇḍarṣaye svāheti prājāpatyānāṃ prajāpataye svāheti vā somāya kāṇḍarṣaye svāheti saumyānāṃ somāya svāheti vāgnaye kāṇḍarṣaye svāhety āgneyānām agnaye svāheti vā viśvebhyo devebhyaḥ kāṇḍarṣibhyaḥ svāheti vaiśvadevānāṃ viśvebhyo devebhyaḥ svāheti vā svayaṃbhuve svāheti //
BhārGS, 3, 8, 3.0 agner upasamādhānādyājyabhāgānte kāṇḍarṣīn juhoti kāṇḍanāmāni vā prajāpataye kāṇḍarṣaye svāheti prājāpatyānāṃ prajāpataye svāheti vā somāya kāṇḍarṣaye svāheti saumyānāṃ somāya svāheti vāgnaye kāṇḍarṣaye svāhety āgneyānām agnaye svāheti vā viśvebhyo devebhyaḥ kāṇḍarṣibhyaḥ svāheti vaiśvadevānāṃ viśvebhyo devebhyaḥ svāheti vā svayaṃbhuve svāheti //
BhārGS, 3, 8, 3.0 agner upasamādhānādyājyabhāgānte kāṇḍarṣīn juhoti kāṇḍanāmāni vā prajāpataye kāṇḍarṣaye svāheti prājāpatyānāṃ prajāpataye svāheti vā somāya kāṇḍarṣaye svāheti saumyānāṃ somāya svāheti vāgnaye kāṇḍarṣaye svāhety āgneyānām agnaye svāheti vā viśvebhyo devebhyaḥ kāṇḍarṣibhyaḥ svāheti vaiśvadevānāṃ viśvebhyo devebhyaḥ svāheti vā svayaṃbhuve svāheti //
BhārGS, 3, 8, 3.0 agner upasamādhānādyājyabhāgānte kāṇḍarṣīn juhoti kāṇḍanāmāni vā prajāpataye kāṇḍarṣaye svāheti prājāpatyānāṃ prajāpataye svāheti vā somāya kāṇḍarṣaye svāheti saumyānāṃ somāya svāheti vāgnaye kāṇḍarṣaye svāhety āgneyānām agnaye svāheti vā viśvebhyo devebhyaḥ kāṇḍarṣibhyaḥ svāheti vaiśvadevānāṃ viśvebhyo devebhyaḥ svāheti vā svayaṃbhuve svāheti //
BhārGS, 3, 8, 3.0 agner upasamādhānādyājyabhāgānte kāṇḍarṣīn juhoti kāṇḍanāmāni vā prajāpataye kāṇḍarṣaye svāheti prājāpatyānāṃ prajāpataye svāheti vā somāya kāṇḍarṣaye svāheti saumyānāṃ somāya svāheti vāgnaye kāṇḍarṣaye svāhety āgneyānām agnaye svāheti vā viśvebhyo devebhyaḥ kāṇḍarṣibhyaḥ svāheti vaiśvadevānāṃ viśvebhyo devebhyaḥ svāheti vā svayaṃbhuve svāheti //
BhārGS, 3, 8, 3.0 agner upasamādhānādyājyabhāgānte kāṇḍarṣīn juhoti kāṇḍanāmāni vā prajāpataye kāṇḍarṣaye svāheti prājāpatyānāṃ prajāpataye svāheti vā somāya kāṇḍarṣaye svāheti saumyānāṃ somāya svāheti vāgnaye kāṇḍarṣaye svāhety āgneyānām agnaye svāheti vā viśvebhyo devebhyaḥ kāṇḍarṣibhyaḥ svāheti vaiśvadevānāṃ viśvebhyo devebhyaḥ svāheti vā svayaṃbhuve svāheti //
BhārGS, 3, 8, 3.0 agner upasamādhānādyājyabhāgānte kāṇḍarṣīn juhoti kāṇḍanāmāni vā prajāpataye kāṇḍarṣaye svāheti prājāpatyānāṃ prajāpataye svāheti vā somāya kāṇḍarṣaye svāheti saumyānāṃ somāya svāheti vāgnaye kāṇḍarṣaye svāhety āgneyānām agnaye svāheti vā viśvebhyo devebhyaḥ kāṇḍarṣibhyaḥ svāheti vaiśvadevānāṃ viśvebhyo devebhyaḥ svāheti vā svayaṃbhuve svāheti //
BhārGS, 3, 8, 3.0 agner upasamādhānādyājyabhāgānte kāṇḍarṣīn juhoti kāṇḍanāmāni vā prajāpataye kāṇḍarṣaye svāheti prājāpatyānāṃ prajāpataye svāheti vā somāya kāṇḍarṣaye svāheti saumyānāṃ somāya svāheti vāgnaye kāṇḍarṣaye svāhety āgneyānām agnaye svāheti vā viśvebhyo devebhyaḥ kāṇḍarṣibhyaḥ svāheti vaiśvadevānāṃ viśvebhyo devebhyaḥ svāheti vā svayaṃbhuve svāheti //
BhārGS, 3, 8, 3.0 agner upasamādhānādyājyabhāgānte kāṇḍarṣīn juhoti kāṇḍanāmāni vā prajāpataye kāṇḍarṣaye svāheti prājāpatyānāṃ prajāpataye svāheti vā somāya kāṇḍarṣaye svāheti saumyānāṃ somāya svāheti vāgnaye kāṇḍarṣaye svāhety āgneyānām agnaye svāheti vā viśvebhyo devebhyaḥ kāṇḍarṣibhyaḥ svāheti vaiśvadevānāṃ viśvebhyo devebhyaḥ svāheti vā svayaṃbhuve svāheti //
BhārGS, 3, 11, 3.0 gandhapuṣpadhūpadīpānnaphalodakair amuṣmai namo 'muṣmai nama iti gandhapuṣpadhūpadīpair amuṣmai svāhāmuṣmai svāhety annenāmuṃ tarpayāmy amuṃ tarpayāmīti phalodakenātra namasyanti //
BhārGS, 3, 11, 3.0 gandhapuṣpadhūpadīpānnaphalodakair amuṣmai namo 'muṣmai nama iti gandhapuṣpadhūpadīpair amuṣmai svāhāmuṣmai svāhety annenāmuṃ tarpayāmy amuṃ tarpayāmīti phalodakenātra namasyanti //
BhārGS, 3, 12, 15.1 vyāhṛtībhiś catasraḥ samidho 'bhyādhāya pariṣicya hastena juhoty agnaye svāhā somāya svāhā prajāpataye svāhā dhanvantaraye svāhā dhruvāya svāhā dhruvāya bhaumāya svāhā dhruvakṣitaye svāhācyutakṣitaye svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhāgnaye svāhāgnaye 'mavate svāhāgnaye 'nnādāya svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 3, 12, 15.1 vyāhṛtībhiś catasraḥ samidho 'bhyādhāya pariṣicya hastena juhoty agnaye svāhā somāya svāhā prajāpataye svāhā dhanvantaraye svāhā dhruvāya svāhā dhruvāya bhaumāya svāhā dhruvakṣitaye svāhācyutakṣitaye svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhāgnaye svāhāgnaye 'mavate svāhāgnaye 'nnādāya svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 3, 12, 15.1 vyāhṛtībhiś catasraḥ samidho 'bhyādhāya pariṣicya hastena juhoty agnaye svāhā somāya svāhā prajāpataye svāhā dhanvantaraye svāhā dhruvāya svāhā dhruvāya bhaumāya svāhā dhruvakṣitaye svāhācyutakṣitaye svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhāgnaye svāhāgnaye 'mavate svāhāgnaye 'nnādāya svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 3, 12, 15.1 vyāhṛtībhiś catasraḥ samidho 'bhyādhāya pariṣicya hastena juhoty agnaye svāhā somāya svāhā prajāpataye svāhā dhanvantaraye svāhā dhruvāya svāhā dhruvāya bhaumāya svāhā dhruvakṣitaye svāhācyutakṣitaye svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhāgnaye svāhāgnaye 'mavate svāhāgnaye 'nnādāya svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 3, 12, 15.1 vyāhṛtībhiś catasraḥ samidho 'bhyādhāya pariṣicya hastena juhoty agnaye svāhā somāya svāhā prajāpataye svāhā dhanvantaraye svāhā dhruvāya svāhā dhruvāya bhaumāya svāhā dhruvakṣitaye svāhācyutakṣitaye svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhāgnaye svāhāgnaye 'mavate svāhāgnaye 'nnādāya svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 3, 12, 15.1 vyāhṛtībhiś catasraḥ samidho 'bhyādhāya pariṣicya hastena juhoty agnaye svāhā somāya svāhā prajāpataye svāhā dhanvantaraye svāhā dhruvāya svāhā dhruvāya bhaumāya svāhā dhruvakṣitaye svāhācyutakṣitaye svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhāgnaye svāhāgnaye 'mavate svāhāgnaye 'nnādāya svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 3, 12, 15.1 vyāhṛtībhiś catasraḥ samidho 'bhyādhāya pariṣicya hastena juhoty agnaye svāhā somāya svāhā prajāpataye svāhā dhanvantaraye svāhā dhruvāya svāhā dhruvāya bhaumāya svāhā dhruvakṣitaye svāhācyutakṣitaye svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhāgnaye svāhāgnaye 'mavate svāhāgnaye 'nnādāya svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 3, 12, 15.1 vyāhṛtībhiś catasraḥ samidho 'bhyādhāya pariṣicya hastena juhoty agnaye svāhā somāya svāhā prajāpataye svāhā dhanvantaraye svāhā dhruvāya svāhā dhruvāya bhaumāya svāhā dhruvakṣitaye svāhācyutakṣitaye svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhāgnaye svāhāgnaye 'mavate svāhāgnaye 'nnādāya svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 3, 12, 15.1 vyāhṛtībhiś catasraḥ samidho 'bhyādhāya pariṣicya hastena juhoty agnaye svāhā somāya svāhā prajāpataye svāhā dhanvantaraye svāhā dhruvāya svāhā dhruvāya bhaumāya svāhā dhruvakṣitaye svāhācyutakṣitaye svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhāgnaye svāhāgnaye 'mavate svāhāgnaye 'nnādāya svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 3, 12, 15.1 vyāhṛtībhiś catasraḥ samidho 'bhyādhāya pariṣicya hastena juhoty agnaye svāhā somāya svāhā prajāpataye svāhā dhanvantaraye svāhā dhruvāya svāhā dhruvāya bhaumāya svāhā dhruvakṣitaye svāhācyutakṣitaye svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhāgnaye svāhāgnaye 'mavate svāhāgnaye 'nnādāya svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 3, 12, 16.3 vīrān mā no rudra bhāmito vadhīr haviṣmanto namasā vidhema te svāhā /
BhārGS, 3, 12, 16.4 kāmāya svāhā manyave svāhety atha pariṣiñcati mantrāṃś ca saṃnamati //
BhārGS, 3, 12, 16.4 kāmāya svāhā manyave svāhety atha pariṣiñcati mantrāṃś ca saṃnamati //
BhārGS, 3, 13, 1.0 apareṇāgniṃ hastena parimṛjya dharmāya svāhādharmāya svāhā dhruvāya svāhā kṣayāya svāheti //
BhārGS, 3, 13, 1.0 apareṇāgniṃ hastena parimṛjya dharmāya svāhādharmāya svāhā dhruvāya svāhā kṣayāya svāheti //
BhārGS, 3, 13, 1.0 apareṇāgniṃ hastena parimṛjya dharmāya svāhādharmāya svāhā dhruvāya svāhā kṣayāya svāheti //
BhārGS, 3, 13, 1.0 apareṇāgniṃ hastena parimṛjya dharmāya svāhādharmāya svāhā dhruvāya svāhā kṣayāya svāheti //
BhārGS, 3, 13, 2.0 annaṃ prāṇaḥ prajāpatiḥ parameṣṭhine svāhety ukhāyām //
BhārGS, 3, 13, 3.0 adbhyaḥ svāhā varuṇāya svāhety udadhānyām //
BhārGS, 3, 13, 3.0 adbhyaḥ svāhā varuṇāya svāhety udadhānyām //
BhārGS, 3, 13, 4.0 rudrāṇyai svāhā rudrāya svāheti rudrāṇyām //
BhārGS, 3, 13, 4.0 rudrāṇyai svāhā rudrāya svāheti rudrāṇyām //
BhārGS, 3, 13, 5.0 bhūḥ svāheti sarvadevatābhyo 'ntarikṣāya svāhauṣadhivanaspatibhyaḥ svāheti madhye 'gāre //
BhārGS, 3, 13, 5.0 bhūḥ svāheti sarvadevatābhyo 'ntarikṣāya svāhauṣadhivanaspatibhyaḥ svāheti madhye 'gāre //
BhārGS, 3, 13, 5.0 bhūḥ svāheti sarvadevatābhyo 'ntarikṣāya svāhauṣadhivanaspatibhyaḥ svāheti madhye 'gāre //
BhārGS, 3, 13, 6.0 kāmāya svāheti śayanadeśe //
BhārGS, 3, 13, 7.0 vanaspatibhyaḥ svāheti sthūṇādeśe //
BhārGS, 3, 13, 8.0 oṣadhivanaspatibhyaḥ svāheti sthūṇārājayoḥ //
BhārGS, 3, 13, 9.0 gṛhyābhyaḥ svāhā gṛhapatibhyaḥ svāhāvasānebhyaḥ svāhāvasānapatibhyaḥ svāhety uttarapūrve deśe //
BhārGS, 3, 13, 9.0 gṛhyābhyaḥ svāhā gṛhapatibhyaḥ svāhāvasānebhyaḥ svāhāvasānapatibhyaḥ svāhety uttarapūrve deśe //
BhārGS, 3, 13, 9.0 gṛhyābhyaḥ svāhā gṛhapatibhyaḥ svāhāvasānebhyaḥ svāhāvasānapatibhyaḥ svāhety uttarapūrve deśe //
BhārGS, 3, 13, 9.0 gṛhyābhyaḥ svāhā gṛhapatibhyaḥ svāhāvasānebhyaḥ svāhāvasānapatibhyaḥ svāhety uttarapūrve deśe //
BhārGS, 3, 13, 10.0 bhūtebhyaḥ svāhety udghāṭe //
BhārGS, 3, 13, 11.0 yad ejati jagati yac ca ceṣṭati nāmno bhāgo yan nāmne svāheti saṃvadānyām //
BhārGS, 3, 13, 12.0 atha dehalyāṃ marudbhyaḥ svāheti //
BhārGS, 3, 13, 13.0 madhye dhātre svāhā vidhātre svāheti dvayor vāhayoḥ //
BhārGS, 3, 13, 13.0 madhye dhātre svāhā vidhātre svāheti dvayor vāhayoḥ //
BhārGS, 3, 13, 14.0 gṛhād upaniṣkramyāhne svāhā rātryai svāheti //
BhārGS, 3, 13, 14.0 gṛhād upaniṣkramyāhne svāhā rātryai svāheti //
BhārGS, 3, 13, 15.0 athopalabdhe piṅkṣāṇyai svāhā piṅkṣāṇyai svāheti piṅkṣāṇyām //
BhārGS, 3, 13, 15.0 athopalabdhe piṅkṣāṇyai svāhā piṅkṣāṇyai svāheti piṅkṣāṇyām //
BhārGS, 3, 13, 16.0 viṣṇave svāhā viṣṇave svāhety ulūkhalamusale //
BhārGS, 3, 13, 16.0 viṣṇave svāhā viṣṇave svāhety ulūkhalamusale //
BhārGS, 3, 13, 17.0 anase svāheti śakaṭe //
BhārGS, 3, 13, 18.0 somāya svāheti dhānye //
BhārGS, 3, 13, 19.0 śriyai svāhā puṣṭyai svāheti dhānyanicaye //
BhārGS, 3, 13, 19.0 śriyai svāhā puṣṭyai svāheti dhānyanicaye //
BhārGS, 3, 13, 20.0 atha pradakṣiṇaṃ baliṃ ninayati prācyai diśe svāhā dakṣiṇāyai diśe svāhā pratīcyai diśe svāhodīcyai diśe svāhordhvāyai diśe svāhāgneyyai diśe svāhā nairṛtyai diśe svāhā vāyavyai diśe svāhaiśānyai diśe svāhā brahmaṇe svāhā prajāpataye svāheti madhye //
BhārGS, 3, 13, 20.0 atha pradakṣiṇaṃ baliṃ ninayati prācyai diśe svāhā dakṣiṇāyai diśe svāhā pratīcyai diśe svāhodīcyai diśe svāhordhvāyai diśe svāhāgneyyai diśe svāhā nairṛtyai diśe svāhā vāyavyai diśe svāhaiśānyai diśe svāhā brahmaṇe svāhā prajāpataye svāheti madhye //
BhārGS, 3, 13, 20.0 atha pradakṣiṇaṃ baliṃ ninayati prācyai diśe svāhā dakṣiṇāyai diśe svāhā pratīcyai diśe svāhodīcyai diśe svāhordhvāyai diśe svāhāgneyyai diśe svāhā nairṛtyai diśe svāhā vāyavyai diśe svāhaiśānyai diśe svāhā brahmaṇe svāhā prajāpataye svāheti madhye //
BhārGS, 3, 13, 20.0 atha pradakṣiṇaṃ baliṃ ninayati prācyai diśe svāhā dakṣiṇāyai diśe svāhā pratīcyai diśe svāhodīcyai diśe svāhordhvāyai diśe svāhāgneyyai diśe svāhā nairṛtyai diśe svāhā vāyavyai diśe svāhaiśānyai diśe svāhā brahmaṇe svāhā prajāpataye svāheti madhye //
BhārGS, 3, 13, 20.0 atha pradakṣiṇaṃ baliṃ ninayati prācyai diśe svāhā dakṣiṇāyai diśe svāhā pratīcyai diśe svāhodīcyai diśe svāhordhvāyai diśe svāhāgneyyai diśe svāhā nairṛtyai diśe svāhā vāyavyai diśe svāhaiśānyai diśe svāhā brahmaṇe svāhā prajāpataye svāheti madhye //
BhārGS, 3, 13, 20.0 atha pradakṣiṇaṃ baliṃ ninayati prācyai diśe svāhā dakṣiṇāyai diśe svāhā pratīcyai diśe svāhodīcyai diśe svāhordhvāyai diśe svāhāgneyyai diśe svāhā nairṛtyai diśe svāhā vāyavyai diśe svāhaiśānyai diśe svāhā brahmaṇe svāhā prajāpataye svāheti madhye //
BhārGS, 3, 13, 20.0 atha pradakṣiṇaṃ baliṃ ninayati prācyai diśe svāhā dakṣiṇāyai diśe svāhā pratīcyai diśe svāhodīcyai diśe svāhordhvāyai diśe svāhāgneyyai diśe svāhā nairṛtyai diśe svāhā vāyavyai diśe svāhaiśānyai diśe svāhā brahmaṇe svāhā prajāpataye svāheti madhye //
BhārGS, 3, 13, 20.0 atha pradakṣiṇaṃ baliṃ ninayati prācyai diśe svāhā dakṣiṇāyai diśe svāhā pratīcyai diśe svāhodīcyai diśe svāhordhvāyai diśe svāhāgneyyai diśe svāhā nairṛtyai diśe svāhā vāyavyai diśe svāhaiśānyai diśe svāhā brahmaṇe svāhā prajāpataye svāheti madhye //
BhārGS, 3, 13, 20.0 atha pradakṣiṇaṃ baliṃ ninayati prācyai diśe svāhā dakṣiṇāyai diśe svāhā pratīcyai diśe svāhodīcyai diśe svāhordhvāyai diśe svāhāgneyyai diśe svāhā nairṛtyai diśe svāhā vāyavyai diśe svāhaiśānyai diśe svāhā brahmaṇe svāhā prajāpataye svāheti madhye //
BhārGS, 3, 13, 20.0 atha pradakṣiṇaṃ baliṃ ninayati prācyai diśe svāhā dakṣiṇāyai diśe svāhā pratīcyai diśe svāhodīcyai diśe svāhordhvāyai diśe svāhāgneyyai diśe svāhā nairṛtyai diśe svāhā vāyavyai diśe svāhaiśānyai diśe svāhā brahmaṇe svāhā prajāpataye svāheti madhye //
BhārGS, 3, 13, 20.0 atha pradakṣiṇaṃ baliṃ ninayati prācyai diśe svāhā dakṣiṇāyai diśe svāhā pratīcyai diśe svāhodīcyai diśe svāhordhvāyai diśe svāhāgneyyai diśe svāhā nairṛtyai diśe svāhā vāyavyai diśe svāhaiśānyai diśe svāhā brahmaṇe svāhā prajāpataye svāheti madhye //
BhārGS, 3, 14, 1.1 indrāya svāhendrapuruṣebhyaḥ svāheti purastāt //
BhārGS, 3, 14, 1.1 indrāya svāhendrapuruṣebhyaḥ svāheti purastāt //
BhārGS, 3, 14, 2.1 yamāya svāhā yamapuruṣebhyaḥ svāheti dakṣiṇataḥ //
BhārGS, 3, 14, 2.1 yamāya svāhā yamapuruṣebhyaḥ svāheti dakṣiṇataḥ //
BhārGS, 3, 14, 3.1 varuṇāya svāhā varuṇapuruṣebhyaḥ svāheti paścāt //
BhārGS, 3, 14, 3.1 varuṇāya svāhā varuṇapuruṣebhyaḥ svāheti paścāt //
BhārGS, 3, 14, 4.1 somāya svāhā somapuruṣebhyaḥ svāhety uttarataḥ //
BhārGS, 3, 14, 4.1 somāya svāhā somapuruṣebhyaḥ svāhety uttarataḥ //
BhārGS, 3, 14, 5.1 agnaye svāheti purastāt //
BhārGS, 3, 14, 6.1 yamāya svāheti dakṣiṇataḥ //
BhārGS, 3, 14, 7.1 varuṇāya svāheti paścāt //
BhārGS, 3, 14, 8.1 somāya svāhety uttarataḥ //
BhārGS, 3, 14, 9.1 saptarṣibhyaḥ svāhā sarvabhūtebhyaḥ svāhety uttarapūrve deśe //
BhārGS, 3, 14, 9.1 saptarṣibhyaḥ svāhā sarvabhūtebhyaḥ svāhety uttarapūrve deśe //
BhārGS, 3, 14, 12.1 apa upaspṛśyottarato yajñopavītī juhoty ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhātharvavedāya svāhātharvāṅgirobhyaḥ svāhetihāsapurāṇebhyaḥ svāhā sarvadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāheti //
BhārGS, 3, 14, 12.1 apa upaspṛśyottarato yajñopavītī juhoty ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhātharvavedāya svāhātharvāṅgirobhyaḥ svāhetihāsapurāṇebhyaḥ svāhā sarvadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāheti //
BhārGS, 3, 14, 12.1 apa upaspṛśyottarato yajñopavītī juhoty ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhātharvavedāya svāhātharvāṅgirobhyaḥ svāhetihāsapurāṇebhyaḥ svāhā sarvadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāheti //
BhārGS, 3, 14, 12.1 apa upaspṛśyottarato yajñopavītī juhoty ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhātharvavedāya svāhātharvāṅgirobhyaḥ svāhetihāsapurāṇebhyaḥ svāhā sarvadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāheti //
BhārGS, 3, 14, 12.1 apa upaspṛśyottarato yajñopavītī juhoty ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhātharvavedāya svāhātharvāṅgirobhyaḥ svāhetihāsapurāṇebhyaḥ svāhā sarvadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāheti //
BhārGS, 3, 14, 12.1 apa upaspṛśyottarato yajñopavītī juhoty ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhātharvavedāya svāhātharvāṅgirobhyaḥ svāhetihāsapurāṇebhyaḥ svāhā sarvadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāheti //
BhārGS, 3, 14, 12.1 apa upaspṛśyottarato yajñopavītī juhoty ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhātharvavedāya svāhātharvāṅgirobhyaḥ svāhetihāsapurāṇebhyaḥ svāhā sarvadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāheti //
BhārGS, 3, 14, 12.1 apa upaspṛśyottarato yajñopavītī juhoty ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhātharvavedāya svāhātharvāṅgirobhyaḥ svāhetihāsapurāṇebhyaḥ svāhā sarvadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāheti //
BhārGS, 3, 14, 13.3 tebhyo baliṃ puṣṭikāmo harāmi mayi puṣṭiṃ puṣṭipatir dadhātu svāheti //
BhārGS, 3, 14, 15.5 jananamārake mṛtyujātiprāye ca kālyatāṃ svāheti //
BhārGS, 3, 14, 16.1 pātrasaṃkṣālanaṃ ninayati niśi śritebhyaḥ svāhā rudrāya svāheti vā //
BhārGS, 3, 14, 16.1 pātrasaṃkṣālanaṃ ninayati niśi śritebhyaḥ svāhā rudrāya svāheti vā //
BhārGS, 3, 16, 4.0 paścād evaṃ viśvebhyo devebhyo nāndīmukhebhyaḥ pitṛbhyaḥ svāheti hutvopastīrya sarvaṃ dvir dvir avadyati //
BhārGS, 3, 19, 8.0 indraṃ vo viśvataḥ parīti punaḥ paristīryendrāya svāhety āhutiṃ juhuyāt //
Bhāradvājaśrautasūtra
BhārŚS, 1, 26, 10.1 athāṅguliprakṣālanaṃ pātrīnirṇejanam ity ulmukenābhitapya sphyenāntarvedi tisraḥ prācīr udīcīr vā lekhā likhitvāsaṃsyandayan pratyag apavargaṃ trir ninayati ekatāya svāhety etaiḥ pratimantram //
BhārŚS, 7, 4, 7.2 ghṛtena tvaṃ tanuvo vardhayasva mā mā hiṃsīr adhigataṃ purastāt svāheti //
BhārŚS, 7, 4, 9.2 siṃhīr asi sapatnasāhī svāheti dakṣiṇe 'ṃse /
BhārŚS, 7, 4, 9.3 siṃhīr asi suprajāvaniḥ svāhety uttarasyāṃ śroṇyām /
BhārŚS, 7, 4, 9.4 siṃhīr asi rāyaspoṣavaniḥ svāhety uttare 'ṃse /
BhārŚS, 7, 4, 9.5 siṃhīr asy ādityavaniḥ svāheti dakṣiṇasyāṃ śroṇyām /
BhārŚS, 7, 4, 9.6 siṃhīr asy āvaha devān devayate yajamānāya svāheti madhye //
BhārŚS, 7, 5, 6.2 devebhyo yajñaṃ prabrūtāt pra pra yajñapatiṃ tira svāhā /
BhārŚS, 7, 5, 6.4 devebhyo yajñaṃ prabrūtāt pra pra yajñapatiṃ tira svāheti //
BhārŚS, 7, 7, 16.0 svāveśo 'syagregā netṝṇām iti yūpaśakalaṃ prāsyābhijuhoti ghṛtena dyāvāpṛthivī ā pṛṇethāṃ svāheti //
BhārŚS, 7, 15, 15.0 tataḥ pūrvaṃ parivapyaṃ juhoti svāhā devebhya iti //
BhārŚS, 7, 16, 9.0 tata uttaraṃ parivapyaṃ juhoti devebhyaḥ svāheti //
BhārŚS, 7, 16, 10.1 vapāśrapaṇī praharati svāhordhvanabhasaṃ mārutaṃ gacchatam iti /
BhārŚS, 7, 18, 4.3 indrāgnibhyāṃ havyaṃ ghṛtavat svāheti //
BhārŚS, 7, 18, 5.1 svāhoṣmaṇo 'vyathiṣyai ity uṣmāṇam udyantam abhimantrayate //
BhārŚS, 7, 20, 2.0 athainām etenaiva pārśvenāpidadhāti svāhoṣmaṇo 'vyathiṣyai iti //
BhārŚS, 7, 20, 8.0 vasāhomodrekeṇa diśaḥ pratiyajati diśaḥ svāhā pradiśaḥ svāhety etaiḥ pratidiśam //
BhārŚS, 7, 20, 8.0 vasāhomodrekeṇa diśaḥ pratiyajati diśaḥ svāhā pradiśaḥ svāhety etaiḥ pratidiśam //
BhārŚS, 7, 20, 9.0 svāhā digbhyo namo digbhya iti prācīnam antato juhoti //
BhārŚS, 7, 21, 12.0 pratiprasthātaikādaśa gudakāṇḍāni tiryagvikṛttāni kṛtvā vasāhomahavanyāṃ samavadhāyaikaikenānūyājānāṃ vaṣaṭkāraṃ vaṣaṭkāram anūpayajati samudraṃ gaccha svāhety etaiḥ pratimantram //
BhārŚS, 7, 22, 1.0 ekādaśānūyājān iṣṭvā pratyākramya juhvāṃ svarum aktvā juhvā svaruṃ juhoti dyāṃ te dhūmo gacchatv antarikṣam arciḥ pṛthivīṃ bhasmanā pṛṇasva svāheti //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 3, 1.3 tebhyo 'haṃ bhāgadheyaṃ juhomi te mā tṛptāḥ sarvaiḥ kāmais tarpayantu svāhā /
BĀU, 6, 3, 2.1 jyeṣṭhāya svāhā śreṣṭhāya svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 2.1 jyeṣṭhāya svāhā śreṣṭhāya svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 2.2 prāṇāya svāhā vasiṣṭhāyai svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 2.3 vāce svāhā pratiṣṭhāyai svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 2.3 vāce svāhā pratiṣṭhāyai svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 2.4 cakṣuṣe svāhā saṃpade svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 2.4 cakṣuṣe svāhā saṃpade svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 2.5 śrotrāya svāhāyatanāya svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 2.5 śrotrāya svāhāyatanāya svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 2.6 manase svāhā prajātyai svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 2.6 manase svāhā prajātyai svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 2.7 retase svāhety agnau hutvā manthe saṃsravam avanayati //
BĀU, 6, 3, 3.1 agnaye svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.2 somāya svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.3 bhūḥ svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.4 bhuvaḥ svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.5 svaḥ svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.6 bhūr bhuvaḥ svaḥ svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.7 brahmaṇe svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.8 kṣatrāya svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.9 bhūtāya svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.10 bhaviṣyate svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.11 viśvāya svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.12 sarvāya svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.13 prajāpataye svāhety agnau hutvā manthe saṃsravam avanayati //
BĀU, 6, 3, 6.5 bhūḥ svāhā /
BĀU, 6, 3, 6.9 bhuvaḥ svāhā /
BĀU, 6, 3, 6.13 svaḥ svāhā /
BĀU, 6, 3, 6.15 sarvāś ca madhumatīr aham evedaṃ sarvaṃ bhūyāsaṃ bhūr bhuvaḥ svaḥ svāheti antata ācamya pāṇī prakṣālya jaghanenāgniṃ prākśirāḥ saṃviśati /
BĀU, 6, 4, 19.1 athābhiprātar eva sthālīpākāvṛtājyaṃ ceṣṭitvā sthālīpākasyopaghātaṃ juhoty agnaye svāhānumataye svāhā devāya savitre satyaprasavāya svāheti /
BĀU, 6, 4, 19.1 athābhiprātar eva sthālīpākāvṛtājyaṃ ceṣṭitvā sthālīpākasyopaghātaṃ juhoty agnaye svāhānumataye svāhā devāya savitre satyaprasavāya svāheti /
BĀU, 6, 4, 19.1 athābhiprātar eva sthālīpākāvṛtājyaṃ ceṣṭitvā sthālīpākasyopaghātaṃ juhoty agnaye svāhānumataye svāhā devāya savitre satyaprasavāya svāheti /
BĀU, 6, 4, 24.3 asyopasandyāṃ mā chaitsīt prajayā ca paśubhiś ca svāhā /
BĀU, 6, 4, 24.4 mayi prāṇāṃs tvayi manasā juhomi svāhā /
BĀU, 6, 4, 24.6 agniṣṭat sviṣṭakṛd vidvān sviṣṭaṃ suhutaṃ karotu naḥ svāheti //
Chāndogyopaniṣad
ChU, 2, 24, 6.1 atra yajamānaḥ parastād āyuṣaḥ svāhā /
ChU, 2, 24, 10.1 atra yajamānaḥ parastād āyuṣaḥ svāhā /
ChU, 2, 24, 14.2 etāsmy atra yajamānaḥ parastād āyuṣaḥ svāhā /
ChU, 4, 17, 4.1 tad yady ṛkto riṣyed bhūḥ svāheti gārhapatye juhuyāt /
ChU, 4, 17, 5.1 atha yadi yajuṣṭo riṣyed bhuvaḥ svāheti dakṣiṇāgnau juhuyāt /
ChU, 4, 17, 6.1 atha yadi sāmato riṣyet svaḥ svāhety āhavanīye juhuyāt /
ChU, 5, 2, 4.1 atha yadi mahaj jigamiṣet amāvāsyāyām dīkṣitvā paurṇamāsyāṃ rātrau sarvauṣadhasya mantham dadhimadhunor upamathya jyeṣṭhāya śreṣṭhāya svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet //
ChU, 5, 2, 5.2 pratiṣṭhāyai svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet /
ChU, 5, 2, 5.3 saṃpade svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet /
ChU, 5, 2, 5.4 āyatanāya svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet //
ChU, 5, 19, 1.2 sa yāṃ prathamām āhutiṃ juhuyāt tāṃ juhuyāt prāṇāya svāheti /
ChU, 5, 20, 1.1 atha yāṃ dvitīyāṃ juhuyāt tāṃ juhuyād vyānāya svāheti /
ChU, 5, 21, 1.1 atha yāṃ tṛtīyāṃ juhuyāt tāṃ juhuyād apānāya svāheti /
ChU, 5, 22, 1.1 atha yāṃ caturthīṃ juhuyāt tāṃ juhuyāt samānāya svāheti /
ChU, 5, 23, 1.1 atha yām pañcamīṃ juhuyāt tāṃ juhuyāt udānāya svāheti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 7.3 āpiḥ pitā pramatiḥ somyānāṃ bhūmir asy ṛṣikṛn martyānāṃ svāheti //
DrāhŚS, 7, 2, 8.0 evameva gṛhītvāpāṃ puṣpam asyoṣadhīnāṃ raso 'gneḥ priyatamā tanūr indrasya priyatamaṃ haviḥ svāheti //
DrāhŚS, 7, 2, 9.0 ājyasya pūrvān grahān gṛhītvā dadhna uttamaṃ viśvebhyo devebhyaḥ svāheti //
DrāhŚS, 9, 3, 23.0 agniṣṭomasāmnā stutvā prāk patnīsaṃyājebhyo yadebhiḥ prasṛte parārdhyaṃ vrajitaṃ syāt tad gatvā pratyāvrajya manasānutsāhe huteṣu patnīsaṃyājeṣu gārhapatya udgātā juhuyād upasṛjan dharuṇaṃ mātre mātaraṃ dharuṇo dhayan rāyaspoṣam iṣam ūrjam asmāsu dīdharat svāheti pūrvāṃ svāhākāreṇottarām //
DrāhŚS, 12, 3, 1.1 prāyaścittaṃ cet kartavyaṃ syād bhūḥ svāhetigārhapatye juhuyāt /
DrāhŚS, 12, 3, 1.2 bhuvaḥ svāheti dakṣiṇāgnau āgnīdhrīye sutyā cet /
DrāhŚS, 12, 3, 1.3 svaḥ svāhetyāhavanīye /
DrāhŚS, 12, 3, 1.4 bhūr bhuvaḥ svāheti tatraiva //
Gautamadharmasūtra
GautDhS, 3, 7, 4.1 kāmāvakīrṇo 'smyavakīrṇo 'smi kāmakāmāya svāhā //
GautDhS, 3, 7, 5.1 kāmābhidugdho 'smi abhidugdho 'smi kāmakāmāya svāheti samidham ādhāya anuparyukṣya yajñavāstu kṛtvopotthāya samāsiñcatu ityetayā trir upatiṣṭheta //
GautDhS, 3, 8, 28.1 agnaye svāhā somāya svāhāgniṣomābhyām indrāgnibhyām indrāya viśvebhyo devebhyo brahmaṇe prajāpataye 'gnaye sviṣṭakṛta iti //
GautDhS, 3, 8, 28.1 agnaye svāhā somāya svāhāgniṣomābhyām indrāgnibhyām indrāya viśvebhyo devebhyo brahmaṇe prajāpataye 'gnaye sviṣṭakṛta iti //
GautDhS, 3, 9, 9.1 namaḥ svāheti vā sarvān //
Gobhilagṛhyasūtra
GobhGS, 1, 3, 9.0 agnaye svāheti pūrvāṃ tūṣṇīm uttarāṃ madhye cāparājitāyāṃ ca diśīti sāyam //
GobhGS, 1, 3, 10.0 atha prātaḥ sūryāya svāheti pūrvāṃ tūṣṇīm evottarāṃ madhye caivāparājitāyāṃ caiva diśi //
GobhGS, 1, 8, 4.0 caturgṛhītam ājyaṃ gṛhītvā pañcāvattaṃ tu bhṛgūṇām agnaye svāhety uttarataḥ somāya svāheti dakṣiṇataḥ prākśo juhuyāt //
GobhGS, 1, 8, 4.0 caturgṛhītam ājyaṃ gṛhītvā pañcāvattaṃ tu bhṛgūṇām agnaye svāhety uttarataḥ somāya svāheti dakṣiṇataḥ prākśo juhuyāt //
GobhGS, 1, 8, 9.0 agnaye svāheti madhye juhuyāt //
GobhGS, 1, 8, 14.0 agnaye sviṣṭakṛte svāhety uttarārdhapūrvārdhe juhuyāt //
GobhGS, 1, 8, 28.0 athainam adbhir abhyukṣyāgnāv apyarjayed yaḥ paśūnām adhipatī rudras tanticaro vṛṣā paśūn asmākaṃ mā hiṃsīr etad astu hutaṃ tava svāheti //
GobhGS, 3, 7, 19.0 tasya juhuyācchravaṇāya viṣṇave 'gnaye prajāpataye viśvebhyo devebhyaḥ svāheti //
GobhGS, 3, 10, 16.0 sthālīpākāvṛtāvadāya caroś cāpūpānāṃ cāṣṭakāyai svāheti juhoti //
GobhGS, 3, 10, 35.0 sthālīpākāvṛtā vapām avadāya sviṣṭakṛdāvṛtā vāṣṭakāyai svāheti juhoti //
GobhGS, 4, 2, 39.0 kurv ity ukte kaṃse carū samavadāya mekṣaṇenopaghātaṃ juhuyāt svāhā somāya pitṛmata iti pūrvāṃ svāhāgnaye kavyavāhanāyety uttarām //
GobhGS, 4, 4, 19.0 aṣṭakāyai svāheti juhoti //
GobhGS, 4, 4, 24.0 anājñāteṣu tathādeśaṃ yathāṣṭakāyai svāheti juhoti //
GobhGS, 4, 5, 28.0 paurṇamāsyāṃ rātrāv avidāsini hrade nābhimātram avagāhyākṣatataṇḍulān ṛganteṣv āsyena juhuyāt svāhety udake //
GobhGS, 4, 6, 14.0 tasya kaṇān aparāsu sandhivelāsu pratyaṅ grāmān niṣkramya catuṣpathe 'gnim upasamādhāyādityam abhimukho juhuyād bhalāya svāhā bhallāya svāheti //
GobhGS, 4, 6, 14.0 tasya kaṇān aparāsu sandhivelāsu pratyaṅ grāmān niṣkramya catuṣpathe 'gnim upasamādhāyādityam abhimukho juhuyād bhalāya svāhā bhallāya svāheti //
GobhGS, 4, 9, 15.0 vṛttyavicchittikāmaḥ kambūkān sāyaṃ prātar juhuyāt kṣudhe svāhā kṣutpipāsābhyāṃ svāheti //
GobhGS, 4, 9, 15.0 vṛttyavicchittikāmaḥ kambūkān sāyaṃ prātar juhuyāt kṣudhe svāhā kṣutpipāsābhyāṃ svāheti //
Gopathabrāhmaṇa
GB, 1, 3, 13, 8.0 gārhapatyād adhi dakṣiṇāgniṃ praṇīya prāco 'ṅgārān uddhṛtya prāṇāpānābhyāṃ svāheti juhuyāt //
GB, 1, 3, 13, 15.0 gārhapatyād adhy āhavanīyaṃ praṇīya pratīco 'ṅgārān uddhṛtya samānavyānābhyāṃ svāheti juhuyāt //
GB, 1, 3, 13, 22.0 sabhasmakam āhavanīyaṃ dakṣiṇena dakṣiṇāgniṃ parihṛtya gārhapatyasyāyatane pratiṣṭhāpya tata āhavanīyaṃ praṇīya udīco 'ṅgārān uddhṛtyodānarūpābhyāṃ svāheti juhuyāt //
GB, 1, 3, 13, 29.0 ānaḍuhena śakṛtpiṇḍenāgnyāyatanāni parilipya homyam upasādyāgniṃ nirmathya prāṇāpānābhyāṃ svāhā samānavyānābhyāṃ svāhodānarūpābhyāṃ svāheti juhuyāt //
GB, 1, 3, 13, 29.0 ānaḍuhena śakṛtpiṇḍenāgnyāyatanāni parilipya homyam upasādyāgniṃ nirmathya prāṇāpānābhyāṃ svāhā samānavyānābhyāṃ svāhodānarūpābhyāṃ svāheti juhuyāt //
GB, 1, 3, 13, 29.0 ānaḍuhena śakṛtpiṇḍenāgnyāyatanāni parilipya homyam upasādyāgniṃ nirmathya prāṇāpānābhyāṃ svāhā samānavyānābhyāṃ svāhodānarūpābhyāṃ svāheti juhuyāt //
GB, 2, 1, 3, 2.0 ātmāsyātmann ātmānaṃ me mā hiṃsīḥ svāheti //
GB, 2, 2, 17, 5.0 juṣṭo vāce bhūyāsaṃ juṣṭo vācaspataye devi vāg yad vāco madhumattamaṃ tasmin mā dhāḥ svāhā vāce svāhā vācaspataye svāhā sarasvatyai svāhā sarasvatyā iti purastāt svāhākāreṇa juhoti //
GB, 2, 2, 17, 5.0 juṣṭo vāce bhūyāsaṃ juṣṭo vācaspataye devi vāg yad vāco madhumattamaṃ tasmin mā dhāḥ svāhā vāce svāhā vācaspataye svāhā sarasvatyai svāhā sarasvatyā iti purastāt svāhākāreṇa juhoti //
GB, 2, 2, 17, 5.0 juṣṭo vāce bhūyāsaṃ juṣṭo vācaspataye devi vāg yad vāco madhumattamaṃ tasmin mā dhāḥ svāhā vāce svāhā vācaspataye svāhā sarasvatyai svāhā sarasvatyā iti purastāt svāhākāreṇa juhoti //
GB, 2, 2, 17, 5.0 juṣṭo vāce bhūyāsaṃ juṣṭo vācaspataye devi vāg yad vāco madhumattamaṃ tasmin mā dhāḥ svāhā vāce svāhā vācaspataye svāhā sarasvatyai svāhā sarasvatyā iti purastāt svāhākāreṇa juhoti //
GB, 2, 2, 21, 9.0 āpūrṇo asya kalaśaḥ svāhety āgnīdhraḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 2, 11.0 pariṣicyedhmamaṅktvābhyādadhāty ayaṃ ta idhma ātmā jātavedas tenedhyasva vardhasva cenddhi vardhaya cāsmān prajayā paśubhirbrahmavarcasenānnādyena samedhaya svāheti //
HirGS, 1, 2, 13.0 uttaraṃ paridhisaṃdhim anvavahṛtya darvīṃ prajāpataye manave svāheti manasā dhyāyan dakṣiṇāprāñcamṛjuṃ dīrghaṃ saṃtataṃ juhoti //
HirGS, 1, 2, 14.0 dakṣiṇaṃ paridhisaṃdhim anvavahṛtyendrāya svāheti prāñcamudañcamṛjum //
HirGS, 1, 2, 16.0 agnaye svāhetyuttarārdhapūrvārdhe somāya svāheti dakṣiṇārdhapūrvārdhe //
HirGS, 1, 2, 16.0 agnaye svāhetyuttarārdhapūrvārdhe somāya svāheti dakṣiṇārdhapūrvārdhe //
HirGS, 1, 2, 18.0 yukto vaha jātavedaḥ purastādagne viddhi karma kriyamāṇaṃ yathedaṃ tvaṃ bhiṣagbheṣajasyāsi kartā tvayā gā aśvān puruṣān sanema svāhā yā tiraścī nipadyase 'haṃ vidharaṇīti tāṃ tvā ghṛtasya dhārayāgnau saṃrādhanīṃ yaje svāhā saṃrādhanyai devyai svāhā prasādhanyai devyai svāheti //
HirGS, 1, 2, 18.0 yukto vaha jātavedaḥ purastādagne viddhi karma kriyamāṇaṃ yathedaṃ tvaṃ bhiṣagbheṣajasyāsi kartā tvayā gā aśvān puruṣān sanema svāhā yā tiraścī nipadyase 'haṃ vidharaṇīti tāṃ tvā ghṛtasya dhārayāgnau saṃrādhanīṃ yaje svāhā saṃrādhanyai devyai svāhā prasādhanyai devyai svāheti //
HirGS, 1, 2, 18.0 yukto vaha jātavedaḥ purastādagne viddhi karma kriyamāṇaṃ yathedaṃ tvaṃ bhiṣagbheṣajasyāsi kartā tvayā gā aśvān puruṣān sanema svāhā yā tiraścī nipadyase 'haṃ vidharaṇīti tāṃ tvā ghṛtasya dhārayāgnau saṃrādhanīṃ yaje svāhā saṃrādhanyai devyai svāhā prasādhanyai devyai svāheti //
HirGS, 1, 2, 18.0 yukto vaha jātavedaḥ purastādagne viddhi karma kriyamāṇaṃ yathedaṃ tvaṃ bhiṣagbheṣajasyāsi kartā tvayā gā aśvān puruṣān sanema svāhā yā tiraścī nipadyase 'haṃ vidharaṇīti tāṃ tvā ghṛtasya dhārayāgnau saṃrādhanīṃ yaje svāhā saṃrādhanyai devyai svāhā prasādhanyai devyai svāheti //
HirGS, 1, 3, 3.0 amantrāsvamuṣmai svāheti yathādevatam //
HirGS, 1, 3, 5.0 āyurdā agna ity eṣāyurdā deva jarasaṃ gṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne ghṛtaṃ pibannamṛtaṃ cāru gavyaṃ piteva putraṃ jarase nayemaṃ svāhā //
HirGS, 1, 3, 6.0 imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsyayā sanmanasā hito 'yā san havyam ūhiṣeyā no dhehi bheṣajaṃ svāhā prajāpata ity eṣā //
HirGS, 1, 3, 7.0 yadasya karmaṇītyarīricaṃ yadvā nyūnamihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahute sarvahuta āhutīnāṃ kāmānāṃ samardhayitre svāhety uttarārdhapūrvārdhe saṃsaktām itarābhir āhutībhirjuhoti //
HirGS, 1, 3, 9.0 cittaṃ ca svāhā cittiśca svāheti jayāñjuhoti cittāya svāhā cittaye svāheti vā //
HirGS, 1, 3, 9.0 cittaṃ ca svāhā cittiśca svāheti jayāñjuhoti cittāya svāhā cittaye svāheti vā //
HirGS, 1, 3, 9.0 cittaṃ ca svāhā cittiśca svāheti jayāñjuhoti cittāya svāhā cittaye svāheti vā //
HirGS, 1, 3, 9.0 cittaṃ ca svāhā cittiśca svāheti jayāñjuhoti cittāya svāhā cittaye svāheti vā //
HirGS, 1, 3, 13.0 ṛtāṣāḍ ṛtadhāmeti rāṣṭrabhṛtaḥ paryāyam anudrutya tasmai svāheti pūrvāmāhutiṃ juhoti tābhyaḥ svāhetyuttarām //
HirGS, 1, 3, 13.0 ṛtāṣāḍ ṛtadhāmeti rāṣṭrabhṛtaḥ paryāyam anudrutya tasmai svāheti pūrvāmāhutiṃ juhoti tābhyaḥ svāhetyuttarām //
HirGS, 1, 7, 2.0 agnaye samidhamāhārṣaṃ bṛhate jātavedase yathā tvamagne samidhā samidhyasa evaṃ māṃ medhayā prajñayā prajayā paśubhir brahmavarcasenānnādyena samedhaya svāhetyekām //
HirGS, 1, 7, 18.0 upasthite 'nna odanasyāpūpānāṃ saktūnām iti samavadāya sarpirmiśrasya juhoty agnaye svāhā somāya svāhāgnaye 'nnādāya svāhāgnaye 'nnapataye svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhāgnaye sviṣṭakṛte svāheti //
HirGS, 1, 7, 18.0 upasthite 'nna odanasyāpūpānāṃ saktūnām iti samavadāya sarpirmiśrasya juhoty agnaye svāhā somāya svāhāgnaye 'nnādāya svāhāgnaye 'nnapataye svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhāgnaye sviṣṭakṛte svāheti //
HirGS, 1, 7, 18.0 upasthite 'nna odanasyāpūpānāṃ saktūnām iti samavadāya sarpirmiśrasya juhoty agnaye svāhā somāya svāhāgnaye 'nnādāya svāhāgnaye 'nnapataye svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhāgnaye sviṣṭakṛte svāheti //
HirGS, 1, 7, 18.0 upasthite 'nna odanasyāpūpānāṃ saktūnām iti samavadāya sarpirmiśrasya juhoty agnaye svāhā somāya svāhāgnaye 'nnādāya svāhāgnaye 'nnapataye svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhāgnaye sviṣṭakṛte svāheti //
HirGS, 1, 7, 18.0 upasthite 'nna odanasyāpūpānāṃ saktūnām iti samavadāya sarpirmiśrasya juhoty agnaye svāhā somāya svāhāgnaye 'nnādāya svāhāgnaye 'nnapataye svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhāgnaye sviṣṭakṛte svāheti //
HirGS, 1, 7, 18.0 upasthite 'nna odanasyāpūpānāṃ saktūnām iti samavadāya sarpirmiśrasya juhoty agnaye svāhā somāya svāhāgnaye 'nnādāya svāhāgnaye 'nnapataye svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhāgnaye sviṣṭakṛte svāheti //
HirGS, 1, 7, 18.0 upasthite 'nna odanasyāpūpānāṃ saktūnām iti samavadāya sarpirmiśrasya juhoty agnaye svāhā somāya svāhāgnaye 'nnādāya svāhāgnaye 'nnapataye svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhāgnaye sviṣṭakṛte svāheti //
HirGS, 1, 7, 20.0 amuṣmai svāheti yathādevatam ādiṣṭadevate //
HirGS, 1, 7, 21.0 eteṣām evānnānāṃ samavadāya prāgagreṣu darbheṣu baliṃ karoti vāstupataye svāheti //
HirGS, 1, 8, 4.0 vyāhṛtibhiḥ samidho 'bhyādadhāty ekaikaśaḥ samastābhiś caiṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi svāhā medhāṃ ma indro dadātu medhāṃ devī sarasvatī medhāṃ me aśvināvubhāv ādhattāṃ puṣkarasrajau svāhāpsarāsu ca yā medhā gandharveṣu ca yanmano daivī medhā manuṣyajā sā māṃ medhā surabhirjuṣatāṃ svāhā ā māṃ medhā surabhir viśvarūpā hiraṇyavarṇā jagatī jagamyā ūrjasvatī payasā pinvamānā sā māṃ medhā supratīkā juṣatāṃ svāheti //
HirGS, 1, 8, 4.0 vyāhṛtibhiḥ samidho 'bhyādadhāty ekaikaśaḥ samastābhiś caiṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi svāhā medhāṃ ma indro dadātu medhāṃ devī sarasvatī medhāṃ me aśvināvubhāv ādhattāṃ puṣkarasrajau svāhāpsarāsu ca yā medhā gandharveṣu ca yanmano daivī medhā manuṣyajā sā māṃ medhā surabhirjuṣatāṃ svāhā ā māṃ medhā surabhir viśvarūpā hiraṇyavarṇā jagatī jagamyā ūrjasvatī payasā pinvamānā sā māṃ medhā supratīkā juṣatāṃ svāheti //
HirGS, 1, 8, 4.0 vyāhṛtibhiḥ samidho 'bhyādadhāty ekaikaśaḥ samastābhiś caiṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi svāhā medhāṃ ma indro dadātu medhāṃ devī sarasvatī medhāṃ me aśvināvubhāv ādhattāṃ puṣkarasrajau svāhāpsarāsu ca yā medhā gandharveṣu ca yanmano daivī medhā manuṣyajā sā māṃ medhā surabhirjuṣatāṃ svāhā ā māṃ medhā surabhir viśvarūpā hiraṇyavarṇā jagatī jagamyā ūrjasvatī payasā pinvamānā sā māṃ medhā supratīkā juṣatāṃ svāheti //
HirGS, 1, 8, 16.0 kāṇḍopākaraṇe kāṇḍavisarge ca sadasaspatim adbhutaṃ priyam indrasya kāmyaṃ saniṃ medhām ayāsiṣaṃ svāheti kāṇḍarṣir dvitīya imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate yad asya karmaṇo 'tyarīricam iti cātraike jayābhyātānān rāṣṭrabhṛta ity upajuhvati yathā purastāt //
HirGS, 1, 9, 4.0 yatrāpastadgatvāgnimupasamādhāya vyāhṛtiparyantaṃ kṛtvā pālāśīṃ samidhamādadhātīmaṃ stomamarhate jātavedase ratham iva saṃmahemā manīṣayā bhadrā hi naḥ pramatirasya saṃsady agne sakhye mā riṣāmā vayaṃ tava svāheti //
HirGS, 1, 9, 6.0 tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣaṃ yaddevānāṃ tryāyuṣaṃ tanme astu tryāyuṣaṃ svāhā //
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
HirGS, 1, 15, 1.3 svāheti //
HirGS, 1, 15, 5.4 svāheti //
HirGS, 1, 15, 7.2 devānām āsīnārthaṃ mahyam avocat svāheti sabhām ālabhya japati //
HirGS, 1, 17, 4.4 svāhā /
HirGS, 1, 17, 4.7 svāhā /
HirGS, 1, 17, 4.10 svāhā /
HirGS, 1, 18, 5.4 svāhā /
HirGS, 1, 18, 5.7 svāhā /
HirGS, 1, 19, 7.4 svāhā /
HirGS, 1, 19, 7.7 svāhā /
HirGS, 1, 19, 7.10 svāhā /
HirGS, 1, 19, 7.13 svāhā /
HirGS, 1, 19, 7.16 svāhā /
HirGS, 1, 19, 7.19 svāhā /
HirGS, 1, 20, 4.4 svāhā /
HirGS, 1, 23, 8.2 agnaye svāhā /
HirGS, 1, 23, 8.3 prajāpataye svāhā /
HirGS, 1, 24, 1.1 agne prāyaścitte tvaṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai ghorā tanūs tāmito nāśaya svāhā /
HirGS, 1, 24, 1.2 vāyo prāyaścitte tvaṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai ninditā tanūstāmito nāśaya svāhā /
HirGS, 1, 24, 1.3 āditya prāyaścitte tvaṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai patighnī tanūstāmito nāśaya svāhā /
HirGS, 1, 24, 2.2 bhūr bhagaṃ tvayi juhomi svāhā /
HirGS, 1, 24, 2.3 bhuvo yaśastvayi juhomi svāhā /
HirGS, 1, 24, 2.4 suvaḥ śriyaṃ tvayi juhomi svāhā /
HirGS, 1, 24, 2.5 bhūr bhuvaḥ suvas tviṣiṃ tvayi juhomi svāheti //
HirGS, 1, 26, 13.3 ayasā manasā dhṛto 'yasā havyam ūhiṣeyā no dhehi bheṣajaṃ svāhā /
HirGS, 1, 28, 1.5 svāhā /
HirGS, 1, 28, 1.8 svāhā /
HirGS, 1, 28, 1.11 svāhā /
HirGS, 1, 28, 1.14 svāhā /
HirGS, 2, 3, 7.4 svāhā /
HirGS, 2, 3, 7.6 svāhā /
HirGS, 2, 3, 7.8 svāhā /
HirGS, 2, 3, 7.10 svāhā /
HirGS, 2, 3, 7.13 svāhā /
HirGS, 2, 3, 7.16 svāhā /
HirGS, 2, 3, 7.20 svāhā /
HirGS, 2, 3, 7.22 svāhā /
HirGS, 2, 3, 7.25 svāhā /
HirGS, 2, 3, 7.28 svāhā /
HirGS, 2, 3, 7.31 svāheti pratimantram aṅgāreṣvāvapati //
HirGS, 2, 3, 9.2 bhūrṛcas tvayi juhomi svāhā /
HirGS, 2, 3, 9.3 bhuvo yajūṃṣi tvayi juhomi svāhā /
HirGS, 2, 3, 9.4 suvaḥ sāmāni tvayi juhomi svāhā /
HirGS, 2, 3, 9.5 bhūrbhuvaḥ suvaratharvāṅgirasas tvayi juhomi svāheti //
HirGS, 2, 8, 5.2 upaspṛśatu mīḍhvān mīḍhuṣe svāhā /
HirGS, 2, 8, 5.3 upaspṛśatu mīḍhuṣī mīḍhuṣyai svāhā /
HirGS, 2, 8, 5.4 jayanta upaspṛśatu jayantāya svāheti //
HirGS, 2, 8, 6.2 bhavāya devāya svāhā /
HirGS, 2, 8, 6.3 rudrāya devāya svāhā /
HirGS, 2, 8, 6.4 śarvāya devāya svāhā /
HirGS, 2, 8, 6.5 īśānāya devāya svāhā /
HirGS, 2, 8, 6.6 paśupataye devāya svāhā /
HirGS, 2, 8, 6.7 ugrāya devāya svāhā /
HirGS, 2, 8, 6.8 bhīmāya devāya svāhā /
HirGS, 2, 8, 6.9 mahate devāya svāheti //
HirGS, 2, 8, 7.2 bhavasya devasya patnyai svāhā /
HirGS, 2, 8, 7.3 rudrasya devasya patnyai svāhā /
HirGS, 2, 8, 7.4 śarvasya devasya patnyai svāhā /
HirGS, 2, 8, 7.5 īśānasya devasya patnyai svāhā /
HirGS, 2, 8, 7.6 paśupaterdevasya patnyai svāhā /
HirGS, 2, 8, 7.7 ugrasya devasya patnyai svāhā /
HirGS, 2, 8, 7.8 bhīmasya devasya patnyai svāhā /
HirGS, 2, 8, 7.9 mahato devasya patnyai svāheti //
HirGS, 2, 8, 8.2 jayantāya svāhā /
HirGS, 2, 8, 8.3 jayantāya svāheti //
HirGS, 2, 8, 9.2 agnaye sviṣṭakṛte svāheti //
HirGS, 2, 9, 2.1 gṛhapopaspṛśa gṛhapāya svāhā /
HirGS, 2, 9, 2.2 gṛhapyupaspṛśa gṛhapyai svāhā /
HirGS, 2, 9, 2.3 dvārapopaspṛśa dvārapāya svāhā /
HirGS, 2, 9, 2.4 dvārapyupaspṛśa dvārapyai svāheti catvāri palāśāni dadāti /
HirGS, 2, 9, 2.5 ghoṣiṇa upaspṛśata ghoṣibhyaḥ svāhā /
HirGS, 2, 9, 2.6 niṣaṅgiṇa upaspṛśata niṣaṅgibhyaḥ svāhā /
HirGS, 2, 9, 2.7 anvāsāriṇa upaspṛśatānvāsāribhyaḥ svāhā /
HirGS, 2, 9, 2.8 prayunvanta upaspṛśata prayunvadbhyaḥ svāhā /
HirGS, 2, 9, 2.9 vicinvanta upaspṛśata vicinvadbhyaḥ svāhā /
HirGS, 2, 9, 2.10 samaśnanta upaspṛśata samaśnadbhyaḥ svāheti //
HirGS, 2, 9, 3.2 devasenā upaspṛśata devasenābhyaḥ svāheti //
HirGS, 2, 9, 4.2 yā ākhyātā devasenā yāścānākhyātā upaspṛśata tābhyaḥ svāheti //
HirGS, 2, 9, 5.2 niṣaṅgiṇa upaspṛśata niṣaṅgibhyaḥ svāheti //
HirGS, 2, 16, 4.2 namo 'gnaye pārthivāya pārthivānāmadhipataye svāhā /
HirGS, 2, 16, 4.3 namo vāyave vibhumata āntarikṣāṇām adhipataye svāhā /
HirGS, 2, 16, 4.4 namaḥ sūryāya rohitāya divyānāmadhipataye svāhā /
HirGS, 2, 16, 4.5 namo viṣṇave gaurāya diśyānāmadhipataye svāheti //
HirGS, 2, 17, 2.3 svāhā /
HirGS, 2, 17, 2.4 yāṃ janāḥ pratinandanti rātriṃ dhenumivāyatīṃ saṃvatsarasya yā patnī sā no astu sumaṅgalī svāhā /
HirGS, 2, 17, 2.7 svāhā /
HirGS, 2, 17, 2.10 svāheti //
HirGS, 2, 18, 3.2 prajāpataye kāṇḍarṣaye svāhā /
HirGS, 2, 18, 3.3 somāya kāṇḍarṣaye svāhā /
HirGS, 2, 18, 3.4 agnaye kāṇḍarṣaye svāhā /
HirGS, 2, 18, 3.5 viśvebhyo devebhyaḥ kāṇḍarṣibhyaḥ svāhā /
HirGS, 2, 18, 3.6 svayaṃbhuve kāṇḍarṣaye svāheti kāṇḍarṣayaḥ kāṇḍanāmāni vā sāvitrīm ṛgvedaṃ yajurvedaṃ sāmavedamatharvavedaṃ sadasaspatimiti //
HirGS, 2, 20, 6.1 amuṣmai svāhāmuṣmai svāhā /
HirGS, 2, 20, 6.1 amuṣmai svāhāmuṣmai svāhā /
Jaiminigṛhyasūtra
JaimGS, 1, 3, 6.1 athedhmam ādāya sruveṇājyaṃ gṛhītvābhighāryāgnāvabhyādadhātyayaṃ ta idhma ātmā jātavedas tena vardhasva cedhyasva cenddhi vardhaya cāsmān prajayā paśubhir brahmavarcasenānnādyena samedhaya svāheti /
JaimGS, 1, 3, 6.2 manasāghārau juhoti saṃtatam akṣṇayā prajāpataye svāhetyuttaraṃ paridhisandhim anvavahṛtya sruvam indrāya svāheti dakṣiṇaṃ paridhisandhim anvavahṛtya //
JaimGS, 1, 3, 6.2 manasāghārau juhoti saṃtatam akṣṇayā prajāpataye svāhetyuttaraṃ paridhisandhim anvavahṛtya sruvam indrāya svāheti dakṣiṇaṃ paridhisandhim anvavahṛtya //
JaimGS, 1, 3, 7.0 āghārau hutvājyabhāgau juhotyagnaye svāhetyuttarataḥ somāya svāheti dakṣiṇatas tāvantareṇāhutiloko bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhā bhūr bhuvaḥ svaḥ svāheti //
JaimGS, 1, 3, 7.0 āghārau hutvājyabhāgau juhotyagnaye svāhetyuttarataḥ somāya svāheti dakṣiṇatas tāvantareṇāhutiloko bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhā bhūr bhuvaḥ svaḥ svāheti //
JaimGS, 1, 3, 7.0 āghārau hutvājyabhāgau juhotyagnaye svāhetyuttarataḥ somāya svāheti dakṣiṇatas tāvantareṇāhutiloko bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhā bhūr bhuvaḥ svaḥ svāheti //
JaimGS, 1, 3, 7.0 āghārau hutvājyabhāgau juhotyagnaye svāhetyuttarataḥ somāya svāheti dakṣiṇatas tāvantareṇāhutiloko bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhā bhūr bhuvaḥ svaḥ svāheti //
JaimGS, 1, 3, 7.0 āghārau hutvājyabhāgau juhotyagnaye svāhetyuttarataḥ somāya svāheti dakṣiṇatas tāvantareṇāhutiloko bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhā bhūr bhuvaḥ svaḥ svāheti //
JaimGS, 1, 3, 7.0 āghārau hutvājyabhāgau juhotyagnaye svāhetyuttarataḥ somāya svāheti dakṣiṇatas tāvantareṇāhutiloko bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhā bhūr bhuvaḥ svaḥ svāheti //
JaimGS, 1, 4, 5.0 prastaram agnāvanupraharatyagnaye 'numataye svāheti //
JaimGS, 1, 4, 6.0 paścāt tṛṇam anupraharati dviṣantaṃ me 'bhidhehi taṃ caiva pradaha svāheti //
JaimGS, 1, 4, 7.0 ghṛtenāktāḥ samidha ādadhāti samṛddhyai svāheti //
JaimGS, 1, 4, 9.1 apa upaspṛśya dvādaśa prāyaścittāhutīr juhotyākūtyai svāhā /
JaimGS, 1, 4, 9.2 kāmāya svāhā /
JaimGS, 1, 4, 9.3 samṛddhyai svāhā /
JaimGS, 1, 4, 9.4 ṛcā stomaṃ samardhaya gāyatreṇa rathaṃtaraṃ bṛhad gāyatravartani svāhā /
JaimGS, 1, 4, 9.6 dṛśe viśvāya sūryaṃ svāhā /
JaimGS, 1, 4, 9.8 āprā dyāvāpṛthivī antarikṣaṃ sūrya ātmā jagatastasthuṣaśca svāhā /
JaimGS, 1, 4, 9.10 devaṃ devatrā sūryam aganma jyotir uttamaṃ svāhā /
JaimGS, 1, 4, 9.12 yatkāmāste juhumastanno 'stu vayaṃ syāma patayo rayīṇāṃ svāhā /
JaimGS, 1, 4, 9.13 bhūḥ svāhā /
JaimGS, 1, 4, 9.14 bhuvaḥ svāhā /
JaimGS, 1, 4, 9.15 svaḥ svāhā /
JaimGS, 1, 4, 9.16 bhūr bhuvaḥ svaḥ svāheti //
JaimGS, 1, 8, 9.1 phalīkaraṇamiśrān sarṣapān daśarātram agnau juhuyāt śaṇḍāyeti dvābhyāṃ śaṇḍāya markāyopavīrāya śauṇḍikera ulūkhalo malimluco duṇāśi cyavano naśyatād itaḥ svāhā /
JaimGS, 1, 8, 9.2 ālikhan vilikhann animiṣan kiṃvadanta upaśrutir aryamṇaḥ kumbhī śatruḥ pātrapāṇir nipuṇahāntrīmukhaḥ sarṣapāruṇo naśyatād itaḥ svāheti //
JaimGS, 1, 12, 11.0 saṃpātam āsye bhūr ṛcaḥ svāheti pratimantram //
JaimGS, 1, 12, 12.0 bhūr ṛcaḥ svāhā bhuvo yajūṃṣi svāhā svaḥ sāmāni svāheti //
JaimGS, 1, 12, 12.0 bhūr ṛcaḥ svāhā bhuvo yajūṃṣi svāhā svaḥ sāmāni svāheti //
JaimGS, 1, 12, 12.0 bhūr ṛcaḥ svāhā bhuvo yajūṃṣi svāhā svaḥ sāmāni svāheti //
JaimGS, 1, 12, 31.2 yathā tvam agne samidhā samidhyasa evam aham āyuṣā varcasā tejasā sanyā medhayā prajñayā prajayā paśubhir brahmavarcasenānnādyena dhanena samedhiṣīya svāhā /
JaimGS, 1, 12, 31.4 daivī medhā manuṣyajā sā māṃ medhā surabhir juṣatāṃ svāhā /
JaimGS, 1, 12, 31.5 bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhā bhūr bhuvaḥ svaḥ svāheti //
JaimGS, 1, 12, 31.5 bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhā bhūr bhuvaḥ svaḥ svāheti //
JaimGS, 1, 12, 31.5 bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhā bhūr bhuvaḥ svaḥ svāheti //
JaimGS, 1, 12, 31.5 bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhā bhūr bhuvaḥ svaḥ svāheti //
JaimGS, 1, 12, 48.1 agne vratapate vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā /
JaimGS, 1, 12, 48.2 vāyo vratapate vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā /
JaimGS, 1, 12, 48.3 āditya vratapate vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā /
JaimGS, 1, 12, 48.4 vratānāṃ vratapate vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāheti //
JaimGS, 1, 12, 50.0 vratasamāptāvagne vratapate vratam acāriṣaṃ tad aśakaṃ tanme 'rādhi svāheti mantrān saṃnamayet //
JaimGS, 1, 20, 20.2 tāṃ tvā ghṛtasya dhārayā saṃrādhā rādhayāmasi saṃrādhāyai svāhā /
JaimGS, 1, 20, 20.4 mā tvaṃ vikeśyura āvadhiṣṭhā jīvapatnī patiloke virāja prajāṃ paśyantī sumanasyamānā svāhā /
JaimGS, 1, 20, 20.6 agniśca havyavāhanastat karotu samṛdhyatāṃ svāhā /
JaimGS, 1, 20, 20.8 ā vāsasaḥ paridhānād bṛhaspatir viśve devā abhirakṣantu paścāt svāhā /
JaimGS, 1, 20, 20.10 śīrṣṇaḥ srajam ivonmucya dviṣadbhyaḥ pratimuñcāmi pāśaṃ svāhā /
JaimGS, 1, 20, 20.12 pūrṇāhutibhir ājyasya sarvāṇi tānyaśīśamaṃ svāhā /
JaimGS, 1, 21, 10.1 kanyalā pitṛbhyaḥ patilokaṃ yatīyam ava dīkṣām ayakṣata svāhā /
JaimGS, 1, 21, 10.3 dīrghāyur astu me patir edhantāṃ jñātayo mama svāhā /
JaimGS, 1, 21, 10.5 sa imāṃ devo aryamā preto muñcātu māmutaḥ svāheti //
JaimGS, 1, 22, 11.1 prāyaścittīr juhuyād agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai prajāghnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 11.2 vāyo prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai paśughnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 11.3 sūrya prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai patighnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 11.4 candra prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai gṛhaghnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 11.5 agne vāyo sūrya candra prāyaścittayo yūyaṃ devānāṃ prāyaścittaya stha brāhmaṇo vo nāthakāma upadhāvāmi yāsyai yaśoghnī tanūstām asyā upahata svāheti //
JaimGS, 1, 23, 4.0 sāyaṃprātaraśanasya balī vardhayitvā pūrvasmād agnau juhoty agnaye svāhā somāya svāhā dhanvantaraye svāhā dyāvāpṛthivībhyāṃ svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhā prajāpataye svāheti //
JaimGS, 1, 23, 4.0 sāyaṃprātaraśanasya balī vardhayitvā pūrvasmād agnau juhoty agnaye svāhā somāya svāhā dhanvantaraye svāhā dyāvāpṛthivībhyāṃ svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhā prajāpataye svāheti //
JaimGS, 1, 23, 4.0 sāyaṃprātaraśanasya balī vardhayitvā pūrvasmād agnau juhoty agnaye svāhā somāya svāhā dhanvantaraye svāhā dyāvāpṛthivībhyāṃ svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhā prajāpataye svāheti //
JaimGS, 1, 23, 4.0 sāyaṃprātaraśanasya balī vardhayitvā pūrvasmād agnau juhoty agnaye svāhā somāya svāhā dhanvantaraye svāhā dyāvāpṛthivībhyāṃ svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhā prajāpataye svāheti //
JaimGS, 1, 23, 4.0 sāyaṃprātaraśanasya balī vardhayitvā pūrvasmād agnau juhoty agnaye svāhā somāya svāhā dhanvantaraye svāhā dyāvāpṛthivībhyāṃ svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhā prajāpataye svāheti //
JaimGS, 1, 23, 4.0 sāyaṃprātaraśanasya balī vardhayitvā pūrvasmād agnau juhoty agnaye svāhā somāya svāhā dhanvantaraye svāhā dyāvāpṛthivībhyāṃ svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhā prajāpataye svāheti //
JaimGS, 1, 23, 4.0 sāyaṃprātaraśanasya balī vardhayitvā pūrvasmād agnau juhoty agnaye svāhā somāya svāhā dhanvantaraye svāhā dyāvāpṛthivībhyāṃ svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhā prajāpataye svāheti //
JaimGS, 1, 23, 8.0 āyasthāne mṛtyor adhiṣṭhānāya svāheti //
JaimGS, 1, 23, 9.0 śeṣasya baliharaṇaṃ pradakṣiṇaṃ gṛhyābhyo devatābhyo baliṃ nayāmi tanme juṣantāṃ tā mā pāntu tā mā gopāyantu tā mā rakṣantu tābhyo namastābhyaḥ svāhetyudadhāne madhye 'gārasyottarapūrvārdhe śayane dehalyāṃ saṃvaraṇe brahmāyatana eteṣvāyataneṣu //
JaimGS, 2, 1, 13.0 pavitraṃ saṃskṛtyānnam utpūyāgnau pavitraṃ prāsya mekṣaṇena juhoty agnaye kavyavāhanāya svadhā namaḥ svāhā somāya pitṛmate svadhā namaḥ svāheti //
JaimGS, 2, 1, 13.0 pavitraṃ saṃskṛtyānnam utpūyāgnau pavitraṃ prāsya mekṣaṇena juhoty agnaye kavyavāhanāya svadhā namaḥ svāhā somāya pitṛmate svadhā namaḥ svāheti //
JaimGS, 2, 1, 14.0 yajñopavītī bhūtvāpa upaspṛśya yamāyāṅgirasvate svāheti mekṣaṇam agnāvanupraharati //
JaimGS, 2, 3, 3.1 teṣāṃ haviṣāṃ sthālīpākāvṛtāgnau juhuyād aṣṭakāyai svāhā ekāṣṭakāyai svāhā aṣṭakāyai surādhase svāhā saṃvatsarāya parivatsarāyedāvatsarāyedvatsarāyāvatsarāya kṛṇuta namobhiḥ /
JaimGS, 2, 3, 3.1 teṣāṃ haviṣāṃ sthālīpākāvṛtāgnau juhuyād aṣṭakāyai svāhā ekāṣṭakāyai svāhā aṣṭakāyai surādhase svāhā saṃvatsarāya parivatsarāyedāvatsarāyedvatsarāyāvatsarāya kṛṇuta namobhiḥ /
JaimGS, 2, 3, 3.1 teṣāṃ haviṣāṃ sthālīpākāvṛtāgnau juhuyād aṣṭakāyai svāhā ekāṣṭakāyai svāhā aṣṭakāyai surādhase svāhā saṃvatsarāya parivatsarāyedāvatsarāyedvatsarāyāvatsarāya kṛṇuta namobhiḥ /
JaimGS, 2, 3, 3.2 tvayā vayaṃ sumatau yajñiyānāṃ jyog ajītā ahatāḥ syāma svāheti //
Jaiminīyabrāhmaṇa
JB, 1, 2, 7.0 athāsyedaṃ śarīram eteṣv evāgniṣv anupravidhyanty asmād vai tvam ajāyathā eṣa tvaj jāyatāṃ svāheti //
JB, 1, 4, 6.0 agnir jyotir jyotir agniḥ svāhety aṣṭākṣareṇa juhoti //
JB, 1, 14, 2.0 apāne 'mṛtam adhāṃ svāheti juhoti //
JB, 1, 40, 11.0 atha samidham abhyādadhāti svargasya tvā lokasya saṃkramaṇaṃ hiraṇmayaṃ vaṃśaṃ dadhāmi svāheti //
JB, 1, 47, 9.0 ayaṃ vai tvad asmād asi tvam etad ayaṃ te yonir asya yonis tvaṃ pitā putrāya lokakṛj jātavedo nayā hy enaṃ sukṛtāṃ yatra loko 'smād vai tvam ajāyathā eṣa tvaj jāyatāṃ svāheti //
JB, 1, 62, 8.0 tam upasamādhāya caturgṛhītam ājyaṃ gṛhītvā viśvebhyo devebhyaḥ svāheti juhuyāt //
JB, 1, 63, 8.0 tam upasamādhāya caturgṛhītam ājyaṃ gṛhītvā viśvebhyo devebhyaḥ svāheti juhuyāt //
JB, 1, 72, 18.0 ud divaṃ stabhānāntarikṣaṃ pṛṇa pṛthivīm upareṇa dṛṃha dyutānas tvā māruto minotu mitrāvaruṇayor dhruveṇa dharmaṇā ghṛtena dyāvāpṛthivī āprīṇāthāṃ supippalā oṣadhīḥ kṛdhi svāhety audumbarīm abhijuhoti //
JB, 1, 82, 8.0 bahiṣpavamānaṃ sarpsyan homaṃ juhuyāj juṣṭo vāco bhūyāsaṃ juṣṭo vācaspatyur devi vāg yat te vāco madhumat tasmin mā dhāḥ svāhā sarasvatyā iti //
JB, 1, 82, 9.0 yat sarasvatyai svāheti juhuyād vācaṃ sarasvatīṃ svāhākāreṇa parigṛhṇīyāt //
JB, 1, 82, 10.0 atha yat svāhā sarasvatyā iti juhoti vācaṃ tad uttarāṃ svāhākārād dadhāti //
JB, 1, 82, 13.0 vekurā nāmāsi preṣitā divyāya karmaṇe śivā naḥ suyamā bhava satyāśīr yajamānāya svāheti vā juhuyāt //
JB, 1, 83, 3.0 atha dvitīyāṃ juhoti sūryo mā devo divyebhyo rakṣobhyaḥ pātu vāta āntarikṣebhyo 'gniḥ pārthivebhyaḥ svāheti //
JB, 1, 342, 12.0 saṃveśāyopaveśāya gāyatryai chandase 'bhibhūtyai svāheti prātassavane juhuyāt //
JB, 1, 342, 13.0 saṃveśāyopaveśāya triṣṭubhe chandase 'bhibhūtyai svāheti mādhyaṃdine savane juhuyāt //
JB, 1, 342, 14.0 saṃveśāyopaveśāya jagatyai chandase 'bhibhūtyai svāheti tṛtīyasavane juhuyāt //
JB, 1, 353, 11.0 hutasya cāhutasya cāhutasya hutasya ca pītāpītasya somasyendrāgnī pibataṃ sutaṃ svāheti yajuṣā haike ninayanti //
JB, 1, 358, 8.0 sa yadi yajña ṛkto bhreṣaṃ nīyād bhūḥ svāheti gārhapatye juhavātha //
JB, 1, 358, 10.0 atha yadi yajuṣṭo bhuvaḥ svāhety āgnīdhre juhavātha //
JB, 1, 358, 12.0 atha yadi sāmataḥ svaḥ svāhety āhavanīye juhavātha //
JB, 1, 358, 14.0 atha yadīṣṭipaśubandheṣu vā darśapūrṇamāsayor vā bhuvaḥ svāhety anvāhāryapacane juhavātha //
JB, 1, 358, 16.0 atha yady anupasmṛtāt kuta idam ajanīti bhūr bhuvaḥ svaḥ svāhety āhavanīye juhavātha //
JB, 1, 362, 7.0 kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā //
JB, 1, 362, 8.0 kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāheti //
JB, 2, 41, 6.0 tasmād yad agnihotrasya vājyasya vāvaskandet tad abhimṛśed bhūpataye svāhā bhuvanapataye svāhā bhūtānāṃ pataye svāheti //
JB, 2, 41, 6.0 tasmād yad agnihotrasya vājyasya vāvaskandet tad abhimṛśed bhūpataye svāhā bhuvanapataye svāhā bhūtānāṃ pataye svāheti //
JB, 2, 41, 6.0 tasmād yad agnihotrasya vājyasya vāvaskandet tad abhimṛśed bhūpataye svāhā bhuvanapataye svāhā bhūtānāṃ pataye svāheti //
JB, 2, 155, 12.0 taṃ hāgnau pravartayāṃcakārendraśatrur vardhasva svāheti //
JB, 2, 155, 23.0 tasmād u hainam indra eva jaghāna yad indraśatrur vardhasva svāheti pravartayāṃcakāra atha yaddha prāvartayiṣyad indrasya śatrur vardhasva svāheti //
JB, 2, 155, 23.0 tasmād u hainam indra eva jaghāna yad indraśatrur vardhasva svāheti pravartayāṃcakāra atha yaddha prāvartayiṣyad indrasya śatrur vardhasva svāheti //
Jaiminīyaśrautasūtra
JaimŚS, 6, 9.0 agrād upakramyāmūlāt saṃtanvann iva ghṛtena dyāvāpṛthivī āprīṇīthāṃ supippalā oṣadhīḥ kṛdhi svāheti //
JaimŚS, 10, 5.0 yat te vāco madhumat tasmin mā dhāḥ svāhā sarasvatyā iti //
JaimŚS, 10, 6.0 dvitīyāṃ juhoti sūryo mā devo divyebhyo rakṣobhyaḥ pātu vāta āntarikṣebhyo 'gniḥ pārthivebhyaḥ svāheti //
JaimŚS, 18, 4.0 imaṃ yajñam abhisaṃvasānā hotrās tṛpyantu sumanasyamānāḥ svāheti //
JaimŚS, 20, 20.0 bhakṣiteṣu yajñāyajñīyasya someṣvaparayā dvārā sadaso 'dhi niṣkramyāparayā dvārāgnīdhraṃ prapadyāgnīdhre sruvāhutī juhoti apāṃ puṣpam asy oṣadhīnāṃ rasa indrasya priyatamaṃ haviḥ svāheti //
JaimŚS, 21, 5.0 śālākair enāṃsy avayajante devakṛtasyainaso 'vayajanam asi ṛṣikṛtasyainaso 'vayajanam asi pitṛkṛtasyainaso 'vayajanam asi parakṛtasyainaso 'vayajanam asi ātmakṛtasyainaso 'vayajanam asi enasa enaso 'vayajanam asi svāheti //
JaimŚS, 22, 19.0 gatvāhavanīye samidho 'bhyādadhāti samid asi tejo 'si tejo mayi dhehi svāheti //
Kauśikasūtra
KauśS, 1, 4, 1.0 vṛṣṇe bṛhate svarvide agnaye śulkaṃ harāmi tviṣīmate sa na sthirān balavataḥ kṛṇotu jyok ca no jīvātave dadhāti agnaye svāhā ityuttarapūrvārdha āgneyam ājyabhāgaṃ juhoti //
KauśS, 1, 4, 2.0 dakṣiṇapūrvārdhe somāya tvaṃ soma divyo nṛcakṣāḥ sugāṁ asmabhyaṃ patho anu khyaḥ abhi no gotraṃ viduṣa iva neṣo 'cchā no vācam uśatīṃ jigāsi somāya svāhā iti //
KauśS, 1, 5, 2.0 indrāgnī rocanā divaḥ pari vājeṣu bhūṣathaḥ tad vāṃ ceti pra vīryam śnathad vṛtram uta sanoti vājam indrā yo agnī sahurī saparyāt irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā indrāgnī asmān rakṣatāṃ yau prajānāṃ prajāvatī sa prajayā suvīryaṃ viśvam āyur vyaśnavat gomaddhiraṇyavad vasu yad vām aśvāvad īmahe indrāgnī vanemahi svāhā iti //
KauśS, 1, 5, 7.0 ākūtyai tvā svāhā kāmāya tvā svāhā samṛdhe tvā svāhā ākūtyai tvā kāmāya tvā samṛdhe tvā svāhā ṛcā stomaṃ samardhaya gāyatreṇa rathantaraṃ bṛhad gāyatravartani svāhā //
KauśS, 1, 5, 7.0 ākūtyai tvā svāhā kāmāya tvā svāhā samṛdhe tvā svāhā ākūtyai tvā kāmāya tvā samṛdhe tvā svāhā ṛcā stomaṃ samardhaya gāyatreṇa rathantaraṃ bṛhad gāyatravartani svāhā //
KauśS, 1, 5, 7.0 ākūtyai tvā svāhā kāmāya tvā svāhā samṛdhe tvā svāhā ākūtyai tvā kāmāya tvā samṛdhe tvā svāhā ṛcā stomaṃ samardhaya gāyatreṇa rathantaraṃ bṛhad gāyatravartani svāhā //
KauśS, 1, 5, 7.0 ākūtyai tvā svāhā kāmāya tvā svāhā samṛdhe tvā svāhā ākūtyai tvā kāmāya tvā samṛdhe tvā svāhā ṛcā stomaṃ samardhaya gāyatreṇa rathantaraṃ bṛhad gāyatravartani svāhā //
KauśS, 1, 5, 7.0 ākūtyai tvā svāhā kāmāya tvā svāhā samṛdhe tvā svāhā ākūtyai tvā kāmāya tvā samṛdhe tvā svāhā ṛcā stomaṃ samardhaya gāyatreṇa rathantaraṃ bṛhad gāyatravartani svāhā //
KauśS, 1, 5, 11.0 ā devānām api panthām aganma yacchaknavāma tad anupravoḍhum agnir vidvān sa yajāt sa iddhotā so 'dhvarān sa ṛtūn kalpayāti agnaye sviṣṭakṛte svāhā ity uttarapūrvārdhe 'vayutaṃ hutvā sarvaprāyaścittīyān homāñjuhoti //
KauśS, 1, 5, 12.0 svāheṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ sviṣṭyai svāhā niṣkṛtir duriṣṭyai svāhā daivībhyas tanūbhyaḥ svāhā ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi ayāsā manasā kṛto 'yās san havyam ūhiṣe ā no dhehi bheṣajam svāhā iti oṃ svāhā bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhoṃ bhūr bhuvaḥ svaḥ svāhā iti //
KauśS, 1, 5, 12.0 svāheṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ sviṣṭyai svāhā niṣkṛtir duriṣṭyai svāhā daivībhyas tanūbhyaḥ svāhā ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi ayāsā manasā kṛto 'yās san havyam ūhiṣe ā no dhehi bheṣajam svāhā iti oṃ svāhā bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhoṃ bhūr bhuvaḥ svaḥ svāhā iti //
KauśS, 1, 5, 12.0 svāheṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ sviṣṭyai svāhā niṣkṛtir duriṣṭyai svāhā daivībhyas tanūbhyaḥ svāhā ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi ayāsā manasā kṛto 'yās san havyam ūhiṣe ā no dhehi bheṣajam svāhā iti oṃ svāhā bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhoṃ bhūr bhuvaḥ svaḥ svāhā iti //
KauśS, 1, 5, 12.0 svāheṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ sviṣṭyai svāhā niṣkṛtir duriṣṭyai svāhā daivībhyas tanūbhyaḥ svāhā ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi ayāsā manasā kṛto 'yās san havyam ūhiṣe ā no dhehi bheṣajam svāhā iti oṃ svāhā bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhoṃ bhūr bhuvaḥ svaḥ svāhā iti //
KauśS, 1, 5, 12.0 svāheṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ sviṣṭyai svāhā niṣkṛtir duriṣṭyai svāhā daivībhyas tanūbhyaḥ svāhā ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi ayāsā manasā kṛto 'yās san havyam ūhiṣe ā no dhehi bheṣajam svāhā iti oṃ svāhā bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhoṃ bhūr bhuvaḥ svaḥ svāhā iti //
KauśS, 1, 5, 12.0 svāheṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ sviṣṭyai svāhā niṣkṛtir duriṣṭyai svāhā daivībhyas tanūbhyaḥ svāhā ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi ayāsā manasā kṛto 'yās san havyam ūhiṣe ā no dhehi bheṣajam svāhā iti oṃ svāhā bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhoṃ bhūr bhuvaḥ svaḥ svāhā iti //
KauśS, 1, 5, 12.0 svāheṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ sviṣṭyai svāhā niṣkṛtir duriṣṭyai svāhā daivībhyas tanūbhyaḥ svāhā ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi ayāsā manasā kṛto 'yās san havyam ūhiṣe ā no dhehi bheṣajam svāhā iti oṃ svāhā bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhoṃ bhūr bhuvaḥ svaḥ svāhā iti //
KauśS, 1, 5, 12.0 svāheṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ sviṣṭyai svāhā niṣkṛtir duriṣṭyai svāhā daivībhyas tanūbhyaḥ svāhā ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi ayāsā manasā kṛto 'yās san havyam ūhiṣe ā no dhehi bheṣajam svāhā iti oṃ svāhā bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhoṃ bhūr bhuvaḥ svaḥ svāhā iti //
KauśS, 1, 5, 12.0 svāheṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ sviṣṭyai svāhā niṣkṛtir duriṣṭyai svāhā daivībhyas tanūbhyaḥ svāhā ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi ayāsā manasā kṛto 'yās san havyam ūhiṣe ā no dhehi bheṣajam svāhā iti oṃ svāhā bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhoṃ bhūr bhuvaḥ svaḥ svāhā iti //
KauśS, 1, 5, 12.0 svāheṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ sviṣṭyai svāhā niṣkṛtir duriṣṭyai svāhā daivībhyas tanūbhyaḥ svāhā ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi ayāsā manasā kṛto 'yās san havyam ūhiṣe ā no dhehi bheṣajam svāhā iti oṃ svāhā bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhoṃ bhūr bhuvaḥ svaḥ svāhā iti //
KauśS, 1, 5, 12.0 svāheṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ sviṣṭyai svāhā niṣkṛtir duriṣṭyai svāhā daivībhyas tanūbhyaḥ svāhā ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi ayāsā manasā kṛto 'yās san havyam ūhiṣe ā no dhehi bheṣajam svāhā iti oṃ svāhā bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhoṃ bhūr bhuvaḥ svaḥ svāhā iti //
KauśS, 1, 5, 12.0 svāheṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ sviṣṭyai svāhā niṣkṛtir duriṣṭyai svāhā daivībhyas tanūbhyaḥ svāhā ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi ayāsā manasā kṛto 'yās san havyam ūhiṣe ā no dhehi bheṣajam svāhā iti oṃ svāhā bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhoṃ bhūr bhuvaḥ svaḥ svāhā iti //
KauśS, 1, 6, 1.0 yan me skannaṃ manaso jātavedo yad vāskandaddhaviṣo yatra yatra utpruṣo vipruṣaḥ saṃ juhomi satyāḥ santu yajamānasya kāmāḥ svāhā iti //
KauśS, 1, 6, 9.0 yad ājyadhānyāṃ tat saṃsrāvayati saṃsrāvabhāgās taviṣā bṛhantaḥ prastareṣṭhā barhiṣadaś ca devāḥ imaṃ yajñam abhi viśve gṛṇantaḥ svāhā devā amṛtā mādayantām iti //
KauśS, 1, 6, 11.0 vi muñcāmi brahmaṇā jātavedasam agniṃ hotāram ajaraṃ rathaspṛtam sarvā devānāṃ janimāni vidvān yathābhāgaṃ vahatu havyam agniḥ agnaye svāhā iti samidham ādadhāti //
KauśS, 2, 7, 18.0 svāhaibhyo iti mitrebhyo juhoti //
KauśS, 3, 5, 9.2 āvāṃ devī juṣāṇe ghṛtācī imam annādyāya pra viśataṃ svāhā iti //
KauśS, 4, 4, 17.0 dive svāhemaṃ yavam iti catura udapātre saṃpātān ānayati //
KauśS, 5, 9, 11.2 ghṛtasyāgne tanvā saṃbhava satyāḥ santu yajamānasya kāmāḥ svāhā //
KauśS, 5, 9, 14.2 medasaḥ kulyā upa tān sravantu satyā eṣām āśiṣaḥ santu kāmāḥ svāhā svadheti vapāyās trir juhoti //
KauśS, 5, 9, 16.4 yat karomi tad ṛdhyatām anumataye svāheti juhoti //
KauśS, 7, 7, 6.1 agne vratapate vrataṃ cariṣyāmi tac chakeyaṃ tat samāpeyaṃ tan me rādhyatāṃ tan me samṛdhyatāṃ tan me mā vyanaśat tena rādhyāsaṃ tat te prabravīmi tad upākaromi agnaye vratapataye svāhā //
KauśS, 7, 7, 7.6 vratānāṃ vratapatayo vratam acāriṣaṃ tad aśakaṃ tat samāptaṃ tan me rāddhaṃ tan me samṛddhaṃ tan me mā vyanaśat tena rādho 'smi tad vaḥ prabravīmi tad upākaromi vratebhyo vratapatibhyaḥ svāheti //
KauśS, 7, 7, 17.3 svāhety ācāryaḥ samidham ādadhāti //
KauśS, 9, 4, 18.2 āyurdāvā dhanadāvā baladāvā paśudāvā puṣṭidāvā prajāpataye svāheti //
KauśS, 9, 4, 27.1 sāyaṃ prātar vrīhīn āvaped yavān vāgnaye svāhā prajāpataye svāheti sāyam //
KauśS, 9, 4, 27.1 sāyaṃ prātar vrīhīn āvaped yavān vāgnaye svāhā prajāpataye svāheti sāyam //
KauśS, 9, 4, 28.1 sūryāya svāhā prajāpataye svāheti prātaḥ //
KauśS, 9, 4, 28.1 sūryāya svāhā prajāpataye svāheti prātaḥ //
KauśS, 9, 4, 42.1 prāṇāpānābhyāṃ svāhā samānavyānābhyāṃ svāhodānarūpābhyāṃ svāhety ātmany eva juhuyāt //
KauśS, 9, 4, 42.1 prāṇāpānābhyāṃ svāhā samānavyānābhyāṃ svāhodānarūpābhyāṃ svāhety ātmany eva juhuyāt //
KauśS, 9, 4, 42.1 prāṇāpānābhyāṃ svāhā samānavyānābhyāṃ svāhodānarūpābhyāṃ svāhety ātmany eva juhuyāt //
KauśS, 9, 6, 15.1 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr agnaye svāhā /
KauśS, 9, 6, 15.2 sajūr indrāgnibhyāṃ sajūr dyāvāpṛthivībhyāṃ sajūr viśvebhyo devebhyaḥ sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūḥ somāya svāhety ekahavir vā syān nānāhavīṃṣi vā //
KauśS, 10, 4, 10.0 tena bhūtena tubhyam agre śumbhanī agnir janavin mahyaṃ jāyām imām adāt somo vasuvin mahyaṃ jāyām imām adāt pūṣā jñātivin mahyaṃ jāyām imām adād indraḥ sahīyān mahyaṃ jāyām adād agnaye janavide svāhā somāya vasuvide svāhā pūṣṇe jñātivide svāhendrāya sahīyase svāheti //
KauśS, 10, 4, 10.0 tena bhūtena tubhyam agre śumbhanī agnir janavin mahyaṃ jāyām imām adāt somo vasuvin mahyaṃ jāyām imām adāt pūṣā jñātivin mahyaṃ jāyām imām adād indraḥ sahīyān mahyaṃ jāyām adād agnaye janavide svāhā somāya vasuvide svāhā pūṣṇe jñātivide svāhendrāya sahīyase svāheti //
KauśS, 10, 4, 10.0 tena bhūtena tubhyam agre śumbhanī agnir janavin mahyaṃ jāyām imām adāt somo vasuvin mahyaṃ jāyām imām adāt pūṣā jñātivin mahyaṃ jāyām imām adād indraḥ sahīyān mahyaṃ jāyām adād agnaye janavide svāhā somāya vasuvide svāhā pūṣṇe jñātivide svāhendrāya sahīyase svāheti //
KauśS, 10, 4, 10.0 tena bhūtena tubhyam agre śumbhanī agnir janavin mahyaṃ jāyām imām adāt somo vasuvin mahyaṃ jāyām imām adāt pūṣā jñātivin mahyaṃ jāyām imām adād indraḥ sahīyān mahyaṃ jāyām adād agnaye janavide svāhā somāya vasuvide svāhā pūṣṇe jñātivide svāhendrāya sahīyase svāheti //
KauśS, 11, 2, 30.0 asmād vai tvam ajāyathā ayaṃ tvad adhi jāyatām asau svāhety urasi gṛhye juhoti //
KauśS, 11, 2, 31.0 tathāgniṣu juhoty agnaye svāhā kāmāya svāhā lokāya svāheti //
KauśS, 11, 2, 31.0 tathāgniṣu juhoty agnaye svāhā kāmāya svāhā lokāya svāheti //
KauśS, 11, 2, 31.0 tathāgniṣu juhoty agnaye svāhā kāmāya svāhā lokāya svāheti //
KauśS, 11, 5, 1.2 medasaḥ kulyā upa tān sravantu satyā eṣām āśiṣaḥ santu kāmāḥ svāhā svadheti vapāyās trir juhoti //
KauśS, 11, 9, 1.2 tvaṃ tān agne apa sedha dūrān satyāḥ naḥ pitṝṇāṃ santv āśiṣaḥ svāhā svadheti hutvā kumbhīpākam abhighārayati //
KauśS, 12, 2, 6.1 oṃ bhūs tat savitur vareṇyaṃ bhūḥ svāheti prathamam //
KauśS, 12, 2, 7.1 bhargo devasya dhīmahi bhuvaḥ svāheti dvitīyam //
KauśS, 12, 2, 8.1 dhiyo yo naḥ pracodayāt svaḥ svāheti tṛtīyam //
KauśS, 12, 2, 9.1 vayaṃ devasya dhīmahi janat svāheti caturtham //
KauśS, 12, 2, 10.1 turaṃ devasya bhojanaṃ vṛdhat svāheti pañcamam //
KauśS, 12, 2, 11.1 karat svāheti ṣaṣṭham //
KauśS, 12, 2, 12.1 ruhat svāheti saptamam //
KauśS, 12, 2, 13.1 mahat svāhety aṣṭamam //
KauśS, 12, 2, 14.1 tat svāheti navamam //
KauśS, 12, 2, 15.1 śaṃ svāheti daśamam //
KauśS, 12, 3, 31.2 tan naḥ sarvaṃ samṛdhyatām athaitasya haviṣo vīhi svāheti //
KauśS, 13, 2, 14.5 agnaye svāheti hutvā //
KauśS, 13, 3, 3.3 agnaye svāheti hutvā //
KauśS, 13, 4, 3.5 indrāgnibhyāṃ svāheti hutvā //
KauśS, 13, 5, 4.4 svāhety agnau hutvā //
KauśS, 13, 5, 6.3 indrāgnibhyāṃ svāheti hutvā //
KauśS, 13, 6, 2.11 pṛthivyai svāheti hutvā //
KauśS, 13, 7, 2.5 ādityāya svāheti hutvā //
KauśS, 13, 8, 2.3 candrāya svāheti hutvā //
KauśS, 13, 9, 2.3 auṣasyai svāheti hutvā //
KauśS, 13, 10, 3.1 śivenāsmākaṃ same śāntyā sahāyuṣā samāyai svāheti hutvā //
KauśS, 13, 11, 2.3 adbhyaḥ svāheti hutvā //
KauśS, 13, 12, 2.4 indrāya svāheti hutvā //
KauśS, 13, 14, 6.2 vittir asi puṣṭir asi śrīr asi prājāpatyānāṃ tāṃ tvāhaṃ mayi puṣṭikāmo juhomi svāhā //
KauśS, 13, 21, 2.3 indrāya svāheti hutvā //
KauśS, 13, 22, 2.3 indrāgnibhyāṃ svāheti hutvā //
KauśS, 13, 24, 2.1 bhuvāya svāhā bhuvanāya svāhā bhuvanapataye svāhā bhuvāṃ pataye svāhāvoṣāya svāhā vinatāya svāhā śatāruṇāya svāhā //
KauśS, 13, 24, 2.1 bhuvāya svāhā bhuvanāya svāhā bhuvanapataye svāhā bhuvāṃ pataye svāhāvoṣāya svāhā vinatāya svāhā śatāruṇāya svāhā //
KauśS, 13, 24, 2.1 bhuvāya svāhā bhuvanāya svāhā bhuvanapataye svāhā bhuvāṃ pataye svāhāvoṣāya svāhā vinatāya svāhā śatāruṇāya svāhā //
KauśS, 13, 24, 2.1 bhuvāya svāhā bhuvanāya svāhā bhuvanapataye svāhā bhuvāṃ pataye svāhāvoṣāya svāhā vinatāya svāhā śatāruṇāya svāhā //
KauśS, 13, 24, 2.1 bhuvāya svāhā bhuvanāya svāhā bhuvanapataye svāhā bhuvāṃ pataye svāhāvoṣāya svāhā vinatāya svāhā śatāruṇāya svāhā //
KauśS, 13, 24, 2.1 bhuvāya svāhā bhuvanāya svāhā bhuvanapataye svāhā bhuvāṃ pataye svāhāvoṣāya svāhā vinatāya svāhā śatāruṇāya svāhā //
KauśS, 13, 24, 2.1 bhuvāya svāhā bhuvanāya svāhā bhuvanapataye svāhā bhuvāṃ pataye svāhāvoṣāya svāhā vinatāya svāhā śatāruṇāya svāhā //
KauśS, 13, 24, 3.1 yaḥ prācyāṃ diśi śvetapipīlikānāṃ rājā tasmai svāhā /
KauśS, 13, 24, 3.2 yo dakṣiṇāyāṃ diśi kṛṣṇapipīlikānāṃ rājā tasmai svāhā /
KauśS, 13, 24, 3.3 yaḥ pratīcyāṃ diśi rajatapipīlikānāṃ rājā tasmai svāhā /
KauśS, 13, 24, 3.4 ya udīcyāṃ diśi rohitapipīlikānāṃ rājā tasmai svāhā /
KauśS, 13, 24, 3.5 yo dhruvāyāṃ diśi babhrupipīlikānāṃ rājā tasmai svāhā /
KauśS, 13, 24, 3.6 yo vyadhvāyāṃ diśi haritapipīlikānāṃ rājā tasmai svāhā /
KauśS, 13, 24, 3.7 ya ūrdhvāyāṃ diśy aruṇapipīlikānāṃ rājā tasmai svāhā //
KauśS, 13, 25, 2.4 manasaspate tanvā mā pāhi ghorān mā virikṣi tanvā mā prajayā mā paśubhir vāyave svāheti hutvā //
KauśS, 13, 27, 2.3 agnaye svāhā //
KauśS, 13, 27, 4.3 vāyave svāhā //
KauśS, 13, 30, 2.1 anūnāya svāhā /
KauśS, 13, 30, 2.2 akṣitāya svāhā /
KauśS, 13, 30, 2.3 aparimitāya svāhā /
KauśS, 13, 30, 2.4 paripūrṇāya svāhā //
KauśS, 13, 32, 2.3 tvaṣṭre svāhā //
KauśS, 13, 32, 3.3 tvaṣṭre svāhā //
KauśS, 13, 32, 4.3 tvaṣṭre svāhā //
KauśS, 13, 32, 5.3 tvaṣṭre svāhā //
KauśS, 13, 33, 2.5 vanaspate svāheti hutvā //
KauśS, 13, 36, 2.3 indrāgnibhyāṃ svāheti hutvā //
KauśS, 13, 37, 2.3 rudrāya svāheti hutvā //
KauśS, 13, 38, 2.3 agnaye svāheti hutvā //
KauśS, 13, 39, 2.3 agnaye svāheti hutvā //
KauśS, 13, 43, 9.7 sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśaṃ mṛtyave svāhā /
KauśS, 13, 43, 9.9 sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśaṃ bṛhaspataya āṅgirasāya svāhā /
KauśS, 13, 43, 9.12 sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśam indrāya svāhā /
KauśS, 13, 43, 9.15 sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśam agnaye svāhā /
KauśS, 13, 43, 9.18 sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśaṃ vāyave svāhā /
KauśS, 13, 43, 9.22 sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśam ādityāya svāhā /
KauśS, 13, 43, 9.25 sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśaṃ candrāya svāhā /
KauśS, 13, 43, 9.27 tā imaṃ dūtaṃ nudantu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśam oṣadhībhyaḥ somarājñībhyaḥ svāhā /
KauśS, 13, 43, 9.29 tā imaṃ dūtaṃ nudantu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśam oṣadhībhyo varuṇarājñībhyaḥ svāhā /
KauśS, 13, 43, 9.35 tvaṣṭre svāheti hutvā //
KauśS, 14, 3, 15.1 viśve devā ahaṃ rudrebhiḥ siṃhe vyāghre yaśo havir yaśasaṃ mendro girāv arāgarāṭeṣu yathā somaḥ prātaḥsavane yac ca varco akṣeṣu yena mahānaghnyā jaghanaṃ svāhety agnau hutvā //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 2.3 vadhūrjajāna navakaṃ janitrī traya enāṃ mahimānaḥ sacantāṃ svāhā /
Kauṣītakagṛhyasūtra, 3, 15, 3.5 ardhamāsāṃśca māsāṃścāṅgāni namaste sumanāmukhi svāhā /
Kauṣītakagṛhyasūtra, 3, 15, 4.3 medasaḥ kulyā upasrutāḥ sravanti satyāḥ santu yajamānasya kāmāḥ svāhā /
Kauṣītakagṛhyasūtra, 3, 15, 5.2 divā digbhyaśca sarvābhir anyamantardadhe pitṛbhyo'muṣmai svāhā /
Kauṣītakagṛhyasūtra, 3, 15, 5.4 ardhamāsāśca māsāścāṅgāni namaste sumanāmukhi svāhā /
Kauṣītakagṛhyasūtra, 3, 15, 5.6 adbhiḥ sarvasya bhartṛbhiranyataḥ piturdadhe'muṣmai svāhā /
Kauṣītakagṛhyasūtra, 3, 15, 5.8 retastatpitā vṛṅktāmāhuranyo'vapadyatāmamuṣmai svāhā /
Kauṣītakagṛhyasūtra, 3, 15, 6.5 santu me 'pūpakṛtām aṣṭake namaste sumanāmukhi svāhā /
Kauṣītakibrāhmaṇa
KauṣB, 2, 6, 6.0 atha svāheti juhoti //
KauṣB, 2, 6, 17.0 atha svāheti juhoti //
KauṣB, 3, 5, 9.0 svāhā devā ājyapā juṣāṇā agna ājyasya vyantviti haika āhuḥ //
KauṣB, 3, 5, 14.0 tasmāt svāhā devā ājyapā juṣāṇā agna ājyasya haviṣo vyantvity eva brūyāt //
KauṣB, 4, 10, 7.0 api vā sthālīpākam eva gārhapatye śrapayitvā navānām etābhya āgrayaṇadevatābhya āhavanīye juhuyāt sviṣṭakṛccaturthībhyo 'muṣyai svāhā amuṣyai svāheti devatānām aparihāṇāya //
KauṣB, 4, 10, 7.0 api vā sthālīpākam eva gārhapatye śrapayitvā navānām etābhya āgrayaṇadevatābhya āhavanīye juhuyāt sviṣṭakṛccaturthībhyo 'muṣyai svāhā amuṣyai svāheti devatānām aparihāṇāya //
KauṣB, 6, 6, 7.0 caturgṛhītam ājyaṃ gṛhītvā gārhapatye prāyaścittāhutiṃ juhuyād bhūḥ svāheti //
KauṣB, 6, 6, 11.0 caturgṛhītam ājyaṃ gṛhītvānvāhāryapacane prāyaścittāhutiṃ juhuyāddhaviryajña āgnīdhrīye saumye 'dhvare bhuvaḥ svāheti //
KauṣB, 6, 6, 15.0 caturgṛhītam ājyaṃ gṛhītvāhavanīye prāyaścittāhutiṃ juhuyāt svaḥ svāheti //
KauṣB, 6, 6, 19.0 caturgṛhītam ājyaṃ gṛhītvāhavanīya eva prāyaścittāhutiṃ juhuyād bhūr bhuvaḥ svaḥ svāheti //
KauṣB, 7, 6, 3.0 mano me manasā dīkṣatāṃ svāheti prathamām //
KauṣB, 7, 6, 4.0 vāṅme vācā dīkṣatāṃ svāheti dvitīyām //
KauṣB, 7, 6, 5.0 prāṇo me prāṇena dīkṣatāṃ svāheti tṛtīyām //
KauṣB, 7, 6, 8.0 cakṣurme cakṣuṣā dīkṣatāṃ svāheti caturthīm //
KauṣB, 7, 6, 9.0 śrotraṃ me śrotreṇa dīkṣatāṃ svāheti pañcamīm //
KauṣB, 10, 10, 15.0 yat te vāco madhumattamaṃ tasmin no 'dya dhāḥ svāhā sarasvatyā iti purastāt svāhākāreṇa juhoti //
KauṣB, 12, 5, 2.0 taṃ hūyamānam anuprāṇyāt prāṇaṃ me pāhi prāṇaṃ me jinva svāhā tvā subhava sūryāyeti //
KauṣB, 12, 5, 6.0 taṃ hūyamānam anvavānyād apānaṃ me pāhy apānaṃ me jinva svāhā tvā subhava sūryāyeti //
Khādiragṛhyasūtra
KhādGS, 1, 5, 13.0 agnaye svāheti madhye //
KhādGS, 2, 1, 17.0 ājyabhāgau juhuyāccaturgṛhītamājyaṃ gṛhītvā pañcāvattaṃ bhṛgūṇāṃ jāmadagnyānāmagnaye svāhetyuttarataḥ somāyeti dakṣiṇataḥ //
KhādGS, 2, 1, 23.0 amuṣmai svāheti juhuyād yaddevatyaṃ syāt //
KhādGS, 2, 1, 24.0 sviṣṭakṛtaḥ sakṛd upastīrya dvirbhṛgūṇāṃ sakṛddhaviṣo dvirabhighāryāgnaye sviṣṭakṛte svāheti prāgudīcyāṃ juhuyāt //
KhādGS, 2, 1, 26.0 darbhānājye haviṣi vā triravadhāyāgramadhyamūlānyaktaṃ rihāṇā viyantu vaya ityabhyukṣyāgnāv anuprahared yaḥ paśūnāmadhipatī rudrastanticaro vṛṣā paśūnasmākaṃ mā hiṃsīretadastu hutaṃ tava svāheti //
KhādGS, 3, 3, 32.0 aṣṭakāyai svāheti juhuyāt //
KhādGS, 3, 4, 13.0 aṣṭakāyai svāheti juhuyāt //
KhādGS, 3, 5, 12.0 kaṃse samavadāya mekṣaṇenopaghātaṃ juhuyāt svāhā somāya pitṛmate svāhāgnaye kavyavāhanāyeti //
KhādGS, 3, 5, 12.0 kaṃse samavadāya mekṣaṇenopaghātaṃ juhuyāt svāhā somāya pitṛmate svāhāgnaye kavyavāhanāyeti //
KhādGS, 4, 3, 15.0 kṣudhe svāhety etābhyām āhutisahasraṃ juhuyādācitasahasrakāmaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 5, 13, 1.0 tvaṣṭā rūpāṇāṃ rūpakṛd rūpapatī rūpeṇa paśūn asmin yajñe mayi dadhātu svāheti //
KātyŚS, 6, 1, 36.0 vediṃ kariṣyan ṣaḍḍhotāraṃ pañcagṛhītaṃ manasānudrutya juhoty ekām āhutiṃ pañca vā dyauṣpṛṣṭham antarikṣam ātmāṅgair yajñaṃ pṛthivīṃ śarīrair vācaspate 'chidrayā vācāchidrayā juhvā divi devāvṛdhaṃ hotrām airayant svāheti //
KātyŚS, 6, 5, 22.0 svāhā devebhya iti juhoti //
KātyŚS, 6, 5, 24.0 devebhyaḥ svāheti juhoti //
KātyŚS, 10, 9, 9.0 sruvāhutiṃ juhoti maindryaṃ jyaiṣṭhyaṃ śraiṣṭhyam agnir dadhātu svāhā iti //
KātyŚS, 15, 5, 3.0 pārthānām agnaye svāheti ṣaḍ juhoti pratimantram //
KātyŚS, 15, 5, 34.0 pārthānām indrāya svāheti ṣaḍ juhoti pratimantram //
KātyŚS, 20, 2, 3.0 agnisamīpam ānīyāgnaye svāheti juhoty anuvākena pratimantram //
KātyŚS, 20, 3, 3.0 dakṣiṇāgnau juhoti hiṅkārāya svāheti prakramān //
KātyŚS, 20, 4, 3.0 kāya svāheti cāśvamedhikāni trīṇi //
KātyŚS, 20, 4, 32.0 ājyasaktudhānālājānām ekaikaṃ juhoti prāṇāya svāheti pratimantraṃ sarvarātram āvartam //
KātyŚS, 20, 6, 11.0 paripaśavye hutvā prāṇāya svāheti tisro 'parāḥ //
KātyŚS, 20, 8, 4.0 sviṣṭakṛdvanaspatyantare śūlyaṃ hutvā devatāśvāṅgebhyo juhoty amuṣmai svāheti pratidevataṃ śādaprabhṛtitvagantebhyaḥ //
KātyŚS, 20, 8, 8.0 sviṣṭakṛdante 'gnibhyaḥ sviṣṭakṛdbhyaḥ svāheti lohitaṃ juhoti yathāvattam //
KātyŚS, 20, 8, 16.0 avabhṛtheṣṭyante 'psu magnasya piṅgalakhalativiklidhaśuklasya mūrdhani juhoti jumbakāya svāheti //
Kāṭhakagṛhyasūtra
KāṭhGS, 9, 2.1 sa juhoty apvā nāmāsi tasyās te juṣṭīyaṃ gameyam aham iddhi pituṣ pari medhām ṛtasya jagṛbha ahaṃ sūrya ivājani svāhā /
KāṭhGS, 9, 3.0 yuje svāhodyuje svāhā yuktyai svāhā yogāya svāhety antevāsināṃ yogam icchan //
KāṭhGS, 9, 3.0 yuje svāhodyuje svāhā yuktyai svāhā yogāya svāhety antevāsināṃ yogam icchan //
KāṭhGS, 9, 3.0 yuje svāhodyuje svāhā yuktyai svāhā yogāya svāhety antevāsināṃ yogam icchan //
KāṭhGS, 17, 1.0 gaudānikair mantraiḥ kanyām alaṃkṛtya catuṣpāde bhadrapīṭhe prāṅāsīnāyāś catasro 'vidhavā mātā pitā ca guruḥ saptamas tāṃ sahasracchidreṇa pavitreṇa snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhotīndrāya svāhendrāṇyai svāhā kāmāya svāhā bhagāya svāhā hriyai svāhā śriyai svāhā lakṣmyai svāhā puṣṭyai svāhā viśvāvasave gandharvarājāya svāheti //
KāṭhGS, 17, 1.0 gaudānikair mantraiḥ kanyām alaṃkṛtya catuṣpāde bhadrapīṭhe prāṅāsīnāyāś catasro 'vidhavā mātā pitā ca guruḥ saptamas tāṃ sahasracchidreṇa pavitreṇa snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhotīndrāya svāhendrāṇyai svāhā kāmāya svāhā bhagāya svāhā hriyai svāhā śriyai svāhā lakṣmyai svāhā puṣṭyai svāhā viśvāvasave gandharvarājāya svāheti //
KāṭhGS, 17, 1.0 gaudānikair mantraiḥ kanyām alaṃkṛtya catuṣpāde bhadrapīṭhe prāṅāsīnāyāś catasro 'vidhavā mātā pitā ca guruḥ saptamas tāṃ sahasracchidreṇa pavitreṇa snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhotīndrāya svāhendrāṇyai svāhā kāmāya svāhā bhagāya svāhā hriyai svāhā śriyai svāhā lakṣmyai svāhā puṣṭyai svāhā viśvāvasave gandharvarājāya svāheti //
KāṭhGS, 17, 1.0 gaudānikair mantraiḥ kanyām alaṃkṛtya catuṣpāde bhadrapīṭhe prāṅāsīnāyāś catasro 'vidhavā mātā pitā ca guruḥ saptamas tāṃ sahasracchidreṇa pavitreṇa snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhotīndrāya svāhendrāṇyai svāhā kāmāya svāhā bhagāya svāhā hriyai svāhā śriyai svāhā lakṣmyai svāhā puṣṭyai svāhā viśvāvasave gandharvarājāya svāheti //
KāṭhGS, 17, 1.0 gaudānikair mantraiḥ kanyām alaṃkṛtya catuṣpāde bhadrapīṭhe prāṅāsīnāyāś catasro 'vidhavā mātā pitā ca guruḥ saptamas tāṃ sahasracchidreṇa pavitreṇa snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhotīndrāya svāhendrāṇyai svāhā kāmāya svāhā bhagāya svāhā hriyai svāhā śriyai svāhā lakṣmyai svāhā puṣṭyai svāhā viśvāvasave gandharvarājāya svāheti //
KāṭhGS, 17, 1.0 gaudānikair mantraiḥ kanyām alaṃkṛtya catuṣpāde bhadrapīṭhe prāṅāsīnāyāś catasro 'vidhavā mātā pitā ca guruḥ saptamas tāṃ sahasracchidreṇa pavitreṇa snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhotīndrāya svāhendrāṇyai svāhā kāmāya svāhā bhagāya svāhā hriyai svāhā śriyai svāhā lakṣmyai svāhā puṣṭyai svāhā viśvāvasave gandharvarājāya svāheti //
KāṭhGS, 17, 1.0 gaudānikair mantraiḥ kanyām alaṃkṛtya catuṣpāde bhadrapīṭhe prāṅāsīnāyāś catasro 'vidhavā mātā pitā ca guruḥ saptamas tāṃ sahasracchidreṇa pavitreṇa snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhotīndrāya svāhendrāṇyai svāhā kāmāya svāhā bhagāya svāhā hriyai svāhā śriyai svāhā lakṣmyai svāhā puṣṭyai svāhā viśvāvasave gandharvarājāya svāheti //
KāṭhGS, 17, 1.0 gaudānikair mantraiḥ kanyām alaṃkṛtya catuṣpāde bhadrapīṭhe prāṅāsīnāyāś catasro 'vidhavā mātā pitā ca guruḥ saptamas tāṃ sahasracchidreṇa pavitreṇa snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhotīndrāya svāhendrāṇyai svāhā kāmāya svāhā bhagāya svāhā hriyai svāhā śriyai svāhā lakṣmyai svāhā puṣṭyai svāhā viśvāvasave gandharvarājāya svāheti //
KāṭhGS, 25, 11.1 atha juhoty agnaye janivide svāhā somāya janivide svāhā gandharvāya janivide svāhā //
KāṭhGS, 25, 11.1 atha juhoty agnaye janivide svāhā somāya janivide svāhā gandharvāya janivide svāhā //
KāṭhGS, 25, 11.1 atha juhoty agnaye janivide svāhā somāya janivide svāhā gandharvāya janivide svāhā //
KāṭhGS, 25, 18.1 bhūḥ svāheti mahāvyāhṛtibhiś catasṛbhiḥ //
KāṭhGS, 25, 20.1 hutvā hutvā kanyāyā mūrdhani saṃpātān avanayed yā te patighnī tanūr apatighnīṃ te tāṃ karomi svāhā /
KāṭhGS, 25, 20.2 yā te 'putriyā tanūḥ putriyāṃ te tāṃ karomi svāhā /
KāṭhGS, 25, 20.3 yā te 'paśavyā tanūḥ paśavyāṃ te tāṃ karomi svāheti tribhiḥ //
KāṭhGS, 25, 30.3 so 'smān devo aryamā preto muñcātu māmuṣya gṛhebhyaḥ svāhā //
KāṭhGS, 25, 35.3 so 'smān devo gandharvaḥ preto muñcātu māmuṣya gṛhebhyaḥ svāhā //
KāṭhGS, 25, 37.3 urvārukam iva bandhanān mṛtyor mukṣīya māmuṣya gṛhebhyaḥ svāhā //
KāṭhGS, 28, 4.3 tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautram aghaṃ nirundhyāt svāhā /
KāṭhGS, 28, 4.5 ariktopasthā jīvatām astu mātā pautram ānandam abhivibudhyatāṃ iyaṃ svāhā /
KāṭhGS, 28, 4.7 jīvaputrā patiloke virāja paśyantī prajāṃ sumanasyamānāṃ svāhā /
KāṭhGS, 28, 4.9 stanaṃ dhayantaṃ savitābhirakṣatv ā vāsasaḥ paridhānād bṛhaspatir viśve devā abhirakṣantu nityaṃ svāhā /
KāṭhGS, 28, 4.10 agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi yāsyāṃ bhṛśā tanūs tām asyā nāśaya svāhā /
KāṭhGS, 28, 4.19 agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi yāsyāṃ bhṛśā tanūs tām asyā nāśaya svāhā /
KāṭhGS, 32, 3.5 yena jātena vibhunā jīvema śaradaḥ śataṃ paśyema śaradaḥ śatam iti taṃ no maṃhasva śatinaṃ sahasriṇaṃ gosanim aśvasaniṃ vīraṃ svāhā //
KāṭhGS, 34, 4.0 agnim atrānīya tasminn ājyabhāgāntaṃ hutvā sahiraṇyakāṃsye saṃpātān avanayed dhiraṇyagarbhaḥ saṃvatsarasya pratimāṃ kāya svāhā kasmai svāhā katamasmai svāhā prajāpataye svāhā prajāpate nahi tvad anya iti ca dvābhyām //
KāṭhGS, 34, 4.0 agnim atrānīya tasminn ājyabhāgāntaṃ hutvā sahiraṇyakāṃsye saṃpātān avanayed dhiraṇyagarbhaḥ saṃvatsarasya pratimāṃ kāya svāhā kasmai svāhā katamasmai svāhā prajāpataye svāhā prajāpate nahi tvad anya iti ca dvābhyām //
KāṭhGS, 34, 4.0 agnim atrānīya tasminn ājyabhāgāntaṃ hutvā sahiraṇyakāṃsye saṃpātān avanayed dhiraṇyagarbhaḥ saṃvatsarasya pratimāṃ kāya svāhā kasmai svāhā katamasmai svāhā prajāpataye svāhā prajāpate nahi tvad anya iti ca dvābhyām //
KāṭhGS, 34, 4.0 agnim atrānīya tasminn ājyabhāgāntaṃ hutvā sahiraṇyakāṃsye saṃpātān avanayed dhiraṇyagarbhaḥ saṃvatsarasya pratimāṃ kāya svāhā kasmai svāhā katamasmai svāhā prajāpataye svāhā prajāpate nahi tvad anya iti ca dvābhyām //
KāṭhGS, 35, 1.1 sarṣapān phalīkaraṇamiśrān darvyā juhoti śaṇḍo markopavītas tauṇḍuleyaḥ ulūkhalaś capalo naśyatām itaḥ svāhā /
KāṭhGS, 35, 1.2 anālikhann avalikhan kiṃvadanta ulūkhalaś capalo naśyatām itaḥ svāhā /
KāṭhGS, 35, 1.3 haryakṣṇaḥ kumbhiḥ śaktir hantā cupaṇīmukhaś capalo naśyatām itaḥ svāhā /
KāṭhGS, 35, 1.4 keśinī śvalominī kavakeśāvakāśiny apeto naśyatām itaḥ svāhā //
KāṭhGS, 36, 1.0 daśamyāṃ tasminn evāgnau payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskaṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhoti kayā naś citra iti dvābhyāṃ kayā tac chṛṇve prajāpataye svāhā prajāpataye nahi tvad anya iti ca dvābhyām //
KāṭhGS, 41, 19.1 etābhir eva catasṛbhir anupravacanīyāñ juhuyād yajuṣottamāṃ chandobhyaḥ svāheti kratunāmadheyena yathopācaritaḥ kratur bhavaty evaṃ sarvāṇi vedoktāni //
Kāṭhakasaṃhitā
KS, 3, 6, 38.0 devebhyas svāhā //
KS, 3, 6, 39.0 svāhā devebhyaḥ //
KS, 3, 6, 41.0 svāhordhvanabhasaṃ mārutaṃ gacchatam //
KS, 6, 1, 11.0 tat svāhety ajuhot //
KS, 6, 7, 52.0 yarhy ayaṃ devaḥ prajā abhimanyeta sajūr jātavedo divā pṛthivyā haviṣo vīhi svāheti //
KS, 6, 8, 7.0 doṣā vastos svāheti //
KS, 6, 8, 12.0 divā vastos svāheti //
KS, 6, 8, 28.0 sajū rātryendravatyā svāheti //
KS, 6, 8, 33.0 sajūr ahnendravatā svāheti //
KS, 6, 8, 38.0 agne 'dābhya juṣasva svāheti //
KS, 6, 8, 49.0 agne gṛhapate juṣasva svāheti //
KS, 9, 3, 37.0 ketas suketas saketas te na ādityā juṣāṇā asya haviṣo vyantu svāhā //
KS, 9, 3, 38.0 salilas saligas sagaras te na ādityā juṣāṇā asya haviṣo vyantu svāhā //
KS, 9, 3, 40.0 ādityebhyas svāheti //
KS, 9, 11, 29.0 gaccha svāheti //
KS, 12, 2, 13.0 āmanasya devā ye sajātās samanaso yān ahaṃ kāmaye hṛdā te māṃ kāmayantāṃ hṛdā tān ma āmanasas kṛdhi svāhā //
KS, 12, 2, 14.0 āmanasya devā yā striyas samanaso yā ahaṃ kāmaye hṛdā tā māṃ kāmayantāṃ hṛdā tā ma āmanasas kṛdhi svāhā //
KS, 12, 2, 15.0 āmanasya devā ye putrāso ye paśavas samanaso yān ahaṃ kāmaye hṛdā te māṃ kāmayantāṃ hṛdā tān ma āmanasas kṛdhi svāhā //
KS, 12, 6, 39.0 yas te rājan varuṇa gāyatracchandāḥ pāśas taṃ ta etad avayaje tasmai svāhā //
KS, 12, 6, 40.0 yas te rājan varuṇa triṣṭupchandā jagacchandā anuṣṭupchandāḥ pāśas taṃ ta etad avayaje tasmai svāheti //
KS, 13, 5, 67.0 dakṣiṇā paretya svakṛta iriṇe juṣāṇā nirṛtir vetu svāheti //
KS, 13, 5, 73.0 dakṣiṇā paretya svakṛta iriṇe juṣāṇā nirṛtir vetu svāheti //
KS, 13, 12, 55.0 kikkiṭā te manaḥ prajāpataye svāheti //
KS, 13, 12, 57.0 kikkiṭā te cakṣus sūryāya svāheti //
KS, 13, 12, 59.0 kikkiṭā te śrotraṃ dyāvāpṛthivībhyāṃ svāheti //
KS, 13, 12, 61.0 kikkiṭā te vācaṃ sarasvatyai svāheti //
KS, 13, 12, 63.0 kikkiṭā te prāṇaṃ vātāya svāheti //
KS, 13, 12, 79.0 ūrdhvāntarikṣam upatiṣṭhasva divi te bṛhad bhās svāheti //
KS, 13, 12, 103.0 sūryo divo diviṣadbhyo dhātā kṣatrasya vāyuḥ prajānāṃ bṛhaspatis tvā prajāpataye jyotiṣmate jyotiṣmatīṃ juhotu svāheti //
KS, 14, 8, 21.0 vājāya svāhā //
KS, 14, 8, 22.0 prasavāya svāheti //
KS, 15, 1, 7.0 juṣāṇā nirṛtir vetu svāheti //
KS, 15, 1, 10.0 idam aham amuṣyāmuṣyāyaṇasya kṣetriyam avayaje svāhā //
KS, 15, 2, 18.0 devasya savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām indrasyaujasā rakṣohāsi svāhā //
KS, 15, 2, 23.0 tebhyas svāhā //
KS, 15, 2, 25.0 tebhyas svāhā //
KS, 15, 2, 27.0 tebhyas svāhā //
KS, 15, 2, 29.0 tebhyas svāhā //
KS, 15, 2, 31.0 tebhyas svāhā //
KS, 15, 2, 35.0 agnaye purassade rakṣoghne svāhā //
KS, 15, 2, 36.0 yamāya dakṣiṇātsade rakṣoghne svāhā //
KS, 15, 2, 37.0 marudbhyaḥ paścātsadbhyo rakṣohabhyas svāhā //
KS, 15, 2, 38.0 mitrāvaruṇābhyām uttarātsadbhyāṃ rakṣohabhyāṃ svāhā //
KS, 15, 2, 39.0 somāyopariṣade 'vasvadvate rakṣoghne svāhā //
KS, 15, 3, 7.0 pṛthivyai svāhā //
KS, 15, 3, 8.0 antarikṣāya svāhā //
KS, 15, 3, 9.0 dive svāhā //
KS, 15, 3, 10.0 sūryāya svāhā //
KS, 15, 3, 11.0 candramase svāhā //
KS, 15, 3, 12.0 nakṣatrebhyas svāhā //
KS, 15, 3, 13.0 adbhyas svāhā //
KS, 15, 3, 14.0 oṣadhībhyas svāhā //
KS, 15, 3, 15.0 vanaspatibhyas svāhā //
KS, 15, 3, 16.0 patayadbhyas svāhā //
KS, 15, 3, 17.0 pariplavebhyas svāhā //
KS, 15, 3, 18.0 carācarebhyas svāhā //
KS, 15, 3, 19.0 sarīsṛpebhyas svāhā //
KS, 15, 6, 3.0 rāṣṭraṃ datta svāhā //
KS, 15, 6, 6.0 rāṣṭraṃ datta svāhā //
KS, 15, 6, 9.0 rāṣṭraṃ datta svāhā //
KS, 15, 6, 12.0 rāṣṭraṃ datta svāhā //
KS, 15, 6, 28.0 rāṣṭraṃ datta svāhā //
KS, 15, 6, 38.0 svāhā rājasūyāḥ //
KS, 15, 6, 42.0 yameṣṭam asi svāhā //
KS, 15, 7, 62.0 agnaye svāhā //
KS, 15, 7, 63.0 somāya svāhā //
KS, 15, 7, 64.0 savitre svāhā //
KS, 15, 7, 65.0 sarasvatyai svāhā //
KS, 15, 7, 66.0 pūṣṇe svāhā //
KS, 15, 7, 67.0 bṛhaspataye svāhā //
KS, 15, 7, 68.0 indrāya svāhā //
KS, 15, 7, 69.0 ghoṣāya svāhā //
KS, 15, 7, 70.0 ślokāya svāhā //
KS, 15, 7, 71.0 aṃśāya svāhā //
KS, 15, 7, 72.0 bhagāya svāhā //
KS, 15, 7, 73.0 kṣetrasya pataye svāhā //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 3, 4.0 poṣāya tvādityā rāsnāsi kām adhukṣaḥ sā viśvāyur astv asau kām adhukṣaḥ sā viśvabhūr astv asau kām adhukṣaḥ sā viśvakarmāstv asau hutaḥ stoko huto drapso 'gne pāhi vipruṣaḥ supacā devebhyo havyaṃ pacāgnaye tvā bṛhate nākāya svāhā dyāvāpṛthivībhyām indrāya tvā bhāgaṃ somenātanacmi viṣṇo havyaṃ rakṣasvāpo jāgṛta //
MS, 1, 1, 5, 1.14 svāhā dyāvāpṛthivībhyāṃ /
MS, 1, 1, 11, 5.9 svāhā pitṛbhyo gharmapāvabhyaḥ //
MS, 1, 1, 13, 3.1 vīhi madhor ghṛtasya svāhā /
MS, 1, 1, 13, 7.2 imāṃ vācam abhi viśve gṛṇantaḥ svāhā devā amṛtā mādayantām //
MS, 1, 1, 13, 8.2 manasaspate sudhātv imaṃ yajñaṃ divi deveṣu vāte dhāḥ svāhā //
MS, 1, 2, 2, 1.1 ākūtyai prayuje agnaye svāhā /
MS, 1, 2, 2, 1.2 medhāyai manase agnaye svāhā /
MS, 1, 2, 2, 1.3 dīkṣāyai tapase agnaye svāhā /
MS, 1, 2, 2, 1.4 sarasvatyai pūṣṇe agnaye svāhā //
MS, 1, 2, 2, 2.2 bṛhaspatir no haviṣā vṛdhātu svāhā //
MS, 1, 2, 2, 3.2 viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāhā //
MS, 1, 2, 2, 10.1 svāhā yajñaṃ manasaḥ svāhā divaḥ svāhā pṛthivyāḥ svāhoror antarikṣāt svāhā vātāt parigṛhṇāmi svāhā //
MS, 1, 2, 2, 10.1 svāhā yajñaṃ manasaḥ svāhā divaḥ svāhā pṛthivyāḥ svāhoror antarikṣāt svāhā vātāt parigṛhṇāmi svāhā //
MS, 1, 2, 2, 10.1 svāhā yajñaṃ manasaḥ svāhā divaḥ svāhā pṛthivyāḥ svāhoror antarikṣāt svāhā vātāt parigṛhṇāmi svāhā //
MS, 1, 2, 2, 10.1 svāhā yajñaṃ manasaḥ svāhā divaḥ svāhā pṛthivyāḥ svāhoror antarikṣāt svāhā vātāt parigṛhṇāmi svāhā //
MS, 1, 2, 2, 10.1 svāhā yajñaṃ manasaḥ svāhā divaḥ svāhā pṛthivyāḥ svāhoror antarikṣāt svāhā vātāt parigṛhṇāmi svāhā //
MS, 1, 2, 2, 10.1 svāhā yajñaṃ manasaḥ svāhā divaḥ svāhā pṛthivyāḥ svāhoror antarikṣāt svāhā vātāt parigṛhṇāmi svāhā //
MS, 1, 2, 3, 3.1 ye devā manujātā manoyujaḥ sudakṣā dakṣapitaras te no 'vantu te naḥ pāntu tebhyaḥ svāhā //
MS, 1, 2, 4, 1.5 tasyās te satyasavasaḥ prasave tanvo yantram aśīya svāhā /
MS, 1, 2, 4, 1.35 yajñiyā iḍāyās pade ghṛtavati svāhā /
MS, 1, 2, 5, 3.2 śukras te grahaḥ svāhā tvā vicidbhyaḥ //
MS, 1, 2, 7, 9.2 tasyai te svāhā //
MS, 1, 2, 8, 1.26 siṃhīr asi sapatnasāhī svāhā /
MS, 1, 2, 8, 1.27 siṃhīr asi rāyaspoṣavaniḥ svāhā /
MS, 1, 2, 8, 1.28 siṃhīr asi suprajāvaniḥ svāhā /
MS, 1, 2, 8, 1.29 siṃhīr asy ādityavaniḥ sajātavaniḥ svāhā /
MS, 1, 2, 8, 1.31 āvaha devān devāyate yajamānāya svāhā /
MS, 1, 2, 13, 1.2 uru yantāsi varūtham svāhā //
MS, 1, 2, 13, 2.1 juṣāṇo aptur ājyasya vetu svāhā //
MS, 1, 2, 13, 4.2 ghṛtaṃ ghṛtavane piba pra pra yajñapatiṃ tira svāhā //
MS, 1, 2, 14, 2.2 ghṛtaṃ ghṛtavane piba pra pra yajñapatiṃ tira svāhā //
MS, 1, 2, 14, 13.4 divaḥ sānūpeṣa divaṃ te dhūmo gacchatu antarikṣaṃ jyotiḥ pṛthivīṃ bhasma svāhā //
MS, 1, 2, 16, 5.5 svāhordhvanabhasaṃ mārutaṃ devaṃ gacchatam //
MS, 1, 2, 17, 1.10 svāhā tvā vātāya /
MS, 1, 2, 18, 1.1 samudraṃ gaccha svāhā /
MS, 1, 2, 18, 1.2 antarikṣaṃ gaccha svāhā /
MS, 1, 2, 18, 1.3 devaṃ savitāraṃ gaccha svāhā /
MS, 1, 2, 18, 1.4 ahorātre gaccha svāhā /
MS, 1, 2, 18, 1.5 mitrāvaruṇau gaccha svāhā /
MS, 1, 2, 18, 1.6 dyāvāpṛthivī gaccha svāhā /
MS, 1, 2, 18, 1.7 chandāṃsi gaccha svāhā /
MS, 1, 2, 18, 1.8 somaṃ gaccha svāhā /
MS, 1, 2, 18, 1.9 yajñaṃ gaccha svāhā /
MS, 1, 2, 18, 1.10 divyaṃ nabho gaccha svāhā /
MS, 1, 2, 18, 1.11 agniṃ vaiśvānaraṃ gaccha svāhā /
MS, 1, 3, 1, 5.1 devīr āpo apāṃ napād ya ūrmir haviṣya indriyāvān madintamas taṃ devebhyaḥ śukrapebhyo dāta yeṣāṃ bhāgaḥ stha svāhā /
MS, 1, 3, 1, 7.3 yad vāco madhumat tasmai svāhā /
MS, 1, 3, 1, 7.4 svāhā sarasvatyai //
MS, 1, 3, 4, 8.0 svāhā tvā subhava sūryāya //
MS, 1, 3, 4, 11.0 yat te somādābhyaṃ nāma jāgṛvi tasmai te soma somāya svāhā //
MS, 1, 3, 5, 4.1 vāk tvāṣṭu svāhā tvā subhava sūryāya devebhyas tvā marīcipebhyo 'pānāya tvā //
MS, 1, 3, 35, 1.18 yena prajā achidrā ajāyanta tasmai tvā prajāpataye viśvakarmaṇe viśvavyacase vibhūdāvne vibhuṃ bhāgaṃ juhomi svāhā //
MS, 1, 3, 38, 7.3 svaṃ yoniṃ gaccha svāhā /
MS, 1, 3, 38, 7.8 manasaspate sudhātv imaṃ yajñaṃ divi deveṣu vāte dhāḥ svāhā //
MS, 1, 3, 39, 5.2 yajñasya te yajñapate sūktoktau namovāke vidhema svāhā //
MS, 1, 4, 3, 14.2 āprīṇānau vijahatā arātiṃ divi jyotir uttamam ārabhethāṃ svāhā //
MS, 1, 4, 3, 15.4 yā sarasvatī veśayamanī tasyai svāhā //
MS, 1, 4, 3, 17.2 ayāḥ san manasā kṛtto 'yāḥ san havyam ūhiṣe 'yā no dhehi bheṣajaṃ svāhā //
MS, 1, 4, 14, 30.0 asyā janatāyāḥ śraiṣṭhyāya svāhā //
MS, 1, 6, 2, 15.2 sapta ṛtvijaḥ saptadhā tvā yajanti sapta hotrā ṛtuthā nu vidvānt sapta yonīr āpṛṇasva ghṛtena svāhā //
MS, 1, 6, 7, 17.0 svāheti tad idam eva draviṇavantaṃ kṛtveṣṭāḥ prītā āhutibhājo bhūtvā yathālokaṃ punarastaṃ parāyanti //
MS, 1, 6, 10, 21.0 agnir jyotir jyotir agniḥ svāhā //
MS, 1, 6, 10, 23.0 sūryo jyotir jyotiḥ sūryaḥ svāhā //
MS, 1, 7, 1, 5.2 tebhiś chidram apidadhmo yad atra svāhā yajño apyetu devān //
MS, 1, 7, 1, 12.1 salilaḥ saligaḥ sagaras te na ādityā haviṣo juṣāṇā vyantu svāhā ketaḥ suketaḥ saketas te na ādityā haviṣo juṣāṇā vyantu svāhā devajūte vivasvann āditya te no devāḥ satyāṃ devahūtiṃ deveṣv āsuvadhvam ādityebhyaḥ svāhā //
MS, 1, 7, 1, 12.1 salilaḥ saligaḥ sagaras te na ādityā haviṣo juṣāṇā vyantu svāhā ketaḥ suketaḥ saketas te na ādityā haviṣo juṣāṇā vyantu svāhā devajūte vivasvann āditya te no devāḥ satyāṃ devahūtiṃ deveṣv āsuvadhvam ādityebhyaḥ svāhā //
MS, 1, 7, 1, 12.1 salilaḥ saligaḥ sagaras te na ādityā haviṣo juṣāṇā vyantu svāhā ketaḥ suketaḥ saketas te na ādityā haviṣo juṣāṇā vyantu svāhā devajūte vivasvann āditya te no devāḥ satyāṃ devahūtiṃ deveṣv āsuvadhvam ādityebhyaḥ svāhā //
MS, 1, 7, 5, 25.0 salilaḥ saligaḥ sagaras te na ādityā haviṣo juṣāṇā vyantu svāhā //
MS, 1, 7, 5, 26.0 ketaḥ suketaḥ saketas te na ādityā haviṣo juṣāṇā vyantu svāhā //
MS, 1, 7, 5, 27.0 devajūte vivasvann āditya te no devāḥ satyāṃ devahūtiṃ deveṣv āsuvadhvam ādityebhyaḥ svāhety etair vai te taṃ punar ādadhata //
MS, 1, 8, 1, 12.0 agnir jyotir jyotir agniḥ svāhā //
MS, 1, 8, 1, 32.0 sa ita evonmṛjyājuhot svāhā //
MS, 1, 8, 5, 6.0 agnir jyotir jyotir agniḥ svāheti garbhiṇyā vācā garbhaṃ dadhāti //
MS, 1, 8, 5, 64.0 agne gṛhapate pariṣadya juṣasva svāheti juhuyāt //
MS, 1, 8, 6, 6.0 sajūr jātavedo divā pṛthivyā juṣāṇo asya haviṣo vīhi svāheti juhuyāt //
MS, 1, 8, 6, 10.0 yadi tad ati śamāyeta agne duḥśīrtatano juṣasva svāheti juhuyāt //
MS, 1, 8, 7, 19.0 doṣā vastor namaḥ svāheti juhuyāt //
MS, 1, 8, 7, 27.0 prātar vastor namaḥ svāheti juhuyāt //
MS, 1, 8, 9, 50.2 tebhiś chidram apidadhmo yad atra svāhā yajño apyetu devān //
MS, 1, 9, 1, 11.0 indraṃ gaccha svāhā //
MS, 1, 9, 3, 29.0 sa indraṃ gaccha svāhety apānat //
MS, 1, 10, 2, 1.1 agne ver hotraṃ ver dūtyam ūrdhvo adhvaro asthād avatāṃ no dyāvāpṛthivī sviṣṭakṛd indrāya devebhyo bhavāsya ghṛtasya haviṣo juṣāṇo vīhi svāhā //
MS, 1, 10, 4, 1.0 ākhuṃ te rudra paśuṃ karomy eṣa te rudra bhāgas taṃ juṣasva saha svasrāmbikayā svāhā //
MS, 1, 10, 20, 28.0 gṛheṣv eva rudraṃ niravadayata eṣa te rudra bhāgas taṃ juṣasva saha svasrāmbikayā svāheti //
MS, 1, 11, 3, 24.0 vājāya svāhā //
MS, 1, 11, 3, 25.0 prasavāya svāhā //
MS, 1, 11, 3, 26.0 apijāya svāhā //
MS, 1, 11, 3, 27.0 kratave svāhā //
MS, 1, 11, 3, 28.0 aharpataye svāhā //
MS, 1, 11, 3, 29.0 vākpataye svāhā //
MS, 1, 11, 3, 30.0 vasave svāhā //
MS, 1, 11, 3, 32.0 bhuvanasya pataye 'dhipataye svāhā //
MS, 1, 11, 8, 14.0 vājāya svāhā prasavāya svāheti trayodaśa vā etā āhutayaḥ //
MS, 1, 11, 8, 14.0 vājāya svāhā prasavāya svāheti trayodaśa vā etā āhutayaḥ //
MS, 1, 11, 10, 43.0 agnayā ekākṣarayā chandase svāhā //
MS, 1, 11, 10, 44.0 aśvibhyāṃ dvyakṣarāya chandase svāhā //
MS, 1, 11, 10, 45.0 viṣṇave tryakṣarāya chandase svāhā //
MS, 1, 11, 10, 46.0 somāya caturakṣarāya chandase svāhā //
MS, 1, 11, 10, 47.0 savitre pañcākṣarāya chandase svāhā //
MS, 1, 11, 10, 48.0 pūṣṇe ṣaḍakṣarāya chandase svāhā //
MS, 1, 11, 10, 49.0 marudbhyaḥ saptākṣarāya chandase svāhā //
MS, 1, 11, 10, 50.0 bṛhaspataye 'ṣṭākṣarāya chandase svāhā //
MS, 1, 11, 10, 51.0 mitrāya navākṣarāya chandase svāhā //
MS, 1, 11, 10, 52.0 varuṇāya daśākṣarāya chandase svāhā //
MS, 1, 11, 10, 53.0 indrāyaikādaśākṣarāya chandase svāhā //
MS, 1, 11, 10, 54.0 viśvebhyo devebhyo dvādaśākṣarāya chandase svāhā //
MS, 1, 11, 10, 55.0 vasubhyas trayodaśākṣarāya chandase svāhā //
MS, 1, 11, 10, 56.0 rudrebhyaś caturdaśākṣarāya chandase svāhā //
MS, 1, 11, 10, 57.0 ādityebhyaḥ pañcadaśākṣarāya chandase svāhā //
MS, 1, 11, 10, 58.0 adityai ṣoḍaśākṣarāya chandase svāhā //
MS, 2, 3, 1, 67.0 tasmai te svāhā //
MS, 2, 3, 1, 69.0 tasmai te svāhā //
MS, 2, 3, 1, 71.0 tasmai te svāhā //
MS, 2, 3, 1, 73.0 tasmai te svāhā //
MS, 2, 3, 2, 22.0 tān mā āmanasas kṛdhi svāhā //
MS, 2, 3, 2, 25.0 tān mā āmanasas kṛdhi svāhā //
MS, 2, 3, 2, 28.0 tā mā āmanasas kṛdhi svāhā //
MS, 2, 3, 2, 31.0 tān mā āmanasas kṛdhi svāhā //
MS, 2, 3, 3, 33.0 tasmai te svāhā //
MS, 2, 3, 3, 35.0 tasmai te svāhā //
MS, 2, 3, 3, 37.0 tasmai te svāhā //
MS, 2, 3, 3, 39.0 tasmai te svāhā //
MS, 2, 3, 4, 4.1 prāṇaṃ dehy amuṣmai yasya te prāṇaḥ svāhā //
MS, 2, 3, 4, 6.1 prāṇaṃ dattāmuṣmai yeṣāṃ vaḥ prāṇaḥ svāhā //
MS, 2, 3, 4, 8.1 prāṇaṃ dattāmuṣmai yeṣāṃ vaḥ prāṇaḥ svāhā //
MS, 2, 3, 4, 10.1 prāṇaṃ dehy amuṣmai yasya te prāṇaḥ svāhā //
MS, 2, 3, 4, 12.1 prāṇaṃ dehy amuṣmai yasya te prāṇaḥ svāhā //
MS, 2, 4, 3, 2.0 svāhendraśatrur vardhasveti //
MS, 2, 4, 7, 1.1 purovāta jinva rāvaṭ svāhā /
MS, 2, 4, 7, 1.2 vātavān varṣan bhīma rāvaṭ svāhā /
MS, 2, 4, 7, 1.3 stanayan varṣann ugra rāvaṭ svāhā /
MS, 2, 4, 7, 1.4 atirātraṃ vavarṣvān pūrta rāvaṭ svāhā /
MS, 2, 4, 7, 1.5 bahu ha vā ayam avarṣīd iti śruta rāvaṭ svāhā /
MS, 2, 4, 7, 1.6 tapati varṣan virāḍ rāvaṭ svāhā /
MS, 2, 4, 7, 1.7 'vasphūrjan vidyud varṣaṃs tveṣa rāvaṭ svāhā /
MS, 2, 4, 7, 1.8 naśany avasphūrjan varṣan bhūta rāvaṭ svāhā /
MS, 2, 6, 1, 6.0 juṣāṇā nirṛtir vetu svāhā //
MS, 2, 6, 3, 9.0 rakṣohāsi svāhā //
MS, 2, 6, 3, 15.0 tebhyaḥ svāhā //
MS, 2, 6, 3, 18.0 tebhyaḥ svāhā //
MS, 2, 6, 3, 21.0 tebhyaḥ svāhā //
MS, 2, 6, 3, 24.0 tebhyaḥ svāhā //
MS, 2, 6, 3, 27.0 tebhyaḥ svāhā //
MS, 2, 6, 3, 31.0 agnaye puraḥsade svāhā //
MS, 2, 6, 3, 32.0 yamāya dakṣiṇātsade svāhā //
MS, 2, 6, 3, 33.0 marudbhyaḥ paścātsadbhyaḥ svāhā //
MS, 2, 6, 3, 34.0 mitrāvaruṇābhyām uttarātsadbhyāṃ svāhā //
MS, 2, 6, 3, 35.0 somāyopariṣade 'vasvadvate rakṣoghne svāhā //
MS, 2, 6, 7, 3.0 rāṣṭraṃ datta svāhā //
MS, 2, 6, 8, 2.9 svāhā rājasūyāḥ /
MS, 2, 6, 8, 3.2 yameṣṭam asi svāhā /
MS, 2, 6, 11, 1.1 agnaye svāhā /
MS, 2, 6, 11, 1.2 somāya svāhā /
MS, 2, 6, 11, 1.3 savitre svāhā /
MS, 2, 6, 11, 1.4 sarasvatyai svāhā /
MS, 2, 6, 11, 1.5 pūṣṇe svāhā /
MS, 2, 6, 11, 1.6 bṛhaspataye svāhā /
MS, 2, 6, 11, 1.7 indrāya svāhā /
MS, 2, 6, 11, 1.8 ghoṣāya svāhā /
MS, 2, 6, 11, 1.9 ślokāya svāhā /
MS, 2, 6, 11, 1.10 aṃśāya svāhā /
MS, 2, 6, 11, 1.11 bhagāya svāhā /
MS, 2, 6, 11, 1.12 kṣetrasya pataye svāhā /
MS, 2, 6, 12, 4.1 agnaye svāhā /
MS, 2, 6, 12, 4.2 somāya svāhā /
MS, 2, 6, 12, 4.3 indrasyaujase svāhā /
MS, 2, 6, 12, 4.4 marutāṃ balāya svāhā //
MS, 2, 6, 13, 1.0 apāṃ naptre svāhā //
MS, 2, 6, 13, 2.0 ūrjo naptre svāhā //
MS, 2, 6, 13, 3.0 agnaye gṛhapataye svāhā //
MS, 2, 7, 7, 1.1 ākūtam agniṃ prayujaṃ svāhā /
MS, 2, 7, 7, 1.2 mano medhām agniṃ prayujaṃ svāhā /
MS, 2, 7, 7, 1.3 cittaṃ vijñātam agniṃ prayujaṃ svāhā /
MS, 2, 7, 7, 1.4 vāco vidhṛtam agniṃ prayujaṃ svāhā /
MS, 2, 7, 7, 1.5 prajāpataye manave svāhā /
MS, 2, 7, 7, 1.6 agnaye vaiśvānarāya svāhā /
MS, 2, 7, 7, 2.1 svāhā /
MS, 2, 7, 12, 4.3 svāhā /
MS, 2, 12, 2, 5.0 tasmai svāhā vaṭ //
MS, 2, 12, 2, 6.0 tābhyaḥ svāhā vaṭ //
MS, 2, 12, 2, 24.0 tasmai svāhā vaṭ //
MS, 2, 12, 2, 25.0 tābhyaḥ svāhā vaṭ //
MS, 2, 12, 3, 1.2 śaṃbhūr mayobhūr abhi mā vāhi svāhā /
MS, 2, 12, 3, 1.4 śaṃbhūr mayobhūr abhi mā vāhi svāhā /
MS, 2, 12, 3, 1.6 śaṃbhūr mayobhūr abhi mā vāhi svāhā /
MS, 2, 12, 3, 1.11 sajūr vaiśvānara iḍayā ghṛtena svāhā /
MS, 2, 12, 6, 12.1 agne svāhā kṛṇuhi jātavedā indrāya devebhyaḥ /
MS, 3, 11, 2, 67.0 hotā yakṣad agniṃ svāhājyasya stokānām //
MS, 3, 11, 2, 68.0 svāhā medasāṃ pṛthak //
MS, 3, 11, 2, 69.0 svāhā chāgam aśvibhyām //
MS, 3, 11, 2, 70.0 svāhā meṣaṃ sarasvatyai //
MS, 3, 11, 2, 71.0 svāhā ṛṣabham indrāya siṃhāya sahasa indriyam //
MS, 3, 11, 2, 72.0 svāhāgniṃ na bheṣajaiḥ //
MS, 3, 11, 2, 73.0 svāhā somam indriyaiḥ //
MS, 3, 11, 2, 74.0 svāhendraṃ sutrāmāṇaṃ savitāraṃ varuṇaṃ bhiṣajāṃ patim //
MS, 3, 11, 2, 75.0 svāhā vanaspatiṃ priyaṃ pātho na bheṣajaiḥ //
MS, 3, 11, 2, 76.0 svāhā devā ājyapā juṣāṇo agnir bheṣajam //
MS, 3, 11, 3, 11.2 samadhātāṃ sarasvatyā svāhendre sutaṃ madhu //
MS, 3, 11, 8, 2.19 bhūḥ svāhā /
MS, 3, 11, 10, 22.3 bhūḥ svāhā //
MS, 3, 11, 11, 11.1 svāhā yajñaṃ varuṇaḥ sukṣatro bheṣajaṃ karat /
MS, 4, 4, 2, 1.18 svāhā rājasūyā iti /
MS, 4, 4, 2, 1.25 tasmin hutam asi yameṣṭam asi svāheti /
Mānavagṛhyasūtra
MānGS, 1, 4, 2.3 ahamiddhi pituḥ pari medhām ṛtasya jagrabha ahaṃ sūrya ivājani svāhā /
MānGS, 1, 4, 2.5 ahamiddhi pituḥ pari medhām ṛtasya jagrabha ahaṃ sūrya ivājani svāhā /
MānGS, 1, 4, 3.1 yuje svāhā prayuje svāhodyuje svāhety etair antevāsināṃ yogamicchanniti //
MānGS, 1, 4, 3.1 yuje svāhā prayuje svāhodyuje svāhety etair antevāsināṃ yogamicchanniti //
MānGS, 1, 4, 3.1 yuje svāhā prayuje svāhodyuje svāhety etair antevāsināṃ yogamicchanniti //
MānGS, 1, 5, 4.0 āpo devīr haviṣmatīr imā nigrābhyāḥ stha mahi trīṇām avo 'stu agner āyur asi devīr āpo apāṃ napād devīr āpo madhumatīr agnaye svāhā rātrīṃ rātrīm ity aṣṭau //
MānGS, 1, 6, 2.0 uttarato grāmasya purastād vā śucau deśe vedyākṛtiṃ kṛtvāhavanīyasthāne sapta chandāṃsi pratiṣṭhāpya viṣṭarān darbhamuṣṭīn vā dakṣiṇāgnisthāne praugākṛtiṃ kausitaṃ khātvā paścād utkaram apāṃ pūrayitvā gārhapatyasthāne 'gniṃ praṇīya yuñjānaḥ prathamaṃ mana ity aṣṭau hutvākūtam agniṃ prayujaṃ svāheti ṣaḍ juhoti viśvo devasya netur iti saptamīm //
MānGS, 1, 10, 8.5 agnaye janavide svāhety uttarārdhe juhoti somāya janavide svāheti dakṣiṇārdhe gandharvāya janavide svāheti madhye //
MānGS, 1, 10, 8.5 agnaye janavide svāhety uttarārdhe juhoti somāya janavide svāheti dakṣiṇārdhe gandharvāya janavide svāheti madhye //
MānGS, 1, 10, 8.5 agnaye janavide svāhety uttarārdhe juhoti somāya janavide svāheti dakṣiṇārdhe gandharvāya janavide svāheti madhye //
MānGS, 1, 10, 10.4 tad idaṃ rājā varuṇo 'numanyatām yathedaṃ strī pautram aganma rudriyāya svāhā /
MānGS, 1, 10, 11.2 ākūtyai tvā svāhā bhūtyai tvā svāhā prayuje tvā svāhā nabhase tvā svāhāryamṇe tvā svāhā samṛddhyai tvā svāhā jayāyai tvā svāhā kāmāya tvā svāhety ṛcā stomaṃ prajāpataya iti ca //
MānGS, 1, 10, 11.2 ākūtyai tvā svāhā bhūtyai tvā svāhā prayuje tvā svāhā nabhase tvā svāhāryamṇe tvā svāhā samṛddhyai tvā svāhā jayāyai tvā svāhā kāmāya tvā svāhety ṛcā stomaṃ prajāpataya iti ca //
MānGS, 1, 10, 11.2 ākūtyai tvā svāhā bhūtyai tvā svāhā prayuje tvā svāhā nabhase tvā svāhāryamṇe tvā svāhā samṛddhyai tvā svāhā jayāyai tvā svāhā kāmāya tvā svāhety ṛcā stomaṃ prajāpataya iti ca //
MānGS, 1, 10, 11.2 ākūtyai tvā svāhā bhūtyai tvā svāhā prayuje tvā svāhā nabhase tvā svāhāryamṇe tvā svāhā samṛddhyai tvā svāhā jayāyai tvā svāhā kāmāya tvā svāhety ṛcā stomaṃ prajāpataya iti ca //
MānGS, 1, 10, 11.2 ākūtyai tvā svāhā bhūtyai tvā svāhā prayuje tvā svāhā nabhase tvā svāhāryamṇe tvā svāhā samṛddhyai tvā svāhā jayāyai tvā svāhā kāmāya tvā svāhety ṛcā stomaṃ prajāpataya iti ca //
MānGS, 1, 10, 11.2 ākūtyai tvā svāhā bhūtyai tvā svāhā prayuje tvā svāhā nabhase tvā svāhāryamṇe tvā svāhā samṛddhyai tvā svāhā jayāyai tvā svāhā kāmāya tvā svāhety ṛcā stomaṃ prajāpataya iti ca //
MānGS, 1, 10, 11.2 ākūtyai tvā svāhā bhūtyai tvā svāhā prayuje tvā svāhā nabhase tvā svāhāryamṇe tvā svāhā samṛddhyai tvā svāhā jayāyai tvā svāhā kāmāya tvā svāhety ṛcā stomaṃ prajāpataya iti ca //
MānGS, 1, 10, 11.2 ākūtyai tvā svāhā bhūtyai tvā svāhā prayuje tvā svāhā nabhase tvā svāhāryamṇe tvā svāhā samṛddhyai tvā svāhā jayāyai tvā svāhā kāmāya tvā svāhety ṛcā stomaṃ prajāpataya iti ca //
MānGS, 1, 11, 12.3 so 'smān devo 'ryamā preto muñcātu māmutaḥ svāhā /
MānGS, 1, 11, 15.1 ākūtāya svāheti jayāḥ prācī digvasanta ṛtur ity abhyātānāḥ /
MānGS, 1, 13, 15.3 viśvāhā juṣatāṃ viśvakarmaṇām idaṃ haviḥ svaḥ svāhety apsūdakāñjalīn ninayati /
MānGS, 1, 13, 15.5 prāsahād iti riṣṭir iti muktir iti mukṣīyamāṇaḥ sarvaṃ bhayaṃ nudasva svāheti triḥ parimṛjyācāmati //
MānGS, 1, 23, 6.0 yuñjānaḥ prathamaṃ mana ity aṣṭau hutvākūtam agniṃ prayujaṃ svāheti ṣaḍ juhoti viśvo devasya neturiti saptamīm //
MānGS, 2, 2, 18.0 agnaye svāheti madhye juhoti //
MānGS, 2, 2, 22.0 agnaye sviṣṭakṛte svāhety asaṃsaktam uttarārdhapūrvārdhe juhoti //
MānGS, 2, 3, 1.0 agnaye svāheti sāyaṃ juhoti prajāpataya iti dvitīyām //
MānGS, 2, 3, 2.0 sūryāya svāheti prātaḥ prajāpataya iti dvitīyām //
MānGS, 2, 3, 11.0 agrapākasya payasi sthālīpākaṃ śrapayitvā tasya juhoti sajūr agnīndrābhyāṃ svāhā sajūr viśvebhyo devebhyaḥ svāhā sajūrdyāvāpṛthivībhyāṃ svāhā sajūḥ somāya svāheti //
MānGS, 2, 3, 11.0 agrapākasya payasi sthālīpākaṃ śrapayitvā tasya juhoti sajūr agnīndrābhyāṃ svāhā sajūr viśvebhyo devebhyaḥ svāhā sajūrdyāvāpṛthivībhyāṃ svāhā sajūḥ somāya svāheti //
MānGS, 2, 3, 11.0 agrapākasya payasi sthālīpākaṃ śrapayitvā tasya juhoti sajūr agnīndrābhyāṃ svāhā sajūr viśvebhyo devebhyaḥ svāhā sajūrdyāvāpṛthivībhyāṃ svāhā sajūḥ somāya svāheti //
MānGS, 2, 3, 11.0 agrapākasya payasi sthālīpākaṃ śrapayitvā tasya juhoti sajūr agnīndrābhyāṃ svāhā sajūr viśvebhyo devebhyaḥ svāhā sajūrdyāvāpṛthivībhyāṃ svāhā sajūḥ somāya svāheti //
MānGS, 2, 4, 5.2 ghṛtasyāgne tanvā saṃbhava satyāḥ santu yajamānasya kāmāḥ svāhā /
MānGS, 2, 4, 6.0 svāhā svāheti parivapyau //
MānGS, 2, 4, 6.0 svāhā svāheti parivapyau //
MānGS, 2, 7, 1.3 sapta ca vāruṇīrimāḥ prajāḥ sarvāśca rājabāndhavyaḥ svāhā /
MānGS, 2, 7, 1.6 śvetāya rauṣidaśvāya svāhā /
MānGS, 2, 7, 1.8 śvetāya vaitahavyāya svāhā /
MānGS, 2, 7, 1.9 abhayaṃ naḥ prājāpatyebhyo bhūyātsvāhā /
MānGS, 2, 8, 5.0 aṣṭakāyai surādhase svāheti sarvatrānuṣajati //
MānGS, 2, 9, 4.2 vaha vapāṃ jātavedaḥ pitṛbhyo yatraitānvettha nihitān parāke medaso ghṛtasya kulyā abhiniḥsravantu satyāḥ santu yajamānasya kāmāḥ svāhā /
MānGS, 2, 10, 2.1 indrāṇyā haviṣyānpiṣṭvā piṣṭāni samutpūya yāvanti paśujātāni tāvato mithunān pratirūpān śrapayitvā kāṃsye 'dhyājyān kṛtvā tenaiva rudrāya svāheti juhoti /
MānGS, 2, 11, 7.1 idam ahaṃ viśam annādyāya tejase brahmavarcasāya parigṛhṇāmīti veśma parigṛhya garte hiraṇyaṃ nidhāyācyutāya dhruvāya bhaumāya svāheti juhoti //
MānGS, 2, 13, 6.10 ākṛtiḥ prakṛtir vacanī dhāvaniḥ padmacāriṇī manmanā bhava svāhā /
MānGS, 2, 13, 6.16 āgacchatv āyur yaśaś ca svāhā /
MānGS, 2, 13, 6.21 śriyai svāhā hriyai svāhā lakṣmyai svāhā upalakṣmyai svāhā nandāyai svāhā haridrāyai svāhā ṣaṣṭhyai svāhā samṛddhyai svāhā jayāyai svāhā kāmāyai svāheti //
MānGS, 2, 13, 6.21 śriyai svāhā hriyai svāhā lakṣmyai svāhā upalakṣmyai svāhā nandāyai svāhā haridrāyai svāhā ṣaṣṭhyai svāhā samṛddhyai svāhā jayāyai svāhā kāmāyai svāheti //
MānGS, 2, 13, 6.21 śriyai svāhā hriyai svāhā lakṣmyai svāhā upalakṣmyai svāhā nandāyai svāhā haridrāyai svāhā ṣaṣṭhyai svāhā samṛddhyai svāhā jayāyai svāhā kāmāyai svāheti //
MānGS, 2, 13, 6.21 śriyai svāhā hriyai svāhā lakṣmyai svāhā upalakṣmyai svāhā nandāyai svāhā haridrāyai svāhā ṣaṣṭhyai svāhā samṛddhyai svāhā jayāyai svāhā kāmāyai svāheti //
MānGS, 2, 13, 6.21 śriyai svāhā hriyai svāhā lakṣmyai svāhā upalakṣmyai svāhā nandāyai svāhā haridrāyai svāhā ṣaṣṭhyai svāhā samṛddhyai svāhā jayāyai svāhā kāmāyai svāheti //
MānGS, 2, 13, 6.21 śriyai svāhā hriyai svāhā lakṣmyai svāhā upalakṣmyai svāhā nandāyai svāhā haridrāyai svāhā ṣaṣṭhyai svāhā samṛddhyai svāhā jayāyai svāhā kāmāyai svāheti //
MānGS, 2, 13, 6.21 śriyai svāhā hriyai svāhā lakṣmyai svāhā upalakṣmyai svāhā nandāyai svāhā haridrāyai svāhā ṣaṣṭhyai svāhā samṛddhyai svāhā jayāyai svāhā kāmāyai svāheti //
MānGS, 2, 13, 6.21 śriyai svāhā hriyai svāhā lakṣmyai svāhā upalakṣmyai svāhā nandāyai svāhā haridrāyai svāhā ṣaṣṭhyai svāhā samṛddhyai svāhā jayāyai svāhā kāmāyai svāheti //
MānGS, 2, 13, 6.21 śriyai svāhā hriyai svāhā lakṣmyai svāhā upalakṣmyai svāhā nandāyai svāhā haridrāyai svāhā ṣaṣṭhyai svāhā samṛddhyai svāhā jayāyai svāhā kāmāyai svāheti //
MānGS, 2, 13, 6.21 śriyai svāhā hriyai svāhā lakṣmyai svāhā upalakṣmyai svāhā nandāyai svāhā haridrāyai svāhā ṣaṣṭhyai svāhā samṛddhyai svāhā jayāyai svāhā kāmāyai svāheti //
MānGS, 2, 14, 27.2 śālakaṭaṅkaṭāya svāhā /
MānGS, 2, 14, 27.3 kūṣmāṇḍarājaputrāya svāhā /
MānGS, 2, 14, 27.4 usmitāya svāhā /
MānGS, 2, 14, 27.5 devayajanāya svāheti //
MānGS, 2, 15, 5.1 yadi parvasu mārttikaṃ bhidyate pārthivam asi pṛthivīṃ dṛṃhasva yoniṃ gaccha svāhety apsu praharet //
MānGS, 2, 16, 1.1 sarpebhyo bibhyacchrāvaṇyāṃ tūṣṇīṃ bhaumam ekakapālaṃ śrapayitvākṣatasaktūn piṣṭvā svakṛta iriṇe darbhān āstīryācyutāya dhruvāya bhaumāya svāheti juhoti //
Pañcaviṃśabrāhmaṇa
PB, 1, 3, 1.0 bekurānāmāsi juṣṭā devebhyo namo vāce namo vācaspataye devi vāg yat te vāco madhumat tasmin mā dhāḥ sarasvatyai svāhā //
PB, 1, 3, 2.0 sūryo mā divyābhyo nāṣṭrābhyaḥ pātu vāyur antarikṣābhyo 'gniḥ pārthivābhyaḥ svāhā //
PB, 1, 6, 8.0 apāṃ puṣpam asy oṣadhīnāṃ rasa indrasya priyatamaṃ haviḥ svāhā //
PB, 6, 7, 2.0 sūryo mā divyābhyo nāṣṭrābhyaḥ pātu vāyur antarikṣābhyo 'gniḥ pārthivābhyaḥ svāheti juhoti //
PB, 6, 7, 6.0 tasyai juhuyād bekurānāmāsi juṣṭā devebhyo namo vāce namo vācaspataye devi vāg yat te vāco madhumat tasmin mā dhāḥ sarasvatyai svāheti //
PB, 9, 4, 6.0 saṃveśāyopaveśāya gāyatryai chandase 'bhibhūtaye svāhā saṃveśāyopaveśāya triṣṭubhe chandase 'bhibhūtaye svāhā saṃveśāyopaveśāya jagatyai chandase 'bhibhūtaye svāheti juhoti //
PB, 9, 4, 6.0 saṃveśāyopaveśāya gāyatryai chandase 'bhibhūtaye svāhā saṃveśāyopaveśāya triṣṭubhe chandase 'bhibhūtaye svāhā saṃveśāyopaveśāya jagatyai chandase 'bhibhūtaye svāheti juhoti //
PB, 9, 4, 6.0 saṃveśāyopaveśāya gāyatryai chandase 'bhibhūtaye svāhā saṃveśāyopaveśāya triṣṭubhe chandase 'bhibhūtaye svāhā saṃveśāyopaveśāya jagatyai chandase 'bhibhūtaye svāheti juhoti //
PB, 9, 9, 8.0 yadi pītāpītau somau saṃgaccheyātām antaḥparidhyaṅgārān nirvartya juhuyāddhutasya cāhutasya cāhutasya hutasya ca pītāpītasya somasyendrāgnī pibataṃ sutaṃ svāheti saiva tasya prāyaścittiḥ //
PB, 9, 9, 9.0 prajāpataye svāhety abhakṣaṇīyasya juhuyād uttarārdhyapūrvārdhya uparavaḥ //
PB, 9, 9, 12.0 hiraṇyagarbhaḥ samavartatāgra ity ājyenābhyupākṛtasya juhuyād agnīdhraṃ paretya bhūtānāṃ jātaḥ patir eka āsīt sa dādhāra pṛthivīṃ dyām utemāṃ tasmai ta indo haviṣā vidhema svāheti saiva tasya prāyaścittiḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 5, 9.3 tasmai viśaḥ samanamanta sarvāḥ sa ugraḥ sa ihavyo babhūva svāheti //
PārGS, 1, 5, 10.2 iha māvantv asmin brahmaṇy asmin kṣatre 'syām āśiṣyasyāṃ purodhāyām asmin karmaṇy asyāṃ devahūtyāṃ svāheti sarvatrānuṣajati //
PārGS, 1, 5, 11.2 tad ayaṃ rājā varuṇo 'numanyatāṃ yatheyaṃ strī pautram aghaṃ na rodāt svāhā /
PārGS, 1, 5, 11.4 aśūnyopasthā jīvatām astu mātā pautram ānandam abhivibudhyatām iyaṃ svāhā /
PārGS, 1, 5, 11.5 svasti no agne diva ā pṛthivyā viśvāni dhehyayathā yajatra yad asyāṃ mahi divi jātaṃ praśastaṃ tad asmāsu draviṇaṃ dhehi citraṃ svāhā /
PārGS, 1, 5, 11.7 apaitu mṛtyur amṛtaṃ na āgād vaivasvato no abhayaṃ kṛṇotu svāheti //
PārGS, 1, 6, 2.2 sa no aryamā devaḥ preto muñcatu mā pateḥ svāhā /
PārGS, 1, 6, 2.4 āyuṣmān astu me patir edhantāṃ jñātayo mama svāhā /
PārGS, 1, 6, 2.6 mama tubhyaṃ ca saṃvananaṃ tad agnir anumanyatām iyaṃ svāheti //
PārGS, 1, 7, 5.1 caturthaṃ śūrpakuṣṭhayā sarvāṃl lājān āvapati bhagāya svāheti //
PārGS, 1, 9, 3.1 agnaye svāhā prajāpataye svāheti sāyam //
PārGS, 1, 9, 3.1 agnaye svāhā prajāpataye svāheti sāyam //
PārGS, 1, 9, 4.1 sūryāya svāhā prajāpataye svāheti prātaḥ //
PārGS, 1, 9, 4.1 sūryāya svāhā prajāpataye svāheti prātaḥ //
PārGS, 1, 9, 5.1 pumāṃsau mitrāvaruṇau pumāṃsāv aśvināv ubhau pumān indraś ca sūryaś ca pumāṃsaṃ vartatāṃ mayi punaḥ svāheti pūrvāṃ garbhakāmā //
PārGS, 1, 11, 2.1 agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai patighnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.2 vāyo prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai prajāghnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.3 sūrya prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai paśughnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.4 candra prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai gṛhaghnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.5 gandharva prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai yaśoghnī tanūs tām asyai nāśaya svāheti //
PārGS, 1, 11, 3.1 sthālīpākasya juhoti prajāpataye svāheti //
PārGS, 1, 12, 3.0 vaiśvadevasyāgnau juhotyagnaye svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhāgnaye sviṣṭakṛte svāheti //
PārGS, 1, 12, 3.0 vaiśvadevasyāgnau juhotyagnaye svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhāgnaye sviṣṭakṛte svāheti //
PārGS, 1, 12, 3.0 vaiśvadevasyāgnau juhotyagnaye svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhāgnaye sviṣṭakṛte svāheti //
PārGS, 1, 12, 3.0 vaiśvadevasyāgnau juhotyagnaye svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhāgnaye sviṣṭakṛte svāheti //
PārGS, 1, 16, 23.2 malimluco droṇāsaś cyavano naśyatāditaḥ svāhā /
PārGS, 1, 16, 23.3 ālikhannanimiṣaḥ kiṃvadanta upaśrutirharyakṣaḥ kumbhī śatruḥ pātrapāṇirnṛmaṇirhantrīmukhaḥ sarṣapāruṇaś cyavano naśyatād itaḥ svāheti //
PārGS, 1, 19, 2.2 sā no mandreṣamūrjaṃ duhānā dhenur vāg asmān upa suṣṭutaitu svāheti //
PārGS, 1, 19, 4.0 sthālīpākasya juhoti prāṇenānnam aśīya svāhāpānena gandhān aśīya svāhā cakṣuṣā rūpāṇyaśīya svāhā śrotreṇa yaśo 'śīya svāheti //
PārGS, 1, 19, 4.0 sthālīpākasya juhoti prāṇenānnam aśīya svāhāpānena gandhān aśīya svāhā cakṣuṣā rūpāṇyaśīya svāhā śrotreṇa yaśo 'śīya svāheti //
PārGS, 1, 19, 4.0 sthālīpākasya juhoti prāṇenānnam aśīya svāhāpānena gandhān aśīya svāhā cakṣuṣā rūpāṇyaśīya svāhā śrotreṇa yaśo 'śīya svāheti //
PārGS, 1, 19, 4.0 sthālīpākasya juhoti prāṇenānnam aśīya svāhāpānena gandhān aśīya svāhā cakṣuṣā rūpāṇyaśīya svāhā śrotreṇa yaśo 'śīya svāheti //
PārGS, 2, 4, 3.2 yathā tvamagne samidhā samidhyasa evam ahamāyuṣā medhayā varcasā prajayā paśubhirbrahmavarcasena samindhe jīvaputro mamācāryo medhāvyaham asāny anirākāriṣṇur yaśasvī tejasvī brahmavarcasyannādo bhūyāsaṃ svāheti //
PārGS, 2, 9, 16.0 aharahaḥ svāhākuryād annābhāve kenacid ā kāṣṭhād devebhyaḥ pitṛbhyo manuṣyebhyaścodapātrāt //
PārGS, 2, 14, 4.2 sapta ca vāruṇīr imāḥ prajāḥ sarvāśca rājabāndhavaiḥ svāhā //
PārGS, 2, 14, 5.2 śvetāya vaidarvyāya namaḥ svāheti //
PārGS, 2, 14, 9.0 āgneyapāṇḍupārthivānāṃ sarpāṇām adhipataye svāhā śvetavāyavāntarikṣāṇāṃ sarpāṇāmadhipataye svāhābhibhūḥ sauryadivyānāṃ sarpāṇām adhipataye svāheti //
PārGS, 2, 14, 9.0 āgneyapāṇḍupārthivānāṃ sarpāṇām adhipataye svāhā śvetavāyavāntarikṣāṇāṃ sarpāṇāmadhipataye svāhābhibhūḥ sauryadivyānāṃ sarpāṇām adhipataye svāheti //
PārGS, 2, 14, 9.0 āgneyapāṇḍupārthivānāṃ sarpāṇām adhipataye svāhā śvetavāyavāntarikṣāṇāṃ sarpāṇāmadhipataye svāhābhibhūḥ sauryadivyānāṃ sarpāṇām adhipataye svāheti //
PārGS, 2, 14, 10.0 sarvahutamekakapālaṃ dhruvāya bhaumāya svāheti //
PārGS, 2, 16, 3.0 prāśanānte dadhipṛṣātakam añjalinā juhoti ūnaṃ me pūryatāṃ pūrṇaṃ me mā vyagātsvāheti //
PārGS, 2, 17, 9.1 pṛthivī dyauḥ pradiśo diśo yasmai dyubhirāvṛtāḥ tam ihendram upahvaye śivā naḥ santu hetayaḥ svāhā /
PārGS, 2, 17, 9.3 tanme sarvaṃ samṛdhyatāṃ jīvataḥ śaradaḥ śataṃ svāhā /
PārGS, 2, 17, 9.4 saṃpattir bhūtir bhūmirvṛṣṭirjyaiṣṭhyaṃ śraiṣṭhyaṃ śrīḥ prajām ihāvatu svāhā /
PārGS, 2, 17, 9.6 indrapatnīmupahvaye sītāṃ sā me tvanapāyinī bhūyāt karmaṇi karmaṇi svāhā /
PārGS, 2, 17, 9.8 khalamālinīm urvarām asmin karmaṇyupahvaye dhruvāṃ sā me tvanapāyinī bhūyātsvāheti //
PārGS, 3, 1, 2.3 śataṃ yo naḥ śarado 'jījān indro neṣadati duritāni viśvā svāhā /
PārGS, 3, 1, 2.5 teṣāṃ yo 'jyānim ajījim āvahāt tasmai no devāḥ paridhatteha sarve svāheti //
PārGS, 3, 1, 3.2 sugaṃ nu panthāṃ pradiśanna ehi jyotiṣmad dhehyajaraṃ na āyuḥ svāheti //
PārGS, 3, 2, 2.3 saṃvatsarasya yā patnī sā no astu sumaṅgalī svāhā /
PārGS, 3, 2, 2.5 prajāṃ suvīryāṃ kṛtvā dīrgham āyur vyaśnavai svāhā /
PārGS, 3, 2, 2.7 teṣāṃ vayaṃ sumatau yajñiyānāṃ jyogjītā ahatāḥ syāma svāhā /
PārGS, 3, 2, 2.9 teṣām ṛtūnāṃ śataśāradānāṃ nivāta eṣām abhaye vasema svāheti //
PārGS, 3, 3, 5.3 ṛtūṃstanvate kavayaḥ prajānatīr madhye chandasaḥ pariyanti bhāsvatīḥ svāhā /
PārGS, 3, 3, 5.5 vipaśyanti paśavo jāyamānā nānārūpā māturasyā upasthe svāhā /
PārGS, 3, 3, 5.7 tena dasyūn vyasahanta devā hantāsurāṇām abhavacchacībhiḥ svāhā /
PārGS, 3, 3, 5.9 bhūyāsamasya sumatau yathā yūyam anyā vo anyām ati mā prayukta svāhā /
PārGS, 3, 3, 5.11 bhūyāsam asya sumatau yathā yūyam anyā vo anyāmati mā prayukta svāhā /
PārGS, 3, 3, 5.13 pañca diśaḥ pañcadaśena kᄆptāḥ samānamūrdhnīr adhi lokam ekaṃ svāhā /
PārGS, 3, 3, 5.15 sūryasyaikā carati niṣkṛteṣu gharmasyaikā savitaikāṃ niyacchatu svāhā /
PārGS, 3, 3, 5.17 sā naḥ payasvatī dhukṣvottarām uttarāṃ samāṃ svāhā /
PārGS, 3, 3, 5.19 samānamarthaṃ svapasyamānā bibhratī jarām ajara uṣa āgāḥ svāhā /
PārGS, 3, 3, 5.21 ekā satī bahudhoṣo vyaucchat sājīrṇā tvaṃ jarayasi sarvamanyatsvāheti //
PārGS, 3, 3, 6.2 śaṃ no diśaḥ pradiśa ādiśo no 'horātre kṛṇutaṃ dīrgham āyur vyaśnavai svāhā /
PārGS, 3, 3, 6.4 bhūtaṃ bhaviṣyad akṛntad viśvam astu me brahmābhiguptaḥ surakṣitaḥ syāṃ svāhā /
PārGS, 3, 3, 6.6 ūrjaṃ prajāmamṛtaṃ dīrghamāyuḥ prajāpatirmayi parameṣṭhī dadhātu naḥ svāheti ca //
PārGS, 3, 3, 7.0 aṣṭakāyai svāheti //
PārGS, 3, 4, 3.0 tasyā avaṭamabhijuhoty acyutāya bhaumāya svāheti //
PārGS, 3, 4, 7.3 yat tvemahe prati tan no juṣasva śaṃ no bhava dvipade śaṃ catuṣpade svāhā /
PārGS, 3, 4, 7.5 ajarāsaste sakhye syāma piteva putrānprati tan no juṣasva śaṃ no bhava dvipade śaṃ catuṣpade svāhā /
PārGS, 3, 4, 7.7 pāhi kṣema uta yoge varaṃ no yūyaṃ pāta svastibhiḥ sadā naḥ svāhā /
PārGS, 3, 4, 7.9 sakhā suśeva edhi naḥ svāheti //
PārGS, 3, 4, 8.2 agnimindraṃ bṛhaspatiṃ viśvān devān upahvaye sarasvatīṃ ca vājīṃ ca vāstu me datta vājinaḥ svāhā /
PārGS, 3, 4, 8.5 etānt sarvānprapadye 'haṃ vāstu me datta vājinaḥ svāhā /
PārGS, 3, 4, 8.8 etānt sarvān prapadye 'haṃ vāstu me datta vājinaḥ svāhā /
PārGS, 3, 4, 8.10 etāntsarvān prapadye'haṃ vāstu me datta vājinaḥ svāhā /
PārGS, 3, 4, 8.12 etāntsarvān prapadye'haṃ vāstu me datta vājinaḥ svāhā /
PārGS, 3, 4, 8.14 sarvāśca devatāḥ svāheti //
PārGS, 3, 9, 5.2 pūṣā vājaṃ sanotu naḥ svāheti pauṣṇasya juhoti //
PārGS, 3, 12, 9.2 kāmāvakīrṇo 'smy avakīrṇo'smi kāma kāmāya svāhā /
PārGS, 3, 12, 9.3 kāmābhidrugdho 'smyabhidrugdho 'smi kāma kāmāya svāheti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 2, 8.10 agnaye svāhā /
SVidhB, 1, 2, 8.11 somāya svāhā /
SVidhB, 1, 3, 8.2 agnaye svāhā /
SVidhB, 1, 8, 9.0 agnidagdhe ghṛtāktān yavāñ juhuyāj jātaḥ pareṇa dharmeṇety etenāgnaye svāheti ca //
SVidhB, 1, 8, 10.0 mūṣikajagdhe tilāñ juhuyān naki devā inīmasītīndrāya svāheti ca //
SVidhB, 1, 8, 13.0 manuṣyeṣv abhivāteṣu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād agne tvaṃ no antama iti caturvargeṇa sāmānteṣu svāhākārair agnaye svāhā vāyave svāhā sūryāya svāhā candrāya svāheti ca snehavad amāṃsam annaṃ brāhmaṇān bhojayitvā svasti vācayitvā svasti haiṣāṃ bhavati //
SVidhB, 1, 8, 13.0 manuṣyeṣv abhivāteṣu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād agne tvaṃ no antama iti caturvargeṇa sāmānteṣu svāhākārair agnaye svāhā vāyave svāhā sūryāya svāhā candrāya svāheti ca snehavad amāṃsam annaṃ brāhmaṇān bhojayitvā svasti vācayitvā svasti haiṣāṃ bhavati //
SVidhB, 1, 8, 13.0 manuṣyeṣv abhivāteṣu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād agne tvaṃ no antama iti caturvargeṇa sāmānteṣu svāhākārair agnaye svāhā vāyave svāhā sūryāya svāhā candrāya svāheti ca snehavad amāṃsam annaṃ brāhmaṇān bhojayitvā svasti vācayitvā svasti haiṣāṃ bhavati //
SVidhB, 1, 8, 13.0 manuṣyeṣv abhivāteṣu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād agne tvaṃ no antama iti caturvargeṇa sāmānteṣu svāhākārair agnaye svāhā vāyave svāhā sūryāya svāhā candrāya svāheti ca snehavad amāṃsam annaṃ brāhmaṇān bhojayitvā svasti vācayitvā svasti haiṣāṃ bhavati //
SVidhB, 1, 8, 14.0 goṣv abhivātāsu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād ā vo rājānam ity etena rudrāya svāheti ca yāvatīr dhūmaḥ spṛśati svasti hāsāṃ bhavati //
SVidhB, 1, 8, 15.0 aśveṣv abhivāteṣu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād aśvī rathī dvitīyenāśvibhyāṃ svāheti ca yāvato dhūmaḥ spṛśati svasti haiṣāṃ bhavati svasti haiṣāṃ bhavati //
SVidhB, 3, 3, 7.7 pareṣāṃ ca palāśaparṇamadhyameṣu balyupahāraḥ prajāpataye svāheti madhya upahared indrāyeti purastād vāyava ity avāntaradeśe varuṇāyeti paścān mahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi bahupaśudhanadhānyahiraṇyam āyuṣmatpuruṣaṃ vīrasūsubhagāvidhavastrīkaṃ śivaṃ puṇyaṃ vāstu bhavati /
Taittirīyabrāhmaṇa
TB, 2, 1, 2, 3.6 so 'juhot svāheti /
TB, 2, 1, 2, 10.8 agnir jyotir jyotiḥ sūryaḥ svāhety eva sāyaṃ hotavyam /
TB, 2, 1, 2, 10.9 sūryo jyotir jyotir agniḥ svāheti prātaḥ /
TB, 2, 1, 2, 11.9 jyotir agniḥ svāhety āha /
TB, 2, 1, 9, 2.6 agnir jyotir jyotir agniḥ svāheti sāyaṃ juhoti /
TB, 2, 1, 9, 2.8 sūryo jyotir jyotiḥ sūryaḥ svāheti prātaḥ /
TB, 2, 1, 9, 3.6 atha bhūḥ svāheti juhuyāt /
TB, 2, 2, 3, 5.6 jajanad indram indriyāya svāheti graheṇa juhoti /
TB, 3, 1, 4, 1.11 agnaye svāhā kṛttikābhyaḥ svāhā /
TB, 3, 1, 4, 1.11 agnaye svāhā kṛttikābhyaḥ svāhā /
TB, 3, 1, 4, 1.12 ambāyai svāhā dulāyai svāhā /
TB, 3, 1, 4, 1.12 ambāyai svāhā dulāyai svāhā /
TB, 3, 1, 4, 1.13 nitatnyai svāhābhrayantyai svāhā /
TB, 3, 1, 4, 1.13 nitatnyai svāhābhrayantyai svāhā /
TB, 3, 1, 4, 1.14 meghayantyai svāhā varṣayantyai svāhā /
TB, 3, 1, 4, 1.14 meghayantyai svāhā varṣayantyai svāhā /
TB, 3, 1, 4, 1.15 cupuṇīkāyai svāheti //
TB, 3, 1, 4, 2.15 prajāpataye svāhā rohiṇyai svāhā rocamānāyai svāhā prajābhyaḥ svāheti //
TB, 3, 1, 4, 2.15 prajāpataye svāhā rohiṇyai svāhā rocamānāyai svāhā prajābhyaḥ svāheti //
TB, 3, 1, 4, 2.15 prajāpataye svāhā rohiṇyai svāhā rocamānāyai svāhā prajābhyaḥ svāheti //
TB, 3, 1, 4, 2.15 prajāpataye svāhā rohiṇyai svāhā rocamānāyai svāhā prajābhyaḥ svāheti //
TB, 3, 1, 4, 3.9 somāya svāhā mṛgaśīrṣāya svāhā /
TB, 3, 1, 4, 3.9 somāya svāhā mṛgaśīrṣāya svāhā /
TB, 3, 1, 4, 3.10 invakābhyaḥ svāhauṣadhībhyaḥ svāhā /
TB, 3, 1, 4, 3.10 invakābhyaḥ svāhauṣadhībhyaḥ svāhā /
TB, 3, 1, 4, 3.11 rājyāya svāhābhijityai svāheti //
TB, 3, 1, 4, 3.11 rājyāya svāhābhijityai svāheti //
TB, 3, 1, 4, 4.9 rudrāya svāhārdrāyai svāhā /
TB, 3, 1, 4, 4.9 rudrāya svāhārdrāyai svāhā /
TB, 3, 1, 4, 4.10 pinvamānāyai svāhā paśubhyaḥ svāheti //
TB, 3, 1, 4, 4.10 pinvamānāyai svāhā paśubhyaḥ svāheti //
TB, 3, 1, 4, 5.9 so 'tra juhoti adityai svāhā punarvasubhyām svāhā bhūtyai svāhā prajātyai svāheti //
TB, 3, 1, 4, 5.9 so 'tra juhoti adityai svāhā punarvasubhyām svāhā bhūtyai svāhā prajātyai svāheti //
TB, 3, 1, 4, 5.9 so 'tra juhoti adityai svāhā punarvasubhyām svāhā bhūtyai svāhā prajātyai svāheti //
TB, 3, 1, 4, 5.9 so 'tra juhoti adityai svāhā punarvasubhyām svāhā bhūtyai svāhā prajātyai svāheti //
TB, 3, 1, 4, 6.9 bṛhaspataye svāhā tiṣyāya svāhā /
TB, 3, 1, 4, 6.9 bṛhaspataye svāhā tiṣyāya svāhā /
TB, 3, 1, 4, 6.10 brahmavarcasāya svāheti //
TB, 3, 1, 4, 7.8 sarpebhyaḥ svāhāśreṣābhyaḥ svāhā /
TB, 3, 1, 4, 7.8 sarpebhyaḥ svāhāśreṣābhyaḥ svāhā /
TB, 3, 1, 4, 7.9 dandaśūkebhyaḥ svāheti //
TB, 3, 1, 4, 8.9 pitṛbhyaḥ svāhā maghābhyaḥ svāhānaghābhyaḥ svāhāgadābhyaḥ svāhārundhatībhyaḥ svāheti //
TB, 3, 1, 4, 8.9 pitṛbhyaḥ svāhā maghābhyaḥ svāhānaghābhyaḥ svāhāgadābhyaḥ svāhārundhatībhyaḥ svāheti //
TB, 3, 1, 4, 8.9 pitṛbhyaḥ svāhā maghābhyaḥ svāhānaghābhyaḥ svāhāgadābhyaḥ svāhārundhatībhyaḥ svāheti //
TB, 3, 1, 4, 8.9 pitṛbhyaḥ svāhā maghābhyaḥ svāhānaghābhyaḥ svāhāgadābhyaḥ svāhārundhatībhyaḥ svāheti //
TB, 3, 1, 4, 9.9 aryamṇe svāhā phalgunībhyāṃ svāhā /
TB, 3, 1, 4, 9.9 aryamṇe svāhā phalgunībhyāṃ svāhā /
TB, 3, 1, 4, 9.10 paśubhyaḥ svāheti //
TB, 3, 1, 4, 10.9 bhagāya svāhā phalgunībhyāṃ svāhā /
TB, 3, 1, 4, 10.9 bhagāya svāhā phalgunībhyāṃ svāhā /
TB, 3, 1, 4, 10.10 śraiṣṭhyāya svāheti //
TB, 3, 1, 4, 11.11 savitre svāhā hastāya svāhā dadate svāhā pṛṇate svāhā prayacchate svāhā pratigṛbhṇate svāheti //
TB, 3, 1, 4, 11.11 savitre svāhā hastāya svāhā dadate svāhā pṛṇate svāhā prayacchate svāhā pratigṛbhṇate svāheti //
TB, 3, 1, 4, 11.11 savitre svāhā hastāya svāhā dadate svāhā pṛṇate svāhā prayacchate svāhā pratigṛbhṇate svāheti //
TB, 3, 1, 4, 11.11 savitre svāhā hastāya svāhā dadate svāhā pṛṇate svāhā prayacchate svāhā pratigṛbhṇate svāheti //
TB, 3, 1, 4, 11.11 savitre svāhā hastāya svāhā dadate svāhā pṛṇate svāhā prayacchate svāhā pratigṛbhṇate svāheti //
TB, 3, 1, 4, 11.11 savitre svāhā hastāya svāhā dadate svāhā pṛṇate svāhā prayacchate svāhā pratigṛbhṇate svāheti //
TB, 3, 1, 4, 12.9 tvaṣṭre svāhā citrāyai svāhā /
TB, 3, 1, 4, 12.9 tvaṣṭre svāhā citrāyai svāhā /
TB, 3, 1, 4, 12.10 caitrāya svāhā prajāyai svāheti //
TB, 3, 1, 4, 12.10 caitrāya svāhā prajāyai svāheti //
TB, 3, 1, 4, 13.9 vāyave svāhā niṣṭyāyai svāhā /
TB, 3, 1, 4, 13.9 vāyave svāhā niṣṭyāyai svāhā /
TB, 3, 1, 4, 13.10 kāmacārāya svāhābhijityai svāheti //
TB, 3, 1, 4, 13.10 kāmacārāya svāhābhijityai svāheti //
TB, 3, 1, 4, 14.8 indrāgnibhyāṃ svāhā viśākhābhyāṃ svāhā /
TB, 3, 1, 4, 14.8 indrāgnibhyāṃ svāhā viśākhābhyāṃ svāhā /
TB, 3, 1, 4, 14.9 śraiṣṭhyāya svāhābhijityai svāheti //
TB, 3, 1, 4, 14.9 śraiṣṭhyāya svāhābhijityai svāheti //
TB, 3, 1, 4, 15.8 paurṇamāsyai svāhā kāmāya svāhā gatyai svāheti //
TB, 3, 1, 4, 15.8 paurṇamāsyai svāhā kāmāya svāhā gatyai svāheti //
TB, 3, 1, 4, 15.8 paurṇamāsyai svāhā kāmāya svāhā gatyai svāheti //
TB, 3, 1, 5, 1.9 mitrāya svāhānūrādhebhyaḥ svāhā /
TB, 3, 1, 5, 1.9 mitrāya svāhānūrādhebhyaḥ svāhā /
TB, 3, 1, 5, 1.10 mitradheyāya svāhābhijityai svāheti //
TB, 3, 1, 5, 1.10 mitradheyāya svāhābhijityai svāheti //
TB, 3, 1, 5, 2.9 indrāya svāhā jyeṣṭhāyai svāhā jyaiṣṭhyāya svāhābhijityai svāheti //
TB, 3, 1, 5, 2.9 indrāya svāhā jyeṣṭhāyai svāhā jyaiṣṭhyāya svāhābhijityai svāheti //
TB, 3, 1, 5, 2.9 indrāya svāhā jyeṣṭhāyai svāhā jyaiṣṭhyāya svāhābhijityai svāheti //
TB, 3, 1, 5, 2.9 indrāya svāhā jyeṣṭhāyai svāhā jyaiṣṭhyāya svāhābhijityai svāheti //
TB, 3, 1, 5, 3.9 prajāpataye svāhā mūlāya svāhā /
TB, 3, 1, 5, 3.9 prajāpataye svāhā mūlāya svāhā /
TB, 3, 1, 5, 3.10 prajāyai svāheti //
TB, 3, 1, 5, 4.9 adbhyaḥ svāhāṣāḍhābhyaḥ svāhā /
TB, 3, 1, 5, 4.9 adbhyaḥ svāhāṣāḍhābhyaḥ svāhā /
TB, 3, 1, 5, 4.10 samudrāya svāhā kāmāya svāhā /
TB, 3, 1, 5, 4.10 samudrāya svāhā kāmāya svāhā /
TB, 3, 1, 5, 4.11 abhijityai svāheti //
TB, 3, 1, 5, 5.9 viśvebhyo devebhyaḥ svāhāṣāḍhābhyaḥ svāhā /
TB, 3, 1, 5, 5.9 viśvebhyo devebhyaḥ svāhāṣāḍhābhyaḥ svāhā /
TB, 3, 1, 5, 5.10 anapajayyāya svāhā jityai svāheti //
TB, 3, 1, 5, 5.10 anapajayyāya svāhā jityai svāheti //
TB, 3, 1, 5, 6.9 brahmaṇe svāhābhijite svāhā /
TB, 3, 1, 5, 6.9 brahmaṇe svāhābhijite svāhā /
TB, 3, 1, 5, 6.10 brahmalokāya svāhābhijityai svāheti //
TB, 3, 1, 5, 6.10 brahmalokāya svāhābhijityai svāheti //
TB, 3, 1, 5, 7.12 viṣṇave svāhā śroṇāyai svāhā /
TB, 3, 1, 5, 7.12 viṣṇave svāhā śroṇāyai svāhā /
TB, 3, 1, 5, 7.13 ślokāya svāhā śrutāya svāheti //
TB, 3, 1, 5, 7.13 ślokāya svāhā śrutāya svāheti //
TB, 3, 1, 5, 8.9 vasubhyaḥ svāhā śraviṣṭhābhyaḥ svāhā /
TB, 3, 1, 5, 8.9 vasubhyaḥ svāhā śraviṣṭhābhyaḥ svāhā /
TB, 3, 1, 5, 8.10 agrāya svāhā parītyai svāheti //
TB, 3, 1, 5, 8.10 agrāya svāhā parītyai svāheti //
TB, 3, 1, 5, 9.9 varuṇāya svāhā śatabhiṣaje svāhā /
TB, 3, 1, 5, 9.9 varuṇāya svāhā śatabhiṣaje svāhā /
TB, 3, 1, 5, 9.10 bheṣajebhyaḥ svāheti //
TB, 3, 1, 5, 10.9 ajāyaikapade svāhā proṣṭhapadebhyaḥ svāhā /
TB, 3, 1, 5, 10.9 ajāyaikapade svāhā proṣṭhapadebhyaḥ svāhā /
TB, 3, 1, 5, 10.10 tejase svāhā brahmavarcasāya svāheti //
TB, 3, 1, 5, 10.10 tejase svāhā brahmavarcasāya svāheti //
TB, 3, 1, 5, 11.9 ahaye budhniyāya svāhā proṣṭhapadebhyaḥ svāhā /
TB, 3, 1, 5, 11.9 ahaye budhniyāya svāhā proṣṭhapadebhyaḥ svāhā /
TB, 3, 1, 5, 11.10 pratiṣṭhāyai svāheti //
TB, 3, 1, 5, 12.9 pūṣṇe svāhā revatyai svāhā /
TB, 3, 1, 5, 12.9 pūṣṇe svāhā revatyai svāhā /
TB, 3, 1, 5, 12.10 paśubhyaḥ svāheti //
TB, 3, 1, 5, 13.9 aśvibhyāṃ svāhāśvayugbhyāṃ svāhā /
TB, 3, 1, 5, 13.9 aśvibhyāṃ svāhāśvayugbhyāṃ svāhā /
TB, 3, 1, 5, 13.10 śrotrāya svāhā śrutyai svāheti //
TB, 3, 1, 5, 13.10 śrotrāya svāhā śrutyai svāheti //
TB, 3, 1, 5, 14.9 yamāya svāhāpabharaṇībhyaḥ svāhā /
TB, 3, 1, 5, 14.9 yamāya svāhāpabharaṇībhyaḥ svāhā /
TB, 3, 1, 5, 14.10 rājyāya svāhābhijityai svāheti //
TB, 3, 1, 5, 14.10 rājyāya svāhābhijityai svāheti //
TB, 3, 1, 5, 15.8 amāvāsyāyai svāhā kāmāya svāhā gatyai svāheti //
TB, 3, 1, 5, 15.8 amāvāsyāyai svāhā kāmāya svāhā gatyai svāheti //
TB, 3, 1, 5, 15.8 amāvāsyāyai svāhā kāmāya svāhā gatyai svāheti //
TB, 3, 1, 6, 1.12 candramase svāhā pratīdṛśyāyai svāhā /
TB, 3, 1, 6, 1.12 candramase svāhā pratīdṛśyāyai svāhā /
TB, 3, 1, 6, 1.13 ahorātrebhyaḥ svāhārdhamāsebhyaḥ svāhā /
TB, 3, 1, 6, 1.13 ahorātrebhyaḥ svāhārdhamāsebhyaḥ svāhā /
TB, 3, 1, 6, 1.14 māsebhyaḥ svāhartubhyaḥ svāhā /
TB, 3, 1, 6, 1.14 māsebhyaḥ svāhartubhyaḥ svāhā /
TB, 3, 1, 6, 1.15 saṃvatsarāya svāheti //
TB, 3, 1, 6, 2.16 ahne svāhā rātriyai svāhā /
TB, 3, 1, 6, 2.16 ahne svāhā rātriyai svāhā /
TB, 3, 1, 6, 2.17 atimuktyai svāheti //
TB, 3, 1, 6, 3.9 uṣase svāhā vyuṣṭyai svāhā /
TB, 3, 1, 6, 3.9 uṣase svāhā vyuṣṭyai svāhā /
TB, 3, 1, 6, 3.10 vyūṣuṣyai svāhā vyucchantyai svāhā /
TB, 3, 1, 6, 3.10 vyūṣuṣyai svāhā vyucchantyai svāhā /
TB, 3, 1, 6, 3.11 vyuṣṭāyai svāheti //
TB, 3, 1, 6, 4.9 nakṣatrāya svāhodeṣyate svāhā /
TB, 3, 1, 6, 4.9 nakṣatrāya svāhodeṣyate svāhā /
TB, 3, 1, 6, 4.10 udyate svāhoditāya svāhā /
TB, 3, 1, 6, 4.10 udyate svāhoditāya svāhā /
TB, 3, 1, 6, 4.11 harase svāhā bharase svāhā /
TB, 3, 1, 6, 4.11 harase svāhā bharase svāhā /
TB, 3, 1, 6, 4.12 bhrājase svāhā tejase svāhā /
TB, 3, 1, 6, 4.12 bhrājase svāhā tejase svāhā /
TB, 3, 1, 6, 4.13 tapase svāhā brahmavarcasāya svāheti //
TB, 3, 1, 6, 4.13 tapase svāhā brahmavarcasāya svāheti //
TB, 3, 1, 6, 5.9 sūryāya svāhā nakṣatrebhyaḥ svāhā /
TB, 3, 1, 6, 5.9 sūryāya svāhā nakṣatrebhyaḥ svāhā /
TB, 3, 1, 6, 5.10 pratiṣṭhāyai svāheti //
TB, 3, 1, 6, 6.5 adityai svāhā pratiṣṭhāyai svāheti //
TB, 3, 1, 6, 6.5 adityai svāhā pratiṣṭhāyai svāheti //
TB, 3, 1, 6, 7.5 viṣṇave svāhā yajñāya svāhā /
TB, 3, 1, 6, 7.5 viṣṇave svāhā yajñāya svāhā /
TB, 3, 1, 6, 7.6 pratiṣṭhāyai svāheti //
Taittirīyasaṃhitā
TS, 1, 1, 3, 8.0 agnaye bṛhate nākāya svāhā dyāvāpṛthivībhyām //
TS, 1, 1, 8, 1.16 ekatāya svāhā dvitāya svāhā tritāya svāhā //
TS, 1, 1, 8, 1.16 ekatāya svāhā dvitāya svāhā tritāya svāhā //
TS, 1, 1, 8, 1.16 ekatāya svāhā dvitāya svāhā tritāya svāhā //
TS, 1, 1, 11, 1.1 kṛṣṇo 'sy ākhareṣṭho 'gnaye tvā svāhā /
TS, 1, 1, 11, 1.2 vedir asi barhiṣe tvā svāhā /
TS, 1, 1, 11, 1.3 barhir asi srugbhyas tvā svāhā /
TS, 1, 1, 12, 1.12 indrāvānt svāhā /
TS, 1, 3, 4, 1.1 tvaṃ soma tanūkṛdbhyo dveṣobhyo 'nyakṛtebhya uru yantāsi varūthaṃ svāhā /
TS, 1, 3, 4, 1.2 juṣāṇo aptur ājyasya vetu svāhā /
TS, 1, 3, 9, 2.12 svāhordhvanabhasaṃ mārutaṃ gacchatam //
TS, 1, 3, 10, 1.2 juṣṭaṃ devebhyo havyaṃ ghṛtavat svāhā /
TS, 1, 3, 10, 3.4 svāhā tvāntarikṣāya /
TS, 1, 3, 10, 3.6 svāhā digbhyaḥ /
TS, 1, 3, 11, 1.1 samudraṃ gaccha svāhāntarikṣaṃ gaccha svāhā devaṃ savitāraṃ gaccha svāhāhorātre gaccha svāhā mitrāvaruṇau gaccha svāhā somaṃ gaccha svāhā yajñaṃ gaccha svāhā chandāṃsi gaccha svāhā dyāvāpṛthivī gaccha svāhā nabho divyaṃ gaccha svāhāgniṃ vaiśvānaraṃ gaccha svāhā /
TS, 1, 3, 11, 1.1 samudraṃ gaccha svāhāntarikṣaṃ gaccha svāhā devaṃ savitāraṃ gaccha svāhāhorātre gaccha svāhā mitrāvaruṇau gaccha svāhā somaṃ gaccha svāhā yajñaṃ gaccha svāhā chandāṃsi gaccha svāhā dyāvāpṛthivī gaccha svāhā nabho divyaṃ gaccha svāhāgniṃ vaiśvānaraṃ gaccha svāhā /
TS, 1, 3, 11, 1.1 samudraṃ gaccha svāhāntarikṣaṃ gaccha svāhā devaṃ savitāraṃ gaccha svāhāhorātre gaccha svāhā mitrāvaruṇau gaccha svāhā somaṃ gaccha svāhā yajñaṃ gaccha svāhā chandāṃsi gaccha svāhā dyāvāpṛthivī gaccha svāhā nabho divyaṃ gaccha svāhāgniṃ vaiśvānaraṃ gaccha svāhā /
TS, 1, 3, 11, 1.1 samudraṃ gaccha svāhāntarikṣaṃ gaccha svāhā devaṃ savitāraṃ gaccha svāhāhorātre gaccha svāhā mitrāvaruṇau gaccha svāhā somaṃ gaccha svāhā yajñaṃ gaccha svāhā chandāṃsi gaccha svāhā dyāvāpṛthivī gaccha svāhā nabho divyaṃ gaccha svāhāgniṃ vaiśvānaraṃ gaccha svāhā /
TS, 1, 3, 11, 1.1 samudraṃ gaccha svāhāntarikṣaṃ gaccha svāhā devaṃ savitāraṃ gaccha svāhāhorātre gaccha svāhā mitrāvaruṇau gaccha svāhā somaṃ gaccha svāhā yajñaṃ gaccha svāhā chandāṃsi gaccha svāhā dyāvāpṛthivī gaccha svāhā nabho divyaṃ gaccha svāhāgniṃ vaiśvānaraṃ gaccha svāhā /
TS, 1, 3, 11, 1.1 samudraṃ gaccha svāhāntarikṣaṃ gaccha svāhā devaṃ savitāraṃ gaccha svāhāhorātre gaccha svāhā mitrāvaruṇau gaccha svāhā somaṃ gaccha svāhā yajñaṃ gaccha svāhā chandāṃsi gaccha svāhā dyāvāpṛthivī gaccha svāhā nabho divyaṃ gaccha svāhāgniṃ vaiśvānaraṃ gaccha svāhā /
TS, 1, 3, 11, 1.1 samudraṃ gaccha svāhāntarikṣaṃ gaccha svāhā devaṃ savitāraṃ gaccha svāhāhorātre gaccha svāhā mitrāvaruṇau gaccha svāhā somaṃ gaccha svāhā yajñaṃ gaccha svāhā chandāṃsi gaccha svāhā dyāvāpṛthivī gaccha svāhā nabho divyaṃ gaccha svāhāgniṃ vaiśvānaraṃ gaccha svāhā /
TS, 1, 3, 11, 1.1 samudraṃ gaccha svāhāntarikṣaṃ gaccha svāhā devaṃ savitāraṃ gaccha svāhāhorātre gaccha svāhā mitrāvaruṇau gaccha svāhā somaṃ gaccha svāhā yajñaṃ gaccha svāhā chandāṃsi gaccha svāhā dyāvāpṛthivī gaccha svāhā nabho divyaṃ gaccha svāhāgniṃ vaiśvānaraṃ gaccha svāhā /
TS, 1, 3, 11, 1.1 samudraṃ gaccha svāhāntarikṣaṃ gaccha svāhā devaṃ savitāraṃ gaccha svāhāhorātre gaccha svāhā mitrāvaruṇau gaccha svāhā somaṃ gaccha svāhā yajñaṃ gaccha svāhā chandāṃsi gaccha svāhā dyāvāpṛthivī gaccha svāhā nabho divyaṃ gaccha svāhāgniṃ vaiśvānaraṃ gaccha svāhā /
TS, 1, 3, 11, 1.1 samudraṃ gaccha svāhāntarikṣaṃ gaccha svāhā devaṃ savitāraṃ gaccha svāhāhorātre gaccha svāhā mitrāvaruṇau gaccha svāhā somaṃ gaccha svāhā yajñaṃ gaccha svāhā chandāṃsi gaccha svāhā dyāvāpṛthivī gaccha svāhā nabho divyaṃ gaccha svāhāgniṃ vaiśvānaraṃ gaccha svāhā /
TS, 1, 3, 11, 1.1 samudraṃ gaccha svāhāntarikṣaṃ gaccha svāhā devaṃ savitāraṃ gaccha svāhāhorātre gaccha svāhā mitrāvaruṇau gaccha svāhā somaṃ gaccha svāhā yajñaṃ gaccha svāhā chandāṃsi gaccha svāhā dyāvāpṛthivī gaccha svāhā nabho divyaṃ gaccha svāhāgniṃ vaiśvānaraṃ gaccha svāhā /
TS, 1, 3, 13, 3.1 devīr āpo apāṃ napād ya ūrmir haviṣya indriyāvān madintamas taṃ devebhyo devatrā dhatta śukraṃ śukrapebhyo yeṣām bhāga stha svāhā /
TS, 1, 8, 3, 7.6 yad ekasyādhi dharmaṇi tasyāvayajanam asi svāhā /
TS, 1, 8, 7, 12.1 ye devāḥ puraḥsado 'gninetrā dakṣiṇasado yamanetrāḥ paścātsadaḥ savitṛnetrā uttarasado varuṇanetrā upariṣado bṛhaspatinetrā rakṣohaṇas te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhā //
TS, 1, 8, 7, 16.1 agnaye rakṣoghne svāhā //
TS, 1, 8, 7, 17.1 yamāya savitre varuṇāya bṛhaspataye duvasvate rakṣoghne svāhā //
TS, 2, 3, 9, 1.4 āmanam asy āmanasya devā ye sajātāḥ kumārāḥ samanasas tān ahaṃ kāmaye hṛdā te māṃ kāmayantāṃ hṛdā tān ma āmanasaḥ kṛdhi svāhā /
TS, 2, 3, 9, 2.1 āmanasya devā yā striyaḥ samanasas tā ahaṃ kāmaye hṛdā tā māṃ kāmayantāṃ hṛdā tā ma āmanasaḥ kṛdhi svāhā /
TS, 2, 4, 5, 2.3 agnir gṛhapatiḥ somo viśvavaniḥ savitā sumedhāḥ svāhā /
TS, 2, 4, 5, 2.4 agne gṛhapate yas te ghṛtyo bhāgas tena saha oja ākramamāṇāya dhehi śraiṣṭhyāt patho mā yoṣaṃ mūrdhā bhūyāsaṃ svāhā //
TS, 2, 5, 2, 1.7 svāhendraśatrur vardhasveti /
TS, 2, 5, 2, 1.10 svāhendraśatrur vardhasveti tasmād asya //
TS, 3, 1, 4, 17.1 svāhā devebhyo devebhyaḥ svāhā //
TS, 3, 1, 4, 17.1 svāhā devebhyo devebhyaḥ svāhā //
TS, 3, 4, 2, 2.1 ākūtyai tvā kāmāya tvā samṛdhe tvā kikkiṭā te manaḥ prajāpataye svāhā kikkiṭā te prāṇaṃ vāyave svāhā kikkiṭā te cakṣuḥ sūryāya svāhā kikkiṭā te śrotraṃ dyāvāpṛthivībhyāṃ svāhā kikkiṭā te vācaṃ sarasvatyai svāhā //
TS, 3, 4, 2, 2.1 ākūtyai tvā kāmāya tvā samṛdhe tvā kikkiṭā te manaḥ prajāpataye svāhā kikkiṭā te prāṇaṃ vāyave svāhā kikkiṭā te cakṣuḥ sūryāya svāhā kikkiṭā te śrotraṃ dyāvāpṛthivībhyāṃ svāhā kikkiṭā te vācaṃ sarasvatyai svāhā //
TS, 3, 4, 2, 2.1 ākūtyai tvā kāmāya tvā samṛdhe tvā kikkiṭā te manaḥ prajāpataye svāhā kikkiṭā te prāṇaṃ vāyave svāhā kikkiṭā te cakṣuḥ sūryāya svāhā kikkiṭā te śrotraṃ dyāvāpṛthivībhyāṃ svāhā kikkiṭā te vācaṃ sarasvatyai svāhā //
TS, 3, 4, 2, 2.1 ākūtyai tvā kāmāya tvā samṛdhe tvā kikkiṭā te manaḥ prajāpataye svāhā kikkiṭā te prāṇaṃ vāyave svāhā kikkiṭā te cakṣuḥ sūryāya svāhā kikkiṭā te śrotraṃ dyāvāpṛthivībhyāṃ svāhā kikkiṭā te vācaṃ sarasvatyai svāhā //
TS, 3, 4, 2, 2.1 ākūtyai tvā kāmāya tvā samṛdhe tvā kikkiṭā te manaḥ prajāpataye svāhā kikkiṭā te prāṇaṃ vāyave svāhā kikkiṭā te cakṣuḥ sūryāya svāhā kikkiṭā te śrotraṃ dyāvāpṛthivībhyāṃ svāhā kikkiṭā te vācaṃ sarasvatyai svāhā //
TS, 3, 4, 8, 4.2 ya unmādyet tasmai hotavyā gandharvāpsaraso vā etam unmādayanti ya unmādyaty ete khalu vai gandharvāpsaraso yad rāṣṭrabhṛtas tasmai svāhā tābhyaḥ svāheti juhoti tenaivaināñchamayati /
TS, 3, 4, 8, 4.2 ya unmādyet tasmai hotavyā gandharvāpsaraso vā etam unmādayanti ya unmādyaty ete khalu vai gandharvāpsaraso yad rāṣṭrabhṛtas tasmai svāhā tābhyaḥ svāheti juhoti tenaivaināñchamayati /
TS, 5, 4, 7, 19.0 tasmai te vidhema vājāya svāhety āha //
TS, 6, 1, 2, 10.0 ākūtyai prayuje 'gnaye svāhety āha //
TS, 6, 1, 2, 12.0 medhāyai manase 'gnaye svāhety āha //
TS, 6, 1, 2, 14.0 sarasvatyai pūṣṇe 'gnaye svāhety āha //
TS, 6, 1, 4, 14.0 svāhā yajñam manasety āha //
TS, 6, 1, 4, 16.0 svāhā dyāvāpṛthivībhyām ity āha //
TS, 6, 1, 4, 18.0 svāhoror antarikṣād ity āha //
TS, 6, 1, 4, 20.0 svāhā yajñaṃ vātād ārabha ity āha //
TS, 6, 1, 8, 2.11 ghṛtavati svāhā //
TS, 6, 2, 8, 4.0 siṃhīr asi sapatnasāhī svāheti //
TS, 6, 2, 8, 8.0 siṃhīr asi suprajāvaniḥ svāheti //
TS, 6, 2, 8, 12.0 siṃhīr asi rāyaspoṣavaniḥ svāheti //
TS, 6, 2, 8, 16.0 siṃhīr asy ādityavaniḥ svāheti //
TS, 6, 2, 8, 20.0 siṃhīr asy āvaha devān devayate yajamānāya svāheti //
TS, 6, 3, 9, 6.3 svāhordhvanabhasam mārutaṃ gacchatam ity āhordhvanabhā ha sma vai māruto devānāṃ vapāśrapaṇī praharati tenaivaine praharati viṣūcī praharati tasmād viṣvañcau prāṇāpānau //
TS, 6, 4, 1, 11.0 samudraṃ gaccha svāhety āha //
TS, 6, 4, 1, 13.0 antarikṣaṃ gaccha svāhety āha //
TS, 6, 4, 1, 16.0 devaṃ savitāraṃ gaccha svāhety āha //
TS, 6, 4, 1, 18.0 ahorātre gaccha svāhety āha //
TS, 6, 4, 1, 21.0 mitrāvaruṇau gaccha svāhety āha //
TS, 6, 4, 1, 23.0 somaṃ gaccha svāhety āha //
TS, 6, 4, 1, 25.0 yajñaṃ gaccha svāhety āha //
TS, 6, 4, 1, 27.0 chandāṃsi gaccha svāhety āha //
TS, 6, 4, 1, 30.0 dyāvāpṛthivī gaccha svāhety āha //
TS, 6, 4, 1, 32.0 nabho divyaṃ gaccha svāhety āha //
TS, 6, 4, 1, 34.0 agniṃ vaiśvānaraṃ gaccha svāhety āha //
TS, 6, 4, 5, 47.0 svāhā tvā subhavaḥ sūryāyety āha //
Taittirīyopaniṣad
TU, 1, 4, 2.5 lomaśāṃ paśubhiḥ saha svāhā /
TU, 1, 4, 2.6 ā mā yantu brahmacāriṇaḥ svāhā /
TU, 1, 4, 2.7 vi mā yantu brahmacāriṇaḥ svāhā /
TU, 1, 4, 2.8 pra mā yantu brahmacāriṇaḥ svāhā /
TU, 1, 4, 2.9 damāyantu brahmacāriṇaḥ svāhā /
TU, 1, 4, 2.10 śamāyantu brahmacāriṇaḥ svāhā //
TU, 1, 4, 3.1 yaśo jane 'sāni svāhā /
TU, 1, 4, 3.3 taṃ tvā bhaga praviśāni svāhā /
TU, 1, 4, 3.4 sa mā bhaga praviśa svāhā /
TU, 1, 4, 3.5 tasmin sahasraśākhe ni bhagāhaṃ tvayi mṛje svāhā /
TU, 1, 4, 3.8 dhātarāyantu sarvataḥ svāhā /
Taittirīyāraṇyaka
TĀ, 2, 18, 2.1 yo brahmacāryavakired amāvāsyāyāṃ rātryām agniṃ praṇīyopasamādhāya dvir ājyasyopaghātaṃ juhoti kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāhety amṛtaṃ vā ājyam amṛtam evātman dhatte //
TĀ, 2, 18, 2.1 yo brahmacāryavakired amāvāsyāyāṃ rātryām agniṃ praṇīyopasamādhāya dvir ājyasyopaghātaṃ juhoti kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāhety amṛtaṃ vā ājyam amṛtam evātman dhatte //
TĀ, 3, 1, 2.5 āsmāsu nṛmṇaṃ dhāt svāhā /
TĀ, 3, 2, 2.6 jajanad indram indriyāya svāhā //
TĀ, 5, 4, 9.1 svāhā marudbhiḥ pariśrayasvety āha /
TĀ, 5, 6, 6.4 svāhā sam agnis tapasāgatety āha /
TĀ, 5, 7, 7.1 svāhā tvā sūryasya raśmaye vṛṣṭivanaye juhomīty āha /
TĀ, 5, 7, 10.3 agnaye tvā vasumate svāhety āha /
TĀ, 5, 7, 10.6 somāya tvā rudravate svāhety āha /
TĀ, 5, 7, 10.9 varuṇāya tvādityavate svāhety āha //
TĀ, 5, 7, 11.3 bṛhaspataye tvā viśvadevyāvate svāhety āha /
TĀ, 5, 7, 11.6 savitre tvarbhumate vibhumate prabhumate vājavate svāhety āha /
TĀ, 5, 7, 11.9 yamāya tvāṅgirasvate pitṛmate svāhety āha /
TĀ, 5, 7, 12.11 ahar jyotiḥ ketunā juṣatāṃ sujyotir jyotiṣāṃ svāhā rātrir jyotiḥ ketunā juṣatāṃ sujyotir jyotiṣāṃ svāhety āha /
TĀ, 5, 7, 12.11 ahar jyotiḥ ketunā juṣatāṃ sujyotir jyotiṣāṃ svāhā rātrir jyotiḥ ketunā juṣatāṃ sujyotir jyotiṣāṃ svāhety āha /
TĀ, 5, 8, 1.8 svāhāgnaye yajñiyāya śaṃ yajurbhir ity āha /
TĀ, 5, 8, 2.4 svāhendrāya svāhendrāvaḍ ity āha /
TĀ, 5, 8, 7.7 pūṣṇe śarase svāhety āha /
TĀ, 5, 8, 7.10 grāvabhyaḥ svāhety āha /
TĀ, 5, 8, 8.2 pratirebhyaḥ svāhety āha /
TĀ, 5, 8, 8.5 dyāvāpṛthivībhyaḥ svāhety āha /
TĀ, 5, 8, 8.7 pitṛbhyo gharmapebhyaḥ svāhety āha /
TĀ, 5, 8, 9.1 rudrāya rudrahotre svāhety āha /
TĀ, 5, 8, 10.7 agnir jyotir jyotir agniḥ svāhā sūryo jyotir jyotiḥ sūryaḥ svāhety āha /
TĀ, 5, 8, 10.7 agnir jyotir jyotir agniḥ svāhā sūryo jyotir jyotiḥ sūryaḥ svāhety āha /
TĀ, 5, 8, 11.5 bhūḥ svāhety eva hotavyam /
TĀ, 5, 8, 13.14 svāhā tvā sūryasya raśmibhya iti prātaḥ saṃsādayati /
TĀ, 5, 8, 13.15 svāhā tvā nakṣatrebhya iti sāyam /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 1.0 athācamya kaurukṣetram iti jalaṃ namaskṛtya mahāvyāhṛtyā jalam abhimantrya hastena talatīrthakrameṇa kūpyābhyaḥ svāhetyādibhistarpayati bhūpatiṃ tarpayāmi bhuvanapatiṃ tarpayāmi bhūtānāṃ patiṃ tarpayāmi prajāpatiṃ tarpayāmi brahmāṇaṃ tarpayāmi nārāyaṇaṃ tarpayāmi mahādevaṃ tarpayāmi skandaṃ tarpayāmi vināyakaṃ tarpayāmi //
VaikhGS, 1, 13, 4.0 samidasi svāheti samidhaṃ juhoti //
VaikhGS, 1, 15, 1.0 sruveṇājyaṃ srāvayanparidhī spṛṣṭvā vāyavyādyāgneyāntaṃ prajāpataye svāheti nairṛtyādīśānāntamindrāya svāhetyāghārau juhuyāt //
VaikhGS, 1, 15, 1.0 sruveṇājyaṃ srāvayanparidhī spṛṣṭvā vāyavyādyāgneyāntaṃ prajāpataye svāheti nairṛtyādīśānāntamindrāya svāhetyāghārau juhuyāt //
VaikhGS, 1, 15, 2.0 cakṣuṣī buddhvāgnaye svāhā somāya svāhety ājyabhāgāv uttaradakṣiṇayor juhoti //
VaikhGS, 1, 15, 2.0 cakṣuṣī buddhvāgnaye svāhā somāya svāhety ājyabhāgāv uttaradakṣiṇayor juhoti //
VaikhGS, 1, 15, 3.0 yukto vaheti paścimādisaumyāntaṃ yā tiraścīti saumyādīndrāntaṃ saṃrādhanyai devyai svāhetīndrādiyāmyāntaṃ prasādhanyai devyai svāheti yāmyādivāruṇāntaṃ srāvayan hutvā madhyamāsyam iti buddhvā tatra vyāhṛtīr juhoti //
VaikhGS, 1, 15, 3.0 yukto vaheti paścimādisaumyāntaṃ yā tiraścīti saumyādīndrāntaṃ saṃrādhanyai devyai svāhetīndrādiyāmyāntaṃ prasādhanyai devyai svāheti yāmyādivāruṇāntaṃ srāvayan hutvā madhyamāsyam iti buddhvā tatra vyāhṛtīr juhoti //
VaikhGS, 1, 15, 5.0 satyenetyabhimṛśyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābhyāṃ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubhyaḥ svāhā marudbhyaḥ svāhā rudrebhyaḥ svāhā viṣṇave svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhādityebhyaḥ svāhāśvibhyāṃ svāhā pūṣṇe svāhā kakṣāya svāhā kakṣadaivatasomāya svāhaupāsanayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhā sarvadevebhyaḥ svāhetyantaṃ hutvā darvyābhighārya caruṃ sāvitryā gṛhītvā juhvā vyāhṛtīr juhoti //
VaikhGS, 1, 15, 5.0 satyenetyabhimṛśyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābhyāṃ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubhyaḥ svāhā marudbhyaḥ svāhā rudrebhyaḥ svāhā viṣṇave svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhādityebhyaḥ svāhāśvibhyāṃ svāhā pūṣṇe svāhā kakṣāya svāhā kakṣadaivatasomāya svāhaupāsanayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhā sarvadevebhyaḥ svāhetyantaṃ hutvā darvyābhighārya caruṃ sāvitryā gṛhītvā juhvā vyāhṛtīr juhoti //
VaikhGS, 1, 15, 5.0 satyenetyabhimṛśyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābhyāṃ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubhyaḥ svāhā marudbhyaḥ svāhā rudrebhyaḥ svāhā viṣṇave svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhādityebhyaḥ svāhāśvibhyāṃ svāhā pūṣṇe svāhā kakṣāya svāhā kakṣadaivatasomāya svāhaupāsanayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhā sarvadevebhyaḥ svāhetyantaṃ hutvā darvyābhighārya caruṃ sāvitryā gṛhītvā juhvā vyāhṛtīr juhoti //
VaikhGS, 1, 15, 5.0 satyenetyabhimṛśyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābhyāṃ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubhyaḥ svāhā marudbhyaḥ svāhā rudrebhyaḥ svāhā viṣṇave svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhādityebhyaḥ svāhāśvibhyāṃ svāhā pūṣṇe svāhā kakṣāya svāhā kakṣadaivatasomāya svāhaupāsanayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhā sarvadevebhyaḥ svāhetyantaṃ hutvā darvyābhighārya caruṃ sāvitryā gṛhītvā juhvā vyāhṛtīr juhoti //
VaikhGS, 1, 15, 5.0 satyenetyabhimṛśyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābhyāṃ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubhyaḥ svāhā marudbhyaḥ svāhā rudrebhyaḥ svāhā viṣṇave svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhādityebhyaḥ svāhāśvibhyāṃ svāhā pūṣṇe svāhā kakṣāya svāhā kakṣadaivatasomāya svāhaupāsanayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhā sarvadevebhyaḥ svāhetyantaṃ hutvā darvyābhighārya caruṃ sāvitryā gṛhītvā juhvā vyāhṛtīr juhoti //
VaikhGS, 1, 15, 5.0 satyenetyabhimṛśyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābhyāṃ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubhyaḥ svāhā marudbhyaḥ svāhā rudrebhyaḥ svāhā viṣṇave svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhādityebhyaḥ svāhāśvibhyāṃ svāhā pūṣṇe svāhā kakṣāya svāhā kakṣadaivatasomāya svāhaupāsanayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhā sarvadevebhyaḥ svāhetyantaṃ hutvā darvyābhighārya caruṃ sāvitryā gṛhītvā juhvā vyāhṛtīr juhoti //
VaikhGS, 1, 15, 5.0 satyenetyabhimṛśyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābhyāṃ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubhyaḥ svāhā marudbhyaḥ svāhā rudrebhyaḥ svāhā viṣṇave svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhādityebhyaḥ svāhāśvibhyāṃ svāhā pūṣṇe svāhā kakṣāya svāhā kakṣadaivatasomāya svāhaupāsanayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhā sarvadevebhyaḥ svāhetyantaṃ hutvā darvyābhighārya caruṃ sāvitryā gṛhītvā juhvā vyāhṛtīr juhoti //
VaikhGS, 1, 15, 5.0 satyenetyabhimṛśyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābhyāṃ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubhyaḥ svāhā marudbhyaḥ svāhā rudrebhyaḥ svāhā viṣṇave svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhādityebhyaḥ svāhāśvibhyāṃ svāhā pūṣṇe svāhā kakṣāya svāhā kakṣadaivatasomāya svāhaupāsanayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhā sarvadevebhyaḥ svāhetyantaṃ hutvā darvyābhighārya caruṃ sāvitryā gṛhītvā juhvā vyāhṛtīr juhoti //
VaikhGS, 1, 15, 5.0 satyenetyabhimṛśyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābhyāṃ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubhyaḥ svāhā marudbhyaḥ svāhā rudrebhyaḥ svāhā viṣṇave svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhādityebhyaḥ svāhāśvibhyāṃ svāhā pūṣṇe svāhā kakṣāya svāhā kakṣadaivatasomāya svāhaupāsanayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhā sarvadevebhyaḥ svāhetyantaṃ hutvā darvyābhighārya caruṃ sāvitryā gṛhītvā juhvā vyāhṛtīr juhoti //
VaikhGS, 1, 15, 5.0 satyenetyabhimṛśyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābhyāṃ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubhyaḥ svāhā marudbhyaḥ svāhā rudrebhyaḥ svāhā viṣṇave svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhādityebhyaḥ svāhāśvibhyāṃ svāhā pūṣṇe svāhā kakṣāya svāhā kakṣadaivatasomāya svāhaupāsanayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhā sarvadevebhyaḥ svāhetyantaṃ hutvā darvyābhighārya caruṃ sāvitryā gṛhītvā juhvā vyāhṛtīr juhoti //
VaikhGS, 1, 15, 5.0 satyenetyabhimṛśyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābhyāṃ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubhyaḥ svāhā marudbhyaḥ svāhā rudrebhyaḥ svāhā viṣṇave svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhādityebhyaḥ svāhāśvibhyāṃ svāhā pūṣṇe svāhā kakṣāya svāhā kakṣadaivatasomāya svāhaupāsanayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhā sarvadevebhyaḥ svāhetyantaṃ hutvā darvyābhighārya caruṃ sāvitryā gṛhītvā juhvā vyāhṛtīr juhoti //
VaikhGS, 1, 15, 5.0 satyenetyabhimṛśyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābhyāṃ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubhyaḥ svāhā marudbhyaḥ svāhā rudrebhyaḥ svāhā viṣṇave svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhādityebhyaḥ svāhāśvibhyāṃ svāhā pūṣṇe svāhā kakṣāya svāhā kakṣadaivatasomāya svāhaupāsanayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhā sarvadevebhyaḥ svāhetyantaṃ hutvā darvyābhighārya caruṃ sāvitryā gṛhītvā juhvā vyāhṛtīr juhoti //
VaikhGS, 1, 15, 5.0 satyenetyabhimṛśyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābhyāṃ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubhyaḥ svāhā marudbhyaḥ svāhā rudrebhyaḥ svāhā viṣṇave svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhādityebhyaḥ svāhāśvibhyāṃ svāhā pūṣṇe svāhā kakṣāya svāhā kakṣadaivatasomāya svāhaupāsanayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhā sarvadevebhyaḥ svāhetyantaṃ hutvā darvyābhighārya caruṃ sāvitryā gṛhītvā juhvā vyāhṛtīr juhoti //
VaikhGS, 1, 15, 5.0 satyenetyabhimṛśyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābhyāṃ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubhyaḥ svāhā marudbhyaḥ svāhā rudrebhyaḥ svāhā viṣṇave svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhādityebhyaḥ svāhāśvibhyāṃ svāhā pūṣṇe svāhā kakṣāya svāhā kakṣadaivatasomāya svāhaupāsanayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhā sarvadevebhyaḥ svāhetyantaṃ hutvā darvyābhighārya caruṃ sāvitryā gṛhītvā juhvā vyāhṛtīr juhoti //
VaikhGS, 1, 15, 5.0 satyenetyabhimṛśyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābhyāṃ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubhyaḥ svāhā marudbhyaḥ svāhā rudrebhyaḥ svāhā viṣṇave svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhādityebhyaḥ svāhāśvibhyāṃ svāhā pūṣṇe svāhā kakṣāya svāhā kakṣadaivatasomāya svāhaupāsanayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhā sarvadevebhyaḥ svāhetyantaṃ hutvā darvyābhighārya caruṃ sāvitryā gṛhītvā juhvā vyāhṛtīr juhoti //
VaikhGS, 1, 15, 5.0 satyenetyabhimṛśyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābhyāṃ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubhyaḥ svāhā marudbhyaḥ svāhā rudrebhyaḥ svāhā viṣṇave svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhādityebhyaḥ svāhāśvibhyāṃ svāhā pūṣṇe svāhā kakṣāya svāhā kakṣadaivatasomāya svāhaupāsanayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhā sarvadevebhyaḥ svāhetyantaṃ hutvā darvyābhighārya caruṃ sāvitryā gṛhītvā juhvā vyāhṛtīr juhoti //
VaikhGS, 1, 15, 5.0 satyenetyabhimṛśyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābhyāṃ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubhyaḥ svāhā marudbhyaḥ svāhā rudrebhyaḥ svāhā viṣṇave svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhādityebhyaḥ svāhāśvibhyāṃ svāhā pūṣṇe svāhā kakṣāya svāhā kakṣadaivatasomāya svāhaupāsanayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhā sarvadevebhyaḥ svāhetyantaṃ hutvā darvyābhighārya caruṃ sāvitryā gṛhītvā juhvā vyāhṛtīr juhoti //
VaikhGS, 1, 15, 5.0 satyenetyabhimṛśyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābhyāṃ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubhyaḥ svāhā marudbhyaḥ svāhā rudrebhyaḥ svāhā viṣṇave svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhādityebhyaḥ svāhāśvibhyāṃ svāhā pūṣṇe svāhā kakṣāya svāhā kakṣadaivatasomāya svāhaupāsanayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhā sarvadevebhyaḥ svāhetyantaṃ hutvā darvyābhighārya caruṃ sāvitryā gṛhītvā juhvā vyāhṛtīr juhoti //
VaikhGS, 1, 15, 5.0 satyenetyabhimṛśyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābhyāṃ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubhyaḥ svāhā marudbhyaḥ svāhā rudrebhyaḥ svāhā viṣṇave svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhādityebhyaḥ svāhāśvibhyāṃ svāhā pūṣṇe svāhā kakṣāya svāhā kakṣadaivatasomāya svāhaupāsanayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhā sarvadevebhyaḥ svāhetyantaṃ hutvā darvyābhighārya caruṃ sāvitryā gṛhītvā juhvā vyāhṛtīr juhoti //
VaikhGS, 1, 15, 5.0 satyenetyabhimṛśyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābhyāṃ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubhyaḥ svāhā marudbhyaḥ svāhā rudrebhyaḥ svāhā viṣṇave svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhādityebhyaḥ svāhāśvibhyāṃ svāhā pūṣṇe svāhā kakṣāya svāhā kakṣadaivatasomāya svāhaupāsanayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhā sarvadevebhyaḥ svāhetyantaṃ hutvā darvyābhighārya caruṃ sāvitryā gṛhītvā juhvā vyāhṛtīr juhoti //
VaikhGS, 1, 15, 5.0 satyenetyabhimṛśyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābhyāṃ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubhyaḥ svāhā marudbhyaḥ svāhā rudrebhyaḥ svāhā viṣṇave svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhādityebhyaḥ svāhāśvibhyāṃ svāhā pūṣṇe svāhā kakṣāya svāhā kakṣadaivatasomāya svāhaupāsanayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhā sarvadevebhyaḥ svāhetyantaṃ hutvā darvyābhighārya caruṃ sāvitryā gṛhītvā juhvā vyāhṛtīr juhoti //
VaikhGS, 1, 15, 7.0 paitṛke vaiśvadevayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhetyantaṃ hutvā pakvaṃ juhuyāt //
VaikhGS, 1, 15, 7.0 paitṛke vaiśvadevayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhetyantaṃ hutvā pakvaṃ juhuyāt //
VaikhGS, 1, 17, 3.0 cittaṃ ca cittiścākūtaṃ cākūtiśca vijñātaṃ cāvijñānaṃ ca manaśca śakvarīśca darśaśca pūrṇamāsaśca bṛhacca rathaṃtaraṃ ca svāheti cittādi dvādaśa jayāḥ //
VaikhGS, 1, 19, 7.0 yatpramatto mano jyotir ayāś cāgne yadasminsvasti no yata indra iti vicchinnam edho 'syedhiṣīmahi svāhā bailvam //
VaikhGS, 1, 19, 8.0 samidasi tejo 'si tejo mayi dhehi svāhā pālāśam //
VaikhGS, 1, 19, 9.0 yamasya dhīmahi mṛtyorme pāhi svāhā naiyagrodham //
VaikhGS, 1, 19, 10.0 sūryasya dhīmahi cakṣurme pāhi svāhā āśvattham //
VaikhGS, 1, 19, 11.0 somasya dhīmahi cittaṃ me pāhi svāhā audumbaram //
VaikhGS, 1, 19, 12.0 vāyor dhīmahi prāṇānme pāhi svāhā śamīm //
VaikhGS, 1, 19, 13.0 brahmaṇo dhīmahi buddhiṃ me pāhi svāhā khādiramiti sapta samidhaḥ //
VaikhGS, 1, 19, 16.0 tato vāmena sruvaṃ gṛhītvā dakṣiṇenājyapātraṃ saṃgṛhyāgnerupari dhārayannājyaśeṣamindrāya svāheti juhuyāt //
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
VaikhGS, 2, 4, 4.0 oṃ bhūrbhuvaḥ suvas tatsavituriti sāvitrī oṃ bhūrbhuvaḥ suvas tat savitur āpo jyotī rasa iti prāṇāyāma oṃ bhūrbhuvaḥ suvaḥ svāheti vyāhṛtiḥ //
VaikhGS, 2, 4, 8.0 oṃ bhūrbhuvaḥ svāheti vyāhṛtiḥ //
VaikhGS, 2, 4, 12.0 oṃ bhūḥ svāheti vyāhṛtiḥ //
VaikhGS, 2, 11, 1.0 tathaiva dhātādivratavisargaṃ hutvā brāhmavrataṃ visṛjya navānyupavītādīni pūrvavaddattvā pravargyadevatābhyaḥ kalpayāmi sāṃrājyai kalpayāmi mahāvīrāya kalpayāmi pṛthivyai kalpayāmi svāhetyuttare somāya kalpayāmi pitṛbhyaḥ kalpayāmi pitṛbhyo mantrapatibhyaḥ kalpayāmi rudrāya kalpayāmi rudrāya rudrahotre kalpayāmi svāheti dakṣiṇe cāhutīr etā hutvāgne vratapate śukriyavrataṃ bandhayāmīti śukriyavrataṃ ṣāṇmāsikaṃ traimāsikaṃ vā badhnīyāt //
VaikhGS, 2, 11, 1.0 tathaiva dhātādivratavisargaṃ hutvā brāhmavrataṃ visṛjya navānyupavītādīni pūrvavaddattvā pravargyadevatābhyaḥ kalpayāmi sāṃrājyai kalpayāmi mahāvīrāya kalpayāmi pṛthivyai kalpayāmi svāhetyuttare somāya kalpayāmi pitṛbhyaḥ kalpayāmi pitṛbhyo mantrapatibhyaḥ kalpayāmi rudrāya kalpayāmi rudrāya rudrahotre kalpayāmi svāheti dakṣiṇe cāhutīr etā hutvāgne vratapate śukriyavrataṃ bandhayāmīti śukriyavrataṃ ṣāṇmāsikaṃ traimāsikaṃ vā badhnīyāt //
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
VaikhGS, 2, 18, 9.0 tadevam ekādhvaryurātmayajñaṃ saṃkalpyāmṛtopastaraṇam asīty annaṃ prokṣyānnasūktenābhimṛśyorjaskaram ity ādhāvaṃ pītvāṅguṣṭhānāmikāmadhyamair ādāyānnaṃ prāṇāya svāhāpānāya svāhā vyānāya svāhodānāya svāhā samānāya svāheti pañcāhutīḥ pātraṃ spṛśanneva hutvorjaskaramiti punaścādhāvaṃ pītvāśnīyāt //
VaikhGS, 2, 18, 9.0 tadevam ekādhvaryurātmayajñaṃ saṃkalpyāmṛtopastaraṇam asīty annaṃ prokṣyānnasūktenābhimṛśyorjaskaram ity ādhāvaṃ pītvāṅguṣṭhānāmikāmadhyamair ādāyānnaṃ prāṇāya svāhāpānāya svāhā vyānāya svāhodānāya svāhā samānāya svāheti pañcāhutīḥ pātraṃ spṛśanneva hutvorjaskaramiti punaścādhāvaṃ pītvāśnīyāt //
VaikhGS, 2, 18, 9.0 tadevam ekādhvaryurātmayajñaṃ saṃkalpyāmṛtopastaraṇam asīty annaṃ prokṣyānnasūktenābhimṛśyorjaskaram ity ādhāvaṃ pītvāṅguṣṭhānāmikāmadhyamair ādāyānnaṃ prāṇāya svāhāpānāya svāhā vyānāya svāhodānāya svāhā samānāya svāheti pañcāhutīḥ pātraṃ spṛśanneva hutvorjaskaramiti punaścādhāvaṃ pītvāśnīyāt //
VaikhGS, 2, 18, 9.0 tadevam ekādhvaryurātmayajñaṃ saṃkalpyāmṛtopastaraṇam asīty annaṃ prokṣyānnasūktenābhimṛśyorjaskaram ity ādhāvaṃ pītvāṅguṣṭhānāmikāmadhyamair ādāyānnaṃ prāṇāya svāhāpānāya svāhā vyānāya svāhodānāya svāhā samānāya svāheti pañcāhutīḥ pātraṃ spṛśanneva hutvorjaskaramiti punaścādhāvaṃ pītvāśnīyāt //
VaikhGS, 2, 18, 9.0 tadevam ekādhvaryurātmayajñaṃ saṃkalpyāmṛtopastaraṇam asīty annaṃ prokṣyānnasūktenābhimṛśyorjaskaram ity ādhāvaṃ pītvāṅguṣṭhānāmikāmadhyamair ādāyānnaṃ prāṇāya svāhāpānāya svāhā vyānāya svāhodānāya svāhā samānāya svāheti pañcāhutīḥ pātraṃ spṛśanneva hutvorjaskaramiti punaścādhāvaṃ pītvāśnīyāt //
VaikhGS, 3, 6, 2.0 nityaṃ yavairvrīhibhirvā hastena sūryāya svāhā prajāpataye svāheti prātarāhutī agnaye svāhā prajāpataye svāheti sāyamāhutī juhuyāt //
VaikhGS, 3, 6, 2.0 nityaṃ yavairvrīhibhirvā hastena sūryāya svāhā prajāpataye svāheti prātarāhutī agnaye svāhā prajāpataye svāheti sāyamāhutī juhuyāt //
VaikhGS, 3, 6, 2.0 nityaṃ yavairvrīhibhirvā hastena sūryāya svāhā prajāpataye svāheti prātarāhutī agnaye svāhā prajāpataye svāheti sāyamāhutī juhuyāt //
VaikhGS, 3, 6, 2.0 nityaṃ yavairvrīhibhirvā hastena sūryāya svāhā prajāpataye svāheti prātarāhutī agnaye svāhā prajāpataye svāheti sāyamāhutī juhuyāt //
VaikhGS, 3, 7, 2.0 yathā heti maṇḍalaṃ pradakṣiṇam upalipya parimṛjyāgnaye svāhā somāya svāhetyuttaradakṣiṇayormadhye vyāhṛtīr viśvebhyo devebhyaḥ svāhā dhanvantaraye svāhā kuhvai svāhānumatyai svāhā prajāpataye svāhā dyāvāpṛthivībhyām svāhā vyāhṛtīr imā me agna iti caruṃ sedhmaṃ juhuyād agnihotrāya svāhā vaiśvadevayajñāya svāhā brahmayajñāya svāhā devayajñāya svāhā bhūtayajñāya svāhā manuṣyayajñāya svāhā pitṛyajñāya svadhā namaḥ svāhā pañcamahāyajñāya svāhā vyāhṛtīḥ sviṣṭakṛdvyāhṛtīḥ //
VaikhGS, 3, 7, 2.0 yathā heti maṇḍalaṃ pradakṣiṇam upalipya parimṛjyāgnaye svāhā somāya svāhetyuttaradakṣiṇayormadhye vyāhṛtīr viśvebhyo devebhyaḥ svāhā dhanvantaraye svāhā kuhvai svāhānumatyai svāhā prajāpataye svāhā dyāvāpṛthivībhyām svāhā vyāhṛtīr imā me agna iti caruṃ sedhmaṃ juhuyād agnihotrāya svāhā vaiśvadevayajñāya svāhā brahmayajñāya svāhā devayajñāya svāhā bhūtayajñāya svāhā manuṣyayajñāya svāhā pitṛyajñāya svadhā namaḥ svāhā pañcamahāyajñāya svāhā vyāhṛtīḥ sviṣṭakṛdvyāhṛtīḥ //
VaikhGS, 3, 7, 2.0 yathā heti maṇḍalaṃ pradakṣiṇam upalipya parimṛjyāgnaye svāhā somāya svāhetyuttaradakṣiṇayormadhye vyāhṛtīr viśvebhyo devebhyaḥ svāhā dhanvantaraye svāhā kuhvai svāhānumatyai svāhā prajāpataye svāhā dyāvāpṛthivībhyām svāhā vyāhṛtīr imā me agna iti caruṃ sedhmaṃ juhuyād agnihotrāya svāhā vaiśvadevayajñāya svāhā brahmayajñāya svāhā devayajñāya svāhā bhūtayajñāya svāhā manuṣyayajñāya svāhā pitṛyajñāya svadhā namaḥ svāhā pañcamahāyajñāya svāhā vyāhṛtīḥ sviṣṭakṛdvyāhṛtīḥ //
VaikhGS, 3, 7, 2.0 yathā heti maṇḍalaṃ pradakṣiṇam upalipya parimṛjyāgnaye svāhā somāya svāhetyuttaradakṣiṇayormadhye vyāhṛtīr viśvebhyo devebhyaḥ svāhā dhanvantaraye svāhā kuhvai svāhānumatyai svāhā prajāpataye svāhā dyāvāpṛthivībhyām svāhā vyāhṛtīr imā me agna iti caruṃ sedhmaṃ juhuyād agnihotrāya svāhā vaiśvadevayajñāya svāhā brahmayajñāya svāhā devayajñāya svāhā bhūtayajñāya svāhā manuṣyayajñāya svāhā pitṛyajñāya svadhā namaḥ svāhā pañcamahāyajñāya svāhā vyāhṛtīḥ sviṣṭakṛdvyāhṛtīḥ //
VaikhGS, 3, 7, 2.0 yathā heti maṇḍalaṃ pradakṣiṇam upalipya parimṛjyāgnaye svāhā somāya svāhetyuttaradakṣiṇayormadhye vyāhṛtīr viśvebhyo devebhyaḥ svāhā dhanvantaraye svāhā kuhvai svāhānumatyai svāhā prajāpataye svāhā dyāvāpṛthivībhyām svāhā vyāhṛtīr imā me agna iti caruṃ sedhmaṃ juhuyād agnihotrāya svāhā vaiśvadevayajñāya svāhā brahmayajñāya svāhā devayajñāya svāhā bhūtayajñāya svāhā manuṣyayajñāya svāhā pitṛyajñāya svadhā namaḥ svāhā pañcamahāyajñāya svāhā vyāhṛtīḥ sviṣṭakṛdvyāhṛtīḥ //
VaikhGS, 3, 7, 2.0 yathā heti maṇḍalaṃ pradakṣiṇam upalipya parimṛjyāgnaye svāhā somāya svāhetyuttaradakṣiṇayormadhye vyāhṛtīr viśvebhyo devebhyaḥ svāhā dhanvantaraye svāhā kuhvai svāhānumatyai svāhā prajāpataye svāhā dyāvāpṛthivībhyām svāhā vyāhṛtīr imā me agna iti caruṃ sedhmaṃ juhuyād agnihotrāya svāhā vaiśvadevayajñāya svāhā brahmayajñāya svāhā devayajñāya svāhā bhūtayajñāya svāhā manuṣyayajñāya svāhā pitṛyajñāya svadhā namaḥ svāhā pañcamahāyajñāya svāhā vyāhṛtīḥ sviṣṭakṛdvyāhṛtīḥ //
VaikhGS, 3, 7, 2.0 yathā heti maṇḍalaṃ pradakṣiṇam upalipya parimṛjyāgnaye svāhā somāya svāhetyuttaradakṣiṇayormadhye vyāhṛtīr viśvebhyo devebhyaḥ svāhā dhanvantaraye svāhā kuhvai svāhānumatyai svāhā prajāpataye svāhā dyāvāpṛthivībhyām svāhā vyāhṛtīr imā me agna iti caruṃ sedhmaṃ juhuyād agnihotrāya svāhā vaiśvadevayajñāya svāhā brahmayajñāya svāhā devayajñāya svāhā bhūtayajñāya svāhā manuṣyayajñāya svāhā pitṛyajñāya svadhā namaḥ svāhā pañcamahāyajñāya svāhā vyāhṛtīḥ sviṣṭakṛdvyāhṛtīḥ //
VaikhGS, 3, 7, 2.0 yathā heti maṇḍalaṃ pradakṣiṇam upalipya parimṛjyāgnaye svāhā somāya svāhetyuttaradakṣiṇayormadhye vyāhṛtīr viśvebhyo devebhyaḥ svāhā dhanvantaraye svāhā kuhvai svāhānumatyai svāhā prajāpataye svāhā dyāvāpṛthivībhyām svāhā vyāhṛtīr imā me agna iti caruṃ sedhmaṃ juhuyād agnihotrāya svāhā vaiśvadevayajñāya svāhā brahmayajñāya svāhā devayajñāya svāhā bhūtayajñāya svāhā manuṣyayajñāya svāhā pitṛyajñāya svadhā namaḥ svāhā pañcamahāyajñāya svāhā vyāhṛtīḥ sviṣṭakṛdvyāhṛtīḥ //
VaikhGS, 3, 7, 2.0 yathā heti maṇḍalaṃ pradakṣiṇam upalipya parimṛjyāgnaye svāhā somāya svāhetyuttaradakṣiṇayormadhye vyāhṛtīr viśvebhyo devebhyaḥ svāhā dhanvantaraye svāhā kuhvai svāhānumatyai svāhā prajāpataye svāhā dyāvāpṛthivībhyām svāhā vyāhṛtīr imā me agna iti caruṃ sedhmaṃ juhuyād agnihotrāya svāhā vaiśvadevayajñāya svāhā brahmayajñāya svāhā devayajñāya svāhā bhūtayajñāya svāhā manuṣyayajñāya svāhā pitṛyajñāya svadhā namaḥ svāhā pañcamahāyajñāya svāhā vyāhṛtīḥ sviṣṭakṛdvyāhṛtīḥ //
VaikhGS, 3, 7, 2.0 yathā heti maṇḍalaṃ pradakṣiṇam upalipya parimṛjyāgnaye svāhā somāya svāhetyuttaradakṣiṇayormadhye vyāhṛtīr viśvebhyo devebhyaḥ svāhā dhanvantaraye svāhā kuhvai svāhānumatyai svāhā prajāpataye svāhā dyāvāpṛthivībhyām svāhā vyāhṛtīr imā me agna iti caruṃ sedhmaṃ juhuyād agnihotrāya svāhā vaiśvadevayajñāya svāhā brahmayajñāya svāhā devayajñāya svāhā bhūtayajñāya svāhā manuṣyayajñāya svāhā pitṛyajñāya svadhā namaḥ svāhā pañcamahāyajñāya svāhā vyāhṛtīḥ sviṣṭakṛdvyāhṛtīḥ //
VaikhGS, 3, 7, 2.0 yathā heti maṇḍalaṃ pradakṣiṇam upalipya parimṛjyāgnaye svāhā somāya svāhetyuttaradakṣiṇayormadhye vyāhṛtīr viśvebhyo devebhyaḥ svāhā dhanvantaraye svāhā kuhvai svāhānumatyai svāhā prajāpataye svāhā dyāvāpṛthivībhyām svāhā vyāhṛtīr imā me agna iti caruṃ sedhmaṃ juhuyād agnihotrāya svāhā vaiśvadevayajñāya svāhā brahmayajñāya svāhā devayajñāya svāhā bhūtayajñāya svāhā manuṣyayajñāya svāhā pitṛyajñāya svadhā namaḥ svāhā pañcamahāyajñāya svāhā vyāhṛtīḥ sviṣṭakṛdvyāhṛtīḥ //
VaikhGS, 3, 7, 2.0 yathā heti maṇḍalaṃ pradakṣiṇam upalipya parimṛjyāgnaye svāhā somāya svāhetyuttaradakṣiṇayormadhye vyāhṛtīr viśvebhyo devebhyaḥ svāhā dhanvantaraye svāhā kuhvai svāhānumatyai svāhā prajāpataye svāhā dyāvāpṛthivībhyām svāhā vyāhṛtīr imā me agna iti caruṃ sedhmaṃ juhuyād agnihotrāya svāhā vaiśvadevayajñāya svāhā brahmayajñāya svāhā devayajñāya svāhā bhūtayajñāya svāhā manuṣyayajñāya svāhā pitṛyajñāya svadhā namaḥ svāhā pañcamahāyajñāya svāhā vyāhṛtīḥ sviṣṭakṛdvyāhṛtīḥ //
VaikhGS, 3, 7, 2.0 yathā heti maṇḍalaṃ pradakṣiṇam upalipya parimṛjyāgnaye svāhā somāya svāhetyuttaradakṣiṇayormadhye vyāhṛtīr viśvebhyo devebhyaḥ svāhā dhanvantaraye svāhā kuhvai svāhānumatyai svāhā prajāpataye svāhā dyāvāpṛthivībhyām svāhā vyāhṛtīr imā me agna iti caruṃ sedhmaṃ juhuyād agnihotrāya svāhā vaiśvadevayajñāya svāhā brahmayajñāya svāhā devayajñāya svāhā bhūtayajñāya svāhā manuṣyayajñāya svāhā pitṛyajñāya svadhā namaḥ svāhā pañcamahāyajñāya svāhā vyāhṛtīḥ sviṣṭakṛdvyāhṛtīḥ //
VaikhGS, 3, 7, 2.0 yathā heti maṇḍalaṃ pradakṣiṇam upalipya parimṛjyāgnaye svāhā somāya svāhetyuttaradakṣiṇayormadhye vyāhṛtīr viśvebhyo devebhyaḥ svāhā dhanvantaraye svāhā kuhvai svāhānumatyai svāhā prajāpataye svāhā dyāvāpṛthivībhyām svāhā vyāhṛtīr imā me agna iti caruṃ sedhmaṃ juhuyād agnihotrāya svāhā vaiśvadevayajñāya svāhā brahmayajñāya svāhā devayajñāya svāhā bhūtayajñāya svāhā manuṣyayajñāya svāhā pitṛyajñāya svadhā namaḥ svāhā pañcamahāyajñāya svāhā vyāhṛtīḥ sviṣṭakṛdvyāhṛtīḥ //
VaikhGS, 3, 7, 2.0 yathā heti maṇḍalaṃ pradakṣiṇam upalipya parimṛjyāgnaye svāhā somāya svāhetyuttaradakṣiṇayormadhye vyāhṛtīr viśvebhyo devebhyaḥ svāhā dhanvantaraye svāhā kuhvai svāhānumatyai svāhā prajāpataye svāhā dyāvāpṛthivībhyām svāhā vyāhṛtīr imā me agna iti caruṃ sedhmaṃ juhuyād agnihotrāya svāhā vaiśvadevayajñāya svāhā brahmayajñāya svāhā devayajñāya svāhā bhūtayajñāya svāhā manuṣyayajñāya svāhā pitṛyajñāya svadhā namaḥ svāhā pañcamahāyajñāya svāhā vyāhṛtīḥ sviṣṭakṛdvyāhṛtīḥ //
VaikhGS, 3, 7, 2.0 yathā heti maṇḍalaṃ pradakṣiṇam upalipya parimṛjyāgnaye svāhā somāya svāhetyuttaradakṣiṇayormadhye vyāhṛtīr viśvebhyo devebhyaḥ svāhā dhanvantaraye svāhā kuhvai svāhānumatyai svāhā prajāpataye svāhā dyāvāpṛthivībhyām svāhā vyāhṛtīr imā me agna iti caruṃ sedhmaṃ juhuyād agnihotrāya svāhā vaiśvadevayajñāya svāhā brahmayajñāya svāhā devayajñāya svāhā bhūtayajñāya svāhā manuṣyayajñāya svāhā pitṛyajñāya svadhā namaḥ svāhā pañcamahāyajñāya svāhā vyāhṛtīḥ sviṣṭakṛdvyāhṛtīḥ //
VaikhGS, 3, 16, 4.0 vāstoṣpate pratijānīhi vāstoṣpate śagmayeti dvābhyāṃ yajeta bhūmiyajñāya svāhā yajñadaivataṃ pra sodaryai svāheti dvau bhūmiyajñadaivatyau medinī devī devī hiraṇyagarbhiṇī samudravatī sāvitrī śṛṅge śṛṅge vāyuparī jalaśayanīti pañca bhūmidaivatyā vyāhṛtīr hutvā puṇyāhamahamagne agniṃ gṛhṇāmīty agniṣṭhād darbhapūlenāgniṃ gṛhītvā prathamād aindrād bhuvaṃgād ārabhya vāstunaḥ kuḍyamūlādbahirantaśca vāmaṃ parītyā brahmasthānāt paryagniṃ kārayitvāparadvāreṇa visṛjet //
VaikhGS, 3, 16, 4.0 vāstoṣpate pratijānīhi vāstoṣpate śagmayeti dvābhyāṃ yajeta bhūmiyajñāya svāhā yajñadaivataṃ pra sodaryai svāheti dvau bhūmiyajñadaivatyau medinī devī devī hiraṇyagarbhiṇī samudravatī sāvitrī śṛṅge śṛṅge vāyuparī jalaśayanīti pañca bhūmidaivatyā vyāhṛtīr hutvā puṇyāhamahamagne agniṃ gṛhṇāmīty agniṣṭhād darbhapūlenāgniṃ gṛhītvā prathamād aindrād bhuvaṃgād ārabhya vāstunaḥ kuḍyamūlādbahirantaśca vāmaṃ parītyā brahmasthānāt paryagniṃ kārayitvāparadvāreṇa visṛjet //
VaikhGS, 3, 20, 4.0 agnaye kṛttikābhyaḥ prajāpataye rohiṇyai somāya mṛgaśīrṣāya rudrāyārdrāyā adityai punarvasūbhyāṃ bṛhaspataye tiṣyāya sarpebhya āśreṣābhyaḥ pitṛbhyo maghābhyo 'ryamṇe phalgunībhyāṃ bhagāya phalgunībhyāṃ savitre hastāya tvaṣṭre citrāyai vāyave niṣṭyāyā indrāgnibhyāṃ viśākhābhyāṃ mitrāyānūrādhebhya indrāya jyeṣṭhāyai prajāpataye mūlāyādbhyo 'ṣāḍhābhyo viśvebhyo devebhyo 'ṣāḍhābhyo brahmaṇe 'bhijite viṣṇave śroṇāyai vasubhyaḥ śraviṣṭhābhyo varuṇāya śatabhiṣaje 'jāyaikapade proṣṭhapadebhyo 'haye budhniyāya proṣṭhapadebhyaḥ pūṣṇe revatyā aśvibhyām aśvayugbhyāṃ yamāyāpabharaṇībhyaḥ svāheti vyāhṛtiḥ //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 1, 9.0 amṛtāhutim ity āyatane pratiṣṭhāpayaty agnim agnau svāheti sāyaṃ pratyaṅmukhaḥ sūryam agnau svāheti prātaḥ prāṅmukhaḥ //
VaikhŚS, 2, 1, 9.0 amṛtāhutim ity āyatane pratiṣṭhāpayaty agnim agnau svāheti sāyaṃ pratyaṅmukhaḥ sūryam agnau svāheti prātaḥ prāṅmukhaḥ //
VaikhŚS, 2, 2, 11.0 tam atinīya doṣā vastor namaḥ svāheti sāyaṃ caturgṛhītaṃ juhuyāt prātar vastor namaḥ svāheti prātaḥ //
VaikhŚS, 2, 2, 11.0 tam atinīya doṣā vastor namaḥ svāheti sāyaṃ caturgṛhītaṃ juhuyāt prātar vastor namaḥ svāheti prātaḥ //
VaikhŚS, 2, 4, 6.0 vidyud asīty apa upaspṛśyādīptāyāṃ samidhi prāṇāyāmaṃ kṛtvā payasā ghṛtena dadhnā taṇḍulair yavāgvaudanena somena vāgnir jyotir jyotir agniḥ svāheti sāyaṃ kanīyasīṃ pūrvām āhutiṃ juhuyāt sūryo jyotir jyotiḥ sūryaḥ svāheti prātaḥ //
VaikhŚS, 2, 4, 6.0 vidyud asīty apa upaspṛśyādīptāyāṃ samidhi prāṇāyāmaṃ kṛtvā payasā ghṛtena dadhnā taṇḍulair yavāgvaudanena somena vāgnir jyotir jyotir agniḥ svāheti sāyaṃ kanīyasīṃ pūrvām āhutiṃ juhuyāt sūryo jyotir jyotiḥ sūryaḥ svāheti prātaḥ //
VaikhŚS, 2, 4, 7.0 agnir jyotir jyotiḥ sūryaḥ svāheti sāyaṃ sūryo jyotir jyotir agniḥ svāheti prātar ity evaṃ saṃsṛṣṭahomam eke samāmananti //
VaikhŚS, 2, 4, 7.0 agnir jyotir jyotiḥ sūryaḥ svāheti sāyaṃ sūryo jyotir jyotir agniḥ svāheti prātar ity evaṃ saṃsṛṣṭahomam eke samāmananti //
VaikhŚS, 2, 6, 3.0 sruveṇāgnaye gṛhapataye svāheti gārhapatye 'gnaye 'dābhyāya svāhety anvāhāryapacane 'gnaye bhūr bhuvaḥ suvaḥ svāheti sabhye 'gnaye 'nnapataye svāhety āvasathye hutvā sarveṣu viṣṇave svāheti dvitīyāṃ juhoti //
VaikhŚS, 2, 6, 3.0 sruveṇāgnaye gṛhapataye svāheti gārhapatye 'gnaye 'dābhyāya svāhety anvāhāryapacane 'gnaye bhūr bhuvaḥ suvaḥ svāheti sabhye 'gnaye 'nnapataye svāhety āvasathye hutvā sarveṣu viṣṇave svāheti dvitīyāṃ juhoti //
VaikhŚS, 2, 6, 3.0 sruveṇāgnaye gṛhapataye svāheti gārhapatye 'gnaye 'dābhyāya svāhety anvāhāryapacane 'gnaye bhūr bhuvaḥ suvaḥ svāheti sabhye 'gnaye 'nnapataye svāhety āvasathye hutvā sarveṣu viṣṇave svāheti dvitīyāṃ juhoti //
VaikhŚS, 2, 6, 3.0 sruveṇāgnaye gṛhapataye svāheti gārhapatye 'gnaye 'dābhyāya svāhety anvāhāryapacane 'gnaye bhūr bhuvaḥ suvaḥ svāheti sabhye 'gnaye 'nnapataye svāhety āvasathye hutvā sarveṣu viṣṇave svāheti dvitīyāṃ juhoti //
VaikhŚS, 2, 6, 3.0 sruveṇāgnaye gṛhapataye svāheti gārhapatye 'gnaye 'dābhyāya svāhety anvāhāryapacane 'gnaye bhūr bhuvaḥ suvaḥ svāheti sabhye 'gnaye 'nnapataye svāhety āvasathye hutvā sarveṣu viṣṇave svāheti dvitīyāṃ juhoti //
VaikhŚS, 2, 9, 10.0 dīdihi dīdyāsaṃ dīditā me 'si svāhety agnīn upasaminddhe //
VaikhŚS, 3, 7, 11.0 vipruṣaḥ svāhā dyāvāpṛthivībhyām iti skannān //
VaikhŚS, 10, 5, 5.0 prathamāyāṃ trir anūktāyāṃ hṛtvottaravediṃ prāpya juhvāṃ pañcagṛhītaṃ gṛhītvā hiraṇyaṃ nidhāyottaravediṃ pañcagṛhītena vyāghārayati siṃhīr asi sapatnasāhī svāheti dakṣiṇe 'ṃse siṃhīr asi suprajāvaniḥ svāhety uttarasyāṃ śroṇyāṃ siṃhīr asi rāyaspoṣavaniḥ svāheti dakṣiṇasyām śroṇyāṃ siṃhīr asy ādityavaniḥ svāhety uttare 'ṃse siṃhīr asy āvaha devān devayate yajamānāya svāheti madhye //
VaikhŚS, 10, 5, 5.0 prathamāyāṃ trir anūktāyāṃ hṛtvottaravediṃ prāpya juhvāṃ pañcagṛhītaṃ gṛhītvā hiraṇyaṃ nidhāyottaravediṃ pañcagṛhītena vyāghārayati siṃhīr asi sapatnasāhī svāheti dakṣiṇe 'ṃse siṃhīr asi suprajāvaniḥ svāhety uttarasyāṃ śroṇyāṃ siṃhīr asi rāyaspoṣavaniḥ svāheti dakṣiṇasyām śroṇyāṃ siṃhīr asy ādityavaniḥ svāhety uttare 'ṃse siṃhīr asy āvaha devān devayate yajamānāya svāheti madhye //
VaikhŚS, 10, 5, 5.0 prathamāyāṃ trir anūktāyāṃ hṛtvottaravediṃ prāpya juhvāṃ pañcagṛhītaṃ gṛhītvā hiraṇyaṃ nidhāyottaravediṃ pañcagṛhītena vyāghārayati siṃhīr asi sapatnasāhī svāheti dakṣiṇe 'ṃse siṃhīr asi suprajāvaniḥ svāhety uttarasyāṃ śroṇyāṃ siṃhīr asi rāyaspoṣavaniḥ svāheti dakṣiṇasyām śroṇyāṃ siṃhīr asy ādityavaniḥ svāhety uttare 'ṃse siṃhīr asy āvaha devān devayate yajamānāya svāheti madhye //
VaikhŚS, 10, 5, 5.0 prathamāyāṃ trir anūktāyāṃ hṛtvottaravediṃ prāpya juhvāṃ pañcagṛhītaṃ gṛhītvā hiraṇyaṃ nidhāyottaravediṃ pañcagṛhītena vyāghārayati siṃhīr asi sapatnasāhī svāheti dakṣiṇe 'ṃse siṃhīr asi suprajāvaniḥ svāhety uttarasyāṃ śroṇyāṃ siṃhīr asi rāyaspoṣavaniḥ svāheti dakṣiṇasyām śroṇyāṃ siṃhīr asy ādityavaniḥ svāhety uttare 'ṃse siṃhīr asy āvaha devān devayate yajamānāya svāheti madhye //
VaikhŚS, 10, 5, 5.0 prathamāyāṃ trir anūktāyāṃ hṛtvottaravediṃ prāpya juhvāṃ pañcagṛhītaṃ gṛhītvā hiraṇyaṃ nidhāyottaravediṃ pañcagṛhītena vyāghārayati siṃhīr asi sapatnasāhī svāheti dakṣiṇe 'ṃse siṃhīr asi suprajāvaniḥ svāhety uttarasyāṃ śroṇyāṃ siṃhīr asi rāyaspoṣavaniḥ svāheti dakṣiṇasyām śroṇyāṃ siṃhīr asy ādityavaniḥ svāhety uttare 'ṃse siṃhīr asy āvaha devān devayate yajamānāya svāheti madhye //
VaikhŚS, 10, 8, 4.0 svāveśo 'sīti prathamaparāpātitaṃ śakalam adhastvakkam avadhāya ghṛtena dyāvāpṛthivī āpṛṇethāṃ svāheti hiraṇyaṃ nidhāya sruveṇābhijuhoti //
VaikhŚS, 10, 16, 8.0 prāg vapāhomāt svāhā devebhya iti pūrvaṃ parivapyaṃ hutvā vaṣaṭkṛte jātavedo vapayā gaccha devān iti vapāṃ hutvā devebhyaḥ svāhety uttaraṃ parivapyaṃ hutvā pratyākramya vapoddharaṇam abhighārayati //
VaikhŚS, 10, 16, 8.0 prāg vapāhomāt svāhā devebhya iti pūrvaṃ parivapyaṃ hutvā vaṣaṭkṛte jātavedo vapayā gaccha devān iti vapāṃ hutvā devebhyaḥ svāhety uttaraṃ parivapyaṃ hutvā pratyākramya vapoddharaṇam abhighārayati //
VaikhŚS, 10, 16, 9.0 svāhordhvanabhasam ity āhavanīye viṣūcyau vapāśrapaṇyau praharati //
VaikhŚS, 10, 18, 9.0 ūṣmāṇam udgatam svāhoṣmaṇo 'vyathiṣyā ity anumantrya yas ta ātmā paśuṣv ity ājyena paśum abhighārya dṛṃha gā iti kumbhīm udvāsya yūpāhavanīyayor antareṇa dakṣiṇātihṛtya vapāvat pañcahotrā paśum āsādayati ṣaḍḍhotrā vā //
VaikhŚS, 10, 20, 12.0 śāmitrād āgnīdhrīyād vāgnīdhro 'ṅgārān āhṛtyottarasyām vediśroṇyāṃ hotrīye vā barhir vyūhya nyupyopasamādhāya nihitaṃ sthavīyo gudakāṇḍam ekādaśadhā tiryag asaṃchindan pracchidyānūyājānāṃ hutaṃ hutam aparyāvartayan pratiprasthātā samudraṃ gaccha svāhety etaiḥ pratimantraṃ vasāhavanyā hastena vopayajati //
Vaitānasūtra
VaitS, 1, 3, 11.1 agneṣ ṭvāsyenātmāsy ātmann ātmānaṃ me mā hiṃsīḥ svāhety anāmikāṅguṣṭhābhyāṃ dantair anupaspṛśan prāśnāti //
VaitS, 2, 3, 11.2 juṣāṇo agnir vetu svāheti /
VaitS, 2, 3, 17.2 agnaye gṛhapataye rayimate puṣṭipataye svāheti //
VaitS, 2, 3, 19.1 dakṣiṇāgnāv agnaye 'nnādāyānnapataye svāheti pūrvā //
VaitS, 3, 8, 5.1 pravṛtāḥ pravṛtāhutīr juhvati juṣṭo vāce bhūyāsaṃ juṣṭo vācaspataye devi vāg yad vāco madhumattamaṃ tasmin mā dhāḥ svāhā /
VaitS, 3, 8, 5.2 vāce svāhā vācaspataye svāhā sarasvatyai svāheti /
VaitS, 3, 8, 5.2 vāce svāhā vācaspataye svāhā sarasvatyai svāheti /
VaitS, 3, 8, 5.2 vāce svāhā vācaspataye svāhā sarasvatyai svāheti /
VaitS, 3, 8, 6.1 saptāhutīr ity eke sarasvate svāhā mahobhyaḥ sammahobhyaḥ svāhā /
VaitS, 3, 8, 6.1 saptāhutīr ity eke sarasvate svāhā mahobhyaḥ sammahobhyaḥ svāhā /
VaitS, 3, 13, 12.2 devakṛtasyainaso 'vayajanam asi svāhā /
Vasiṣṭhadharmasūtra
VasDhS, 23, 3.1 tasya juhuyāt kāmāya svāhā kāmakāmāya svāhā nairṛtyai svāhā rakṣodevatābhyaḥ svāheti //
VasDhS, 23, 3.1 tasya juhuyāt kāmāya svāhā kāmakāmāya svāhā nairṛtyai svāhā rakṣodevatābhyaḥ svāheti //
VasDhS, 23, 3.1 tasya juhuyāt kāmāya svāhā kāmakāmāya svāhā nairṛtyai svāhā rakṣodevatābhyaḥ svāheti //
VasDhS, 23, 3.1 tasya juhuyāt kāmāya svāhā kāmakāmāya svāhā nairṛtyai svāhā rakṣodevatābhyaḥ svāheti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 2.4 bhuvapataye svāhā /
VSM, 2, 2.5 bhuvanapataye svāhā /
VSM, 2, 2.6 bhūtānāṃ pataye svāhā //
VSM, 2, 9.3 ava tvaṃ dyāvāpṛthivī sviṣṭakṛd devebhya indra ājyena haviṣā bhūt svāhā /
VSM, 2, 10.4 agnir āgnīdhrāt svāhā //
VSM, 2, 11.1 upahūto dyauṣpitopa māṃ dyauṣpitā hvayatām agnir āgnīdhrāt svāhā /
VSM, 2, 18.3 svāhā vāṭ //
VSM, 2, 20.5 suṣadā yonau svāhā vāṭ /
VSM, 2, 20.6 agnaye saṃveśapataye svāhā /
VSM, 2, 20.7 sarasvatyai yaśobhaginyai svāhā //
VSM, 2, 21.3 manasaspata imaṃ deva yajñaṃ svāhā vāte dhāḥ //
VSM, 2, 29.1 agnaye kavyavāhanāya svāhā /
VSM, 2, 29.2 somāya pitṛmate svāhā /
VSM, 3, 9.1 agnir jyotir jyotir agniḥ svāhā /
VSM, 3, 9.2 sūryo jyotir jyotiḥ sūryaḥ svāhā /
VSM, 3, 9.3 agnir varco jyotir varcaḥ svāhā /
VSM, 3, 9.4 sūryo varco jyotir varcaḥ svāhā /
VSM, 3, 9.5 jyotiḥ sūryaḥ sūryo jyotiḥ svāhā //
VSM, 3, 10.2 juṣāṇo agnir vetu svāhā /
VSM, 3, 10.4 juṣāṇaḥ sūryo vetu svāhā //
VSM, 3, 45.2 yad enaś cakṛmā vayam idaṃ tad avayajāmahe svāhā //
VSM, 3, 50.2 nihāraṃ ca harāsi me nihāraṃ niharāṇi te svāhā //
VSM, 3, 57.1 eṣa te rudra bhāgaḥ saha svasrāmbikayā taṃ juṣasva svāhā /
VSM, 4, 6.1 svāhā yajñaṃ manasaḥ /
VSM, 4, 6.2 svāhoror antarikṣāt /
VSM, 4, 6.3 svāhā dyāvāpṛthivībhyām /
VSM, 4, 6.4 svāhā vātād ārabhe svāhā //
VSM, 4, 6.4 svāhā vātād ārabhe svāhā //
VSM, 4, 7.1 ākūtyai prayuje 'gnaye svāhā /
VSM, 4, 7.2 medhāyai manase 'gnaye svāhā /
VSM, 4, 7.3 dīkṣāyai tapase 'gnaye svāhā /
VSM, 4, 7.4 sarasvatyai pūṣṇe 'gnaye svāhā /
VSM, 4, 7.6 bṛhaspataye haviṣā vidhema svāhā //
VSM, 4, 8.2 viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāhā //
VSM, 4, 11.3 ye devā manojātā manoyujo dakṣakratavas te no 'vantu te naḥ pāntu tebhyaḥ svāhā //
VSM, 4, 18.1 tasyās te satyasavasaḥ prasave tanvo yantram aśīya svāhā /
VSM, 4, 22.1 adityās tvā mūrdhann ājigharmi devayajane pṛthivyā iḍāyās padam asi ghṛtavat svāhā /
VSM, 5, 4.2 sa naḥ syonaḥ suyajā yajeha devebhyo havyaṃ sadam aprayucchant svāhā //
VSM, 5, 8.2 ugraṃ vaco apāvadhīt tveṣaṃ vaco apāvadhīt svāhā /
VSM, 5, 8.4 ugraṃ vaco apāvadhīt tveṣaṃ vaco apāvadhīt svāhā /
VSM, 5, 8.6 ugraṃ vaco apāvadhīt tveṣaṃ vaco apāvadhīt svāhā //
VSM, 5, 12.1 siṃhy asi svāhā /
VSM, 5, 12.2 siṃhy asy ādityavaniḥ svāhā /
VSM, 5, 12.3 siṃhy asi brahmavaniḥ kṣatravaniḥ svāhā /
VSM, 5, 12.4 siṃhy asi suprajāvanī rāyaspoṣavaniḥ svāhā /
VSM, 5, 12.5 siṃhy asy āvaha devān yajamānāya svāhā /
VSM, 5, 14.2 vi hotrā dadhe vayunāvid eka in mahī devasya savituḥ pariṣṭutiḥ svāhā //
VSM, 5, 15.2 samūḍham asya pāṃsure svāhā //
VSM, 5, 16.2 vyaskabhnā rodasī viṣṇav ete dādhartha pṛthivīm abhito mayūkhaiḥ svāhā //
VSM, 5, 35.2 tvaṃ soma tanūkṛdbhyo dveṣobhyo 'nyakṛtebhya uru yantāsi varūthaṃ svāhā /
VSM, 5, 35.3 juṣāṇo aptur ājyasya vetu svāhā //
VSM, 5, 37.2 ayaṃ vājān jayatu vājasātāv ayaṃ śatrūn jayatu jarhṛṣāṇaḥ svāhā //
VSM, 5, 38.2 ghṛtaṃ ghṛtayone piba pra pra yajñapatiṃ tira svāhā //
VSM, 5, 39.3 svāhā nir varuṇasya pāśān mucye //
VSM, 5, 41.2 ghṛtaṃ ghṛtayone piba pra pra yajñapatiṃ tira svāhā //
VSM, 6, 11.5 svāhā devebhyaḥ /
VSM, 6, 11.6 devebhyaḥ svāhā //
VSM, 6, 16.6 agnir ājyasya vetu svāhā /
VSM, 6, 19.1 ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibatāntarikṣasya havir asi svāhā /
VSM, 6, 19.7 digbhyaḥ svāhā //
VSM, 6, 21.1 samudraṃ gaccha svāhā /
VSM, 6, 21.2 antarikṣaṃ gaccha svāhā /
VSM, 6, 21.3 devaṃ savitāraṃ gaccha svāhā /
VSM, 6, 21.4 mitrāvaruṇau gaccha svāhā /
VSM, 6, 21.5 ahorātre gaccha svāhā /
VSM, 6, 21.6 chandāṃsi gaccha svāhā /
VSM, 6, 21.7 dyāvāpṛthivī gaccha svāhā /
VSM, 6, 21.8 yajñaṃ gaccha svāhā /
VSM, 6, 21.9 somaṃ gaccha svāhā /
VSM, 6, 21.10 divyaṃ nabho gaccha svāhā /
VSM, 6, 21.11 agniṃ vaiśvānaraṃ gaccha svāhā /
VSM, 6, 21.13 divaṃ te dhūmo gacchatu svar jyotiḥ pṛthivīṃ bhasmanā pṛṇa svāhā //
VSM, 6, 26.4 śrotā grāvāṇo viduṣo na yajñaṃ śṛṇotu devaḥ savitā havaṃ me svāhā //
VSM, 6, 27.2 taṃ devebhyo devatrā datta śukrapebhyo yeṣāṃ bhāga stha svāhā //
VSM, 6, 29.2 sa yantā śaśvatīr iṣaḥ svāhā //
VSM, 7, 2.2 yat te somādābhyaṃ nāma jāgṛvi tasmai te soma somāya svāhā /
VSM, 7, 2.3 svāhā /
VSM, 7, 3.1 svāṃkṛto 'si viśvebhya indriyebhyo divyebhyaḥ pārthivebhyo manas tvāṣṭu svāhā tvā subhava sūryāya /
VSM, 7, 6.1 svāṃkṛto 'si viśvebhya indriyebhyo divyebhyaḥ pārthivebhyo manas tvāṣṭu svāhā tvā subhava sūryāya /
VSM, 7, 15.1 sa prathamo bṛhaspatiś cikitvāṃs tasmā indrāya sutam ājuhota svāhā /
VSM, 7, 15.2 tṛmpantu hotrā madhvo yāḥ sviṣṭā yāḥ suprītāḥ suhutā yat svāhā /
VSM, 7, 26.2 adhvaryor vā pari vā yaḥ pavitrāt taṃ juhomi manasā vaṣaṭkṛtaṃ svāhā /
VSM, 7, 41.2 dṛśe viśvāya sūryaṃ svāhā //
VSM, 7, 42.2 āprā dyāvāpṛthivī antarikṣaṃ sūrya ātmā jagatas tasthuṣaś ca svāhā //
VSM, 7, 43.2 yuyodhy asmaj juhurāṇam eno bhūyiṣṭhāṃ te namauktiṃ vidhema svāhā //
VSM, 7, 44.2 ayaṃ vājān jayatu vājasātāv ayaṃ śatrūn jayatu jarhṛṣāṇaḥ svāhā //
VSM, 8, 10.1 agnā3i patnīvant sajūr devena tvaṣṭrā somaṃ piba svāhā /
VSM, 8, 15.2 saṃ brahmaṇā devakṛtaṃ yad asti saṃ devānāṃ sumatau yajñiyānāṃ svāhā //
VSM, 8, 17.2 tvaṣṭā viṣṇuḥ prajayā saṃrarāṇā yajamānāya draviṇaṃ dadhāta svāhā //
VSM, 8, 18.2 bharamāṇā vahamānā havīṃṣy asme dhatta vasavo vasūni svāhā //
VSM, 8, 19.2 jakṣivāṃsaḥ papivāṃsaś ca viśve 'suṃ gharmaṃ svarātiṣṭhatānu svāhā //
VSM, 8, 20.2 ṛdhag ayā ṛdhag utāśamiṣṭhāḥ prajānan yajñam upayāhi vidvānt svāhā //
VSM, 8, 21.2 manasaspata imaṃ deva yajñaṃ svāhā vāte dhāḥ //
VSM, 8, 22.1 yajña yajñaṃ gaccha yajñapatiṃ gaccha svāṃ yoniṃ gaccha svāhā /
VSM, 8, 22.2 eṣa te yajño yajñapate sahasūktavākaḥ sarvavīras taj juṣasva svāhā //
VSM, 8, 24.2 dame dame samidhaṃ yakṣy agne prati te jihvā ghṛtam uc caraṇyat svāhā //
VSM, 8, 25.2 yajñasya tvā yajñapate sūktoktau namovāke vidhema yat svāhā //
VSM, 8, 29.2 aṅgāny ahrutā yasya taṃ mātrā samajīgamaṃ svāhā //
VSM, 8, 30.2 ekapadīṃ dvipadīṃ tripadīṃ catuṣpadīm aṣṭāpadīṃ bhuvanānuprathantāṃ svāhā //
VSM, 8, 37.3 saha prāṇena svāhā //
VSM, 8, 49.2 yat te somādābhyaṃ nāma jāgṛvi tasmai tvā gṛhṇāmi tasmai te soma somāya svāhā //
VSM, 8, 51.1 iha ratir iha ramadhvam iha dhṛtir iha svadhṛtiḥ svāhā /
VSM, 8, 51.3 rāyaspoṣam asmāsu dīdharat svāhā //
VSM, 8, 61.2 teṣāṃ chinnaṃ sam v etad dadhāmi svāhā gharmo apyetu devān //
VSM, 8, 62.2 sa yajña dhukṣva mahi me prajāyāṃ rāyaspoṣaṃ viśvam āyur aśīya svāhā //
VSM, 8, 63.2 vājaṃ gomantam ābhara svāhā //
VSM, 9, 1.2 divyo gandharvaḥ ketupūḥ ketaṃ naḥ punātu vācaspatir vājaṃ naḥ svadatu svāhā //
VSM, 9, 14.2 kratuṃ dadhikrā anu saṃ saniṣyadat pathām aṅkāṃsy anv āpanīphaṇat svāhā //
VSM, 9, 15.2 śyenasyeva dhrajato aṅkasaṃ pari dadhikrāvṇaḥ sahorjā taritraḥ svāhā //
VSM, 9, 20.1 āpaye svāhā /
VSM, 9, 20.2 svāpaye svāhā /
VSM, 9, 20.3 apijāya svāhā /
VSM, 9, 20.4 kratave svāhā /
VSM, 9, 20.5 vasave svāhā /
VSM, 9, 20.6 aharpataye svāhā /
VSM, 9, 20.7 ahne mugdhāya svāhā /
VSM, 9, 20.8 mugdhāya vainaṃśināya svāhā /
VSM, 9, 20.9 vinaṃśina āntyāyanāya svāhā /
VSM, 9, 20.10 antyāya bhauvanāya svāhā /
VSM, 9, 20.11 bhuvanasya pataye svāhā /
VSM, 9, 20.12 adhipataye svāhā //
VSM, 9, 23.2 tā asmabhyaṃ madhumatīr bhavantu vayaṃ rāṣṭre jāgṛyāma purohitāḥ svāhā //
VSM, 9, 24.2 aditsantaṃ dāpayati prajānan sa no rayiṃ sarvavīraṃ niyacchatu svāhā //
VSM, 9, 25.2 sanemi rājā pariyāti vidvān prajāṃ puṣṭiṃ vardhayamāno asme svāhā //
VSM, 9, 26.2 ādityān viṣṇuṃ sūryaṃ brahmāṇaṃ ca bṛhaspatiṃ svāhā //
VSM, 9, 27.2 vācaṃ viṣṇuṃ sarasvatīṃ savitāraṃ ca vājinaṃ svāhā //
VSM, 9, 28.2 pra no yaccha sahasrajit tvaṃ hi dhanadā asi svāhā //
VSM, 9, 29.2 pra vāg devī dadātu naḥ svāhā //
VSM, 9, 35.1 eṣa te nirṛte bhāgas taṃ juṣasva svāhā /
VSM, 9, 35.2 agninetrebhyo devebhyaḥ puraḥsadbhyaḥ svāhā /
VSM, 9, 35.3 yamanetrebhyo devebhyo dakṣiṇāsadbhyaḥ svāhā /
VSM, 9, 35.4 viśvadevanetrebhyo devebhyaḥ paścātsadbhyaḥ svāhā /
VSM, 9, 35.5 mitrāvaruṇanetrebhyo vā marunnetrebhyo vā devebhya uttarāsadbhyaḥ svāhā /
VSM, 9, 35.6 somanetrebhyo devebhya uparisadbhyo duvasvadbhyaḥ svāhā //
VSM, 9, 36.1 ye devā agninetrāḥ puraḥsadas tebhyaḥ svāhā /
VSM, 9, 36.2 ye devā yamanetrā dakṣiṇāsadas tebhyaḥ svāhā /
VSM, 9, 36.3 ye devā viśvadevanetrāḥ paścātsadas tebhyaḥ svāhā /
VSM, 9, 36.4 ye devā mitrāvaruṇanetrā vā marunnetrā vottarāsadas tebhyaḥ svāhā /
VSM, 9, 36.5 ye devāḥ somanetrā uparisado duvasvantas tebhyaḥ svāhā //
VSM, 9, 38.2 upāṃśor vīryeṇa juhomi hataṃ rakṣaḥ svāhā /
VSM, 10, 2.1 vṛṣṇa ūrmir asi rāṣṭradā rāṣṭraṃ me dehi svāhā /
VSM, 10, 2.3 vṛṣaseno 'si rāṣṭradā rāṣṭraṃ me dehi svāhā /
VSM, 10, 3.1 artheta stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 3.3 ojasvatī stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 3.5 āpaḥ parivāhiṇī stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 3.7 apāṃ patir asi rāṣṭradā rāṣṭraṃ me dehi svāhā /
VSM, 10, 3.9 apāṃ garbho 'si rāṣṭradā rāṣṭraṃ me dehi svāhā /
VSM, 10, 4.1 sūryatvacasa stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 4.3 sūryavarcasa stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 4.5 māndā stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 4.7 vrajakṣita stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 4.9 vāśā stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 4.11 śaviṣṭhā stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 4.13 śakvarī stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 4.15 janabhṛta stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 4.17 viśvabhṛta stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 5.2 agnaye svāhā /
VSM, 10, 5.3 somāya svāhā /
VSM, 10, 5.4 savitre svāhā /
VSM, 10, 5.5 sarasvatyai svāhā /
VSM, 10, 5.6 pūṣṇe svāhā /
VSM, 10, 5.7 bṛhaspataye svāhā /
VSM, 10, 5.8 indrāya svāhā /
VSM, 10, 5.9 ghoṣāya svāhā /
VSM, 10, 5.10 ślokāya svāhā /
VSM, 10, 5.11 aṃśāya svāhā /
VSM, 10, 5.12 bhagāya svāhā /
VSM, 10, 5.13 aryamṇe svāhā //
VSM, 10, 6.3 anibhṛṣṭam asi vāco bandhus tapojāḥ somasya dātram asi svāhā rājasvaḥ //
VSM, 10, 20.4 vayaṃ syāma patayo rayīṇāṃ svāhā /
VSM, 10, 20.5 rudra yat te krivi paraṃ nāma tasmin hutam asy ameṣṭam asi svāhā //
VSM, 10, 23.1 agnaye gṛhapataye svāhā /
VSM, 10, 23.2 somāya vanaspataye svāhā /
VSM, 10, 23.3 marutām ojase svāhā /
VSM, 10, 23.4 indrasyendriyāya svāhā /
VSM, 10, 29.1 agniḥ pṛthur dharmaṇaspatir juṣāṇo agniḥ pṛthur dharmaṇaspatir ājyasya vetu svāhā /
VSM, 11, 8.2 ṛcā stomaṃ samardhaya gāyatreṇa rathantaraṃ bṛhad gāyatravartani svāhā //
VSM, 11, 66.1 ākūtim agniṃ prayujaṃ svāhā /
VSM, 11, 66.2 mano medhām agniṃ prayujaṃ svāhā /
VSM, 11, 66.3 cittaṃ vijñātam agniṃ prayujaṃ svāhā /
VSM, 11, 66.4 vāco vidhṛtim agniṃ prayujaṃ svāhā /
VSM, 11, 66.5 prajāpataye manave svāhā /
VSM, 11, 66.6 agnaye vaiśvānarāya svāhā //
VSM, 11, 67.2 viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāhā //
VSM, 12, 43.3 viśvakarmaṇe svāhā //
VSM, 12, 74.1 sajūr abdo ayavobhiḥ sajūr uṣā aruṇībhiḥ sajoṣasāv aśvinā daṃsobhiḥ sajūḥ sūra etaśena sajūr vaiśvānara iḍayā ghṛtena svāhā //
Vārāhagṛhyasūtra
VārGS, 1, 23.4 svāhā /
VārGS, 1, 27.1 ākūtāya svāhā /
VārGS, 1, 27.2 ākūtaye svāheti jayān juhuyāt //
VārGS, 1, 30.3 bhūḥ svāheti prāyaścittāhutīśca //
VārGS, 1, 32.3 svāhā /
VārGS, 1, 34.1 edho 'sy edhiṣīmahi svāheti samidham ādadhāti /
VārGS, 5, 34.5 svāhā /
VārGS, 8, 2.5 svāhā /
VārGS, 8, 2.9 svāhā /
VārGS, 8, 4.1 yuje svāhā /
VārGS, 8, 4.2 prayuje svāhā /
VārGS, 8, 4.3 saṃyuje svāhā /
VārGS, 8, 4.4 udyuje svāhā /
VārGS, 8, 4.5 udyujyamānāya svāheti jayaprabhṛtibhiś cājyasya purastāt sviṣṭakṛto 'ntevāsināṃ yogam icchann atha japati /
VārGS, 14, 10.2 agnaye janavide svāhā /
VārGS, 14, 10.3 somāya janavide svāhā /
VārGS, 14, 10.4 gandharvāya janavide svāhā /
VārGS, 14, 10.7 svāhā /
VārGS, 14, 12.3 ākūtyai tvā svāhā /
VārGS, 14, 12.4 bhūtyai tvā svāhā /
VārGS, 14, 12.5 kāmāyai tvā svāhā /
VārGS, 14, 12.6 rakṣāyai tvā svāhā /
VārGS, 14, 12.7 samṛdhe tvā svāhā /
VārGS, 14, 12.8 samṛddhyai tvā svāhā /
VārGS, 14, 12.11 bhūḥ svāhā /
VārGS, 14, 18.7 svāhā /
Vārāhaśrautasūtra
VārŚS, 1, 1, 5, 4.1 brāhmaudanasya prāśiṣyann odanasyādāyaudanena juhoty odanaudanasya tvā saṃjuhomi svāheti //
VārŚS, 1, 1, 5, 20.1 āhitām anuyājasamidham anumantrayate eṣā te agne samit tayā tvaṃ vardhasva cāpyāyasva vardhiṣīmahi ca vayam ā ca pyāyiṣīmahi ca svāheti //
VārŚS, 1, 2, 4, 32.1 svāhā dyāvāpṛthivībhyām iti skannaprāyaścittaṃ japati //
VārŚS, 1, 3, 1, 29.1 antarvedi prāgudīcīḥ sphyena tisro lekhāḥ kṛtvā tāsu lepaṃ ninayaty asaṃsārayan ekatāya svāhā dvitāya svāhā tritāya svāheti paryāyair āhavanīyād ulmukenābhitāpya //
VārŚS, 1, 3, 1, 29.1 antarvedi prāgudīcīḥ sphyena tisro lekhāḥ kṛtvā tāsu lepaṃ ninayaty asaṃsārayan ekatāya svāhā dvitāya svāhā tritāya svāheti paryāyair āhavanīyād ulmukenābhitāpya //
VārŚS, 1, 3, 1, 29.1 antarvedi prāgudīcīḥ sphyena tisro lekhāḥ kṛtvā tāsu lepaṃ ninayaty asaṃsārayan ekatāya svāhā dvitāya svāhā tritāya svāheti paryāyair āhavanīyād ulmukenābhitāpya //
VārŚS, 1, 3, 2, 18.4 dviṣan nas tapyatāṃ bahu mā na āgāt tāpyauṣadhayaḥ svāhā /
VārŚS, 1, 3, 3, 6.2 svāhā pitṛbhyo gharmapāvabhya iti dakṣiṇato vedyāḥ prokṣaṇīśeṣaṃ ninīya pūṣā te granthiṃ viṣyatv iti granthiṃ visrasya yajamāne prāṇāpānau dadhāmīti prastare pavitre visṛjya viṣṇoḥ stupo 'sīti prastaraṃ sahapavitram āhavanīyato 'bhigṛhṇāty avidhūnvann asaṃmārgam //
VārŚS, 1, 3, 4, 3.1 dhruvāyāṃ pūrṇasruvam avanīya dhruvāyā upahatyottareṇa paridhisaṃdhinānvavahṛtya dakṣiṇāprāñcam āghāram āghārayati prajāpataye svāheti manasā //
VārŚS, 1, 3, 4, 15.1 unnītaṃ rāya iti dhruvāyā ājyam unnayati suvīrāya svāheti juhūm āpyāyayati //
VārŚS, 1, 3, 4, 32.4 pūrṇamāsāya surādhase svāheti paurṇamāsyām //
VārŚS, 1, 3, 4, 33.3 amāvāsyāyai surādhase svāhā /
VārŚS, 1, 3, 5, 12.1 vyuddiṣṭasya dvaidham āgnīdhrabhāgaṃ pṛthak pāṇyor avadyaty upahūtā pṛthivī mātopa māṃ pṛthivī mātā hvayatām agnir āgnīdhrāt svāhā /
VārŚS, 1, 3, 5, 12.2 upahūto dyauḥ pitopa māṃ dyauḥ pitā hvayatām agnir āgnīdhrāt svāhety upahūya pṛthivyās tvā dātrā prāśnāmy antarikṣasya tvā dātrā prāśnāmi divas tvā dātrā prāśnāmi diśāṃ tvā dātrā prāśnāmīti prāśnāti //
VārŚS, 1, 3, 5, 17.3 paśūn asmākaṃ mā hiṃsīr etad astu hutaṃ tava svāhā /
VārŚS, 1, 3, 7, 7.3 yad vāṃ pariviṣṭaṃ yad agnau tasya kᄆptyai dampatī anusaṃrabhethāṃ svāhā /
VārŚS, 1, 3, 7, 12.1 idhmaparivāsanāny upasamādhāya dakṣiṇāgnau caturgṛhīta ājye phalīkaraṇāny āvāpaṃ juhoti agne 'dabdhāyo 'dabdhamano pāhi mā divaḥ pāhi prasityāḥ pāhi duriṣṭyāḥ pāhi duradmanyā aviṣaṃ naḥ pituṃ kṛdhi sudhīṃ yoniṃ suṣadāṃ pṛthivīṃ svāheti //
VārŚS, 1, 3, 7, 13.1 indropānasyakehamanaso veśān kṛdhi sumanasaḥ sajātān svāheti dvitīyāṃ grāmakāmasya //
VārŚS, 1, 3, 7, 14.2 avapruṣo vipruṣaḥ saṃyajāmi viśve devā haviridaṃ juṣantāṃ svāhā /
VārŚS, 1, 3, 7, 20.1 prāyaścittahutīr juhoti iṣṭebhyaḥ svāhā /
VārŚS, 1, 3, 7, 20.2 sviṣṭebhyaḥ svāhā vaṣaṭ /
VārŚS, 1, 3, 7, 20.3 aniṣṭebhyaḥ svāhā bheṣajam /
VārŚS, 1, 3, 7, 20.4 duriṣṭebhyaḥ svāhā /
VārŚS, 1, 3, 7, 20.5 iṣṭyai svāhā /
VārŚS, 1, 3, 7, 20.6 sviṣṭyai svāhā /
VārŚS, 1, 3, 7, 20.7 niṣkṛtyai svāhā /
VārŚS, 1, 3, 7, 20.8 niṣkṛtyai duriṣṭyai svāhā /
VārŚS, 1, 3, 7, 20.9 durārddhyai svāhā /
VārŚS, 1, 3, 7, 20.10 daivībhyas tanūbhyaḥ svāhā /
VārŚS, 1, 3, 7, 20.11 mānuṣībhyaḥ svāhā /
VārŚS, 1, 3, 7, 20.12 atiriktaṃ nyūne juhomi svāhā /
VārŚS, 1, 3, 7, 20.13 nyūnam atirikte juhomi svāhā /
VārŚS, 1, 3, 7, 20.14 samaṃ same juhomi svāhā /
VārŚS, 1, 3, 7, 20.15 bhūḥ svāhā /
VārŚS, 1, 3, 7, 20.16 bhuvaḥ svāhā /
VārŚS, 1, 3, 7, 20.17 svaḥ svāhā /
VārŚS, 1, 3, 7, 20.18 bhūr bhuvaḥ svaḥ svāheti /
VārŚS, 1, 3, 7, 20.25 atiriktaṃ karmaṇo yac ca hīnam agniṣ ṭāni prayujann etu kalpayan svāhā /
VārŚS, 1, 3, 7, 20.28 sarvaṃ tad agne kalpaya tvaṃ hi vettha yathāyathaṃ svāhā /
VārŚS, 1, 3, 7, 20.31 prajām anyā naḥ pātu yajñam anyābhirakṣatu svāhā /
VārŚS, 1, 3, 7, 20.34 agnir yaviṣṭhaḥ praṇudātu tad bhayaṃ śaṃ naḥ prajābhyaḥ śam u naḥ paśubhyaḥ svāhā /
VārŚS, 1, 4, 1, 6.3 yato bhayam abhayaṃ tan no astv ava devānāṃ yaje heḍyāni svāhā /
VārŚS, 1, 4, 4, 3.1 yā te agne pavamānā paśuṣu priyā tanūr yā pṛthivyāṃ yāgnau yā rathantare yā gāyatre chandasīdaṃ te tām avarunddhe tasyai te svāhā /
VārŚS, 1, 4, 4, 3.2 yā te agne pāvakāpsu priyā tanūr yāntarikṣe yā vāte yā vāmadevye yā traiṣṭubhe chandasīdaṃ te tām avarunddhe tasyai te svāhā /
VārŚS, 1, 4, 4, 3.3 yā te agne sūrye śuciḥ priyā tanūr yā divi yā bṛhati yā stanayitnau yā jāgate chandasīdaṃ te tām avarunddhe tasyai te svāheti tisra āhutīḥ //
VārŚS, 1, 4, 4, 45.1 ākūtāya svāhākūtaye svāheti dvādaśa paryāyāḥ //
VārŚS, 1, 4, 4, 45.1 ākūtāya svāhākūtaye svāheti dvādaśa paryāyāḥ //
VārŚS, 1, 5, 2, 5.2 tenāgne kāmam imaṃ jayāmasi prajāpatir yaḥ prathamo jigāyāgnim agnau svāhā /
VārŚS, 1, 5, 2, 5.4 sūryam agnau svāheti prātaḥ //
VārŚS, 1, 5, 2, 30.1 svāhāgnaye vaiśvānarāya svāheti samayādhve niyacchati //
VārŚS, 1, 5, 2, 30.1 svāhāgnaye vaiśvānarāya svāheti samayādhve niyacchati //
VārŚS, 1, 5, 2, 34.1 dvyaṅgule jvalantīm abhijuhoti bhūr bhuvaḥ svar agnihotraṃ hotrāgnir jyotir jyotir agniḥ svāheti sāyaṃ sūryo jyotir jyotiḥ sūryaḥ svāheti prātaḥ //
VārŚS, 1, 5, 2, 34.1 dvyaṅgule jvalantīm abhijuhoti bhūr bhuvaḥ svar agnihotraṃ hotrāgnir jyotir jyotir agniḥ svāheti sāyaṃ sūryo jyotir jyotiḥ sūryaḥ svāheti prātaḥ //
VārŚS, 1, 5, 2, 39.1 pūrvām asaṃsaktāṃ bhūyasīṃ dvitīyām āhutiṃ juhoti prajāpataye svāheti manasā //
VārŚS, 1, 5, 2, 45.1 udagdaṇḍayā srucāntarvedi bhakṣayati garbhān prīṇāti garbhebhyaḥ svāheti //
VārŚS, 1, 5, 2, 46.1 nirasya lepaṃ paristaraṇaiḥ srucaṃ prakṣālyotkaraṃ pradāya pūrayitvā prāgudīcīm utsiñcati sarpān pipīlikāḥ prīṇāti sarpebhyaḥ pipīlikābhyaś ca svāheti //
VārŚS, 1, 5, 2, 47.1 dvitīyaṃ paścād āhavanīyasya pṛthivyām amṛtaṃ juhomi svāheti //
VārŚS, 1, 5, 2, 48.1 srucaṃ niṣṭapya hastam avadhāyottarato nidadhāti saptaṛṣīn prīṇāti saptaṛṣibhyaḥ svāheti //
VārŚS, 1, 5, 2, 49.1 yathākāmy aparayor homo 'gne gṛhapate pariṣadya juṣasva svāhety ekasruvaṃ vigṛhṇāti dakṣiṇāgnau cāgnaye puṣṭipataye svāheti prājāpatya uttare //
VārŚS, 1, 5, 2, 49.1 yathākāmy aparayor homo 'gne gṛhapate pariṣadya juṣasva svāhety ekasruvaṃ vigṛhṇāti dakṣiṇāgnau cāgnaye puṣṭipataye svāheti prājāpatya uttare //
VārŚS, 1, 5, 2, 50.1 antarvedi prakṣālanaṃ ninayati sarpadevajanān prīṇāti sarpadevajanebhyaḥ svāheti //
VārŚS, 1, 5, 2, 51.1 dīdihi dīdāya dīdidāya svāheti paryāyaiḥ sarveṣu samidha ādhāya tena dharmeṇa paryukṣati //
VārŚS, 1, 5, 3, 6.0 sajūr jātavedo divā pṛthivyā juṣāṇo asya haviṣo vīhi svāheti juhuyād yatra rudraḥ paśūn abhimanyeta //
VārŚS, 1, 5, 3, 8.0 yadi nāramed agne duḥśīrtatano juṣasva svāheti juhuyāt //
VārŚS, 1, 5, 5, 7.3 śataṃ yo naḥ śarado 'nayad indro duritasya pāraṃ svāhā /
VārŚS, 1, 5, 5, 7.5 teṣām ajyānīṃ yatamo na āvahat tasmai no devāḥ paridatta sarve svāhā /
VārŚS, 1, 5, 5, 7.7 teṣāṃ vayaṃ sumatau yajñiyānāṃ jyog ajītā ahatāḥ syāma svāhā /
VārŚS, 1, 5, 5, 7.9 teṣāṃ vayaṃ sumatau yajñiyānāṃ nivāta eṣām abhaye syāma svāhā /
VārŚS, 1, 5, 5, 7.11 sā naḥ pipartv ahṛṇīyamānenāhedahāram aśīya svāhā /
VārŚS, 1, 6, 1, 2.0 ṣaḍḍhotrā manasā juhoti vāgghotā dīkṣā patny āpo 'dhvaryur vāto 'bhigaraḥ prāṇo havir mano brahmā tapasi juhomi svāheti //
VārŚS, 1, 6, 1, 3.0 graheṇa dvitīyām vācaspate 'chidrayā vācāchidrayā juhvā divi devāmṛdaṃ hotrām airayaṃ svāheti //
VārŚS, 1, 6, 1, 32.0 pitṝṇāṃ bhāgadheyīḥ stheti dakṣiṇata uttaravedyāḥ prokṣaṇīśeṣaṃ ninīya pañcagṛhītenājyenottaravediṃ vyāghārayati hiraṇyaṃ nidhāya siṃhīr asi sapatnasāhī svāheti paryāyair akṣṇayā śroṇyaṃseṣu //
VārŚS, 1, 6, 2, 7.3 devebhyo yajñaṃ nayatāt pra pra yajñapatiṃ tira svāhā /
VārŚS, 1, 6, 6, 9.1 svāhā devebhya iti purastād vapāyāḥ sruveṇa juhoti viśvebhyo devebhyaḥ svāhety upariṣṭāt //
VārŚS, 1, 6, 6, 9.1 svāhā devebhya iti purastād vapāyāḥ sruveṇa juhoti viśvebhyo devebhyaḥ svāhety upariṣṭāt //
VārŚS, 1, 6, 6, 11.3 iti vapāṃ hutvā svāhordhvanabhasam iti vyatyaste vapāśrapaṇyāv anupraharati prācīm ekaśṛṅgāṃ pratīcīṃ dviśṛṅgām //
VārŚS, 1, 6, 7, 15.2 diśaḥ svāheti paryāyaiḥ pratidiśam //
VārŚS, 1, 6, 7, 24.1 samudraṃ gaccha svāheti paryāyair ekādaśa hutvā mano hārdiṃ yaccheti hṛdayadeśam abhimṛśati //
VārŚS, 1, 6, 7, 32.1 yajñaṃ gaccha svāheti paryāyais trīṇi samiṣṭayajūṃṣi juhoti //
VārŚS, 1, 6, 7, 37.1 dhāmno dhāmno rājann ity āntād anuvākasyādhy adhi mārjayitvā samidhaḥ kṛtvānapekṣamāṇāḥ pratyāyanti edho 'sy edhiṣīmahi svāhety āhavanīye samidham ādadhāti //
VārŚS, 2, 2, 4, 5.2 dhenuś cānaḍvāṃś cety uktvāyuryajñena kalpata itiprabhṛtinā svar mūrdhā svāhā vaiyaśanaḥ svāhā vyaśanāntyaḥ svāhāntyo bhauvanaḥ svāhā bhuvanasya pataye 'dhipataye svāheti svar devā agāmāmṛtā abhūma prajāpateḥ prajā abhūma svāhety antena dhārā //
VārŚS, 2, 2, 4, 5.2 dhenuś cānaḍvāṃś cety uktvāyuryajñena kalpata itiprabhṛtinā svar mūrdhā svāhā vaiyaśanaḥ svāhā vyaśanāntyaḥ svāhāntyo bhauvanaḥ svāhā bhuvanasya pataye 'dhipataye svāheti svar devā agāmāmṛtā abhūma prajāpateḥ prajā abhūma svāhety antena dhārā //
VārŚS, 2, 2, 4, 5.2 dhenuś cānaḍvāṃś cety uktvāyuryajñena kalpata itiprabhṛtinā svar mūrdhā svāhā vaiyaśanaḥ svāhā vyaśanāntyaḥ svāhāntyo bhauvanaḥ svāhā bhuvanasya pataye 'dhipataye svāheti svar devā agāmāmṛtā abhūma prajāpateḥ prajā abhūma svāhety antena dhārā //
VārŚS, 2, 2, 4, 5.2 dhenuś cānaḍvāṃś cety uktvāyuryajñena kalpata itiprabhṛtinā svar mūrdhā svāhā vaiyaśanaḥ svāhā vyaśanāntyaḥ svāhāntyo bhauvanaḥ svāhā bhuvanasya pataye 'dhipataye svāheti svar devā agāmāmṛtā abhūma prajāpateḥ prajā abhūma svāhety antena dhārā //
VārŚS, 2, 2, 4, 5.2 dhenuś cānaḍvāṃś cety uktvāyuryajñena kalpata itiprabhṛtinā svar mūrdhā svāhā vaiyaśanaḥ svāhā vyaśanāntyaḥ svāhāntyo bhauvanaḥ svāhā bhuvanasya pataye 'dhipataye svāheti svar devā agāmāmṛtā abhūma prajāpateḥ prajā abhūma svāhety antena dhārā //
VārŚS, 2, 2, 4, 8.1 vājaprasavyaṃ juhoti vājāya svāheti trayodaśāhutīḥ //
VārŚS, 2, 2, 5, 6.2 utsaṃ juṣasva madhumantam ūrmiṃ samudryaṃ sadanam āviveśa svāhā /
VārŚS, 3, 1, 2, 21.0 agnayā ekākṣarāya chandase svāhety anuvākaśeṣeṇa yajamānam avarohayati //
VārŚS, 3, 2, 3, 14.1 upayāmagṛhīto 'sy adbhyas tvauṣadhībhya iti gṛhītvādbhya oṣadhībhyaḥ svāheti prathame 'hani juhoti //
VārŚS, 3, 2, 3, 15.1 oṣadhībhyas tvā prajābhya iti gṛhītvauṣadhībhyaḥ prajābhyaḥ svāheti dvitīye //
VārŚS, 3, 2, 3, 16.1 prajābhyas tvā prajāpataya iti gṛhītvā prajābhyaḥ prajāpataye svāheti tṛtīye //
VārŚS, 3, 2, 7, 35.1 bhūḥ svāhety āhavanīya āhutiṃ juhoti yathā rājasūye //
VārŚS, 3, 3, 1, 7.0 vīhi svāhāhutiṃ juṣāṇa iti gārhapatye hutvā dakṣiṇā paretya svakṛta iriṇa ekolmukaṃ nidhāya visraṃsikāyāḥ kāṇḍābhyāṃ nairṛtaṃ juhotyaṅguṣṭhābhyāṃ vā juṣāṇā nirṛtirvetu svāheti //
VārŚS, 3, 3, 1, 7.0 vīhi svāhāhutiṃ juṣāṇa iti gārhapatye hutvā dakṣiṇā paretya svakṛta iriṇa ekolmukaṃ nidhāya visraṃsikāyāḥ kāṇḍābhyāṃ nairṛtaṃ juhotyaṅguṣṭhābhyāṃ vā juṣāṇā nirṛtirvetu svāheti //
VārŚS, 3, 3, 1, 9.0 svāhā mano ya idaṃ cakāreti gārhapatye hutvānumatena pracaranti //
VārŚS, 3, 3, 1, 23.0 idam ahaṃ rakṣo 'bhisamūhāmīti samūhyāgnaye puraḥsade svāheti paryāyaiḥ pradakṣiṇaṃ juhoti madhye ca //
VārŚS, 3, 3, 1, 38.0 tasya gṛhe pracaryādhvane svāheti chāṇuścatesya gṛhe juhoti //
VārŚS, 3, 3, 2, 47.0 agnaye svāheti paryāyair dvādaśa pārthāni hutvā mārutasya daivatena pracarati //
VārŚS, 3, 3, 3, 16.1 agnaye svāheti rathavimocanīyaṃ juhoti //
VārŚS, 3, 3, 4, 1.1 apāṃ naptre svāhety apām ante 'vabhṛthe juhoty ūrjo naptra iti darbhastambe valmīkavapāyāṃ vāgnaye gṛhapataya iti gārhapatye //
VārŚS, 3, 4, 1, 28.1 agnaye svāhety anuvākam āvartayann aśvaṃ mārjayanty aśvastokyābhiḥ //
VārŚS, 3, 4, 1, 33.1 purastāt sviṣṭakṛto hiṃkārāya svāhety anuvākenāśvacaritāṃ juhoti //
VārŚS, 3, 4, 1, 48.1 catasra ādhvarikīḥ saptāhaṃ juhoti kāya svāheti cārdhānuvākasya miśramiśrān anvahaṃ pūrṇāhutivarjam //
VārŚS, 3, 4, 2, 6.1 ekasmai svāhā dvābhyāṃ svāhety aikonaśatād dvābhyāṃ svāhā tribhyaḥ svāhety aikaśatād ayugbhir ājyaṃ juhvati yugmair annāni //
VārŚS, 3, 4, 2, 6.1 ekasmai svāhā dvābhyāṃ svāhety aikonaśatād dvābhyāṃ svāhā tribhyaḥ svāhety aikaśatād ayugbhir ājyaṃ juhvati yugmair annāni //
VārŚS, 3, 4, 2, 6.1 ekasmai svāhā dvābhyāṃ svāhety aikonaśatād dvābhyāṃ svāhā tribhyaḥ svāhety aikaśatād ayugbhir ājyaṃ juhvati yugmair annāni //
VārŚS, 3, 4, 2, 6.1 ekasmai svāhā dvābhyāṃ svāhety aikonaśatād dvābhyāṃ svāhā tribhyaḥ svāhety aikaśatād ayugbhir ājyaṃ juhvati yugmair annāni //
VārŚS, 3, 4, 2, 7.1 etena dharmeṇārabhya māṣṭrābhyo nābhya upakrametānavasthed aśvo daśabhyaḥ svāhā viṃśataye svāheti daśābhyāsenā pañcāśataḥ //
VārŚS, 3, 4, 2, 7.1 etena dharmeṇārabhya māṣṭrābhyo nābhya upakrametānavasthed aśvo daśabhyaḥ svāhā viṃśataye svāheti daśābhyāsenā pañcāśataḥ //
VārŚS, 3, 4, 2, 8.1 pañcāśatprabhṛtyājyaṃ juhvati pañcāśate svāhā śatāya svāhā dvābhyāṃ svāheti śatābhyāsenā sahasrāt //
VārŚS, 3, 4, 2, 8.1 pañcāśatprabhṛtyājyaṃ juhvati pañcāśate svāhā śatāya svāhā dvābhyāṃ svāheti śatābhyāsenā sahasrāt //
VārŚS, 3, 4, 2, 8.1 pañcāśatprabhṛtyājyaṃ juhvati pañcāśate svāhā śatāya svāhā dvābhyāṃ svāheti śatābhyāsenā sahasrāt //
VārŚS, 3, 4, 2, 11.1 prayutāya svāhā niyutāya svāhā parārdhāya svāhā dhenavatsate svāhā vivasvate svāhā /
VārŚS, 3, 4, 2, 11.1 prayutāya svāhā niyutāya svāhā parārdhāya svāhā dhenavatsate svāhā vivasvate svāhā /
VārŚS, 3, 4, 2, 11.1 prayutāya svāhā niyutāya svāhā parārdhāya svāhā dhenavatsate svāhā vivasvate svāhā /
VārŚS, 3, 4, 2, 11.1 prayutāya svāhā niyutāya svāhā parārdhāya svāhā dhenavatsate svāhā vivasvate svāhā /
VārŚS, 3, 4, 2, 11.1 prayutāya svāhā niyutāya svāhā parārdhāya svāhā dhenavatsate svāhā vivasvate svāhā /
VārŚS, 3, 4, 2, 11.2 vyuṣṭyai svāhā vyuṣṭāyām /
VārŚS, 3, 4, 2, 11.3 udeṣyate svāhodeṣyaty udyate svāhodyaty uditāya svāhodite /
VārŚS, 3, 4, 2, 11.3 udeṣyate svāhodeṣyaty udyate svāhodyaty uditāya svāhodite /
VārŚS, 3, 4, 2, 11.3 udeṣyate svāhodeṣyaty udyate svāhodyaty uditāya svāhodite /
VārŚS, 3, 4, 2, 11.4 sarvasmai svāhā svargāya svāhety antato hutvātiriktam annam aśvāya nidadhāti //
VārŚS, 3, 4, 2, 11.4 sarvasmai svāhā svargāya svāhety antato hutvātiriktam annam aśvāya nidadhāti //
VārŚS, 3, 4, 4, 11.1 prāṇāya svāheti saṃjñapyamāneṣu juhoti //
VārŚS, 3, 4, 5, 7.1 śādaṃ dadbhiḥ svāhāvakān dantamūlaiḥ svāheti paryāyair dyāvāpṛthivī vartobhyām ity etasya purastād araṇye 'nuvākyena gaṇena juhoti //
VārŚS, 3, 4, 5, 7.1 śādaṃ dadbhiḥ svāhāvakān dantamūlaiḥ svāheti paryāyair dyāvāpṛthivī vartobhyām ity etasya purastād araṇye 'nuvākyena gaṇena juhoti //
VārŚS, 3, 4, 5, 9.1 dvipadābhir antato hutvā sviṣṭakṛtaṃ pratyaśvalohitaṃ juhoti agnaye sviṣṭakṛte svāheti gomṛgakaṇṭhenāśvaśaphena caruṇā //
VārŚS, 3, 4, 5, 13.1 āvabhṛthake karmaṇi kṛte śuklasya khalater viklidhasya piṅgākṣajaṭilagāṃbhavasyāvabhṛtham avasṛptasya mūrdhani juhoti jambukāya svāhā brahmahatyāyai svāheti //
VārŚS, 3, 4, 5, 13.1 āvabhṛthake karmaṇi kṛte śuklasya khalater viklidhasya piṅgākṣajaṭilagāṃbhavasyāvabhṛtham avasṛptasya mūrdhani juhoti jambukāya svāhā brahmahatyāyai svāheti //
Āpastambagṛhyasūtra
ĀpGS, 2, 6.1 athājyabhāgau juhoty agnaye svāhety uttarārdhapūrvārdhe somāya svāheti dakṣiṇārdhapūrvārdhe samaṃ pūrveṇa //
ĀpGS, 2, 6.1 athājyabhāgau juhoty agnaye svāhety uttarārdhapūrvārdhe somāya svāheti dakṣiṇārdhapūrvārdhe samaṃ pūrveṇa //
ĀpGS, 2, 7.1 yathopadeśaṃ pradhānāhutīr hutvā jayābhyātānān rāṣṭrabhṛtaḥ prājāpatyāṃ vyāhṛtīr vihṛtāḥ sauviṣṭakṛtīm ity upajuhoti yad asya karmaṇo 'tyarīricaṃ yad vā nyūnam ihākaram agniṣṭakṛt sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu svāheti //
ĀpGS, 5, 1.1 prāgghomāt pradakṣiṇam agniṃ kṛtvā yathāsthānam upaviśyānvārabdhāyām uttarā āhutīr juhoti somāya janivide svāhety etaiḥ pratimantram //
Āpastambaśrautasūtra
ĀpŚS, 6, 1, 8.3 tayānantaṃ kāmam ahaṃ jayāni prajāpatir yaṃ prathamo jigāyāgnim agnau svāhā //
ĀpŚS, 6, 8, 9.1 svāhāgnaye vaiśvānarāyeti madhyadeśe niyacchati //
ĀpŚS, 6, 10, 8.1 agnir jyotir jyotir agniḥ svāheti sāyam agnihotraṃ juhoti /
ĀpŚS, 6, 10, 8.2 sūryo jyotir jyotiḥ sūryaḥ svāheti prātaḥ //
ĀpŚS, 6, 10, 9.1 saṃsṛṣṭahomaṃ vāgnir jyotir jyotiḥ sūryaḥ svāheti sāyaṃ /
ĀpŚS, 6, 10, 9.2 sūryo jyotir jyotir agniḥ svāheti prātaḥ //
ĀpŚS, 6, 11, 5.4 rāyaspoṣam iṣam ūrjam asmāsu dīdharat svāhety udagdaṇḍayā prāgdaṇḍayā vā srucācāmati //
ĀpŚS, 6, 12, 4.0 adbhiḥ srucaṃ pūrayitvā sarpebhyas tvā sarpāñ jinveti pratidiśaṃ vyutsicya sarpān pipīlikā jinva sarpetarajanāñ jinva sarpadevajanāñ jinveti tisraḥ sruca utsicya caturthīṃ pūrayitvā pṛthivyām amṛtaṃ juhomi svāhety apareṇāhavanīyaṃ ninīya śeṣaṃ patnyā añjalau gṛhebhyas tvā gṛhāñ jinveti //
ĀpŚS, 6, 12, 5.0 yadi patnī nānuṣyād devānāṃ patnībhyo 'mṛtaṃ juhomi svāheti patnyāyatane ninayet //
ĀpŚS, 6, 13, 1.1 agne gṛhapate pariṣadya juṣasva svāheti sruveṇa gārhapatye juhoty ekāṃ dve tisraś catasro vā //
ĀpŚS, 6, 13, 2.1 agnaye gṛhapataye rayipataye puṣṭipataye kāmāyānnādyāya svāhety etām eke samāmananti //
ĀpŚS, 6, 13, 4.1 agne 'dābhya pariṣadya juṣasva svāheti sruveṇānvāhāryapacane juhoty ekāṃ dve tisraś catasro vā //
ĀpŚS, 6, 14, 5.1 agnihotrasthālīṃ prakṣālyākṣitam akṣityai juhomi svāhety unnayanadeśe ninayati /
ĀpŚS, 6, 14, 12.1 tac ced atihanyāt sajūr jātavedo diva ā pṛthivyā asya haviṣo ghṛtasya vīhi svāheti sāyaṃ prātar ājyena juhuyāt //
ĀpŚS, 6, 14, 13.1 anāramaty agne duḥśīrtatano juṣasva svāheti dvādaśāham ājyena hutvā tata ūrdhvaṃ na sūrkṣet //
ĀpŚS, 6, 29, 1.3 gomad dhanavad aśvavat puruṣavaddhiraṇyavat suvīravat svāhety avasite juhoti //
ĀpŚS, 7, 6, 5.2 ghṛtena tvaṃ tanvaṃ vardhayasva mā mā hiṃsīr adhigataṃ purastāt svāheti //
ĀpŚS, 7, 7, 2.0 agnir vāyur ādityo viṣṇur yajñaṃ nayatu prajānan mainaṃ yajñahano vidan devebhyo yajñaṃ prabrūtāt pra pra yajñapatiṃ tira svāheti catasro 'timuktīr juhoti //
ĀpŚS, 7, 20, 9.0 svāhā devebhya iti pūrvaṃ parivapyaṃ hutvā juhvām upastīrya hiraṇyaśakalam avadhāya kṛtsnāṃ vapām avadāya hiraṇyaśakalam upariṣṭāt kṛtvābhighārayati //
ĀpŚS, 7, 21, 2.0 jātavedo vapayā gaccha devān iti vaṣaṭkṛte hutvā pratyākramya devebhyaḥ svāhety uttaraṃ parivapyaṃ hutvā vapoddharaṇam abhighārayaty uttaratas tiṣṭhan //
ĀpŚS, 7, 21, 3.1 pratiprasthātāhavanīye vapāśrapaṇī praharati svāhordhvanabhasaṃ mārutaṃ gacchatam iti prācīṃ dviśūlāṃ pratīcīm ekaśūlām /
ĀpŚS, 7, 23, 9.0 svāhoṣmaṇo 'vyathiṣyā ity udyantam ūṣmāṇam anumantrayate //
ĀpŚS, 7, 26, 11.0 gudakāṇḍam ekādaśadhā tiryak chittvāsaṃbhindann aparyāvartayann anūyājānāṃ vaṣaṭkṛte vaṣaṭkṛta ekaikaṃ gudakāṇḍaṃ pratiprasthātā hastena juhoti samudraṃ gaccha svāhety etaiḥ pratimantram //
ĀpŚS, 7, 27, 4.0 pratyākramya juhvāṃ svarum avadhāyānūyājānte juhoti dyām te dhūmo gacchatv antarikṣam arciḥ pṛthivīṃ bhasmanā pṛṇasva svāheti //
ĀpŚS, 16, 8, 13.1 yat prāg dīkṣāhutībhyas tat kṛtvākūtyai prayuje 'gnaye svāheti pañcādhvarikīr hutvākūtim agnim iti ṣaḍ āgnikīḥ /
ĀpŚS, 16, 29, 2.1 āyave svāhāyoṣkṛte svāhāyoṣpatvane svāhā viṣṇave svāhā bṛhaspataye svāheti pañcopadhāyādbhyaḥ sambhūtaḥ pṛthivyai rasāc ca viśvakarmaṇaḥ samavartatādhi /
ĀpŚS, 16, 29, 2.1 āyave svāhāyoṣkṛte svāhāyoṣpatvane svāhā viṣṇave svāhā bṛhaspataye svāheti pañcopadhāyādbhyaḥ sambhūtaḥ pṛthivyai rasāc ca viśvakarmaṇaḥ samavartatādhi /
ĀpŚS, 16, 29, 2.1 āyave svāhāyoṣkṛte svāhāyoṣpatvane svāhā viṣṇave svāhā bṛhaspataye svāheti pañcopadhāyādbhyaḥ sambhūtaḥ pṛthivyai rasāc ca viśvakarmaṇaḥ samavartatādhi /
ĀpŚS, 16, 29, 2.1 āyave svāhāyoṣkṛte svāhāyoṣpatvane svāhā viṣṇave svāhā bṛhaspataye svāheti pañcopadhāyādbhyaḥ sambhūtaḥ pṛthivyai rasāc ca viśvakarmaṇaḥ samavartatādhi /
ĀpŚS, 16, 29, 2.1 āyave svāhāyoṣkṛte svāhāyoṣpatvane svāhā viṣṇave svāhā bṛhaspataye svāheti pañcopadhāyādbhyaḥ sambhūtaḥ pṛthivyai rasāc ca viśvakarmaṇaḥ samavartatādhi /
ĀpŚS, 18, 8, 16.1 vīhi svāheti gārhapatye hutvā dakṣiṇāgner ekolmukaṃ dhūpāyaddharati //
ĀpŚS, 18, 9, 1.1 svāhā namo ya idaṃ cakāreti punar etya gārhapatye hutvānumatena pracarati //
ĀpŚS, 18, 9, 12.1 samūḍhaṃ rakṣa iti madhya idhmān upasamūhyaikadhopasamādhāyāparaṃ pañcagṛhītaṃ gṛhītvāgnaye rakṣoghne svāhety uttarāḥ pañcāhutīr juhoti //
ĀpŚS, 18, 10, 25.1 adhvane svāheti pālākalasya gṛhe juhoti //
ĀpŚS, 18, 13, 20.1 rāṣṭradā stha rāṣṭraṃ datta svāheti homasaṃyukte /
ĀpŚS, 18, 15, 8.1 agnaye svāheti ṣaṭ pārthāni purastād abhiṣekasya juhoti //
ĀpŚS, 18, 15, 9.1 pṛthivyai svāheti ṣaḍ bhūtānām aveṣṭīḥ //
ĀpŚS, 18, 16, 11.1 indrāya svāheti ṣaṭ pārthāny upariṣṭād abhiṣekasya juhoti //
ĀpŚS, 18, 16, 12.1 adbhyaḥ svāheti ṣaḍ bhūtānām aveṣṭīḥ //
ĀpŚS, 18, 17, 14.1 agnaye gṛhapataye svāheti rathavimocanīyān homān hutvā haṃsaḥ śuciṣad iti saha saṃgrahītrā rathavāhane ratham atyādadhāti //
ĀpŚS, 18, 20, 3.1 avabhṛthena pracaryāpāṃ naptre svāhety apsu juhoti //
ĀpŚS, 18, 20, 4.1 ūrjo naptre svāhety antarā darbhastambe sthāṇau valmīkavapāyāṃ vā hutvāgnaye gṛhapataye svāheti pratyetya gārhapatye hutvaindrīṃ sūtavaśām anūbandhyām ālabhate //
ĀpŚS, 18, 20, 4.1 ūrjo naptre svāhety antarā darbhastambe sthāṇau valmīkavapāyāṃ vā hutvāgnaye gṛhapataye svāheti pratyetya gārhapatye hutvaindrīṃ sūtavaśām anūbandhyām ālabhate //
ĀpŚS, 19, 4, 9.1 yas te deva varuṇa gāyatracchandāḥ pāśas taṃ ta etenāvayaje svāhety āśvinapātram avabhṛthe pravidhyati /
ĀpŚS, 19, 10, 7.1 samāvavartīty upasthāya bhūḥ svāhety āhutiṃ hutvā pūrvavat pitṛyajñaḥ //
ĀpŚS, 19, 13, 7.1 aparaṃ caturgṛhītaṃ vasūnāṃ tvādhītena rudrāṇām ūrmyādityānāṃ tejasā viśveṣāṃ devānāṃ kratunā marutām emnā juhomi svāheti //
ĀpŚS, 19, 13, 9.1 athaikaviṃśatim āhutīr juhoty asave svāhā vasave svāhety anuvākena pratimantram //
ĀpŚS, 19, 13, 9.1 athaikaviṃśatim āhutīr juhoty asave svāhā vasave svāhety anuvākena pratimantram //
ĀpŚS, 19, 14, 15.1 prācī juṣāṇā vetv ājyasya svāheti sruveṇopahatyāhavanīye juhuyāt //
ĀpŚS, 20, 4, 5.1 atraitam aiṣīkam apaplāvyān udakam aśvam ākramayyāntarā sthānam ākramaṇaṃ cedaṃ viṣṇuḥ pra tad viṣṇur divo vā viṣṇav ity aśvasya pade tisro vaiṣṇavīr hutvāśvasya stokān anumantrayate 'gnaye svāhā somāya svāheti //
ĀpŚS, 20, 4, 5.1 atraitam aiṣīkam apaplāvyān udakam aśvam ākramayyāntarā sthānam ākramaṇaṃ cedaṃ viṣṇuḥ pra tad viṣṇur divo vā viṣṇav ity aśvasya pade tisro vaiṣṇavīr hutvāśvasya stokān anumantrayate 'gnaye svāhā somāya svāheti //
ĀpŚS, 20, 5, 9.0 vibhūr mātrā prabhūḥ pitrety aśvasya dakṣiṇe karṇe yajamānam aśvanāmāni vācayitvāgnaye svāhā svāhendrāgnibhyām iti pūrvahomān hutvā bhūr asi bhuve tvā bhavyāya tvā bhaviṣyate tvety aśvam utsṛjya devā āśāpālā iti ratnibhyaḥ paridadāti //
ĀpŚS, 20, 5, 9.0 vibhūr mātrā prabhūḥ pitrety aśvasya dakṣiṇe karṇe yajamānam aśvanāmāni vācayitvāgnaye svāhā svāhendrāgnibhyām iti pūrvahomān hutvā bhūr asi bhuve tvā bhavyāya tvā bhaviṣyate tvety aśvam utsṛjya devā āśāpālā iti ratnibhyaḥ paridadāti //
ĀpŚS, 20, 5, 19.0 iha dhṛtiḥ svāheti sāyam aśvasya caturṣu patsu catasro dhṛtīr juhoti //
ĀpŚS, 20, 6, 2.1 tasya purastāt sviṣṭakṛta āyanāya svāhā prāyaṇāya svāhety uddrāvāñ juhoti //
ĀpŚS, 20, 6, 2.1 tasya purastāt sviṣṭakṛta āyanāya svāhā prāyaṇāya svāhety uddrāvāñ juhoti //
ĀpŚS, 20, 6, 3.1 īṃkārāya svāheṃkṛtāya svāhety aśvacaritāni //
ĀpŚS, 20, 6, 3.1 īṃkārāya svāheṃkṛtāya svāhety aśvacaritāni //
ĀpŚS, 20, 6, 4.1 añjyetāya svāhā kṛṣṇāya svāhā śvetāya svāhety aṣṭācatvāriṃśatam aśvarūpāṇi /
ĀpŚS, 20, 6, 4.1 añjyetāya svāhā kṛṣṇāya svāhā śvetāya svāhety aṣṭācatvāriṃśatam aśvarūpāṇi /
ĀpŚS, 20, 6, 4.1 añjyetāya svāhā kṛṣṇāya svāhā śvetāya svāhety aṣṭācatvāriṃśatam aśvarūpāṇi /
ĀpŚS, 20, 8, 5.1 ākūtyai prayuje 'gnaye svāheti catvāry audgrahaṇāni juhoti //
ĀpŚS, 20, 8, 6.1 svāhādhim ādhītāya svāheti trīṇi vaiśvadevāni //
ĀpŚS, 20, 8, 6.1 svāhādhim ādhītāya svāheti trīṇi vaiśvadevāni //
ĀpŚS, 20, 8, 9.2 sarvasmai svāheti pūrṇāhutim uttamām //
ĀpŚS, 20, 10, 7.1 ekasmai svāhety eteṣām anuvākānām ayuja ājyena yujo 'nnena /
ĀpŚS, 20, 11, 2.0 āyanāya svāhā prāyaṇāya svāhety uddrāvān //
ĀpŚS, 20, 11, 2.0 āyanāya svāhā prāyaṇāya svāhety uddrāvān //
ĀpŚS, 20, 11, 3.0 agnaye svāhā somāya svāheti pūrvahomān //
ĀpŚS, 20, 11, 3.0 agnaye svāhā somāya svāheti pūrvahomān //
ĀpŚS, 20, 11, 4.0 pṛthivyai svāhāntarikṣāya svāhety etaṃ hutvāgnaye svāhā somāya svāheti pūrvadīkṣāḥ //
ĀpŚS, 20, 11, 4.0 pṛthivyai svāhāntarikṣāya svāhety etaṃ hutvāgnaye svāhā somāya svāheti pūrvadīkṣāḥ //
ĀpŚS, 20, 11, 4.0 pṛthivyai svāhāntarikṣāya svāhety etaṃ hutvāgnaye svāhā somāya svāheti pūrvadīkṣāḥ //
ĀpŚS, 20, 11, 4.0 pṛthivyai svāhāntarikṣāya svāhety etaṃ hutvāgnaye svāhā somāya svāheti pūrvadīkṣāḥ //
ĀpŚS, 20, 11, 5.0 pṛthivyai svāhāntarikṣāya svāhety ekaviṃśinīṃ dīkṣām //
ĀpŚS, 20, 11, 5.0 pṛthivyai svāhāntarikṣāya svāhety ekaviṃśinīṃ dīkṣām //
ĀpŚS, 20, 11, 7.0 agnaye svāhā vāyave svāhety etaṃ hutvārvāṅ yajñaḥ saṃkrāmatv ity āptīḥ //
ĀpŚS, 20, 11, 7.0 agnaye svāhā vāyave svāhety etaṃ hutvārvāṅ yajñaḥ saṃkrāmatv ity āptīḥ //
ĀpŚS, 20, 11, 11.0 svāhādhim ādhītāya svāheti samastāni vaiśvadevāni //
ĀpŚS, 20, 11, 11.0 svāhādhim ādhītāya svāheti samastāni vaiśvadevāni //
ĀpŚS, 20, 11, 12.0 dadbhyaḥ svāhā hanūbhyāṃ svāhety aṅgahomān //
ĀpŚS, 20, 11, 12.0 dadbhyaḥ svāhā hanūbhyāṃ svāhety aṅgahomān //
ĀpŚS, 20, 11, 13.0 añjyetāya svāhā kṛṣṇāya svāhā śvetāya svāhety aśvarūpāṇi //
ĀpŚS, 20, 11, 13.0 añjyetāya svāhā kṛṣṇāya svāhā śvetāya svāhety aśvarūpāṇi //
ĀpŚS, 20, 11, 13.0 añjyetāya svāhā kṛṣṇāya svāhā śvetāya svāhety aśvarūpāṇi //
ĀpŚS, 20, 11, 14.0 oṣadhībhyaḥ svāhā mūlebhyaḥ svāhety oṣadhihomān //
ĀpŚS, 20, 11, 14.0 oṣadhībhyaḥ svāhā mūlebhyaḥ svāhety oṣadhihomān //
ĀpŚS, 20, 11, 15.0 vanaspatibhyaḥ svāheti vanaspatihomān //
ĀpŚS, 20, 11, 17.0 kūpyābhyaḥ svāhādbhyaḥ svāhety apāṃ homān //
ĀpŚS, 20, 11, 17.0 kūpyābhyaḥ svāhādbhyaḥ svāhety apāṃ homān //
ĀpŚS, 20, 11, 18.0 ambhobhyaḥ svāhā nabhobhyaḥ svāhā mahobhyaḥ svāhety ambhāṃsi nabhāṃsi mahāṃsi //
ĀpŚS, 20, 11, 18.0 ambhobhyaḥ svāhā nabhobhyaḥ svāhā mahobhyaḥ svāhety ambhāṃsi nabhāṃsi mahāṃsi //
ĀpŚS, 20, 11, 18.0 ambhobhyaḥ svāhā nabhobhyaḥ svāhā mahobhyaḥ svāhety ambhāṃsi nabhāṃsi mahāṃsi //
ĀpŚS, 20, 12, 3.1 prāṇāya svāhā vyānāya svāheti saṃtatihomān //
ĀpŚS, 20, 12, 3.1 prāṇāya svāhā vyānāya svāheti saṃtatihomān //
ĀpŚS, 20, 12, 4.1 sitāya svāhāsitāya svāheti pramuktīḥ //
ĀpŚS, 20, 12, 4.1 sitāya svāhāsitāya svāheti pramuktīḥ //
ĀpŚS, 20, 12, 5.1 pṛthivyai svāhāntarikṣāya svāhety etaṃ hutvā datvate svāhādantakāya svāheti śarīrahomān //
ĀpŚS, 20, 12, 5.1 pṛthivyai svāhāntarikṣāya svāhety etaṃ hutvā datvate svāhādantakāya svāheti śarīrahomān //
ĀpŚS, 20, 12, 5.1 pṛthivyai svāhāntarikṣāya svāhety etaṃ hutvā datvate svāhādantakāya svāheti śarīrahomān //
ĀpŚS, 20, 12, 5.1 pṛthivyai svāhāntarikṣāya svāhety etaṃ hutvā datvate svāhādantakāya svāheti śarīrahomān //
ĀpŚS, 20, 12, 9.1 bhūtāya svāhā bhaviṣyate svāheti bhūtābhavyau homau //
ĀpŚS, 20, 12, 9.1 bhūtāya svāhā bhaviṣyate svāheti bhūtābhavyau homau //
ĀpŚS, 20, 12, 10.1 yad akrandaḥ prathamaṃ jāyamāna ity aśvastomīyaṃ hutvaikasmai svāhety etān anuvākān punaḥpunar abhyāsaṃ rātriśeṣaṃ hutvoṣase svāhety uṣasi /
ĀpŚS, 20, 12, 10.1 yad akrandaḥ prathamaṃ jāyamāna ity aśvastomīyaṃ hutvaikasmai svāhety etān anuvākān punaḥpunar abhyāsaṃ rātriśeṣaṃ hutvoṣase svāhety uṣasi /
ĀpŚS, 20, 12, 10.2 vyucchantyai svāheti vyucchantyāṃ /
ĀpŚS, 20, 12, 10.3 vyuṣṭyai svāheti vyuṣṭāyām /
ĀpŚS, 20, 12, 10.4 udeṣyate svāhety upodayam /
ĀpŚS, 20, 12, 10.5 udyate svāhety udyati /
ĀpŚS, 20, 12, 10.6 uditāya svāhā suvargāya svāhā lokāya svāhety udite hutvā prajñātān annapariśeṣān nidadhāti //
ĀpŚS, 20, 12, 10.6 uditāya svāhā suvargāya svāhā lokāya svāhety udite hutvā prajñātān annapariśeṣān nidadhāti //
ĀpŚS, 20, 12, 10.6 uditāya svāhā suvargāya svāhā lokāya svāhety udite hutvā prajñātān annapariśeṣān nidadhāti //
ĀpŚS, 20, 15, 6.1 upākṛtāya svāhety upākṛte juhoti /
ĀpŚS, 20, 15, 6.2 ālabdhāya svāheti niyukte /
ĀpŚS, 20, 15, 6.3 hutāya svāheti hute //
ĀpŚS, 20, 17, 10.1 prāṇāya svāhā vyānāya svāheti saṃjñapyamāne paśāv āhutī juhoti /
ĀpŚS, 20, 17, 10.1 prāṇāya svāhā vyānāya svāheti saṃjñapyamāne paśāv āhutī juhoti /
ĀpŚS, 20, 20, 6.1 vasantāya svāhā grīṣmāya svāhety ṛtubhyaḥ ṣaṭ //
ĀpŚS, 20, 20, 6.1 vasantāya svāhā grīṣmāya svāhety ṛtubhyaḥ ṣaṭ //
ĀpŚS, 20, 21, 6.1 ākrān vājī kramair atyakramīd vājī dyaus te pṛṣṭham iti vaitasena kaṭenāśvatūparagomṛgān sarvahutān hutveluvardāya svāhā balivardāya svāhety aśvam abhijuhoti //
ĀpŚS, 20, 21, 6.1 ākrān vājī kramair atyakramīd vājī dyaus te pṛṣṭham iti vaitasena kaṭenāśvatūparagomṛgān sarvahutān hutveluvardāya svāhā balivardāya svāhety aśvam abhijuhoti //
ĀpŚS, 20, 22, 6.1 avabhṛthena pracaryātreyaṃ śipiviṣṭaṃ khalatiṃ viklidhaṃ śuklaṃ piṅgākṣaṃ tilakāvalam avabhṛtham abhyavanīya tasya mūrdhañ juhoti mṛtyave svāhā bhrūṇahatyāyai svāhā jumbakāya svāheti tisraḥ //
ĀpŚS, 20, 22, 6.1 avabhṛthena pracaryātreyaṃ śipiviṣṭaṃ khalatiṃ viklidhaṃ śuklaṃ piṅgākṣaṃ tilakāvalam avabhṛtham abhyavanīya tasya mūrdhañ juhoti mṛtyave svāhā bhrūṇahatyāyai svāhā jumbakāya svāheti tisraḥ //
ĀpŚS, 20, 22, 6.1 avabhṛthena pracaryātreyaṃ śipiviṣṭaṃ khalatiṃ viklidhaṃ śuklaṃ piṅgākṣaṃ tilakāvalam avabhṛtham abhyavanīya tasya mūrdhañ juhoti mṛtyave svāhā bhrūṇahatyāyai svāhā jumbakāya svāheti tisraḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 2, 3.1 svāhetyatha baliharaṇam //
ĀśvGS, 1, 3, 7.1 amuṣmai svāhā iti juhuyāt //
ĀśvGS, 1, 7, 13.2 sa imāṃ devo 'ryamā preto muñcātu nāmutaḥ svāhā /
ĀśvGS, 1, 7, 13.4 sa imāṃ devo varuṇaḥ preto muñcātu nāmutaḥ svāhā /
ĀśvGS, 1, 7, 13.6 sa imāṃ devaḥ pūṣā preto muñcātu nāmutaḥ svāhety avicchindaty añjaliṃ sruceva juhuyāt //
ĀśvGS, 1, 9, 7.1 agnaye svāheti sāyaṃ juhuyāt sūryāya svāheti prātas tūṣṇīṃ dvitīye ubhayatra //
ĀśvGS, 1, 9, 7.1 agnaye svāheti sāyaṃ juhuyāt sūryāya svāheti prātas tūṣṇīṃ dvitīye ubhayatra //
ĀśvGS, 1, 10, 12.0 śṛtāni havīṃṣyabhighārya udag udvāsya barhiṣy āsādyedhmam abhighāryāyaṃ ta idhma ātmā jātavedas tenedhyasva vardhasva ceddha vardhaya ca asmān prajayā paśubhir brahmavarcasenānnādyena samedhaya svāhā iti //
ĀśvGS, 1, 10, 13.0 tūṣṇīm āghārāvāghārya ājyabhāgau juhuyād agnaye svāhā somāya svāheti //
ĀśvGS, 1, 10, 13.0 tūṣṇīm āghārāvāghārya ājyabhāgau juhuyād agnaye svāhā somāya svāheti //
ĀśvGS, 1, 10, 23.0 yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvānt sarvaṃ sviṣṭaṃ suhutaṃ karotu me agnaye sviṣṭakṛte suhutahute sarvaprāyaścittāhutīnāṃ kāmānāṃ samardhayitre sarvānnaḥ kāmānt samardhaya svāheti //
ĀśvGS, 1, 21, 1.2 tayā tvam agne vardhasva samidhā brahmaṇā vayaṃ svāheti //
ĀśvGS, 2, 1, 4.0 astamite sthālīpākaṃ śrapayitvaikakapālaṃ ca puroᄆāśam agne naya supathā rāye 'smān iti catasṛbhiḥ pratyṛcaṃ hutvā pāṇinaikakapālam acyutāya bhaumāya svāheti //
ĀśvGS, 2, 1, 9.0 kalaśāt saktūnāṃ darvīṃ pūrayitvā prāg upaniṣkramya śucau deśe 'po 'vaninīya sarpadevajanebhyaḥ svāheti hutvā namaskaroti ye sarpāḥ pārthivā ye 'ntarikṣyā ye divyā ye diśyās tebhya imaṃ balim āhārṣaṃ tebhya imaṃ balim upākaromīti //
ĀśvGS, 2, 1, 14.0 sarpadevajanebhyaḥ svāheti sāyaṃ prātar baliṃ hared ā pratyavarohaṇāt //
ĀśvGS, 2, 2, 2.1 niveśanam alaṃkṛtya snātāḥ śucivāsasaḥ paśupataye sthālīpākaṃ nirupya juhuyuḥ paśupataye śivāya śaṃkarāya pṛṣātakāya svāheti //
ĀśvGS, 2, 2, 3.1 pṛṣātakam añjalinā juhuyād ūnaṃ me pūryatāṃ pūrṇaṃ me mopasadat pṛṣātakāya svāheti //
ĀśvGS, 2, 2, 4.1 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr indrāgnibhyāṃ svāhā /
ĀśvGS, 2, 2, 4.2 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr dyāvāpṛthivībhyāṃ svāhetyāhitāgner āgrayaṇasthālīpākaḥ //
ĀśvGS, 2, 3, 3.2 sapta ca vāruṇīr imāḥ sarvāśca rājabāndhavīḥ svāhā /
ĀśvGS, 2, 3, 3.4 śvetāya vaidārvāya namaḥ svāheti //
ĀśvGS, 2, 4, 13.2 medasaḥ kulyā upa enānt sravantu satyā etā āśiṣaḥ santu sarvāḥ svāheti //
ĀśvGS, 2, 4, 14.3 saṃvatsaro 'dhipatiḥ prāṇado no 'horātre kṛṇutāṃ dīrgham āyuḥ svāhā /
ĀśvGS, 2, 4, 14.5 śivā diśaḥ pradiśa uddiśo na āpo vidyutaḥ paripāntu sarvataḥ svāhā /
ĀśvGS, 2, 4, 14.7 bhūtaṃ bhaviṣyad abhayaṃ viśvam astu me brahmādhiguptaḥ svārākṣarāṇi svāhā /
ĀśvGS, 2, 4, 14.9 ūrjaṃ prajām amṛtaṃ pinvamānaḥ prajāpatir mayi parameṣṭhī dadhātu svāhā /
ĀśvGS, 2, 8, 15.1 madhyamasthūṇāyā garte 'vadhāya prāgagrodagagrān kuśān āstīrya vrīhiyavamatīr apa āsecayed acyutāya bhaumāya svāheti //
ĀśvGS, 3, 6, 8.2 punar draviṇam aitu māṃ punar brāhmaṇam aitu māṃ svāhā /
ĀśvGS, 3, 6, 8.4 vaiśvānaro vāvṛdhāno antar yacchatu me mano hṛdy antaram amṛtasya ketuḥ svāhety ājyāhutī juhuyāt //
ĀśvGS, 3, 9, 1.3 yad agneḥ sendrasya saprajāpatikasya saṛṣikasya saṛṣirājanyasya sapitṛkasya sapitṛrājanyasya samanuṣyasya samanuṣyarājanyasya sākāśasya sātīkāśasya sānukāśasya sapratīkāśasya sadevamanuṣyasya sagandharvāpsaraskasya sahāraṇyaiś ca paśubhir grāmyaiśca yan ma ātmana ātmani vrataṃ tan me sarvavratam idam aham agne sarvavrato bhavāmi svāheti //
ĀśvGS, 3, 11, 1.1 sarvato bhayād anājñātād aṣṭāv ājyāhutīr juhuyāt pṛthivī vṛtā sāgninā vṛtā tayā vṛtayā vartryā yasmād bhayād bibhemi tad vāraye svāhā //
ĀśvGS, 3, 11, 2.1 antarikṣaṃ vṛtaṃ tad vāyunā vṛtaṃ tena vṛtena vartreṇa yasmād bhayād bibhemi tad vāraye svāhā /
ĀśvGS, 3, 11, 2.2 dyaur vṛtā sādityena vṛtā tayā vṛtayā vartryā yasmād bhayād bibhemi tad vāraye svāhā //
ĀśvGS, 3, 11, 3.1 āpo vṛtās tā varuṇena vṛtās tābhir vṛtābhir vartrībhir yasmād bhayād bibhemi tad vāraye svāhā /
ĀśvGS, 3, 11, 3.2 prajā vṛtās tāḥ prāṇena vṛtās tābhir vṛtābhir vartrībhir yasmād bhayād bibhemi tad vāraye svāhā //
ĀśvGS, 3, 11, 4.1 vedā vṛtās te chandobhir vṛtās tair vṛtair vartrair yasmād bhayād bibhemi tad vāraye svāhā /
ĀśvGS, 3, 11, 4.2 sarvaṃ vṛtaṃ tad brahmaṇā vṛtaṃ tena vṛtena vartreṇa yasmād bhayād bibhemi tad vāraye svāheti //
ĀśvGS, 4, 3, 26.0 savyaṃ jānvācya dakṣiṇāgnāvājyāhutīr juhuyād agnaye svāhā kāmāya svāhā lokāya svāhānumataye svāheti //
ĀśvGS, 4, 3, 26.0 savyaṃ jānvācya dakṣiṇāgnāvājyāhutīr juhuyād agnaye svāhā kāmāya svāhā lokāya svāhānumataye svāheti //
ĀśvGS, 4, 3, 26.0 savyaṃ jānvācya dakṣiṇāgnāvājyāhutīr juhuyād agnaye svāhā kāmāya svāhā lokāya svāhānumataye svāheti //
ĀśvGS, 4, 3, 26.0 savyaṃ jānvācya dakṣiṇāgnāvājyāhutīr juhuyād agnaye svāhā kāmāya svāhā lokāya svāhānumataye svāheti //
ĀśvGS, 4, 3, 27.0 pañcamīm urasi pretasyāsmād vai tvam ajāyathā ayaṃ tvad adhijāyatām asau svargāya lokāya svāheti //
ĀśvGS, 4, 8, 19.0 harāya mṛdāya śarvāya śivāya bhavāya mahādevāyogrāya bhīmāya paśupataye rudrāya śaṃkarāyeśānāya svāheti //
ĀśvGS, 4, 8, 21.0 rudrāya svāheti vā //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 13, 1.2 āsanyān mā mantrāt pāhi kasyāścid abhiśastyai svāheti //
ĀśvŚS, 4, 13, 2.1 āhavanīye vāg agregā agra etu sarasvatyai vāce svāhā /
ĀśvŚS, 4, 13, 2.3 tām ādityā nāvam ivāruhemānumatāṃ pathibhiḥ pārayantīṃ svāheti dvitīyām //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 3, 17.2 bhuvapataye svāhā bhuvanapataye svāhā bhūtānām pataye svāhety etāni vai teṣāmagnīnāṃ nāmāni yad bhuvapatir bhuvanapatir bhūtānām patis tad yathā vaṣaṭkṛtaṃ hutam evam asyaiteṣvagniṣu bhavati //
ŚBM, 1, 3, 3, 17.2 bhuvapataye svāhā bhuvanapataye svāhā bhūtānām pataye svāhety etāni vai teṣāmagnīnāṃ nāmāni yad bhuvapatir bhuvanapatir bhūtānām patis tad yathā vaṣaṭkṛtaṃ hutam evam asyaiteṣvagniṣu bhavati //
ŚBM, 1, 3, 3, 17.2 bhuvapataye svāhā bhuvanapataye svāhā bhūtānām pataye svāhety etāni vai teṣāmagnīnāṃ nāmāni yad bhuvapatir bhuvanapatir bhūtānām patis tad yathā vaṣaṭkṛtaṃ hutam evam asyaiteṣvagniṣu bhavati //
ŚBM, 1, 4, 4, 5.2 yaṃ manasa āghārayati na svāheti canāniruktaṃ hi mano 'niruktaṃ hyetadyattūṣṇīm //
ŚBM, 1, 4, 5, 4.2 ubhayaṃ vā etadagnirdevānāṃ hotā ca dūtaśca tadubhayaṃ viddhi yaddevānām asīty evaitadāhāvatāṃ tvāṃ dyāvāpṛthivī ava tvaṃ dyāvāpṛthivī iti nātra tirohitamivāsti sviṣṭakṛddevebhya indra ājyena haviṣābhūtsvāhetīndro vai yajñasya devatā tasmādāhendra ājyeneti vāce vā etamāghāram āghārayatīndro vāg ity u vā āhus tasmād v evāhendra ājyeneti //
ŚBM, 1, 5, 3, 13.1 atha svāhā svāheti yajati /
ŚBM, 1, 5, 3, 13.1 atha svāhā svāheti yajati /
ŚBM, 1, 5, 3, 13.2 anto vai yajñasya svāhākāro 'nta ṛtūnāṃ hemanto vasantāddhi parārdhyo 'ntenaiva tadantaṃ devā avṛñjatāntenāntāt sapatnān antarāyann anteno evaiṣa etadantaṃ vṛṅkte 'ntenāntātsapatnānantareti tasmātsvāheti yajati //
ŚBM, 1, 5, 3, 22.2 svāhākāreṇaiva sarvaṃ yajñaṃ samasthāpayant svāhāgnimiti tad āgneyam ājyabhāgaṃ samasthāpayant svāhā somamiti tat saumyamājyabhāgaṃ samasthāpayant svāhāgnimiti tadya eṣa ubhayatrācyuta āgneyaḥ puroḍāśo bhavati taṃ samasthāpayan //
ŚBM, 1, 5, 3, 22.2 svāhākāreṇaiva sarvaṃ yajñaṃ samasthāpayant svāhāgnimiti tad āgneyam ājyabhāgaṃ samasthāpayant svāhā somamiti tat saumyamājyabhāgaṃ samasthāpayant svāhāgnimiti tadya eṣa ubhayatrācyuta āgneyaḥ puroḍāśo bhavati taṃ samasthāpayan //
ŚBM, 1, 5, 3, 22.2 svāhākāreṇaiva sarvaṃ yajñaṃ samasthāpayant svāhāgnimiti tad āgneyam ājyabhāgaṃ samasthāpayant svāhā somamiti tat saumyamājyabhāgaṃ samasthāpayant svāhāgnimiti tadya eṣa ubhayatrācyuta āgneyaḥ puroḍāśo bhavati taṃ samasthāpayan //
ŚBM, 1, 5, 3, 23.2 svāhā devā ājyapā iti tat prayājānuyājānt samasthāpayan prayājānuyājā vai devā ājyapā juṣāṇo agnirājyasya vetviti tadagniṃ sviṣṭakṛtaṃ samasthāpayannagnirhi sviṣṭakṛt sa eṣo 'pyetarhi tathaiva yajñaṃ saṃtiṣṭhate yathaivainaṃ devāḥ samasthāpayaṃstasmāduttame prayāje svāhāsvāheti yajati yāvanti havīṃṣi bhavanti vijitam evaitad anu sarvaṃ yajñaṃ saṃsthāpayati tasmād yad ata ūrdhvaṃ viloma yajñe kriyeta na tad ādriyeta saṃsthito me yajña iti ha vidyāt sa haiṣa yajño yātayāmevāsa yathā vaṣaṭkṛtaṃ hutaṃ svāhākṛtam //
ŚBM, 1, 5, 3, 23.2 svāhā devā ājyapā iti tat prayājānuyājānt samasthāpayan prayājānuyājā vai devā ājyapā juṣāṇo agnirājyasya vetviti tadagniṃ sviṣṭakṛtaṃ samasthāpayannagnirhi sviṣṭakṛt sa eṣo 'pyetarhi tathaiva yajñaṃ saṃtiṣṭhate yathaivainaṃ devāḥ samasthāpayaṃstasmāduttame prayāje svāhāsvāheti yajati yāvanti havīṃṣi bhavanti vijitam evaitad anu sarvaṃ yajñaṃ saṃsthāpayati tasmād yad ata ūrdhvaṃ viloma yajñe kriyeta na tad ādriyeta saṃsthito me yajña iti ha vidyāt sa haiṣa yajño yātayāmevāsa yathā vaṣaṭkṛtaṃ hutaṃ svāhākṛtam //
ŚBM, 1, 5, 3, 23.2 svāhā devā ājyapā iti tat prayājānuyājānt samasthāpayan prayājānuyājā vai devā ājyapā juṣāṇo agnirājyasya vetviti tadagniṃ sviṣṭakṛtaṃ samasthāpayannagnirhi sviṣṭakṛt sa eṣo 'pyetarhi tathaiva yajñaṃ saṃtiṣṭhate yathaivainaṃ devāḥ samasthāpayaṃstasmāduttame prayāje svāhāsvāheti yajati yāvanti havīṃṣi bhavanti vijitam evaitad anu sarvaṃ yajñaṃ saṃsthāpayati tasmād yad ata ūrdhvaṃ viloma yajñe kriyeta na tad ādriyeta saṃsthito me yajña iti ha vidyāt sa haiṣa yajño yātayāmevāsa yathā vaṣaṭkṛtaṃ hutaṃ svāhākṛtam //
ŚBM, 1, 5, 4, 5.1 atha svāhāsvāheti yajati /
ŚBM, 1, 5, 4, 5.1 atha svāhāsvāheti yajati /
ŚBM, 1, 8, 1, 41.2 tadagnīdha ādadhāti tadagnītprāśnātyupahūtā pṛthivī mātopa mām pṛthivī mātā hvayatām agnir āgnīdhrāt svāhopahūto dyauṣpitopa māṃ dyauṣpitā hvayatām agnir āgnīdhrāt svāheti dyāvāpṛthivyo vā eṣa yadāgnīdhras tasmād evam prāśnāti //
ŚBM, 2, 2, 1, 4.1 yāṃ vai prajāpatiḥ prathamām āhutim ajuhot svāheti vai tām ajuhot /
ŚBM, 2, 2, 1, 4.3 tasmāt svāheti juhoti /
ŚBM, 2, 2, 3, 20.1 atha svāhāgnim ity āhāgneyam ājyabhāgaṃ svāhāgnim pavamānam iti yadi pavamānāya dhriyerant svāhāgnim indumantam iti yady agnaya indumate dhriyeran /
ŚBM, 2, 2, 3, 20.1 atha svāhāgnim ity āhāgneyam ājyabhāgaṃ svāhāgnim pavamānam iti yadi pavamānāya dhriyerant svāhāgnim indumantam iti yady agnaya indumate dhriyeran /
ŚBM, 2, 2, 3, 20.1 atha svāhāgnim ity āhāgneyam ājyabhāgaṃ svāhāgnim pavamānam iti yadi pavamānāya dhriyerant svāhāgnim indumantam iti yady agnaya indumate dhriyeran /
ŚBM, 2, 2, 3, 20.2 svāhāgniṃ svāhāgnīn ājyapāñ juṣāṇo agnir ājyasya vetv iti yajati //
ŚBM, 2, 2, 3, 20.2 svāhāgniṃ svāhāgnīn ājyapāñ juṣāṇo agnir ājyasya vetv iti yajati //
ŚBM, 2, 2, 4, 6.5 sa svāhety evājuhot /
ŚBM, 2, 2, 4, 6.6 tasmād u svāhety eva hūyate /
ŚBM, 3, 1, 3, 25.2 svāhā yajñam manasa iti dve svāhororantarikṣāditi dve svāhā dyāvāpṛthivībhyāmiti dve svāhā vātādārabha iti muṣṭīkaroti na vai yajñaḥ pratyakṣamivārabhe yathāyaṃ daṇḍo vā vāso vā parokṣaṃ vai devāḥ parokṣaṃ yajñaḥ //
ŚBM, 3, 1, 3, 25.2 svāhā yajñam manasa iti dve svāhororantarikṣāditi dve svāhā dyāvāpṛthivībhyāmiti dve svāhā vātādārabha iti muṣṭīkaroti na vai yajñaḥ pratyakṣamivārabhe yathāyaṃ daṇḍo vā vāso vā parokṣaṃ vai devāḥ parokṣaṃ yajñaḥ //
ŚBM, 3, 1, 3, 25.2 svāhā yajñam manasa iti dve svāhororantarikṣāditi dve svāhā dyāvāpṛthivībhyāmiti dve svāhā vātādārabha iti muṣṭīkaroti na vai yajñaḥ pratyakṣamivārabhe yathāyaṃ daṇḍo vā vāso vā parokṣaṃ vai devāḥ parokṣaṃ yajñaḥ //
ŚBM, 3, 1, 3, 25.2 svāhā yajñam manasa iti dve svāhororantarikṣāditi dve svāhā dyāvāpṛthivībhyāmiti dve svāhā vātādārabha iti muṣṭīkaroti na vai yajñaḥ pratyakṣamivārabhe yathāyaṃ daṇḍo vā vāso vā parokṣaṃ vai devāḥ parokṣaṃ yajñaḥ //
ŚBM, 3, 1, 3, 26.2 svāhā yajñam manasa iti tanmanasa ārabhate svāhororantarikṣāditi tadantarikṣādārabhate svāhā dyāvāpṛthivībhyāmiti tadābhyāṃ dyāvāpṛthivībhyām ārabhate yayoridaṃ sarvamadhi svāhā vātādārabha iti vāto vai yajñas tadyajñam pratyakṣamārabhate //
ŚBM, 3, 1, 3, 26.2 svāhā yajñam manasa iti tanmanasa ārabhate svāhororantarikṣāditi tadantarikṣādārabhate svāhā dyāvāpṛthivībhyāmiti tadābhyāṃ dyāvāpṛthivībhyām ārabhate yayoridaṃ sarvamadhi svāhā vātādārabha iti vāto vai yajñas tadyajñam pratyakṣamārabhate //
ŚBM, 3, 1, 3, 26.2 svāhā yajñam manasa iti tanmanasa ārabhate svāhororantarikṣāditi tadantarikṣādārabhate svāhā dyāvāpṛthivībhyāmiti tadābhyāṃ dyāvāpṛthivībhyām ārabhate yayoridaṃ sarvamadhi svāhā vātādārabha iti vāto vai yajñas tadyajñam pratyakṣamārabhate //
ŚBM, 3, 1, 3, 27.1 atha yatsvāhā svāheti karoti /
ŚBM, 3, 1, 3, 27.1 atha yatsvāhā svāheti karoti /
ŚBM, 3, 1, 4, 6.2 ākūtyai prayuje 'gnaye svāhety ā vā agre kuvate yajeyeti tadyadevātra yajñasya tadevaitat saṃbhṛtyātman kurute //
ŚBM, 3, 1, 4, 7.1 medhāyai manase 'gnaye svāheti /
ŚBM, 3, 1, 4, 8.1 dīkṣāyai tapase 'gnaye svāheti /
ŚBM, 3, 1, 4, 9.1 sarasvatyai pūṣṇe 'gnaye svāheti /
ŚBM, 3, 1, 4, 11.1 ākūtyai prayuje 'gnaye svāheti /
ŚBM, 3, 1, 4, 11.2 nāta ekaṃ canāgnirvā addhevāgniḥ pratiṣṭhitaḥ sa yadagnau juhoti tenaivaitā addheva tena pratiṣṭhitās tasmād u sarvāsvevāgnaye svāheti juhoti tata etānyādhītayajūṃṣītyācakṣate //
ŚBM, 3, 1, 4, 12.1 ākūtyai prayuje 'gnaye svāheti /
ŚBM, 3, 1, 4, 13.1 medhāyai manase 'gnaye svāheti /
ŚBM, 3, 1, 4, 14.1 sarasvatyai pūṣṇe 'gnaye svāheti /
ŚBM, 3, 1, 4, 15.2 āpo devīr bṛhatīr viśvaśambhuvo dyāvāpṛthivī uro antarikṣa bṛhaspataye haviṣā vidhema svāhety eṣā ha nedīyo yajñasyāpāṃ hi kīrtayaty āpo hi yajño dyāvāpṛthivī uro antarikṣeti lokānāṃ hi kīrtayati bṛhaspataye haviṣā vidhema svāheti brahma vai bṛhaspatir brahma yajña eteno haiṣā nedīyo yajñasya //
ŚBM, 3, 1, 4, 15.2 āpo devīr bṛhatīr viśvaśambhuvo dyāvāpṛthivī uro antarikṣa bṛhaspataye haviṣā vidhema svāhety eṣā ha nedīyo yajñasyāpāṃ hi kīrtayaty āpo hi yajño dyāvāpṛthivī uro antarikṣeti lokānāṃ hi kīrtayati bṛhaspataye haviṣā vidhema svāheti brahma vai bṛhaspatir brahma yajña eteno haiṣā nedīyo yajñasya //
ŚBM, 3, 1, 4, 18.2 viśvo devasya neturmarto vurīta sakhyam viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāheti /
ŚBM, 3, 7, 1, 32.2 yūpaśakalameva juhoti tadahaiṣa svagākṛto bhavati tatho rakṣāṃsi yajñaṃ nānūtpibante 'yaṃ vai vajra udyata iti sa juhoti divaṃ te dhūmo gacchatu svar jyotiḥ pṛthivīm bhasmanāpṛṇa svāheti //
ŚBM, 3, 8, 1, 16.2 tat purā saṃjñapanājjuhoti svāhā devebhya ity atha yadā prāha saṃjñaptaḥ paśur ity atha juhoti devebhyaḥ svāheti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tān evaitat prīṇāti ta enam ubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti te vā ete paripaśavya ity āhutī sa yadi kāmayeta juhuyād ete yady u kāmayetāpi nādriyeta //
ŚBM, 3, 8, 1, 16.2 tat purā saṃjñapanājjuhoti svāhā devebhya ity atha yadā prāha saṃjñaptaḥ paśur ity atha juhoti devebhyaḥ svāheti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tān evaitat prīṇāti ta enam ubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti te vā ete paripaśavya ity āhutī sa yadi kāmayeta juhuyād ete yady u kāmayetāpi nādriyeta //
ŚBM, 3, 8, 2, 21.2 adhvaryur vapām abhijuhoty agnir ājyasya vetu svāheti tatho hāsyaite stokāḥ śṛtāḥ svāhākṛtā āhutayo bhūtvāgnim prāpnuvanti //
ŚBM, 3, 8, 3, 9.2 saṃ te mano manasā sam prāṇaḥ prāṇena gacchatāmiti na svāhākaroti na hyeṣāhutir udvāsayanti paśum //
ŚBM, 3, 8, 3, 32.2 ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibatāntarikṣasya havir asi svāhety etena vaiśvadevena yajuṣā juhoti vaiśvadevaṃ vā antarikṣaṃ tad yad enenemāḥ prajāḥ prāṇatyaś codānatyaś cāntarikṣam anucaranti tena vaiśvadevaṃ vaṣaṭkṛte juhoti yāni juhvām avadānāni bhavanti //
ŚBM, 3, 8, 3, 35.2 tena diśo vyāghārayati diśaḥ pradiśa ādiśo vidiśa uddiśo digbhyaḥ svāheti raso vai vasāhomaḥ sarvāsv evaitad dikṣu rasaṃ dadhāti tasmādayaṃ diśi diśi raso 'bhigamyate //
ŚBM, 3, 8, 4, 11.2 samudraṃ gaccha svāhety āpo vai samudra āpo reto reta evaitat siñcati //
ŚBM, 3, 8, 4, 12.1 antarikṣaṃ gaccha svāheti /
ŚBM, 3, 8, 4, 13.1 devaṃ savitāraṃ gaccha svāheti savitā vai devānām prasavitā savitṛprasūta evaitatprajanayati //
ŚBM, 3, 8, 4, 14.1 mitrāvaruṇau gaccha svāheti /
ŚBM, 3, 8, 4, 15.1 ahorātre gaccha svāheti /
ŚBM, 3, 8, 4, 16.1 chandāṃsi gaccha svāheti /
ŚBM, 3, 8, 4, 17.1 dyāvāpṛthivī gaccha svāheti /
ŚBM, 3, 8, 5, 1.2 yajñaṃ gaccha svāhety āpo vai yajña āpo reto reta evaitatsiñcati //
ŚBM, 3, 8, 5, 2.1 somaṃ gaccha svāheti /
ŚBM, 3, 8, 5, 3.1 divyaṃ nabho gaccha svāheti /
ŚBM, 3, 8, 5, 4.1 agniṃ vaiśvānaraṃ gaccha svāheti /
ŚBM, 4, 5, 1, 16.1 atho caturgṛhītam evājyaṃ gṛhītvā vaiṣṇavyarcā juhoty uru viṣṇo vikramasvoru kṣayāya nas kṛdhi ghṛtaṃ ghṛtayone piba pra pra yajñapatiṃ tira svāheti /
ŚBM, 4, 5, 2, 10.2 ayajñiyā vai garbhās tametadbrahmaṇaiva yajuṣā yajñiyaṃ karoti yasyai yonir hiraṇyayītyado vā etasyai yoniṃ vicchindanti yadado niṣkarṣanty amṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karoty aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāheti yadi pumānt syād yady u strī syād aṅgānyahrutā yasyai tāṃ mātrā samajīgamaṃ svāheti yadyvavijñāto garbho bhavati puṃskṛtyaiva juhuyāt pumāṃso hi garbhā aṅgānyahrutā yasya taṃ mātrā samajīgamaṃ svāhety ado vā etaṃ mātrā viṣvañcaṃ kurvanti yad ado niṣkarṣanti tam etad brahmaṇaiva yajuṣā samardhya madhyato yajñasya punarmātrā saṃgamayati //
ŚBM, 4, 5, 2, 10.2 ayajñiyā vai garbhās tametadbrahmaṇaiva yajuṣā yajñiyaṃ karoti yasyai yonir hiraṇyayītyado vā etasyai yoniṃ vicchindanti yadado niṣkarṣanty amṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karoty aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāheti yadi pumānt syād yady u strī syād aṅgānyahrutā yasyai tāṃ mātrā samajīgamaṃ svāheti yadyvavijñāto garbho bhavati puṃskṛtyaiva juhuyāt pumāṃso hi garbhā aṅgānyahrutā yasya taṃ mātrā samajīgamaṃ svāhety ado vā etaṃ mātrā viṣvañcaṃ kurvanti yad ado niṣkarṣanti tam etad brahmaṇaiva yajuṣā samardhya madhyato yajñasya punarmātrā saṃgamayati //
ŚBM, 4, 5, 2, 10.2 ayajñiyā vai garbhās tametadbrahmaṇaiva yajuṣā yajñiyaṃ karoti yasyai yonir hiraṇyayītyado vā etasyai yoniṃ vicchindanti yadado niṣkarṣanty amṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karoty aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāheti yadi pumānt syād yady u strī syād aṅgānyahrutā yasyai tāṃ mātrā samajīgamaṃ svāheti yadyvavijñāto garbho bhavati puṃskṛtyaiva juhuyāt pumāṃso hi garbhā aṅgānyahrutā yasya taṃ mātrā samajīgamaṃ svāhety ado vā etaṃ mātrā viṣvañcaṃ kurvanti yad ado niṣkarṣanti tam etad brahmaṇaiva yajuṣā samardhya madhyato yajñasya punarmātrā saṃgamayati //
ŚBM, 4, 5, 2, 12.2 bahudāna iti haitadyadāha purudasma iti viṣurūpa iti viṣurūpā iva hi garbhā indurantarmahimānamānañja dhīra ity antarhyeṣa mātaryakto bhavaty ekapadīṃ dvipadīṃ tripadīṃ catuṣpadīmaṣṭāpadīṃ bhuvanānu prathantāṃ svāheti prathayatyevainām etat subhūyo ha jayatyaṣṭāpadyeṣṭvā yad u cānaṣṭāpadyā //
ŚBM, 4, 5, 2, 17.2 prathamāvaśānteṣv aṅgāreṣv etaṃ soṣṇīṣaṃ garbhamādatte taṃ prāṅ tiṣṭhañjuhoti mārutyarcā maruto yasya hi kṣaye pāthā divo vimahasaḥ sa sugopātamo jana iti na svāhākaroty ahutādo vai devānām maruto viḍ ahutamivaitad yad asvāhākṛtaṃ devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
ŚBM, 4, 5, 2, 17.2 prathamāvaśānteṣv aṅgāreṣv etaṃ soṣṇīṣaṃ garbhamādatte taṃ prāṅ tiṣṭhañjuhoti mārutyarcā maruto yasya hi kṣaye pāthā divo vimahasaḥ sa sugopātamo jana iti na svāhākaroty ahutādo vai devānām maruto viḍ ahutamivaitad yad asvāhākṛtaṃ devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
ŚBM, 4, 6, 9, 8.2 teṣu samanvārabdheṣv ete āhutī juhotīha ratir iha ramadhvam iha dhṛtir iha svadhṛtiḥ svāheti /
ŚBM, 4, 6, 9, 9.4 rāyaspoṣam asmāsu dīdharat svāheti /
ŚBM, 5, 1, 1, 16.2 deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vājaṃ naḥ svadatu svāheti prajāpatirvai vācaspatir annaṃ vājaḥ prajāpatirna idamadyānnaṃ svadatv ity evaitad āha sa etāmevāhutiṃ juhoty ā śvaḥsutyāyā etaddhyasyaitat karmārabdham bhavati prasanna etaṃ yajñam bhavati //
ŚBM, 5, 1, 5, 19.2 eṣa sya vājī kṣipaṇiṃ turaṇyati grīvāyām baddho apikakṣa āsani kratuṃ dadhikrā anu saṃsaniṣyadat pathām aṅkāṃsy anvāpanīphaṇat svāhā //
ŚBM, 5, 1, 5, 20.2 asya dravatasturaṇyataḥ parṇaṃ na ver anuvāti pragardhinaḥ śyenasyeva dhrajato aṅkasam pari dadhikrāvṇaḥ sahorjā taritrataḥ svāheti //
ŚBM, 5, 2, 1, 2.2 āpaye svāhā svāpaye svāhāpijāya svāhā kratave svāhā vasave svāhāharpataye svāhāhne mugdhāya svāhā mugdhāya vainaṃśināya svāhā vinaṃśina āntyāyanāya svāhāntyāya bhauvanāya svāhā bhuvanasya pataye svāhādhipataye svāhetyetā dvādaśāptīrjuhoti dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsyāptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 1, 2.2 āpaye svāhā svāpaye svāhāpijāya svāhā kratave svāhā vasave svāhāharpataye svāhāhne mugdhāya svāhā mugdhāya vainaṃśināya svāhā vinaṃśina āntyāyanāya svāhāntyāya bhauvanāya svāhā bhuvanasya pataye svāhādhipataye svāhetyetā dvādaśāptīrjuhoti dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsyāptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 1, 2.2 āpaye svāhā svāpaye svāhāpijāya svāhā kratave svāhā vasave svāhāharpataye svāhāhne mugdhāya svāhā mugdhāya vainaṃśināya svāhā vinaṃśina āntyāyanāya svāhāntyāya bhauvanāya svāhā bhuvanasya pataye svāhādhipataye svāhetyetā dvādaśāptīrjuhoti dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsyāptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 1, 2.2 āpaye svāhā svāpaye svāhāpijāya svāhā kratave svāhā vasave svāhāharpataye svāhāhne mugdhāya svāhā mugdhāya vainaṃśināya svāhā vinaṃśina āntyāyanāya svāhāntyāya bhauvanāya svāhā bhuvanasya pataye svāhādhipataye svāhetyetā dvādaśāptīrjuhoti dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsyāptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 1, 2.2 āpaye svāhā svāpaye svāhāpijāya svāhā kratave svāhā vasave svāhāharpataye svāhāhne mugdhāya svāhā mugdhāya vainaṃśināya svāhā vinaṃśina āntyāyanāya svāhāntyāya bhauvanāya svāhā bhuvanasya pataye svāhādhipataye svāhetyetā dvādaśāptīrjuhoti dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsyāptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 1, 2.2 āpaye svāhā svāpaye svāhāpijāya svāhā kratave svāhā vasave svāhāharpataye svāhāhne mugdhāya svāhā mugdhāya vainaṃśināya svāhā vinaṃśina āntyāyanāya svāhāntyāya bhauvanāya svāhā bhuvanasya pataye svāhādhipataye svāhetyetā dvādaśāptīrjuhoti dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsyāptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 1, 2.2 āpaye svāhā svāpaye svāhāpijāya svāhā kratave svāhā vasave svāhāharpataye svāhāhne mugdhāya svāhā mugdhāya vainaṃśināya svāhā vinaṃśina āntyāyanāya svāhāntyāya bhauvanāya svāhā bhuvanasya pataye svāhādhipataye svāhetyetā dvādaśāptīrjuhoti dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsyāptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 1, 2.2 āpaye svāhā svāpaye svāhāpijāya svāhā kratave svāhā vasave svāhāharpataye svāhāhne mugdhāya svāhā mugdhāya vainaṃśināya svāhā vinaṃśina āntyāyanāya svāhāntyāya bhauvanāya svāhā bhuvanasya pataye svāhādhipataye svāhetyetā dvādaśāptīrjuhoti dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsyāptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 1, 2.2 āpaye svāhā svāpaye svāhāpijāya svāhā kratave svāhā vasave svāhāharpataye svāhāhne mugdhāya svāhā mugdhāya vainaṃśināya svāhā vinaṃśina āntyāyanāya svāhāntyāya bhauvanāya svāhā bhuvanasya pataye svāhādhipataye svāhetyetā dvādaśāptīrjuhoti dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsyāptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 1, 2.2 āpaye svāhā svāpaye svāhāpijāya svāhā kratave svāhā vasave svāhāharpataye svāhāhne mugdhāya svāhā mugdhāya vainaṃśināya svāhā vinaṃśina āntyāyanāya svāhāntyāya bhauvanāya svāhā bhuvanasya pataye svāhādhipataye svāhetyetā dvādaśāptīrjuhoti dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsyāptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 1, 2.2 āpaye svāhā svāpaye svāhāpijāya svāhā kratave svāhā vasave svāhāharpataye svāhāhne mugdhāya svāhā mugdhāya vainaṃśināya svāhā vinaṃśina āntyāyanāya svāhāntyāya bhauvanāya svāhā bhuvanasya pataye svāhādhipataye svāhetyetā dvādaśāptīrjuhoti dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsyāptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 1, 2.2 āpaye svāhā svāpaye svāhāpijāya svāhā kratave svāhā vasave svāhāharpataye svāhāhne mugdhāya svāhā mugdhāya vainaṃśināya svāhā vinaṃśina āntyāyanāya svāhāntyāya bhauvanāya svāhā bhuvanasya pataye svāhādhipataye svāhetyetā dvādaśāptīrjuhoti dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsyāptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 2, 5.2 vājasyemam prasavaḥ suṣuve 'gre somaṃ rājānam oṣadhīṣv apsu tā asmabhyam madhumatīr bhavantu vayaṃ rāṣṭre jāgṛyāma purohitāḥ svāhā //
ŚBM, 5, 2, 2, 6.2 prasavaḥ śiśriye divam imā ca viśvā bhuvanāni samrāṭ aditsantaṃ dāpayati prajānant sa no rayiṃ sarvavīraṃ niyacchatu svāhā //
ŚBM, 5, 2, 2, 7.2 prasava ābabhūvemā ca viśvā bhuvanāni sarvataḥ sanemi rājā pariyāti vidvān prajām puṣṭiṃ vardhayamāno asme svāhā //
ŚBM, 5, 2, 2, 8.2 ādityānviṣṇuṃ sūryam brahmāṇaṃ ca bṛhaspatiṃ svāhā //
ŚBM, 5, 2, 2, 9.2 indraṃ dānāya codaya vācaṃ viṣṇuṃ sarasvatīṃ savitāraṃ ca vājinaṃ svāhā //
ŚBM, 5, 2, 2, 10.2 vadeha naḥ prati naḥ sumanā bhava pra no yaccha sahasrajit tvaṃ hi dhanadā asi svāhā //
ŚBM, 5, 2, 2, 11.2 yacchatv aryamā pra pūṣā pra bṛhaspatiḥ pra vāg devī dadātu naḥ svāheti //
ŚBM, 5, 2, 3, 3.2 eṣa te nirṛte bhāgas taṃ juṣasva svāhetīyaṃ vai nirṛtiḥ sā yam pāpmanā gṛhṇāti taṃ nirṛtyā gṛhṇāti tad yad evāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāty atha yat svakṛte veriṇe juhoti śvabhrapradare vaitad u hyasyai nirṛtigṛhītam //
ŚBM, 5, 2, 4, 5.2 agninetrebhyo devebhyaḥ puraḥsadbhyaḥ svāhetyatha dakṣiṇārdhye juhoti yamanetrebhyo devebhyo dakṣiṇāsadbhyaḥ svāhety atha paścārdhye juhoti viśvadevanetrebhyo devebhyaḥ paścātsadbhyaḥ svāhety athottarārdhye juhoti mitrāvaruṇanetrebhyo vā marunnetrebhyo vā devebhya uttarāsadbhyaḥ svāhetyatha madhye juhoti somanetrebhyo devebhya uparisadbhyo duvasvadbhyaḥ svāheti //
ŚBM, 5, 2, 4, 5.2 agninetrebhyo devebhyaḥ puraḥsadbhyaḥ svāhetyatha dakṣiṇārdhye juhoti yamanetrebhyo devebhyo dakṣiṇāsadbhyaḥ svāhety atha paścārdhye juhoti viśvadevanetrebhyo devebhyaḥ paścātsadbhyaḥ svāhety athottarārdhye juhoti mitrāvaruṇanetrebhyo vā marunnetrebhyo vā devebhya uttarāsadbhyaḥ svāhetyatha madhye juhoti somanetrebhyo devebhya uparisadbhyo duvasvadbhyaḥ svāheti //
ŚBM, 5, 2, 4, 5.2 agninetrebhyo devebhyaḥ puraḥsadbhyaḥ svāhetyatha dakṣiṇārdhye juhoti yamanetrebhyo devebhyo dakṣiṇāsadbhyaḥ svāhety atha paścārdhye juhoti viśvadevanetrebhyo devebhyaḥ paścātsadbhyaḥ svāhety athottarārdhye juhoti mitrāvaruṇanetrebhyo vā marunnetrebhyo vā devebhya uttarāsadbhyaḥ svāhetyatha madhye juhoti somanetrebhyo devebhya uparisadbhyo duvasvadbhyaḥ svāheti //
ŚBM, 5, 2, 4, 5.2 agninetrebhyo devebhyaḥ puraḥsadbhyaḥ svāhetyatha dakṣiṇārdhye juhoti yamanetrebhyo devebhyo dakṣiṇāsadbhyaḥ svāhety atha paścārdhye juhoti viśvadevanetrebhyo devebhyaḥ paścātsadbhyaḥ svāhety athottarārdhye juhoti mitrāvaruṇanetrebhyo vā marunnetrebhyo vā devebhya uttarāsadbhyaḥ svāhetyatha madhye juhoti somanetrebhyo devebhya uparisadbhyo duvasvadbhyaḥ svāheti //
ŚBM, 5, 2, 4, 5.2 agninetrebhyo devebhyaḥ puraḥsadbhyaḥ svāhetyatha dakṣiṇārdhye juhoti yamanetrebhyo devebhyo dakṣiṇāsadbhyaḥ svāhety atha paścārdhye juhoti viśvadevanetrebhyo devebhyaḥ paścātsadbhyaḥ svāhety athottarārdhye juhoti mitrāvaruṇanetrebhyo vā marunnetrebhyo vā devebhya uttarāsadbhyaḥ svāhetyatha madhye juhoti somanetrebhyo devebhya uparisadbhyo duvasvadbhyaḥ svāheti //
ŚBM, 5, 2, 4, 6.2 ye devā agninetrāḥ puraḥsadas tebhyaḥ svāhā ye devā yamanetrā dakṣiṇāsadas tebhyaḥ svāhā ye devā viśvadevanetrāḥ paścātsadas tebhyaḥ svāhā ye devā mitrāvaruṇanetrā vā marunnetrā vottarāsadas tebhyaḥ svāhā ye devāḥ somanetrā uparisado duvasvantas tebhyaḥ svāheti tad yad evaṃ juhoti //
ŚBM, 5, 2, 4, 6.2 ye devā agninetrāḥ puraḥsadas tebhyaḥ svāhā ye devā yamanetrā dakṣiṇāsadas tebhyaḥ svāhā ye devā viśvadevanetrāḥ paścātsadas tebhyaḥ svāhā ye devā mitrāvaruṇanetrā vā marunnetrā vottarāsadas tebhyaḥ svāhā ye devāḥ somanetrā uparisado duvasvantas tebhyaḥ svāheti tad yad evaṃ juhoti //
ŚBM, 5, 2, 4, 6.2 ye devā agninetrāḥ puraḥsadas tebhyaḥ svāhā ye devā yamanetrā dakṣiṇāsadas tebhyaḥ svāhā ye devā viśvadevanetrāḥ paścātsadas tebhyaḥ svāhā ye devā mitrāvaruṇanetrā vā marunnetrā vottarāsadas tebhyaḥ svāhā ye devāḥ somanetrā uparisado duvasvantas tebhyaḥ svāheti tad yad evaṃ juhoti //
ŚBM, 5, 2, 4, 6.2 ye devā agninetrāḥ puraḥsadas tebhyaḥ svāhā ye devā yamanetrā dakṣiṇāsadas tebhyaḥ svāhā ye devā viśvadevanetrāḥ paścātsadas tebhyaḥ svāhā ye devā mitrāvaruṇanetrā vā marunnetrā vottarāsadas tebhyaḥ svāhā ye devāḥ somanetrā uparisado duvasvantas tebhyaḥ svāheti tad yad evaṃ juhoti //
ŚBM, 5, 2, 4, 6.2 ye devā agninetrāḥ puraḥsadas tebhyaḥ svāhā ye devā yamanetrā dakṣiṇāsadas tebhyaḥ svāhā ye devā viśvadevanetrāḥ paścātsadas tebhyaḥ svāhā ye devā mitrāvaruṇanetrā vā marunnetrā vottarāsadas tebhyaḥ svāhā ye devāḥ somanetrā uparisado duvasvantas tebhyaḥ svāheti tad yad evaṃ juhoti //
ŚBM, 5, 2, 4, 17.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām upāṃśorvīryeṇa juhomīti yajñamukhaṃ vā upāṃśur yajñamukhenaivaitan nāṣṭrā rakṣāṃsi hanti hataṃ rakṣaḥ svāheti tannāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 3, 1, 11.2 pālāgalasya gṛhānparetya caturgṛhītamājyaṃ gṛhītvādhvana ājyaṃ juhoti juṣāṇo 'dhvājyasya vetu svāheti praheyo vai pālāgalo 'dhvānaṃ vai prahita eti tasmādadhvana ājyaṃ juhotyetadvā asyaikaṃ ratnaṃ yat pālāgalastasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya dakṣiṇā pyukṣṇaveṣṭitaṃ dhanuś carmamayā vāṇavanto lohita uṣṇīṣa etad u hi tasya bhavati //
ŚBM, 5, 3, 1, 13.2 parivṛttyai gṛhānparetya nairṛtaṃ caruṃ nirvapati yā vā aputrā patnī sā parivṛttī sakṛṣṇānāṃ vrīhīṇāṃ nakhairnirbhidya taṇḍulānnairṛtaṃ caruṃ śrapayati sa juhotyeṣa te nirṛte bhāgastaṃ juṣasva svāheti yā vā aputrā patnī sā nirṛtigṛhītā tadyadevāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāti tasya dakṣiṇā kṛṣṇā gauḥ parimūrṇī paryāriṇī sā hyapi nirṛtigṛhītā tāmāha mā me 'dyeśāyāṃ vātsīditi tatpāpmānamapādatte //
ŚBM, 5, 3, 4, 5.2 taṃ gṛhṇāti vṛṣṇa ūrmirasi rāṣṭradā rāṣṭraṃ me dehi svāhā vṛṣṇa ūrmirasi rāṣṭradā rāṣṭramamuṣmai dehīti //
ŚBM, 5, 3, 4, 6.2 taṃ gṛhṇāti vṛṣaseno 'si rāṣṭradā rāṣṭraṃ me dehi svāhā vṛṣaseno 'si rāṣṭradā rāṣṭramamuṣmai dehīti tābhirabhiṣiñcati vīryaṃ vā etad apām udardati paśau vā puruṣe vābhyavete vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpas tā evaitat saṃbharati //
ŚBM, 5, 3, 4, 7.2 artheta stha rāṣṭradā rāṣṭram me datta svāhārtheta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati vīryeṇa vā etāḥ syandante tasmādenāḥ syandamānā na kiṃcana pratidhārayate vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 8.2 tā gṛhṇāty ojasvatī stha rāṣṭradā rāṣṭram me datta svāhaujasvatī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati vīryeṇa vā etāḥ syandamānānām pratīpaṃ syandante vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 12.2 pratyātāpe tā gṛhṇāti sūryatvacasa stha rāṣṭradā rāṣṭraṃ me datta svāhā sūryatvacasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryatvacasamevainametatkaroti varuṇyā vā etā āpo bhavanti yāḥ syandamānānāṃ na syandante varuṇasavo vā eṣa yad rājasūyaṃ tasmād etābhirabhiṣiñcatyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 13.2 tā gṛhṇāti sūryavarcasa stha rāṣṭradā rāṣṭram me datta svāhā sūryavarcasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryavarcasamevainametatkaroti medhyā vā etā āpo bhavanti yā ātapati varṣanty aprāptā hīmām bhavanty athainā gṛhṇāti medhyamevainametatkarotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 14.2 māndā stha rāṣṭradā rāṣṭram me datta svāhā māndā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati viśamevāsmā etatsthāvarāmanapakramiṇīṃ karotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 15.2 vrajakṣita stha rāṣṭradā rāṣṭram me datta svāhā vrajakṣita stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati tadyā imām pareṇāpastā evaitat saṃbharaty apām u caiva sarvatvāya tasmād etābhir abhiṣiñcaty etā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 16.2 vāśā stha rāṣṭradā rāṣṭram me datta svāhā vāśā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty annādyenaivainam etad abhiṣiñcaty annādyamevāsminnetaddadhātīdaṃ vā asāvāditya udyanneva yathāyam agnir nirdahed evam oṣadhīrannādyaṃ nirdahati tadetā āpo 'bhyavayatyaḥ śamayanti na ha vā ihānnādyaṃ pariśiṣyate yadetā āpo nābhyaveyur annādyenaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 17.2 śaviṣṭhā stha rāṣṭradā rāṣṭram me datta svāhā śaviṣṭhā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty apāṃ caivainametadoṣadhīnāṃ ca rasenābhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 18.2 śakvarī stha rāṣṭradā rāṣṭram me datta svāhā śakvarī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati paśubhir evainam etadabhiṣiñcatyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 19.2 janabhṛta stha rāṣṭradā rāṣṭram me datta svāhā janabhṛta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati paśubhirevainametadabhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 20.2 viśvabhṛta stha rāṣṭradā rāṣṭram me datta svāhā viśvabhṛta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati paśūnām evainam etad rasenābhiṣiñcaty etā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 5, 3, 5, 18.2 yadā vā enametābhirabhiṣuṇvantyathāhutirbhavati tasmādāha somasya dātramasīti svāhā rājasva iti tadenāḥ svāhākāreṇaivotpunāti //
ŚBM, 5, 4, 2, 9.2 prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva yatkāmāste juhumas tan no astv ayamamuṣya piteti tadyaḥ putrastam pitaraṃ karoti yaḥ pitā tam putraṃ tadenayorvīrye vyatiṣajaty asāvasya piteti tadyaḥ pitā tam pitaraṃ karoti yaḥ putrastam putraṃ tadenayor vīrye vyatiṣajya punareva yathāyathaṃ karoti vayaṃ syāma patayo rayīṇāṃ svāhety āśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste //
ŚBM, 5, 4, 2, 10.0 atha ya eṣa saṃsravo 'tirikto bhavati tamāgnīdhrīye juhoty atirikto vā eṣa saṃsravo bhavatyatirikta āgnīdhrīyo gārhapatye havīṃṣi śrapayanty āhavanīye juhvaty athaiṣo 'tiriktas tad atirikta evaitadatiriktaṃ dadhātyuttarārdhe juhoty eṣa hyetasya devasya dik tasmāduttarārdhe juhoti sa juhoti rudra yatte krivi paraṃ nāma tasmin hutam asyameṣṭam asi svāheti //
ŚBM, 5, 4, 3, 15.2 agnaye gṛhapataye svāheti sa yadevāgneyaṃ rathasya tadevaitena prīṇāti vahā vā āgneyā rathasya vahānevaitena prīṇāti śrīrvai gārhapataṃ yāvato yāvata īṣṭe tacchriyam evāsyaitad gārhapataṃ rājyam abhivimucyate //
ŚBM, 5, 4, 3, 16.1 somāya vanaspataye svāheti /
ŚBM, 5, 4, 3, 17.1 marutāmojase svāheti /
ŚBM, 5, 4, 3, 18.1 indrasyendriyāya svāheti /
ŚBM, 5, 4, 4, 22.2 caturgṛhītamājyaṃ gṛhītvādhidevane hiraṇyaṃ nidhāya juhoty agniḥ pṛthur dharmaṇaspatir juṣāṇo agniḥ pṛthurdharmaṇaspatirājyasya vetu svāheti //
ŚBM, 6, 3, 1, 20.2 asau vā ādityo devaḥ savitā yad u vā eṣa yajñiyaṃ karma praṇayati tad anārtaṃ svastyudṛcam aśnute devāvyamiti yo devān avad ity etat sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam iti ya etat sarvaṃ vindād ity etadṛcetyṛcā stomaṃ samardhaya gāyatreṇa rathantaram bṛhadgāyatravartanīti sāmāni svāheti yajūṃṣi saiṣā trayī vidyā prathamaṃ jāyate yathaivādo 'mutrājāyataivam atha yaḥ so 'gnir asṛjyataiṣa sa yo 'ta ūrdhvam agniścīyate //
ŚBM, 6, 6, 1, 15.2 ākūtimagniṃ prayujaṃ svāhety ākūtād vā etadagre karma samabhavat tad evaitad etasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 16.1 mano medhām agnim prayujaṃ svāheti /
ŚBM, 6, 6, 1, 17.1 cittaṃ vijñātamagnim prayujaṃ svāheti /
ŚBM, 6, 6, 1, 18.1 vāco vidhṛtimagnim prayujaṃ svāheti /
ŚBM, 6, 6, 1, 19.1 prajāpataye manave svāheti /
ŚBM, 6, 6, 1, 20.1 agnaye vaiśvānarāya svāheti /
ŚBM, 6, 6, 1, 21.2 savitā vā etadagre karmākarot tam evaitad etasmai karmaṇe prayuṅkte viśvo devasya netur marto vurīta sakhyam viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāheti yo devasya savituḥ sakhyaṃ vṛṇīte sa dyumnaṃ ca puṣṭiṃ ca vṛṇīta eṣa asya sakhyaṃ vṛṇīte ya etatkarma karoti //
ŚBM, 6, 6, 4, 12.2 āsīna āhutiṃ juhoti viśvakarmaṇe svāhety athopotthāya samidham ādadhāti punastvādityā rudrā vasavaḥ samindhatām punarbrahmāṇo vasunītha yajñair ity etāstvā devatāḥ punaḥ samindhatām ity etad ghṛtena tvaṃ tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmā iti ghṛtenāha tvaṃ vardhayasva yebhya u tvāṃ kāmebhyo yajamāna ādhatta te 'sya sarve satyāḥ santvityetat //
ŚBM, 13, 1, 3, 3.1 agnaye svāheti /
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 5.2 evam etat paśo skandati yam prokṣitam anālabdham utsṛjanti yad rūpāṇi juhoti sarvahutamevainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati hiṅkārāya svāhā hiṃkṛtāya svāhetyetāni vā aśvasya rūpāṇi tānyevāvarunddhe //
ŚBM, 13, 1, 3, 5.2 evam etat paśo skandati yam prokṣitam anālabdham utsṛjanti yad rūpāṇi juhoti sarvahutamevainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati hiṅkārāya svāhā hiṃkṛtāya svāhetyetāni vā aśvasya rūpāṇi tānyevāvarunddhe //
ŚBM, 13, 1, 6, 2.2 ādityānevainaṃ gamayati devā āśāpālā etaṃ devebhyo'śvam medhāya prokṣitaṃ rakṣateti śataṃ vai talpyā rājaputrā āśāpālās tebhya evainam paridadātīha rantiriha ramatāmiha dhṛtiriha svadhṛtiḥ svāheti saṃvatsaramāhutīrjuhoti ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhirevainam badhnāti tasmādaśvaḥ pramukto bandhanam āgacchati ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhir evainaṃ badhnāti tasmād aśvaḥ pramukto bandhanaṃ na jahāti //
ŚBM, 13, 1, 8, 2.0 kāya svāhā kasmai svāhā katamasmai svāheti prājāpatyam mukhyaṃ karoti prajāpatimukhābhirevainaṃ devatābhir udyacchati //
ŚBM, 13, 1, 8, 2.0 kāya svāhā kasmai svāhā katamasmai svāheti prājāpatyam mukhyaṃ karoti prajāpatimukhābhirevainaṃ devatābhir udyacchati //
ŚBM, 13, 1, 8, 2.0 kāya svāhā kasmai svāhā katamasmai svāheti prājāpatyam mukhyaṃ karoti prajāpatimukhābhirevainaṃ devatābhir udyacchati //
ŚBM, 13, 1, 8, 3.0 svāhādhim ādhītāya svāhā manaḥ prajāpataye svāhā cittaṃ vijñātāyeti yadeva pūrvāsām brāhmaṇaṃ tad atra //
ŚBM, 13, 1, 8, 3.0 svāhādhim ādhītāya svāhā manaḥ prajāpataye svāhā cittaṃ vijñātāyeti yadeva pūrvāsām brāhmaṇaṃ tad atra //
ŚBM, 13, 1, 8, 3.0 svāhādhim ādhītāya svāhā manaḥ prajāpataye svāhā cittaṃ vijñātāyeti yadeva pūrvāsām brāhmaṇaṃ tad atra //
ŚBM, 13, 1, 8, 4.0 adityai svāhā adityai mahyai svāhādityai sumṛḍīkāyai svāhetīyaṃ vā aditir anayaivainam udyacchati //
ŚBM, 13, 1, 8, 4.0 adityai svāhā adityai mahyai svāhādityai sumṛḍīkāyai svāhetīyaṃ vā aditir anayaivainam udyacchati //
ŚBM, 13, 1, 8, 4.0 adityai svāhā adityai mahyai svāhādityai sumṛḍīkāyai svāhetīyaṃ vā aditir anayaivainam udyacchati //
ŚBM, 13, 1, 8, 5.0 sarasvatyai svāhā sarasvatyai pāvakāyai svāhā sarasvatyai bṛhatyai svāheti vāgvai sarasvatī vācaivainamudyacchati //
ŚBM, 13, 1, 8, 5.0 sarasvatyai svāhā sarasvatyai pāvakāyai svāhā sarasvatyai bṛhatyai svāheti vāgvai sarasvatī vācaivainamudyacchati //
ŚBM, 13, 1, 8, 5.0 sarasvatyai svāhā sarasvatyai pāvakāyai svāhā sarasvatyai bṛhatyai svāheti vāgvai sarasvatī vācaivainamudyacchati //
ŚBM, 13, 1, 8, 6.0 pūṣṇe svāhā pūṣṇe prapathyāya svāhā pūṣṇe naraṃdhiṣāya svāheti paśavo vai pūṣā paśubhirevainam udyacchati //
ŚBM, 13, 1, 8, 6.0 pūṣṇe svāhā pūṣṇe prapathyāya svāhā pūṣṇe naraṃdhiṣāya svāheti paśavo vai pūṣā paśubhirevainam udyacchati //
ŚBM, 13, 1, 8, 6.0 pūṣṇe svāhā pūṣṇe prapathyāya svāhā pūṣṇe naraṃdhiṣāya svāheti paśavo vai pūṣā paśubhirevainam udyacchati //
ŚBM, 13, 1, 8, 7.0 tvaṣṭre svāhā tvaṣṭre turīpāya svāhā tvaṣṭre pururūpāya svāheti tvaṣṭā vai paśūnām mithunānāṃ rūpakṛd rūpairevainam udyacchati //
ŚBM, 13, 1, 8, 7.0 tvaṣṭre svāhā tvaṣṭre turīpāya svāhā tvaṣṭre pururūpāya svāheti tvaṣṭā vai paśūnām mithunānāṃ rūpakṛd rūpairevainam udyacchati //
ŚBM, 13, 1, 8, 7.0 tvaṣṭre svāhā tvaṣṭre turīpāya svāhā tvaṣṭre pururūpāya svāheti tvaṣṭā vai paśūnām mithunānāṃ rūpakṛd rūpairevainam udyacchati //
ŚBM, 13, 1, 8, 8.0 viṣṇave svāhā viṣṇave nibhūyapāya svāhā viṣṇave śipiviṣṭāya svāheti yajño vai viṣṇur yajñenaivainam udyacchati viśvo devasya neturiti pūrṇāhutimuttamāṃ juhotīyaṃ vai pūrṇāhutir asyāmevāntataḥ pratitiṣṭhati //
ŚBM, 13, 1, 8, 8.0 viṣṇave svāhā viṣṇave nibhūyapāya svāhā viṣṇave śipiviṣṭāya svāheti yajño vai viṣṇur yajñenaivainam udyacchati viśvo devasya neturiti pūrṇāhutimuttamāṃ juhotīyaṃ vai pūrṇāhutir asyāmevāntataḥ pratitiṣṭhati //
ŚBM, 13, 1, 8, 8.0 viṣṇave svāhā viṣṇave nibhūyapāya svāhā viṣṇave śipiviṣṭāya svāheti yajño vai viṣṇur yajñenaivainam udyacchati viśvo devasya neturiti pūrṇāhutimuttamāṃ juhotīyaṃ vai pūrṇāhutir asyāmevāntataḥ pratitiṣṭhati //
ŚBM, 13, 2, 1, 5.0 lājairjuhoti nakṣatrāṇāṃ vā etadrūpaṃ yallājā nakṣatrāṇyeva tatprīṇāti prāṇāya svāhāpānāya svāheti nāmagrāhaṃ juhoti nāmagrāhamevaināṃstatprīṇāty ekasmai svāhā dvābhyāṃ svāhā śatāya svāhaikaśatāya svāhety anupūrvaṃ juhoty anupūrvamevaināṃstatprīṇāty ekottarā juhoty ekavṛdvai svargo loka ekadhaivainaṃ svargaṃ lokaṃ gamayati parācīr juhoti parāṅiva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 2, 1, 5.0 lājairjuhoti nakṣatrāṇāṃ vā etadrūpaṃ yallājā nakṣatrāṇyeva tatprīṇāti prāṇāya svāhāpānāya svāheti nāmagrāhaṃ juhoti nāmagrāhamevaināṃstatprīṇāty ekasmai svāhā dvābhyāṃ svāhā śatāya svāhaikaśatāya svāhety anupūrvaṃ juhoty anupūrvamevaināṃstatprīṇāty ekottarā juhoty ekavṛdvai svargo loka ekadhaivainaṃ svargaṃ lokaṃ gamayati parācīr juhoti parāṅiva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 2, 1, 5.0 lājairjuhoti nakṣatrāṇāṃ vā etadrūpaṃ yallājā nakṣatrāṇyeva tatprīṇāti prāṇāya svāhāpānāya svāheti nāmagrāhaṃ juhoti nāmagrāhamevaināṃstatprīṇāty ekasmai svāhā dvābhyāṃ svāhā śatāya svāhaikaśatāya svāhety anupūrvaṃ juhoty anupūrvamevaināṃstatprīṇāty ekottarā juhoty ekavṛdvai svargo loka ekadhaivainaṃ svargaṃ lokaṃ gamayati parācīr juhoti parāṅiva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 2, 1, 5.0 lājairjuhoti nakṣatrāṇāṃ vā etadrūpaṃ yallājā nakṣatrāṇyeva tatprīṇāti prāṇāya svāhāpānāya svāheti nāmagrāhaṃ juhoti nāmagrāhamevaināṃstatprīṇāty ekasmai svāhā dvābhyāṃ svāhā śatāya svāhaikaśatāya svāhety anupūrvaṃ juhoty anupūrvamevaināṃstatprīṇāty ekottarā juhoty ekavṛdvai svargo loka ekadhaivainaṃ svargaṃ lokaṃ gamayati parācīr juhoti parāṅiva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 2, 1, 5.0 lājairjuhoti nakṣatrāṇāṃ vā etadrūpaṃ yallājā nakṣatrāṇyeva tatprīṇāti prāṇāya svāhāpānāya svāheti nāmagrāhaṃ juhoti nāmagrāhamevaināṃstatprīṇāty ekasmai svāhā dvābhyāṃ svāhā śatāya svāhaikaśatāya svāhety anupūrvaṃ juhoty anupūrvamevaināṃstatprīṇāty ekottarā juhoty ekavṛdvai svargo loka ekadhaivainaṃ svargaṃ lokaṃ gamayati parācīr juhoti parāṅiva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 2, 1, 6.0 īśvaro vā eṣaḥ parāṅ pradaghor yaḥ parācīrāhutīrjuhoti naikaśatamatyeti yad ekaśatam atīyād āyuṣā yajamānaṃ vyardhayed ekaśataṃ juhoti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati vyuṣṭyai svāhā svargāya svāhetyuttame āhutī juhoti rātrirvai vyuṣṭirahaḥ svargo 'horātre eva tatprīṇāti //
ŚBM, 13, 2, 1, 6.0 īśvaro vā eṣaḥ parāṅ pradaghor yaḥ parācīrāhutīrjuhoti naikaśatamatyeti yad ekaśatam atīyād āyuṣā yajamānaṃ vyardhayed ekaśataṃ juhoti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati vyuṣṭyai svāhā svargāya svāhetyuttame āhutī juhoti rātrirvai vyuṣṭirahaḥ svargo 'horātre eva tatprīṇāti //
ŚBM, 13, 2, 1, 7.0 tadāhuḥ yadubhe divā vā naktaṃ vā juhuyādahorātre mohayed vyuṣṭyai svāhety anudita āditye juhoti svargāya svāhety udite 'horātrayoravyatimohāya //
ŚBM, 13, 2, 1, 7.0 tadāhuḥ yadubhe divā vā naktaṃ vā juhuyādahorātre mohayed vyuṣṭyai svāhety anudita āditye juhoti svargāya svāhety udite 'horātrayoravyatimohāya //
ŚBM, 13, 2, 8, 2.0 ghnanti vā etatpaśum yadenaṃ saṃjñapayanti prāṇāya svāhāpānāya svāhā vyānāya svāheti saṃjñapyamāna āhutīrjuhoti prāṇānevāsminnetaddadhāti tatho hāsyaitena jīvataiva paśuneṣṭaṃ bhavati //
ŚBM, 13, 2, 8, 2.0 ghnanti vā etatpaśum yadenaṃ saṃjñapayanti prāṇāya svāhāpānāya svāhā vyānāya svāheti saṃjñapyamāna āhutīrjuhoti prāṇānevāsminnetaddadhāti tatho hāsyaitena jīvataiva paśuneṣṭaṃ bhavati //
ŚBM, 13, 2, 8, 2.0 ghnanti vā etatpaśum yadenaṃ saṃjñapayanti prāṇāya svāhāpānāya svāhā vyānāya svāheti saṃjñapyamāna āhutīrjuhoti prāṇānevāsminnetaddadhāti tatho hāsyaitena jīvataiva paśuneṣṭaṃ bhavati //
ŚBM, 13, 2, 11, 2.0 vapāmabhito juhoti yajamāno vā aśvamedho rājā mahimā rājyenaivainam ubhayataḥ parigṛhṇāti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tānevaitat prīṇāti svāhā devebhyo devebhyaḥ svāheti rājñā vapām pariyajati ye caivāsmiṃlloke devā ya u cāmuṣmiṃstānevaitatprīṇāti ta enamubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti //
ŚBM, 13, 2, 11, 2.0 vapāmabhito juhoti yajamāno vā aśvamedho rājā mahimā rājyenaivainam ubhayataḥ parigṛhṇāti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tānevaitat prīṇāti svāhā devebhyo devebhyaḥ svāheti rājñā vapām pariyajati ye caivāsmiṃlloke devā ya u cāmuṣmiṃstānevaitatprīṇāti ta enamubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti //
ŚBM, 13, 3, 5, 2.0 tad āhuḥ yad amuṣmai svāhāmuṣmai svāheti juhvat saṃcakṣīta bahum mṛtyumamitraṃ kurvīta mṛtyava ātmānam apidadhyāditi mṛtyave svāhetyekasmā evaikāmāhutiṃ juhoty eko ha vā amuṣmiṃlloke mṛtyuraśanāyaiva tamevāmuṣmiṃlloke 'pajayati //
ŚBM, 13, 3, 5, 2.0 tad āhuḥ yad amuṣmai svāhāmuṣmai svāheti juhvat saṃcakṣīta bahum mṛtyumamitraṃ kurvīta mṛtyava ātmānam apidadhyāditi mṛtyave svāhetyekasmā evaikāmāhutiṃ juhoty eko ha vā amuṣmiṃlloke mṛtyuraśanāyaiva tamevāmuṣmiṃlloke 'pajayati //
ŚBM, 13, 3, 5, 2.0 tad āhuḥ yad amuṣmai svāhāmuṣmai svāheti juhvat saṃcakṣīta bahum mṛtyumamitraṃ kurvīta mṛtyava ātmānam apidadhyāditi mṛtyave svāhetyekasmā evaikāmāhutiṃ juhoty eko ha vā amuṣmiṃlloke mṛtyuraśanāyaiva tamevāmuṣmiṃlloke 'pajayati //
ŚBM, 13, 3, 5, 3.0 brahmahatyāyai svāheti dvitīyāmāhutiṃ juhoti amṛtyurha vā anyo brahmahatyāyai mṛtyur eṣa ha vai sākṣān mṛtyur yadbrahmahatyā sākṣādeva mṛtyumapajayati //
ŚBM, 13, 3, 6, 5.0 ṣoḍaśāśvastomīyā juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati yat kanīyasīrvā bhūyasīrvā juhuyātpaśūnmātrayā vyardhayet ṣoḍaśa juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati nānyāmuttamāmāhutiṃ juhoti yad anyām uttamāmāhutiṃ juhuyāt pratiṣṭhāyai cyaveta dvipadā uttamā juhoti pratiṣṭhā vai dvipadāḥ pratyeva tiṣṭhati jumbakāya svāhetyavabhṛtha uttamāmāhutiṃ juhoti varuṇo vai jumbakaḥ sākṣādeva varuṇamavayajate śuklasya khalaterviklidhasya piṅgākṣasya mūrdhani juhoty etadvai varuṇasya rūpaṃ rūpeṇaiva varuṇamavayajate //
ŚBM, 13, 5, 1, 4.0 saṃsthite'gniṣṭome parihṛtāsu vasatīvarīṣv adhvaryur annahomān juhoti teṣāmuktam brāhmaṇaṃ prāṇāya svāhāpānāya svāheti dvādaśabhir anuvākair dvādaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 1, 4.0 saṃsthite'gniṣṭome parihṛtāsu vasatīvarīṣv adhvaryur annahomān juhoti teṣāmuktam brāhmaṇaṃ prāṇāya svāhāpānāya svāheti dvādaśabhir anuvākair dvādaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 8, 4, 9.1 atha juhoty āyuṣmān agne haviṣā vṛdhāno ghṛtapratīko ghṛtayonir edhi ghṛtam pītvā madhu cāru gavyam piteva putram abhirakṣatād imānt svāheti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 9, 9.1 agnir janitā sa me 'mūṃ jāyāṃ dadātu svāhā somo janimān sa māmuyā janimantaṃ karotu svāhā pūṣā jñātimān sa māmuṣyai pitrā mātrā bhrātṛbhir jñātimantaṃ karotu svāheti //
ŚāṅkhGS, 1, 9, 9.1 agnir janitā sa me 'mūṃ jāyāṃ dadātu svāhā somo janimān sa māmuyā janimantaṃ karotu svāhā pūṣā jñātimān sa māmuṣyai pitrā mātrā bhrātṛbhir jñātimantaṃ karotu svāheti //
ŚāṅkhGS, 1, 9, 9.1 agnir janitā sa me 'mūṃ jāyāṃ dadātu svāhā somo janimān sa māmuyā janimantaṃ karotu svāhā pūṣā jñātimān sa māmuṣyai pitrā mātrā bhrātṛbhir jñātimantaṃ karotu svāheti //
ŚāṅkhGS, 1, 9, 18.1 anāmnātamantrāsv ādiṣṭadevatāsv amuṣyai svāhāmuṣyai svāheti juhuyāt svāhākāreṇa śuddhena //
ŚāṅkhGS, 1, 9, 18.1 anāmnātamantrāsv ādiṣṭadevatāsv amuṣyai svāhāmuṣyai svāheti juhuyāt svāhākāreṇa śuddhena //
ŚāṅkhGS, 1, 14, 1.0 iyaṃ nāry upabrūte lājān āvapantikā śivā jñātibhyo bhūyāsaṃ ciraṃ jīvatu me patiḥ svāheti tiṣṭhantī juhoti patir mantraṃ japati //
ŚāṅkhGS, 1, 16, 3.1 agninā devena pṛthivīlokena lokānām ṛgvedena vedānāṃ tena tvā śamayāmy asau svāhā /
ŚāṅkhGS, 1, 16, 3.2 vāyunā devenāntarikṣalokena lokānāṃ yajurvedena vedānāṃ tena tvā śamayāmy asau svāhā /
ŚāṅkhGS, 1, 16, 3.3 sūryena devena dyaurlokena lokānāṃ sāmavedena vedānāṃ tena tvā śamayāmy asau svāhā /
ŚāṅkhGS, 1, 16, 3.4 candreṇa devena diśāṃ lokena lokānāṃ brahmavedena vedānāṃ tena tvā śamayāmy asau svāhā //
ŚāṅkhGS, 1, 16, 4.0 bhūr yā te patighny alakṣmī devaraghnī jāraghnīṃ tāṃ karomy asau svāheti vā prathamayā mahāvyāhṛtyā prathamopahitā dvitīyayā dvitīyā tṛtīyayā tṛtīyā samastābhiś caturthī //
ŚāṅkhGS, 1, 17, 8.0 sāyaṃ prātar vaivāhyam agniṃ paricareyātām agnaye svāhāgnaye sviṣṭakṛte svāheti //
ŚāṅkhGS, 1, 17, 8.0 sāyaṃ prātar vaivāhyam agniṃ paricareyātām agnaye svāhāgnaye sviṣṭakṛte svāheti //
ŚāṅkhGS, 1, 17, 9.0 pumāṃsau mitrāvaruṇau pumāṃsāv aśvināv ubhau pumān indraś cāgniś ca pumāṃsaṃ vardhatāṃ mayi svāheti pūrvāṃ garbhakāmā //
ŚāṅkhGS, 1, 24, 8.0 bhūr ṛgvedaṃ tvayi dadhāmy asau svāhā bhuvo yajurvedaṃ tvayi dadhāmy asau svāhā svaḥ sāmavedaṃ tvayi dadhāmy asau svāhā bhūr bhuvaḥ svar vākovākyam itihāsapurāṇam oṃ sarvān vedāṃs tvayi dadhāmy asau svāheti vā //
ŚāṅkhGS, 1, 24, 8.0 bhūr ṛgvedaṃ tvayi dadhāmy asau svāhā bhuvo yajurvedaṃ tvayi dadhāmy asau svāhā svaḥ sāmavedaṃ tvayi dadhāmy asau svāhā bhūr bhuvaḥ svar vākovākyam itihāsapurāṇam oṃ sarvān vedāṃs tvayi dadhāmy asau svāheti vā //
ŚāṅkhGS, 1, 24, 8.0 bhūr ṛgvedaṃ tvayi dadhāmy asau svāhā bhuvo yajurvedaṃ tvayi dadhāmy asau svāhā svaḥ sāmavedaṃ tvayi dadhāmy asau svāhā bhūr bhuvaḥ svar vākovākyam itihāsapurāṇam oṃ sarvān vedāṃs tvayi dadhāmy asau svāheti vā //
ŚāṅkhGS, 1, 24, 8.0 bhūr ṛgvedaṃ tvayi dadhāmy asau svāhā bhuvo yajurvedaṃ tvayi dadhāmy asau svāhā svaḥ sāmavedaṃ tvayi dadhāmy asau svāhā bhūr bhuvaḥ svar vākovākyam itihāsapurāṇam oṃ sarvān vedāṃs tvayi dadhāmy asau svāheti vā //
ŚāṅkhGS, 2, 10, 4.2 sa me śraddhāṃ ca medhāṃ ca jātavedāḥ prayacchatu svāhā /
ŚāṅkhGS, 2, 10, 4.3 edho 'sy edhiṣīmahi samid asi tejo 'si tejo mayi dhehi svāhā /
ŚāṅkhGS, 2, 10, 4.4 samiddho māṃ samardhaya prajayā ca dhanena ca svāhā /
ŚāṅkhGS, 2, 10, 4.6 vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi svāheti //
ŚāṅkhGS, 2, 14, 4.0 agnaye svāhā somāya svāhendrāgnibhyāṃ svāhā viṣṇave svāhā bharadvājadhanvantaraye svāhā viśvebhyo devebhyaḥ svāhā prajāpataye svāhāditaye svāhānumataye svāhāgnaye sviṣṭakṛte svāheti hutvaitāsāṃ devatānām //
ŚāṅkhGS, 2, 14, 4.0 agnaye svāhā somāya svāhendrāgnibhyāṃ svāhā viṣṇave svāhā bharadvājadhanvantaraye svāhā viśvebhyo devebhyaḥ svāhā prajāpataye svāhāditaye svāhānumataye svāhāgnaye sviṣṭakṛte svāheti hutvaitāsāṃ devatānām //
ŚāṅkhGS, 2, 14, 4.0 agnaye svāhā somāya svāhendrāgnibhyāṃ svāhā viṣṇave svāhā bharadvājadhanvantaraye svāhā viśvebhyo devebhyaḥ svāhā prajāpataye svāhāditaye svāhānumataye svāhāgnaye sviṣṭakṛte svāheti hutvaitāsāṃ devatānām //
ŚāṅkhGS, 2, 14, 4.0 agnaye svāhā somāya svāhendrāgnibhyāṃ svāhā viṣṇave svāhā bharadvājadhanvantaraye svāhā viśvebhyo devebhyaḥ svāhā prajāpataye svāhāditaye svāhānumataye svāhāgnaye sviṣṭakṛte svāheti hutvaitāsāṃ devatānām //
ŚāṅkhGS, 2, 14, 4.0 agnaye svāhā somāya svāhendrāgnibhyāṃ svāhā viṣṇave svāhā bharadvājadhanvantaraye svāhā viśvebhyo devebhyaḥ svāhā prajāpataye svāhāditaye svāhānumataye svāhāgnaye sviṣṭakṛte svāheti hutvaitāsāṃ devatānām //
ŚāṅkhGS, 2, 14, 4.0 agnaye svāhā somāya svāhendrāgnibhyāṃ svāhā viṣṇave svāhā bharadvājadhanvantaraye svāhā viśvebhyo devebhyaḥ svāhā prajāpataye svāhāditaye svāhānumataye svāhāgnaye sviṣṭakṛte svāheti hutvaitāsāṃ devatānām //
ŚāṅkhGS, 2, 14, 4.0 agnaye svāhā somāya svāhendrāgnibhyāṃ svāhā viṣṇave svāhā bharadvājadhanvantaraye svāhā viśvebhyo devebhyaḥ svāhā prajāpataye svāhāditaye svāhānumataye svāhāgnaye sviṣṭakṛte svāheti hutvaitāsāṃ devatānām //
ŚāṅkhGS, 2, 14, 4.0 agnaye svāhā somāya svāhendrāgnibhyāṃ svāhā viṣṇave svāhā bharadvājadhanvantaraye svāhā viśvebhyo devebhyaḥ svāhā prajāpataye svāhāditaye svāhānumataye svāhāgnaye sviṣṭakṛte svāheti hutvaitāsāṃ devatānām //
ŚāṅkhGS, 2, 14, 4.0 agnaye svāhā somāya svāhendrāgnibhyāṃ svāhā viṣṇave svāhā bharadvājadhanvantaraye svāhā viśvebhyo devebhyaḥ svāhā prajāpataye svāhāditaye svāhānumataye svāhāgnaye sviṣṭakṛte svāheti hutvaitāsāṃ devatānām //
ŚāṅkhGS, 3, 2, 2.0 ko 'si kasyāsi kāya te grāmakāmo juhomi svāhā asyāṃ devānām asi bhāgadheyam itaḥ prajātāḥ pitaraḥ paretāḥ virāᄆ ajuhvad grāmakāmo na devānāṃ kiṃcanāntareṇa svāheti //
ŚāṅkhGS, 3, 2, 2.0 ko 'si kasyāsi kāya te grāmakāmo juhomi svāhā asyāṃ devānām asi bhāgadheyam itaḥ prajātāḥ pitaraḥ paretāḥ virāᄆ ajuhvad grāmakāmo na devānāṃ kiṃcanāntareṇa svāheti //
ŚāṅkhGS, 3, 11, 4.0 iha ratir iha ramadhvaṃ svāhā iha dhṛtir iha svadhṛtiḥ svāhopasṛjaṃ dharuṇaṃ mātre dharuṇo mātaraṃ dhayan rāyaspoṣam asmāsu dīdharat svāhā //
ŚāṅkhGS, 3, 11, 4.0 iha ratir iha ramadhvaṃ svāhā iha dhṛtir iha svadhṛtiḥ svāhopasṛjaṃ dharuṇaṃ mātre dharuṇo mātaraṃ dhayan rāyaspoṣam asmāsu dīdharat svāhā //
ŚāṅkhGS, 3, 11, 4.0 iha ratir iha ramadhvaṃ svāhā iha dhṛtir iha svadhṛtiḥ svāhopasṛjaṃ dharuṇaṃ mātre dharuṇo mātaraṃ dhayan rāyaspoṣam asmāsu dīdharat svāhā //
ŚāṅkhGS, 3, 11, 14.2 mā vaśvātra januṣā saṃvidānā rāyaspoṣeṇa sam iṣā madema svāheti //
ŚāṅkhGS, 3, 12, 3.2 vadhūr jajāna navakṛj janitrī traya enāṃ mahimānaḥ sacantāṃ svāheti //
ŚāṅkhGS, 3, 12, 5.4 māsāś cārdhamāsāś ca namas te sumanāmukhi svāheti //
ŚāṅkhGS, 3, 13, 3.2 medasaḥ kulyā upa tān sravantu satyāḥ santu yajamānasya kāmāḥ svāheti vā //
ŚāṅkhGS, 3, 13, 5.2 divā digbhiś ca sarvābhir anyam antaḥ pitur dadhe 'muṣyai svāhā /
ŚāṅkhGS, 3, 13, 5.4 māsāś cārdhamāsāś cānyam antaḥ pitur dadhe 'muṣyai svāhā /
ŚāṅkhGS, 3, 13, 5.6 adbhiḥ sarvasya bhartṛbhir anyam antaḥ pitur dadhe 'muṣyai svāhā /
ŚāṅkhGS, 3, 13, 5.8 retas tan me pitā vṛṅktāṃ mātur anyo 'vapadyatām amuṣyai svāheti vā mahāvyāhṛtīnāṃ sthāne catasro 'nyatrakaraṇasya //
ŚāṅkhGS, 3, 14, 2.2 apūpakṛd aṣṭake namas te sumanāmukhi svāheti //
ŚāṅkhGS, 4, 15, 2.0 viṣṇave svāhā śravaṇāya svāhā śrāvaṇyai paurṇamāsyai svāhā varṣābhyaḥ svāheti //
ŚāṅkhGS, 4, 15, 2.0 viṣṇave svāhā śravaṇāya svāhā śrāvaṇyai paurṇamāsyai svāhā varṣābhyaḥ svāheti //
ŚāṅkhGS, 4, 15, 2.0 viṣṇave svāhā śravaṇāya svāhā śrāvaṇyai paurṇamāsyai svāhā varṣābhyaḥ svāheti //
ŚāṅkhGS, 4, 15, 2.0 viṣṇave svāhā śravaṇāya svāhā śrāvaṇyai paurṇamāsyai svāhā varṣābhyaḥ svāheti //
ŚāṅkhGS, 4, 15, 4.0 divyānāṃ sarpāṇām adhipataye svāhā divyebhyaḥ sarpebhyaḥ svāheti //
ŚāṅkhGS, 4, 15, 4.0 divyānāṃ sarpāṇām adhipataye svāhā divyebhyaḥ sarpebhyaḥ svāheti //
ŚāṅkhGS, 4, 16, 2.0 aśvibhyāṃ svāhāśvayugbhyāṃ svāhāśvayujyai paurṇamāsyai svāhā śarade svāhā paśupataye svāhā piṅgalāya svāhety ājyasya hutvā //
ŚāṅkhGS, 4, 16, 2.0 aśvibhyāṃ svāhāśvayugbhyāṃ svāhāśvayujyai paurṇamāsyai svāhā śarade svāhā paśupataye svāhā piṅgalāya svāhety ājyasya hutvā //
ŚāṅkhGS, 4, 16, 2.0 aśvibhyāṃ svāhāśvayugbhyāṃ svāhāśvayujyai paurṇamāsyai svāhā śarade svāhā paśupataye svāhā piṅgalāya svāhety ājyasya hutvā //
ŚāṅkhGS, 4, 16, 2.0 aśvibhyāṃ svāhāśvayugbhyāṃ svāhāśvayujyai paurṇamāsyai svāhā śarade svāhā paśupataye svāhā piṅgalāya svāhety ājyasya hutvā //
ŚāṅkhGS, 4, 16, 2.0 aśvibhyāṃ svāhāśvayugbhyāṃ svāhāśvayujyai paurṇamāsyai svāhā śarade svāhā paśupataye svāhā piṅgalāya svāhety ājyasya hutvā //
ŚāṅkhGS, 4, 18, 1.2 teṣāṃ ṛtūnāṃ śataśāradānāṃ nivāta eṣām abhaye syāma svāhā /
ŚāṅkhGS, 4, 18, 1.4 sapta ca vāruṇīr imāḥ sarvāś ca rājabāndhavīḥ svāhā /
ŚāṅkhGS, 4, 18, 1.5 śvetāya vaidārvāya svāhā vidārvāya svāhā hutvā //
ŚāṅkhGS, 4, 18, 1.5 śvetāya vaidārvāya svāhā vidārvāya svāhā hutvā //
ŚāṅkhGS, 5, 1, 8.0 anugate 'gnau sarvaprāyaścittāhutī hutvā pāhi no agna edhase svāhā pāhi no viśvavedase svāhā yajñaṃ pāhi vibhāvaso svāhā sarvaṃ pāhi śatakrato svāheti //
ŚāṅkhGS, 5, 1, 8.0 anugate 'gnau sarvaprāyaścittāhutī hutvā pāhi no agna edhase svāhā pāhi no viśvavedase svāhā yajñaṃ pāhi vibhāvaso svāhā sarvaṃ pāhi śatakrato svāheti //
ŚāṅkhGS, 5, 1, 8.0 anugate 'gnau sarvaprāyaścittāhutī hutvā pāhi no agna edhase svāhā pāhi no viśvavedase svāhā yajñaṃ pāhi vibhāvaso svāhā sarvaṃ pāhi śatakrato svāheti //
ŚāṅkhGS, 5, 1, 8.0 anugate 'gnau sarvaprāyaścittāhutī hutvā pāhi no agna edhase svāhā pāhi no viśvavedase svāhā yajñaṃ pāhi vibhāvaso svāhā sarvaṃ pāhi śatakrato svāheti //
ŚāṅkhGS, 5, 3, 3.0 viṣṇave svāhendrāgnibhyāṃ svāhā viśvakarmaṇe svāheti yān vo nara iti pratyṛcaṃ juhuyāt //
ŚāṅkhGS, 5, 3, 3.0 viṣṇave svāhendrāgnibhyāṃ svāhā viśvakarmaṇe svāheti yān vo nara iti pratyṛcaṃ juhuyāt //
ŚāṅkhGS, 5, 3, 3.0 viṣṇave svāhendrāgnibhyāṃ svāhā viśvakarmaṇe svāheti yān vo nara iti pratyṛcaṃ juhuyāt //
ŚāṅkhGS, 5, 4, 2.0 agnaye vaiśvānarāya svāhāgnaye tantumate svāheti //
ŚāṅkhGS, 5, 4, 2.0 agnaye vaiśvānarāya svāhāgnaye tantumate svāheti //
ŚāṅkhGS, 5, 4, 4.0 sāyaṃ doṣāvastar namaḥ svāhā //
ŚāṅkhGS, 5, 4, 5.0 prātaḥ prātarvastar namaḥ svāheti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 3, 3.0 vāṅ nāma devatāvarodhinī sā me 'muṣmād idam avarundhyāt tasyai svāhā //
ŚāṅkhĀ, 4, 3, 4.0 prāṇo nāma devatāvarodhinī sā me 'muṣmād idam avarundhyāt tasyai svāhā //
ŚāṅkhĀ, 4, 3, 5.0 śrotraṃ nāma devatāvarodhinī sā me 'muṣmād idam avarundhyāt tasyai svāhā //
ŚāṅkhĀ, 4, 3, 6.0 mano nāma devatāvarodhinī sā me 'muṣmād idam avarundhyāt tasyai svāhā //
ŚāṅkhĀ, 4, 3, 7.0 prajñā nāma devatāvarodhinī sā me 'muṣmād idam avarundhyāt tasyai svāhā //
ŚāṅkhĀ, 4, 4, 3.0 vācaṃ te mayi juhomyasau svāhā //
ŚāṅkhĀ, 4, 4, 4.0 prāṇaṃ te mayi juhomyasau svāhā //
ŚāṅkhĀ, 4, 4, 5.0 mayi cakṣus te juhomyasau svāhā //
ŚāṅkhĀ, 4, 4, 6.0 śrotraṃ te mayi juhomyasau svāhā //
ŚāṅkhĀ, 4, 4, 7.0 manas te mayi juhomyasau svāhā //
ŚāṅkhĀ, 4, 4, 8.0 prajñāṃ te mayi juhomyasau svāheti //
ŚāṅkhĀ, 9, 8, 2.0 jyeṣṭhāya śreṣṭhāya svāhety agnau hutvā manthe saṃpātam ānayet //
ŚāṅkhĀ, 9, 8, 3.0 pratiṣṭhāyai svāhety agnau hutvā manthe saṃpātam ānayet //
ŚāṅkhĀ, 9, 8, 4.0 saṃpade svāhety agnau hutvā manthe saṃpātam ānayet //
ŚāṅkhĀ, 11, 5, 1.0 vāci me 'gniḥ pratiṣṭhitaḥ svāhā //
ŚāṅkhĀ, 11, 5, 2.0 prāṇe me vāyuḥ pratiṣṭhitaḥ svāhā //
ŚāṅkhĀ, 11, 5, 3.0 apāne me vidyutaḥ pratiṣṭhitāḥ svāhā //
ŚāṅkhĀ, 11, 5, 4.0 udāne me parjanyaḥ pratiṣṭhitaḥ svāhā //
ŚāṅkhĀ, 11, 5, 5.0 cakṣuṣi ma ādityaḥ pratiṣṭhitaḥ svāhā //
ŚāṅkhĀ, 11, 5, 6.0 manasi me candramāḥ pratiṣṭhitaḥ svāhā //
ŚāṅkhĀ, 11, 5, 7.0 śrotre me diśaḥ pratiṣṭhitāḥ svāhā //
ŚāṅkhĀ, 11, 5, 8.0 śarīre me pṛthivī pratiṣṭhitā svāhā //
ŚāṅkhĀ, 11, 5, 9.0 retasi ma āpaḥ pratiṣṭhitāḥ svāhā //
ŚāṅkhĀ, 11, 5, 10.0 bale ma indraḥ pratiṣṭhitaḥ svāhā //
ŚāṅkhĀ, 11, 5, 11.0 manyau ma īśānaḥ pratiṣṭhitaḥ svāhā //
ŚāṅkhĀ, 11, 5, 12.0 mūrdhani ma ākāśaḥ pratiṣṭhitaḥ svāhā //
ŚāṅkhĀ, 11, 5, 13.0 ātmani me brahma pratiṣṭhitaṃ svāhā //
ŚāṅkhĀ, 11, 6, 1.0 vāci me 'gniḥ pratiṣṭhito vāgghṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 2.0 prāṇe me vāyuḥ pratiṣṭhitaḥ prāṇo hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 3.0 apāne me vidyutaḥ pratiṣṭhitā apāno hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 4.0 udāne me parjanyaḥ pratiṣṭhita udānaṃ hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 5.0 cakṣuṣi ma ādityaḥ pratiṣṭhitaś cakṣur hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 6.0 manasi me candramāḥ pratiṣṭhito mano hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 7.0 śrotre me diśaḥ pratiṣṭhitā diśo hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 8.0 śarīre me pṛthivī pratiṣṭhitā pṛthivī hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 9.0 bale ma indraḥ pratiṣṭhitā balaṃ hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 10.0 manyau ma īśānaḥ pratiṣṭhito manyur hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 11.0 mūrdhani ma ākāśaḥ pratiṣṭhito mūrdhā hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 6, 12.0 ātmani me brahma pratiṣṭhitam ātmā hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 8, 3.0 mṛtyave brāhmaṇaṃ api sarvam āyur aśīyāyuṣmān māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 11, 8, 4.0 aya iva sthiro vasāni traiṣṭubhena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 5.0 loham iva sthiro vasāny auṣṇihena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 6.0 sīsam iva sthiro vasāni kākubhena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 7.0 rajatam iva sthiro vasāni svarājyena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 8.0 suvarṇam iva sthiro vasāni gāyatreṇa chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 9.0 annam iva sthiro vasāni vairājena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 10.0 tṛptir iva sthiro vasāny ānuṣṭubhena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 11.0 nākam iva sthiro vasāni sāmrājyena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 12.0 bṛhaspatir iva sthiro vasāni bārhatena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 13.0 brahmeva sthiro vasāni pāṅktena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 14.0 prajāpatir iva sthiro vasāny ātichandasena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
ŚāṅkhĀ, 11, 8, 15.0 sāvitrīr iva sthiro vasāni sarvavedachandasena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
Ṛgveda
ṚV, 1, 142, 12.2 svāhā gāyatravepase havyam indrāya kartana //
ṚV, 2, 36, 1.2 pibendra svāhā prahutaṃ vaṣaṭkṛtaṃ hotrād ā somam prathamo ya īśiṣe //
ṚV, 3, 4, 11.2 barhir na āstām aditiḥ suputrā svāhā devā amṛtā mādayantām //
ṚV, 3, 32, 15.1 āpūrṇo asya kalaśaḥ svāhā sekteva kośaṃ sisice pibadhyai /
ṚV, 3, 35, 1.2 pibāsy andho abhisṛṣṭo asme indra svāhā rarimā te madāya //
ṚV, 3, 50, 1.1 indraḥ svāhā pibatu yasya soma āgatyā tumro vṛṣabho marutvān /
ṚV, 5, 5, 11.1 svāhāgnaye varuṇāya svāhendrāya marudbhyaḥ /
ṚV, 5, 5, 11.1 svāhāgnaye varuṇāya svāhendrāya marudbhyaḥ /
ṚV, 5, 5, 11.2 svāhā devebhyo haviḥ //
ṚV, 7, 2, 11.2 barhir na āstām aditiḥ suputrā svāhā devā amṛtā mādayantām //
ṚV, 7, 3, 7.1 yathā vaḥ svāhāgnaye dāśema parīᄆābhir ghṛtavadbhiś ca havyaiḥ /
ṚV, 7, 59, 6.2 asredhanto marutaḥ somye madhau svāheha mādayādhvai //
ṚV, 8, 8, 5.2 svāhā stomasya vardhanā pra kavī dhītibhir narā //
ṚV, 8, 34, 10.1 ā yāhy arya ā pari svāhā somasya pītaye /
ṚV, 8, 63, 5.1 ād ū nu te anu kratuṃ svāhā varasya yajyavaḥ /
ṚV, 10, 70, 11.2 sīdantu barhir viśva ā yajatrāḥ svāhā devā amṛtā mādayantām //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 5, 8.1 tad yad ṛkta ulbaṇaṃ kriyeta gārhapatyaṃ paretya bhūḥ svāheti juhuyāt /
ṢB, 1, 5, 9.1 atha yadi yajuṣṭa ulbaṇaṃ kriyetānvāhāryapacanaṃ paretya bhuvaḥ svāheti juhuyāt /
ṢB, 1, 5, 10.1 atha yadi sāmata ulbaṇaṃ kriyetāhavanīyaṃ paretya svaḥ svāheti juhuyāt /
ṢB, 1, 5, 15.1 yad yajña ulbaṇaṃ kriyate tad apa upaninayed yayor ojasā skabhitā rajāṃsi vīryebhir vīratamā śaviṣṭhā yā patyete apratītā sahobhir viṣṇū agan varuṇā pūrvahūtau svāheti tad vā ātmānaṃ ca yajamānaṃ ca svena rasena samardhayati //
ṢB, 1, 6, 20.2 hi vettha yathāyathaṃ svāheti /
ṢB, 1, 6, 20.4 yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti /
Arthaśāstra
ArthaŚ, 14, 1, 41.1 agnaye svāhā somāya svāhā bhūḥ svāhā bhuvaḥ svāhā //
ArthaŚ, 14, 1, 41.1 agnaye svāhā somāya svāhā bhūḥ svāhā bhuvaḥ svāhā //
ArthaŚ, 14, 1, 41.1 agnaye svāhā somāya svāhā bhūḥ svāhā bhuvaḥ svāhā //
ArthaŚ, 14, 1, 41.1 agnaye svāhā somāya svāhā bhūḥ svāhā bhuvaḥ svāhā //
ArthaŚ, 14, 3, 26.1 alite valite manave svāhā //
ArthaŚ, 14, 3, 36.1 svāhā amile kimile vayucāre prayoge phakke vayuhve vihāle dantakaṭake svāhā //
ArthaŚ, 14, 3, 36.1 svāhā amile kimile vayucāre prayoge phakke vayuhve vihāle dantakaṭake svāhā //
ArthaŚ, 14, 3, 39.1 svāhā //
ArthaŚ, 14, 3, 45.2 jayatu jayati ca namaḥ śalakabhūtebhyaḥ svāhā //
ArthaŚ, 14, 3, 47.1 iti svāhā //
ArthaŚ, 14, 3, 62.1 caṇḍālīkumbhītumbakaṭukasāraughaḥ sanārībhago 'si svāhā //
Carakasaṃhitā
Ca, Vim., 8, 11.1 tamupasthitamājñāya same śucau deśe prākpravaṇe udakpravaṇe vā catuṣkiṣkumātraṃ caturasraṃ sthaṇḍilaṃ gomayodakenopaliptaṃ kuśāstīrṇaṃ suparihitaṃ paridhibhiścaturdiśaṃ yathoktacandanodakumbhakṣaumahemahiraṇyarajatamaṇimuktāvidrumālaṃkṛtaṃ medhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatopaśobhitaṃ kṛtvā tatra pālāśībhir aiṅgudībhir audumbarībhir mādhukībhir vā samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṃ tristrir juhuyād agnim āśīḥsamprayuktair mantrair brahmāṇamagniṃ dhanvantariṃ prajāpatimaśvināvindramṛṣīṃśca sūtrakārānabhimantrayamāṇaḥ pūrvaṃ svāheti //
Mahābhārata
MBh, 3, 220, 5.3 hoṣyantyagnau sadā devi svāhetyuktvā samudyatam //
MBh, 5, 130, 23.1 nityaṃ svāhā svadhā nityaṃ dadur mānuṣadevatāḥ /
MBh, 12, 43, 15.2 hiraṇyagarbhaṃ tvām āhuḥ svadhā svāhā ca keśava //
MBh, 12, 76, 24.1 nityaṃ svāhā svadhā nityam ubhe mānuṣadaivate /
MBh, 12, 260, 34.1 om iti brahmaṇo yonir namaḥ svāhā svadhā vaṣaṭ /
MBh, 13, 116, 27.1 svāhāsvadhāmṛtabhujo devāḥ satyārjavapriyāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 35, 30.1 gauri gāndhāri cāṇḍāli mātaṅgi svāhā /
AHS, Utt., 35, 30.2 piṣṭe ca dvitīyo mantraḥ harimāyi svāhā //
Kūrmapurāṇa
KūPur, 2, 19, 6.1 svāhāpraṇavasaṃyuktāṃ prāṇāyādyāhutiṃ tataḥ /
Liṅgapurāṇa
LiPur, 1, 6, 2.1 śuciḥ saurastu vijñeyaḥ svāhāputrāstrayastu te /
LiPur, 1, 29, 77.2 pañcabhir juhuyād apsu bhūḥ svāheti vicakṣaṇaḥ //
LiPur, 1, 85, 74.2 namaḥ svāhā vaṣaḍḍhuṃ ca vauṣaṭphaṭkārakaiḥ saha //
LiPur, 1, 88, 87.1 śivāviśeha māmīśa svāhā brahmātmane svayam /
LiPur, 1, 103, 6.1 svāhā svāhāmatir buddhir ṛddhir vṛddhiḥ sarasvatī /
LiPur, 2, 25, 57.1 oṃ bahurūpāyai madhyajihvāyai anekavarṇāyai dakṣiṇottaramadhyagāyai śāntipauṣṭikamokṣādiphalapradāyai svāhā //
LiPur, 2, 25, 58.1 oṃ hiraṇyāyai cāmīkarābhāyai īśānajihvāyai jñānapradāyai svāhā //
LiPur, 2, 25, 59.1 oṃ kanakāyai kanakanibhāyai ramyāyai aindrajihvāyai svāhā //
LiPur, 2, 25, 60.1 oṃ raktāyai raktavarṇāyai āgneyajihvāyai anekavarṇāyai vidveṣaṇamohanāyai svāhā //
LiPur, 2, 25, 61.1 oṃ kṛṣṇāyai nairṛtajihvāyai māraṇāyai svāhā //
LiPur, 2, 25, 62.1 oṃ suprabhāyai paścimajihvāyai muktāphalāyai śāntikāyai pauṣṭikāyai svāhā //
LiPur, 2, 25, 63.1 oṃ abhivyaktāyai vāyavyajihvāyai śatrūccāṭanāyai svāhā //
LiPur, 2, 25, 64.1 oṃ vahnaye tejasvine svāhā //
LiPur, 2, 25, 83.1 ājyapratāpanamaiśānyāṃ vā ṣaṣṭhena vedyupari vinyasya ghṛtapātraṃ vitastimātraṃ kuśapavitraṃ vāmahastāṅguṣṭhānāmikāgraṃ gṛhītvā dakṣiṇāṅguṣṭhānāmikāmūlaṃ gṛhītvāgnijvālotpavanaṃ svāhāntena turīyeṇa punaḥ ṣaḍ darbhān gṛhītvā pūrvavatsvātmasaṃplavanaṃ svāhāntenādyena kuśadvayapavitrabandhanaṃ cādyena ghṛte nyasediti pavitrīkaraṇam //
LiPur, 2, 25, 83.1 ājyapratāpanamaiśānyāṃ vā ṣaṣṭhena vedyupari vinyasya ghṛtapātraṃ vitastimātraṃ kuśapavitraṃ vāmahastāṅguṣṭhānāmikāgraṃ gṛhītvā dakṣiṇāṅguṣṭhānāmikāmūlaṃ gṛhītvāgnijvālotpavanaṃ svāhāntena turīyeṇa punaḥ ṣaḍ darbhān gṛhītvā pūrvavatsvātmasaṃplavanaṃ svāhāntenādyena kuśadvayapavitrabandhanaṃ cādyena ghṛte nyasediti pavitrīkaraṇam //
LiPur, 2, 25, 87.1 darbheṇa gṛhītvā tenāgradvayena śuklapakṣadvayenādyeneti kṛṣṇapakṣasampātanaṃ ghṛtaṃ tribhāgena vibhajya sruveṇaikabhāgenājyenāgnaye svāhā dvitīyenājyena somāya svāhā ājyena oṃ agnīṣomābhyāṃ svāhā ājyenāgnaye sviṣṭakṛte svāhā //
LiPur, 2, 25, 87.1 darbheṇa gṛhītvā tenāgradvayena śuklapakṣadvayenādyeneti kṛṣṇapakṣasampātanaṃ ghṛtaṃ tribhāgena vibhajya sruveṇaikabhāgenājyenāgnaye svāhā dvitīyenājyena somāya svāhā ājyena oṃ agnīṣomābhyāṃ svāhā ājyenāgnaye sviṣṭakṛte svāhā //
LiPur, 2, 25, 87.1 darbheṇa gṛhītvā tenāgradvayena śuklapakṣadvayenādyeneti kṛṣṇapakṣasampātanaṃ ghṛtaṃ tribhāgena vibhajya sruveṇaikabhāgenājyenāgnaye svāhā dvitīyenājyena somāya svāhā ājyena oṃ agnīṣomābhyāṃ svāhā ājyenāgnaye sviṣṭakṛte svāhā //
LiPur, 2, 25, 87.1 darbheṇa gṛhītvā tenāgradvayena śuklapakṣadvayenādyeneti kṛṣṇapakṣasampātanaṃ ghṛtaṃ tribhāgena vibhajya sruveṇaikabhāgenājyenāgnaye svāhā dvitīyenājyena somāya svāhā ājyena oṃ agnīṣomābhyāṃ svāhā ājyenāgnaye sviṣṭakṛte svāhā //
LiPur, 2, 25, 90.1 ājyena srugvadanena cakrābhidhāraṇaṃ śaktibījādīśānamūrtaye svāhā /
LiPur, 2, 25, 90.2 pūrvavat puruṣavaktrāya svāhā aghorahṛdayāya svāhā vāmadevāya guhyāya svāhā sadyojātamūrtaye svāhā /
LiPur, 2, 25, 90.2 pūrvavat puruṣavaktrāya svāhā aghorahṛdayāya svāhā vāmadevāya guhyāya svāhā sadyojātamūrtaye svāhā /
LiPur, 2, 25, 90.2 pūrvavat puruṣavaktrāya svāhā aghorahṛdayāya svāhā vāmadevāya guhyāya svāhā sadyojātamūrtaye svāhā /
LiPur, 2, 25, 90.2 pūrvavat puruṣavaktrāya svāhā aghorahṛdayāya svāhā vāmadevāya guhyāya svāhā sadyojātamūrtaye svāhā /
LiPur, 2, 25, 91.1 īśānamūrtaye tatpuruṣavaktrāya svāhā tatpuruṣavaktrāya aghorahṛdayāya svāhā aghorahṛdayāya vāmaguhyāya sadyojātamūrtaye svāhā iti vaktrasaṃdhānam //
LiPur, 2, 25, 91.1 īśānamūrtaye tatpuruṣavaktrāya svāhā tatpuruṣavaktrāya aghorahṛdayāya svāhā aghorahṛdayāya vāmaguhyāya sadyojātamūrtaye svāhā iti vaktrasaṃdhānam //
LiPur, 2, 25, 91.1 īśānamūrtaye tatpuruṣavaktrāya svāhā tatpuruṣavaktrāya aghorahṛdayāya svāhā aghorahṛdayāya vāmaguhyāya sadyojātamūrtaye svāhā iti vaktrasaṃdhānam //
LiPur, 2, 25, 92.1 īśānamūrtaye tatpuruṣāya vaktrāya aghorahṛdayāya vāmadevāya guhyāya sadyojātāya svāhā iti vaktrasaṃdhānam //
LiPur, 2, 25, 93.1 īśānamūrtaye tatpuruṣāya vaktrāya aghorahṛdayāya vāmadevāya guhyāya sadyojātamūrtaye svāhā iti vaktraikyakaraṇam //
LiPur, 2, 26, 7.2 atha ghorebhyaḥ sarvātmabrahmaśirase svāhā /
LiPur, 2, 28, 53.2 pradhānahomaṃ gāyatryā svāhā śakrāya vahnaye //
LiPur, 2, 28, 57.1 ayanta idhma ātmā jātavedas tenedhyasva vardhasva ceddhavardhaya cāsmān prajayā paśubhir brahmavarcasenānnādyena sa medhaya svāhā /
LiPur, 2, 28, 57.2 bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhā bhūrbhuvaḥ svastathaiva ca /
LiPur, 2, 28, 57.2 bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhā bhūrbhuvaḥ svastathaiva ca /
LiPur, 2, 28, 57.2 bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhā bhūrbhuvaḥ svastathaiva ca /
LiPur, 2, 44, 4.2 śivāya haraye svāhā svadhā vauṣaḍ vaṣaṭ tathā //
LiPur, 2, 45, 15.1 oṃ bhūḥ brahmaṇe svāhā //
LiPur, 2, 45, 17.1 oṃ bhuvaḥ viṣṇave svāhā //
LiPur, 2, 45, 19.1 oṃ svaḥ rudrāya svāhā //
LiPur, 2, 45, 21.1 oṃ mahaḥ īśvarāya svāhā //
LiPur, 2, 45, 23.1 oṃ janaḥ prakṛtaye svāhā //
LiPur, 2, 45, 25.1 oṃ tapaḥ mudgalāya svāhā //
LiPur, 2, 45, 27.1 oṃ ṛtaṃ puruṣāya svāhā //
LiPur, 2, 45, 29.1 oṃ satyaṃ śivāya svāhā //
LiPur, 2, 45, 31.1 oṃ śarva dharāṃ me gopāya ghrāṇe gandhaṃ śarvāya bhūḥ svāhā //
LiPur, 2, 45, 33.1 oṃ śarva dharāṃ me gopāya ghrāṇe gandhaṃ śarvapatnyai bhūḥ svāhā //
LiPur, 2, 45, 35.1 oṃ bhava jalaṃ me gopāya jihvāyāṃ rasaṃ bhavāya devāya bhuvaḥ svāhā //
LiPur, 2, 45, 37.1 oṃ bhava jalaṃ me gopāya jihvāyāṃ rasaṃ bhavasya patnyai bhuvaḥ svāhā //
LiPur, 2, 45, 39.1 rudrāgniṃ me gopāya netre rūpaṃ rudrāya devāya svaḥ svāhā //
LiPur, 2, 45, 41.1 rudrāgniṃ me gopāya netre rūpaṃ rudrasya devasya patnyai svaḥ svāhā //
LiPur, 2, 45, 43.1 ugra vāyuṃ me gopāya tvaci sparśamugrāya devāya mahaḥ svāhā //
LiPur, 2, 45, 45.1 oṃ ugra vāyuṃ me gopāya tvaci sparśamugrasya devasya patnyai devāya janaḥ svāhā //
LiPur, 2, 45, 47.1 bhīma suṣiraṃ me gopāya śrotre śabdaṃ bhīmāya devāya janaḥ svāhā //
LiPur, 2, 45, 49.1 bhīma suṣiraṃ me gopāya śrotre śabdaṃ bhīmasya devasya patnyai janaḥ svāhā //
LiPur, 2, 45, 51.1 īśa rajo me gopāya dravye tṛṣṇām īśāya devāya tapaḥ svāhā //
LiPur, 2, 45, 53.1 īśa rajo me gopāya dravye tṛṣṇām īśasya patnyai tapaḥ svāhā //
LiPur, 2, 45, 55.1 mahādeva satyaṃ me gopāya śraddhāṃ dharme mahādevāya ṛtaṃ svāhā //
LiPur, 2, 45, 57.1 mahādeva satyaṃ me gopāya śraddhāṃ mahādevasya patnyai ṛtaṃ svāhā //
LiPur, 2, 45, 59.1 paśupate pāśaṃ me gopāya bhoktṛtvabhogyaṃ paśupataye devasya satyaṃ svāhā //
LiPur, 2, 45, 61.1 oṃ paśupate pāśaṃ me gopāya bhoktṛtvabhogyaṃ paśupaterdevasya patnyai satyaṃ svāhā //
LiPur, 2, 45, 63.1 oṃ śivāya satyaṃ svāhā //
LiPur, 2, 45, 67.1 oṃ śarva dharāṃ me chinddhi ghrāṇe gandhaṃ chinddhi meghaṃ jahi bhūḥ svāhā //
LiPur, 2, 45, 68.1 bhuvaḥ svāhā //
LiPur, 2, 45, 69.1 svaḥ svāhā //
LiPur, 2, 45, 70.1 bhūrbhuvaḥ svaḥ svāhā //
LiPur, 2, 45, 73.1 oṃ prāṇe niviṣṭo 'mṛtaṃ juhomi śivo mā viśā pradāhāya prāṇāya svāhā //
LiPur, 2, 45, 74.1 prāṇādhipataye rudrāya vṛṣāntakāya svāhā //
LiPur, 2, 45, 75.1 oṃ bhūḥ svāhā //
LiPur, 2, 45, 76.1 oṃ bhuvaḥ svāhā //
LiPur, 2, 45, 77.1 oṃ svaḥ svāhā //
LiPur, 2, 45, 78.1 bhūr bhuvaḥ svaḥ svāhā //
LiPur, 2, 51, 12.1 indrasya śatror vardhasva svāhetyagnau juhāva ha /
LiPur, 2, 51, 18.3 oṃ phaṭ jahi huṃ phaṭ chinddhi bhinddhi jahi hana hana svāhā /
Matsyapurāṇa
MPur, 60, 23.3 svāhāsvadhāyai ca mukhamīśvarāyeti śūlinam //
Suśrutasaṃhitā
Su, Sū., 5, 33.1 iti svāhā /
Su, Utt., 27, 20.2 agnaye kṛttikābhyaśca svāhā svāheti saṃtatam //
Su, Utt., 27, 20.2 agnaye kṛttikābhyaśca svāhā svāheti saṃtatam //
Vaikhānasadharmasūtra
VaikhDhS, 1, 6.4 śrāmaṇakayajñaṃ yajñadaivataviśvān devānityantam āvāhyājyaṃ nirūpya śrāmaṇakāya svāhā śrāmaṇakayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhety antaṃ hutvā caruṃ juhuyād ity ādhāraviśeṣaḥ /
VaikhDhS, 1, 6.4 śrāmaṇakayajñaṃ yajñadaivataviśvān devānityantam āvāhyājyaṃ nirūpya śrāmaṇakāya svāhā śrāmaṇakayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhety antaṃ hutvā caruṃ juhuyād ity ādhāraviśeṣaḥ /
VaikhDhS, 1, 6.4 śrāmaṇakayajñaṃ yajñadaivataviśvān devānityantam āvāhyājyaṃ nirūpya śrāmaṇakāya svāhā śrāmaṇakayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhety antaṃ hutvā caruṃ juhuyād ity ādhāraviśeṣaḥ /
VaikhDhS, 2, 3.2 yena devā iti kamaṇḍalumṛdgrahiṇyau pūrvavad upānaṭchatre ca gṛhṇāty agnīn gārhapatyādīn copajvālyāgnihotraṃ hutvāhavanīye prājāpatyaṃ viṣṇusūktaṃ ca sarvatrāgnaye svāhā somāya viṣṇave svāheti hutvāgnīn araṇyām āropayati vane 'drau vivikte nadītīre vanāśramaṃ prakᄆpya yathoktam agnikuṇḍāni kuryāt patnyā sahāgnīn ādāya pātrādisambhārayukto vanāśramaṃ samāśrayaty agnyāyatane prokṣya khanitvā lekhāḥ ṣaḍ ullikhya suvarṇaśakalaṃ vrīhīṃś ca nidhāya śrāmaṇakāgniṃ nidadhyāt //
VaikhDhS, 2, 3.2 yena devā iti kamaṇḍalumṛdgrahiṇyau pūrvavad upānaṭchatre ca gṛhṇāty agnīn gārhapatyādīn copajvālyāgnihotraṃ hutvāhavanīye prājāpatyaṃ viṣṇusūktaṃ ca sarvatrāgnaye svāhā somāya viṣṇave svāheti hutvāgnīn araṇyām āropayati vane 'drau vivikte nadītīre vanāśramaṃ prakᄆpya yathoktam agnikuṇḍāni kuryāt patnyā sahāgnīn ādāya pātrādisambhārayukto vanāśramaṃ samāśrayaty agnyāyatane prokṣya khanitvā lekhāḥ ṣaḍ ullikhya suvarṇaśakalaṃ vrīhīṃś ca nidhāya śrāmaṇakāgniṃ nidadhyāt //
VaikhDhS, 2, 6.0 saṃnyāsakramaṃ saptatyūrdhvaṃ vṛddho 'napatyo vidhuro vā janmamṛtyujarādīn vicintya yogārthī yadā syāt tad athavā putre bhāryāṃ nikṣipya paramātmanibuddhiṃ niveśya vanāt saṃnyāsaṃ kuryāt muṇḍito vidhinā snātvā grāmād bāhye prājāpatyaṃ caritvā pūrvāhṇe tridaṇḍaṃ śikyaṃ kāṣāyaṃ kamaṇḍalum appavitraṃ mṛdgrahaṇīṃ bhikṣāpātraṃ ca saṃbhṛtya trivṛtaṃ prāśyopavāsaṃ kṛtvā dine 'pare prātaḥ snātvāgnihotraṃ vaiśvadevaṃ ca hutvā vaiśvānaraṃ dvādaśakapālaṃ nirvapet gārhapatyāgnāv ājyaṃ saṃskṛtyāhavanīye pūrṇāhutī puruṣasūktaṃ ca hutvāgnaye somāya dhruvāya dhruvakaraṇāya paramātmane nārāyaṇāya svāheti juhoti //
VaikhDhS, 2, 7.0 sruci sruveṇa catur gṛhītaṃ gṛhītvā sarvāgniṣv oṃ svāheti juhuyād agnihotrahavaṇīm āhavanīye mṛcchilāmayebhyo 'nyāni pātrāṇi gārhapatye prakṣipati gṛhastho 'nāhitāgnir aupāsane vanasthaś ca śrāmaṇakāgnau homaṃ hutvā pātrāṇi prakṣipet paccho 'rdharcaśo vyastāṃ samastāṃ ca sāvitrīṃ japtvā bhikṣāśramaṃ praviśāmīti taṃ praviśati antar vedyāṃ sthitvā gārhapatyādīn yā te 'gne yajñiyeti pratyekaṃ trir āghrāya bhavataṃ naḥ samanasāv ity ātmany āropayet bhūr bhuvaḥ svaḥ saṃnyastaṃ mayeti trir upāṃśūccaiś ca praiṣam uktvā dakṣiṇahastena sakṛj jalaṃ pītvācamya tathaivoktvā trir jalāñjaliṃ visṛjen mekhalāṃ catvāry upavītāny ekaṃ vopavītaṃ kṛṣṇājinam uttarīyaṃ ca pūrvavad dadāti //
Viṣṇupurāṇa
ViPur, 3, 15, 26.1 agnaye kavyavāhāya svāhetyādau nṛpāhutiḥ /
Viṣṇusmṛti
ViSmṛ, 48, 9.1 ye devā manojātā manojuṣaḥ sudakṣā dakṣapitaras te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhety ātmani juhuyāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 285.2 kūśmāṇḍo rājaputraś cety ante svāhāsamanvitaiḥ //
YāSmṛ, 3, 247.1 lomabhyaḥ svāhety evaṃ hi lomaprabhṛti vai tanum /
YāSmṛ, 3, 303.1 lomabhyaḥ svāhety athavā divasaṃ mārutāśanaḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 38.2 svāhā svadhā vaṣaḍiti sma giro na yatra śāstā bhaviṣyati kalerbhagavān yugānte //
Bījanighaṇṭu
BījaN, 1, 12.0 dviṭhaḥ śiro vahnijāyā svāhā jvalanavallabhā svāhā //
BījaN, 1, 12.0 dviṭhaḥ śiro vahnijāyā svāhā jvalanavallabhā svāhā //
BījaN, 1, 20.2 kampinībījam ity uktaṃ dviṭhenoktā manoharī klīṃ svāhā //
BījaN, 1, 71.0 vibhramo raktapārvatyai svāhā ulkāmukhī smṛtā //
BījaN, 1, 79.2 bījaṃ vaitālikaṃ proktaṃ dviṭhenoktā manoharī pleṃ svāhā //
Garuḍapurāṇa
GarPur, 1, 2, 59.2 yakṣi oṃuṃsvāhājāpī vidyayaṃ gāruḍī parā /
GarPur, 1, 7, 6.4 oṃ hrīṃ śirase svāhā /
GarPur, 1, 12, 5.1 homakarmaṇi caiteṣāṃ svāhāntamupakalpayet /
GarPur, 1, 12, 16.2 oṃ cakrāya svāhā oṃ vicakrāya svāhā oṃ sucakrāya svāhā oṃ mahācakrāya svāhā oṃ mahācakrāya asurāntakṛt huṃ phaṭ oṃ huṃ sahasrāra huṃ phaṭ //
GarPur, 1, 12, 16.2 oṃ cakrāya svāhā oṃ vicakrāya svāhā oṃ sucakrāya svāhā oṃ mahācakrāya svāhā oṃ mahācakrāya asurāntakṛt huṃ phaṭ oṃ huṃ sahasrāra huṃ phaṭ //
GarPur, 1, 12, 16.2 oṃ cakrāya svāhā oṃ vicakrāya svāhā oṃ sucakrāya svāhā oṃ mahācakrāya svāhā oṃ mahācakrāya asurāntakṛt huṃ phaṭ oṃ huṃ sahasrāra huṃ phaṭ //
GarPur, 1, 12, 16.2 oṃ cakrāya svāhā oṃ vicakrāya svāhā oṃ sucakrāya svāhā oṃ mahācakrāya svāhā oṃ mahācakrāya asurāntakṛt huṃ phaṭ oṃ huṃ sahasrāra huṃ phaṭ //
GarPur, 1, 15, 154.2 vaṣaṭkāro vaṣaḍ vauṣaṭ svadhā svāhā ratistathā //
GarPur, 1, 19, 14.4 oṃ kuru kule svāhā //
GarPur, 1, 19, 16.2 svāhā pādayuge caiva yugahā nyāsa īritaḥ //
GarPur, 1, 19, 19.1 oṃ suvarṇarekhe kukkuṭavigraharūpiṇi svāhā /
GarPur, 1, 19, 20.2 oṃ pakṣi svāhā //
GarPur, 1, 19, 23.1 oṃ hrī hrau hrīṃ bhiruṇḍāyai svāhā /
GarPur, 1, 20, 18.1 oṃ lasaddijihvākṣa svāhā /
GarPur, 1, 20, 19.3 oṃ mara mara māraya māraya svāhā /
GarPur, 1, 20, 19.4 oṃ huṃ phaṭ svāhā //
GarPur, 1, 21, 1.3 oṃ bhūrviṣṇave ādibhūtāya sarvādhārāya mūrtaye svāhā //
GarPur, 1, 23, 2.2 oṃ hūṃ śivatattvāya svāhā hṛdā syācchrotravandanam //
GarPur, 1, 23, 3.1 bhasmasnānaṃ tarpaṇaṃ ca oṃ hāṃ svāhā sarvamantrakāḥ /
GarPur, 1, 26, 3.7 oṃ namo bhagavate hṛdayāya namaḥ kṣaiṃ kubjikāyai śirase svāhā /
GarPur, 1, 28, 9.1 gopījanavallabhāya svāhānto manurucyate /
GarPur, 1, 30, 2.2 oṃ śrīṃ śirase svāhā /
GarPur, 1, 31, 7.3 oṃ hīṃ śirase svāhā /
GarPur, 1, 34, 5.3 oṃ kṣīṃ śirase svāhā śiraḥ proktaṃ kṣūṃ vaṣaṭ tathā //
GarPur, 1, 38, 7.3 aindri ehi ehi cāmuṇḍe ehi ehi vaiṣṇavi ehi ehi himavantacāriṇi ehi ehi kailāsavāriṇi ehi ehi paramantraṃ chinddhi chinddhi kilikili bimbe aghore ghorarūpiṇi cāmuṇḍe rurukrodhāndhaviniḥsṛte asurakṣayaṅkari ākāśagāmini pāśena bandha bandha samaye tiṣṭha tiṣṭha maṇḍalaṃ praveśaya praveśaya pātaya pātaya gṛhṇa gṛhṇa mukhaṃ bandha bandha cakṣur bandhaya bandhaya hṛdayaṃ bandha bandha hastapādau ca bandha bandha duṣṭagrahān sarvān bandha bandha diśāṃ bandha bandha vidiśāṃ bandha bandha ūrdhvaṃ bandha bandha adhastād bandha bandha bhasmanā pānīyena mṛttikayā sarṣapairvā āveśaya āveśaya pātaya pātaya cāmuṇḍe kilikili vicche hrīṃ phaṭ svāhā //
GarPur, 1, 39, 5.4 oṃ haṃ saṃ khaṃ khakholkāya krāṃ krīṃ saḥ svāhā sūryamūrtaye namaḥ /
GarPur, 1, 39, 8.3 oṃ arkāya śirase svāhā /
GarPur, 1, 39, 18.1 oṃ tejaścaṇḍāya huṃ phaṭ svadhā svāhā pauṣaṭ /
GarPur, 1, 41, 1.2 oṃ viśvāvasurnāma gandharvaḥ kanyānāmadhipatirlabhāmi te kanyāṃ samutpādya tasmai viśvāvasave svāhā /
GarPur, 1, 41, 2.1 oṃ namo bhagavati ṛkṣakarṇi caturbhuje ūrdhvakeśi trinayane kālarātri mānuṣāṇāṃ vasārudhirabhojane amukasya prāptakālasya mṛtyuprade huṃ phaṭ hana hana daha daha māṃsarudhiraṃ paca paca ṛkṣapatni svāhā /
GarPur, 1, 41, 3.3 oṃ namaḥ sarvatoyantrāṇyetadyathā jambhani mohani sarvaśatruvidāriṇi rakṣa rakṣa māmamukaṃ sarvabhayopadravebhyaḥ svāhā /
GarPur, 1, 88, 6.1 svāhoccāraṇato devānsvadhoccāraṇataḥ pitṝn /
GarPur, 1, 100, 11.1 kuṣmāṇḍo rājaputraśca ante svāhāsamanvitaiḥ /
GarPur, 1, 105, 19.2 lomabhyaḥ svāheti ca vā lomaprabhṛti vai tanum //
GarPur, 1, 105, 51.2 lomabhyaḥ svāheti ṛcā divasaṃ mārutāśanaḥ //
GarPur, 1, 107, 37.1 asau svargāya lokāya svāhetyājyāhutiḥ sakṛt /
GarPur, 1, 123, 7.2 aṣṭākṣareṇa mantreṇa svāhāntena tu homayet //
GarPur, 1, 129, 12.2 gaḥ svāhā mūlamantro 'yaṃ praṇavena samanvitaḥ //
GarPur, 1, 129, 16.2 gaṇāya gaṇapataye svāhā kūṣmāṇḍakāya ca //
GarPur, 1, 129, 18.1 padmadaṃṣṭrāya svāhānte mudrā vai nartanaṃ gaṇe /
GarPur, 1, 130, 2.2 oṃ khakholkāyāmṛtatvaṃ priyasaṅgamo bhava sadā svāhā //
GarPur, 1, 132, 7.2 buṃ budhāyeti bījaṃ syātsvāhāntaḥ kamalādikaḥ //
GarPur, 1, 133, 6.1 durge durge rakṣiṇi svāhā mantro 'yaṃ pūjanādiṣu /
GarPur, 1, 133, 7.1 ṣaḍbhiḥ padairnamaḥ svāhā vaṣaḍādihṛdādikam /
GarPur, 1, 134, 6.1 durgā kṣamā śivā dhātrī svāhā svadhā namo 'stu te /
Kṛṣiparāśara
KṛṣiPar, 1, 243.1 oṃ dhanadātha sarvalokahitāya dehi me dhanaṃ svāhā /
KṛṣiPar, 1, 243.2 oṃ navadhuryasahe devi sarvakāmavivardhini kāmarūpiṇi seha me dhanaṃ svāhā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 7.2 eṣa te rudra bhāgaḥ saha svasrāmbikayā taṃ juṣasva svāhā /
Rasamañjarī
RMañj, 4, 28.0 oṃ namo bhagavate ghoṇeyan hara hara dara dara para para tara tara bara bara vadha vadha vaḥ vaḥ laḥ laḥ raṃ raṃ lāṃ lāṃ lāṃ haralāṃ hara hara bhava sara rāṃ rāṃ kṣīṃ kṣīṃ hīṃ hīṃ bhagavati śrīghoṇeyan saṃ saṃ saṃ vara vara rasaḥ dha vara vara khaṇḍa ca rūpa hrīṃ vara vihaṃgama mānuṣa yogakṣemaṃ vada śeṣāre śeṣāre ṣaṣaḥ svāhā //
Rasaratnasamuccaya
RRS, 5, 100.1 oṃ amṛtodbhavāya svāhā anena mantreṇa lohamāraṇam /
Rasaratnākara
RRĀ, Ras.kh., 3, 195.1 svāhā anena siddhamantreṇa śakticakraṃ prapūjayet /
RRĀ, Ras.kh., 4, 22.1 amṛtakrīḍe viṣṇusaṃvaraṇi svāhā /
RRĀ, Ras.kh., 4, 40.1 oṃ haḥ amṛte amṛtaśakti amṛtagandhopajīvi niṣpannaṃ candrāmṛtam ājñāpitaṃkuru kurusvāhā he he haṃ haḥ gaṃ iti gandhakalohayorbhakṣaṇamantraḥ /
RRĀ, Ras.kh., 4, 67.1 oṃ namo'mṛtodbhavāya amṛtaṃ kuru kuru svāhā oṃ hrāṃ saḥ /
RRĀ, Ras.kh., 4, 73.1 oṃ amṛtagaṇa rudragaṇāmbhaḥ svāhā /
RRĀ, Ras.kh., 4, 73.3 namo bhagavate rudrāya huṃ phaṭ svāhā /
RRĀ, Ras.kh., 4, 77.1 oṃ āṃ haṃ vāsaramāline svāhā /
RRĀ, Ras.kh., 4, 81.1 oṃ garaviṣaṃ dṛṣṭau gṛhṇāmi svāhā /
RRĀ, Ras.kh., 4, 81.3 oṃ amṛtakuṭījātānām amṛtaṃ kuru kuru svāhā /
RRĀ, Ras.kh., 4, 94.1 oṃ namo māya gaṇapataye bhūpataye kuberāya svāhā iti bhakṣaṇamantraḥ /
RRĀ, Ras.kh., 4, 113.1 oṃ ṭhaḥ ṭhaḥ ṭhaḥ saḥ saḥ saḥ amṛte amṛtavarṣiṇi amṛtasaṃjīvani sarvakāmaprade bhagavān somarāja ājñāpayati svāhā iti bhakṣaṇamantraḥ /
RRĀ, Ras.kh., 4, 114.1 oṃ hrāṃ hrīṃ hrūṃ saḥ svāhā anena mantreṇa bhakṣayet /
RRĀ, Ras.kh., 7, 70.0 oṃ namo bhagavate uḍḍāmareśvarāya sara prasara prasara nikala nikala nikālaya nikālaya svāhā ṭhaḥ ṭhaḥ //
RRĀ, Ras.kh., 7, 72.3 oṃ namo bhagavate uḍḍāmareśvarāya sara sara hili hili svāhā ṭhaḥ ṭhaḥ /
RRĀ, Ras.kh., 8, 84.2 oṃ hrīṃ vidyāvāgīśvarādhipataye hrīṃ oṃ svāhā /
RRĀ, Ras.kh., 8, 106.2 ha hā he he haṃ hruṃkāraṃ phaṭ huṃ svāhāntameva ca //
Rasendracintāmaṇi
RCint, 8, 171.1 svāhāntena vimardo bhavati phaḍantena lauhabalarakṣā /
RCint, 8, 172.1 oṃ amṛtodbhavāya svāhā oṃ amṛte hūṃ phaṭ /
RCint, 8, 172.2 oṃ namaścaṇḍavajrapāṇaye mahāyakṣasenādhipataye suraguruvidyāmahābalāya svāhā /
Rasārṇava
RArṇ, 2, 98.5 oṃ mahābalabhairavāya śirase svāhā /
RArṇ, 2, 98.10 sarvatra svāhāntam /
RArṇ, 11, 11.0 oṃ namo'mṛtalohāya parāmṛtarasodbhavāya huṃ svāhā //
RArṇ, 12, 186.1 namo bhagavati śvetavalli śvetaparvatavāsini sarvakāryāṇi kuru kuru apratihate namo namaḥ svāhā /
RArṇ, 12, 201.1 oṃ namo rudrāya daṃṣṭrotkaṭāya vighnanāśāya diśāṃ rakṣa rakṣa vidiśāṃ rakṣa rakṣa rudro vijñāpayati huṃ phaṭ svāhā /
RArṇ, 12, 201.2 oṃ namo bhagavate rudrāya triśūlahastāya amṛtodbhavāya rakṣa rakṣa phaṭ svāhā /
RArṇ, 12, 245.1 oṃ namo'mṛte'mṛtarūpiṇi amṛtaṃ me kuru kuru evaṃ rudra ājñāpayati svāhā /
Tantrasāra
TantraS, 17, 2.0 tataḥ sādhāraṇamantreṇa śivīkṛte agnau vrataśuddhiṃ kuryāt tanmantrasampuṭaṃ nāma kṛtvā prāyaścittaṃ śodhayāmi iti svāhāntaṃ śataṃ juhuyāt //
Tantrāloka
TĀ, 17, 24.1 prāgyuktyā pūrṇatādāyi namaḥsvāhādikaṃ bhavet /
TĀ, 17, 43.1 ante svāheti proccārya vitarettisra āhutīḥ /
TĀ, 17, 46.2 huṃ svāhā phaṭ samuccārya dadyāttisro 'pyathāhutīḥ //
TĀ, 18, 4.1 svāheti pratitattvaṃ syācchuddhe pūrṇāhutiṃ kṣipet /
Ānandakanda
ĀK, 1, 2, 107.5 pūrvavanmahābalabhairavāya śirase svāhā /
ĀK, 1, 2, 152.5 amuṣya liṅgasya sarvendriyāṇi vāṅmanaścakṣuḥśrotrajihvāghrāṇā ihāgatya sukhaṃ ciraṃ tiṣṭhantu so'haṃ haṃsaḥ svāhā /
ĀK, 1, 2, 157.4 oṃ hrīṃ śirase svāhā /
ĀK, 1, 2, 195.1 tato vaṭukanāthākhyaṃ kapilaṃ jaṭābhārabhāsuraṃ ca tataḥ piṅgala triṇetra imāṃ baliṃ pūjāṃ gṛhṇa gṛhṇa svāhā /
ĀK, 1, 2, 195.4 oṃ hrīṃ śrīṃ sthānakṣetrapāla imāṃ baliṃ pūjāṃ gṛhṇa gṛhṇa svāhā /
ĀK, 1, 2, 195.5 oṃ hrīṃ śrīṃ rasendra kṣetrapāla rājarājeśvara imāṃ baliṃ pūjāṃ gṛhṇa gṛhṇa svāhā /
ĀK, 1, 3, 23.1 svāhāntaṃ praṇavādiṃ ca samuccārya huneddhaviḥ /
ĀK, 1, 7, 113.1 oṃ amṛtodbhavodbhavāya svāhā /
ĀK, 1, 7, 113.3 vinā svāhāpadaṃ sthāne phaḍantaṃ yaḥ samuccaret //
ĀK, 1, 7, 115.2 tataḥ svāheti mantro'yaṃ balikarmaṇi kīrtitaḥ //
ĀK, 1, 7, 116.1 oṃ namaścaṇḍavajrapāṇaye mahāyakṣasenādhipataye namaḥ suru suru mahāvidyābalāya svāhā /
ĀK, 1, 10, 141.2 sauḥ klīṃ śrīṃ hrīṃ aiṃ huṃ phaṭ svāhā /
ĀK, 1, 12, 98.1 oṃ hrīṃ vidyāvāgīśvarādhipataye hrīṃ oṃ svāhā /
ĀK, 1, 12, 122.1 hāhāhehehuṃhuṃkāraṃ phaṭ huṃ svāhāntameva ca /
ĀK, 1, 12, 201.2 oṃ hrīṃ jyeṣṭhāyai śirase svāhā /
ĀK, 1, 12, 201.21 oṃ hrīṃ śrīṃ namo bhagavati sarveśvari devi namo maṇḍalavāsini krāṃ krīṃ krūṃ hana hana paca paca matha matha śīghram āveśaya śīghramāveśaya ehyehi bhuvanavandite svāhā /
ĀK, 1, 12, 201.23 oṃ hrāṃ hrīṃ hrūṃ tribhuvaneśvaryai namaḥ sāṃnidhyaṃ kuru kuru svāhā /
ĀK, 1, 12, 201.36 oṃ hrāṃ hrīṃ hrūṃ hraiṃ hroṃ hrauṃ hraṃ mahāvidye jambhaya jambhaya mohaya mohaya darśaya darśaya mūrchaya mūrchaya klīṃ matha matha ākarṣayākarṣaya huṃ phaṭ svāhā /
ĀK, 1, 15, 63.2 oṃ amṛtodbhavāya amṛtaṃ kuru kuru svāhā hrīṃ saḥ /
ĀK, 1, 15, 74.1 oṃ amṛtagaṇarudragaṇāntāya svāhā /
ĀK, 1, 15, 74.3 oṃ namo bhagavate rudrāya phaṭ svāhā /
ĀK, 1, 15, 91.2 oṃ amṛtaṃ kuru kuru amṛteśvarāya svāhā /
ĀK, 1, 15, 97.2 oṃ āṃ haṃsamālini svāhā ayaṃ bhakṣaṇamantraḥ /
ĀK, 1, 15, 102.1 oṃ amṛtāya amṛtaṃ gṛhṇāmi svāhā /
ĀK, 1, 15, 102.3 amṛtakuṭījātānām amṛtaṃ kuru kuru svāhā /
ĀK, 1, 15, 131.1 oṃ namo māyāgaṇapataye kuberāya svāhā /
ĀK, 1, 15, 228.1 oṃ namo bhagavate rudrāya tiṣṭha tiṣṭha saṃgṛhāṇa svāhā /
ĀK, 1, 15, 228.3 oṃ namo rudrāya amṛtātmane svāhā /
ĀK, 1, 15, 228.5 oṃ uttiṣṭhottiṣṭha kalyāṇi svāhā /
ĀK, 1, 15, 355.1 oṃ kṣāṃ kṣīṃ kṣūṃ kṣetrapālāya namaḥ savīryaṃ kuru kuru siddhiṃ dehi dehi svāhā /
ĀK, 1, 15, 355.3 oṃ śrīṃ hrīṃ klīṃ yaralavaśaṣasaha amṛteśvari amṛtaṃ kuru kuru āṃ hrāṃ kroṃ svāhā /
ĀK, 1, 15, 357.2 oṃ glauṃ sauṃ hrīṃ khecarabhūcaradivyayogini imāṃ rakṣa rakṣa sarvaśatrupramathini svāhā /
ĀK, 1, 15, 361.2 oṃ klīṃ vaṃ saṃ krauṃ śivānandāmṛtodbhave tribhuvanavijaye vijayaṃ prayaccha svāhā /
ĀK, 1, 16, 125.3 oṃ hrīṃ caṇḍa huṃ phaṭ svāhā /
ĀK, 1, 23, 405.1 sarvakāryāṇi kuru kuru apratihataṃ namo namaḥ svāhā /
ĀK, 1, 23, 427.2 oṃ namo rudrāya daṃṣṭrotkaṭāya vighnaṃ nāśaya nāśaya diśo rakṣa rakṣa rudro jñāpayati huṃ phaṭ svāhā /
ĀK, 1, 23, 427.4 oṃ namo bhagavate rudrāya triśūlahastāya amṛtodbhava rakṣa rakṣa huṃ phaṭ svāhā /
ĀK, 1, 23, 456.1 oṃ namo 'mṛte amṛtarūpiṇi amṛtaṃ kuru kuru evaṃ rudra ājñāpayati svāhā /
ĀK, 2, 5, 24.2 svāhāntaḥ praṇavaścādau mantro'yaṃ mardane sthitaḥ //
ĀK, 2, 5, 25.2 vinā svāheti tasyānte phaḍantaṃ yojayetpriye //
Haribhaktivilāsa
HBhVil, 2, 226.1 oṃ namo bhagavate viṣṇave sarvarūpiṇe huṃ svāhā //
HBhVil, 5, 147.1 oṃ aṣṭādaśākṣaramantrasya śrīnārada ṛṣir gāyatrīchandaḥ sakalalokamaṅgalo nandatanayo devatā hrīṃ bījaṃ svāhā śaktiḥ kṛṣṇaḥ prakṛtir durgādhiṣṭhātrī devatā abhimatārthe viniyogaḥ //
HBhVil, 5, 153.2 namo'ntaṃ hṛdayaṃ cāṅgaiḥ śiraḥ svāhānvitaṃ śikhām /
HBhVil, 5, 164.1 svāhāntāni tathā trīṇi saṃmiśrāṇy uttarottaraiḥ /
Kaṭhāraṇyaka
KaṭhĀ, 2, 4, 1.0 prāṇāya svāhā vyānāya svāhāpānāya svāheti //
KaṭhĀ, 2, 4, 1.0 prāṇāya svāhā vyānāya svāhāpānāya svāheti //
KaṭhĀ, 2, 4, 1.0 prāṇāya svāhā vyānāya svāhāpānāya svāheti //
KaṭhĀ, 2, 4, 17.0 [... au3 letterausjhjh] svāheti pariśrayataḥ //
KaṭhĀ, 2, 5-7, 31.0 sam agnir agnināgata saṃ devena savitrā saṃ sūryeṇa rocate svāheti //
KaṭhĀ, 2, 5-7, 78.0 sūryasya tvā raśmaye vṛṣṭivanaye svāhety ūrdhvam utkrāntam anumantrayate //
KaṭhĀ, 2, 5-7, 91.0 [... au1 letterausjhjh] samudrāya tvā vātāya svāheti juhoti //
KaṭhĀ, 2, 5-7, 98.0 yad āhāgnaye tvā vasumate svāheti devatā eva bhāginīḥ karoty ātmano 'hiṃsāyai //
KaṭhĀ, 2, 5-7, 105.0 devebhyas tvā gharmapebhyas svāhety upayāmena mahāvīre juhoti //
KaṭhĀ, 3, 2, 1.0 ahaḥ ketunā juṣatāṃ sujyotir jyotiṣām svāheti rauhiṇaṃ juhoti //
KaṭhĀ, 3, 2, 3.0 rātrī ketunā juṣatām sujyotir jyotiṣāṃ svāheti rauhiṇaṃ juhoti //
KaṭhĀ, 3, 3, 1.0 pūṣṇa āghṛṇaye svāheti pañcāhutīr juhoti //
KaṭhĀ, 3, 3, 7.0 yā te gharma divi śug yā jāgate chandasi yā saptadaśe stome yā havirdhāne tān ta etad avayaje tasyai svāhety amuṣyā evainam etaj jāgatācchandasas saptadaśāt stomāddhavirdhānāc ca rudraṃ niravadayate //
KaṭhĀ, 3, 3, 9.0 yā te gharmāntarikṣe śug yā traiṣṭubhe chandasi yā pañcadaśe stome yāgnīdhre tān ta etad avayaje tasyai svāhety antarikṣād evainam etat traiṣṭubhāc chandasaḥ pañcadaśāt stomād āgnīdhrāc ca rudraṃ niravadayate //
KaṭhĀ, 3, 3, 11.0 yā te gharma pṛthivyāṃ śug yā gāyatre chandasi yā trivṛti stome yā sadasi tān ta etenāvayaje tasyai svāhety asyā evainam etad gāyatrāc chandasas trivṛtas stomāt sadasaś ca rudraṃ niravadayate //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 10.1 evaṃ pañcāvaraṇīm iṣṭvā punar devaṃ gaṇanāthaṃ daśadhopatarpya ṣoḍaśopacārair upacarya praṇavamāyānte sarvavighnakṛdbhyaḥ sarvabhūtebhyo huṃ svāhā iti triḥ paṭhitvā baliṃ dattvā gaṇapatibuddhyaikaṃ baṭukaṃ siddhalakṣmībuddhyaikāṃ śaktiṃ cāhūya gandhapuṣpākṣatair abhyarcyādimopādimamadhyamān dattvā mama nirvighnaṃ mantrasiddhir bhūyād ity anugrahaṃ kārayitvā namaskṛtya yathāśakti japet //
Paraśurāmakalpasūtra, 3, 4.1 snānakarmaṇi prāpte mūlena dattvā triḥ salilāñjalīn tris tadabhimantritāḥ pītvāpas tris saṃtarpya triḥ prokṣyātmānaṃ paridhāya vāsasī hrāṃ hrīṃ hrūṃ saḥ ity uktvā mārtāṇḍabhairavāya prakāśaśaktisahitāya svāheti tris savitre dattārghyaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 22.2 asau svargāya lokāya svāhety ekāhutiṃ sakṛt //
Uḍḍāmareśvaratantra
UḍḍT, 1, 29.1 uoṃ namo bhagavate sarvabhūtādhipataye virūpākṣāya nityaṃ krūrāya daṃṣṭriṇe vikarāline grahayakṣabhūtavetālena saha śaṃkara manuṣyaṃ daha daha paca paca gṛhṇa gṛhṇa gṛhṇāpaya gṛhṇāpaya huṃ phaṭ svāhā /
UḍḍT, 1, 34.2 atha japamantraḥ uoṃ bakāmukhā cāmuṇḍā amukasya kṣīramāṃsaśoṇitabhojinī amukaṃ khaḥ khaḥ jvareṇa gṛhṇa gṛhṇa gṛhṇāpaya gṛhṇāpaya huṃ phaṭ svāhā /
UḍḍT, 1, 53.1 uoṃ namo bhagavate śrīuḍḍāmareśvarāya amukam uccāṭaya uccāṭaya vidveṣaya vidveṣaya svāhā /
UḍḍT, 1, 59.2 uoṃ hīṃ yamāya śatrunāśanāya svāhā /
UḍḍT, 1, 68.1 uoṃ namo bhagavate rudrāya śāntāya divyayogāya divyarūpāya jaṭilabrahmacāriṇe agadokṣitridaśaiva mahābalaśataṃ manohaṃ ṭhaḥ ṭhaḥ svāhā /
UḍḍT, 2, 8.1 uoṃ namo bhagavate uḍḍāmareśvarāya jalaṃ stambhaya stambhaya huṃ phaṭ svāhā /
UḍḍT, 2, 13.1 uoṃ namo bhagavate uḍḍāmareśvarāya kuhalīkurvanī svāhā /
UḍḍT, 2, 21.2 uoṃ namo bhagavate uḍḍāmareśvarāya vajraṃ vināśaya vajraṃ surapatir ājñāpaya huṃ phaṭ svāhā /
UḍḍT, 2, 26.1 uoṃ namo bhagavate mahākālarudrāya tripuravināśanakāraṇāya daha daha dhama dhama paca paca matha matha mohaya mohaya unmādaya unmādaya ucchedaya ucchedaya śrīmahārudra ājñāpayati śabdakarī mohinī bhagavatī kheṃ kheṃ huṃ phaṭ svāhā /
UḍḍT, 2, 30.2 uoṃ namo bhagavate uḍḍāmareśvarāya kāmaprabhañjanāya amukaṃ cchaḥ cchaḥ svāhā /
UḍḍT, 2, 34.2 uoṃ namo bhagavate uḍḍāmareśvarāya amukam unmādaya unmādaya cchaḥ cchaḥ svāhā /
UḍḍT, 2, 38.2 uoṃ nama uḍḍāmareśvarāya śarīram andhaṃ kuru ṭhaḥ ṭhaḥ svāhā /
UḍḍT, 2, 50.2 uoṃ namo bhagavate uḍḍāmareśvarāya svādhikāraṃ sādhaya sādhaya svāhā /
UḍḍT, 2, 53.1 uoṃ namo bhagavate mohamāline ṭhaḥ ṭhaḥ svāhā /
UḍḍT, 2, 62.2 uoṃ namo bhagavate rudrāya śivāya jyotiṣāṃ pataye dehi jyotīṃṣi mativīryakaraṇāya svāhā /
UḍḍT, 2, 64.2 uoṃ namo bhagavate uḍḍāmareśvarāya añjanamantrasiddhiṃ dehi me svāhā ityañjanādhikāraḥ /
UḍḍT, 4, 2.1 uoṃ hrīṃ kālī kaṅkālī kila kila svāhā /
UḍḍT, 4, 2.4 atha sarvajanamukhastambhanam antaḥ uoṃ hrīṃ namo bhagavatī durvacatī kili vācābhañjanī sarvajanamukhastambhinī hrāṃ hrīṃ hraiṃ hrauṃ hraḥ svāhā /
UḍḍT, 4, 2.7 uoṃ rauṃ hrīṃ hūṃ hūṃ eṃ vada vada vāgvādinī vāgīśvarī namaḥ svāhā /
UḍḍT, 4, 2.9 uoṃ uoṃ uoṃ īṃ īṃ īṃ aiṃ aiṃ aiṃ namaḥ svāhā /
UḍḍT, 7, 7.2 uoṃ hrīṃ raktacāmuṇḍe hūṃ phaṭ svāhā /
UḍḍT, 7, 7.10 uoṃ drāṃ drīṃ drūṃ draiṃ drauṃ draḥ saḥ svāhā /
UḍḍT, 8, 3.2 tasyāṃ nadyāṃ diśi svāhā vandhyā putravatī bhavet //
UḍḍT, 8, 11.8 uoṃ ghaṇṭākarṇāya svāhā imaṃ saptadhā japtvā grāme nagare vā praviśet tatra viśiṣṭaṃ bhojanaṃ prāpnoti /
UḍḍT, 8, 12.8 atha mantraḥ uoṃ namaḥ ṣaṇmukhāya śaktihastāya mayūravāhanāya auṣadhīkena dehi me bhava svāhā /
UḍḍT, 9, 3.11 uoṃ namo bhagavati tripure trailokyamohini aiṃ drāṃ śrīṃ klīṃ sauṃ amukanāmnīṃ śīghraṃ me vaśam ānaya svāhā /
UḍḍT, 9, 3.15 mantreṇānena mantrayet uoṃ aiṃ hrīṃ śrīṃ klīṃ hūṃ phaṭ svāhā /
UḍḍT, 9, 21.9 uoṃ śrīṃ śrīṃ vrāṃ vrīṃ īṃ īṃ cchaḥ cchaḥ svāhā /
UḍḍT, 9, 26.1 uoṃ raktahaṭā raktagaṭā mukuṭadhāriṇī edhati svāhā /
UḍḍT, 9, 26.3 uoṃ hrīṃ śrīṃ dhrīṃ vikṛtānanā bāhye phaṭ svāhā /
UḍḍT, 9, 26.5 uoṃ bandhuna kṣayaṃ drīṃ drīṃ amukasyātmānaṃ nityajvareṇa pattrībandhanamātrasya sphura svāhā /
UḍḍT, 9, 26.7 uoṃ kṣaḥ svāhā /
UḍḍT, 9, 31.2 uoṃ namo bhagavate vajrāya caṇḍeśvarāya īṃ īṃ phaṭ svāhā /
UḍḍT, 9, 31.5 uoṃ raṃstrīṃ śīghraṃ ha svāhā /
UḍḍT, 9, 31.7 uoṃ ahohaḥ amukanamnīṃ śīghram ānaya svāhā ity ākarṣaṇam //
UḍḍT, 9, 32.1 uoṃ strīṃ strīṃ valīṃ valīm īṃ ahaḥ phaṭ svāhā /
UḍḍT, 9, 32.5 uoṃ namo jale mohe kule phalāni saṃkule svāhā /
UḍḍT, 9, 32.7 uoṃ namo jale mohe drāṃ abjini phaṭ svāhā /
UḍḍT, 9, 33.1 uoṃ bhūr bhuvaḥ svaḥ svāhā /
UḍḍT, 9, 33.3 uoṃ namo jale mohe hana hana daha daha paca paca matha matha amukaṃ me vaśam ānaya svāhā /
UḍḍT, 9, 33.5 atha surasundarīsādhanam uoṃ hrīṃ āgaccha āgaccha surasundari svāhā /
UḍḍT, 9, 34.1 atha manohāriṇīsādhanam uoṃ hīṃ āgaccha āgaccha manohari svāhā /
UḍḍT, 9, 35.1 atha kanakāvatīsādhanam uoṃ hrīṃ kanakāvati maithunapriye āgaccha āgaccha svāhā /
UḍḍT, 9, 36.1 atha kāmeśvarīsādhanam uoṃ hīṃ āgaccha āgaccha kāmeśvari svāhā /
UḍḍT, 9, 37.0 atha ratipriyāsādhanam uoṃ hīṃ āgaccha āgaccha ratikari svāhā /
UḍḍT, 9, 38.1 atha padminīsādhanam uoṃ hīṃ āgaccha āgaccha padmini svāhā /
UḍḍT, 9, 39.1 atha naṭīsādhanam uoṃ hrīṃ āgaccha āgaccha naṭi svāhā /
UḍḍT, 9, 40.1 athānurāgiṇīsādhanam uoṃ hrīṃ anurāgiṇi āgaccha āgaccha svāhā /
UḍḍT, 9, 49.1 uoṃ vicitre citrarūpiṇi me siddhiṃ kuru 2 svāhā /
UḍḍT, 9, 51.1 uoṃ hrīṃ vibhrame vibhramaṅgarūpe vibhramaṃ kuru 2 bhagavati svāhā /
UḍḍT, 9, 53.1 uoṃ drīṃ namo haṃsi haṃsavāhinī klīṃ klīṃ svāhā /
UḍḍT, 9, 53.3 uoṃ śrīṃ drīṃ vaṭavāsini yakṣakulaprasūte vaṭayakṣiṇi ehy ehi svāhā /
UḍḍT, 9, 54.1 uoṃ drīṃ huṃ madanamekhalāyai madanaviḍambanāyai namaḥ svāhā /
UḍḍT, 9, 55.1 oṃ vikale aiṃ hrīṃ śrīṃ klīṃ svāhā /
UḍḍT, 9, 58.2 uoṃ drīṃ uoṃ namo mālinī stri ehy ehi sundari haṃsahaṃsi samīhāṃ me saṅgabhaya svāhā /
UḍḍT, 9, 59.1 uoṃ drīṃ śatapattrike drīṃ drīṃ śrīṃ svāhā /
UḍḍT, 9, 61.1 uoṃ drīṃ klīṃ sulocane siddhiṃ me dehi dehi svāhā /
UḍḍT, 9, 62.1 uoṃ drīṃ aśokapallavakaratale śobhane śrīṃ kṣaḥ svāhā /
UḍḍT, 9, 64.1 uoṃ aiṃ kapālinī drāṃ drīṃ klāṃ klīṃ klūṃ klaiṃ klauṃ klaḥ haṃsaḥ so 'haṃ sakalahrīṃ phaṭ svāhā /
UḍḍT, 9, 65.1 oṃ varayakṣiṇī varayakṣaviśālini āgaccha 2 priyaṃ me bhavatu haime bhava svāhā /
UḍḍT, 9, 68.1 uoṃ drīṃ naṭi mahānaṭi rūpavati drīṃ svāhā /
UḍḍT, 9, 71.1 uoṃ hrīṃ āgaccha āgaccha kāmeśvari svāhā /
UḍḍT, 9, 74.1 uoṃ hīṃ sarvakāmade manohare svāhā /
UḍḍT, 9, 75.1 oṃ hrīṃ pramodāyai svāhā /
UḍḍT, 9, 78.1 uoṃ anurāgiṇi maithunapriye yakṣakulaprasūte svāhā /
UḍḍT, 9, 80.2 uoṃ hīṃ nakhakeśike svāhā /
UḍḍT, 9, 82.2 uoṃ hīṃ yakṣiṇi bhāmini ratipriye svāhā /
UḍḍT, 9, 85.2 uoṃ hrīṃ āgaccha 2 svarṇāvati svāhā /
UḍḍT, 9, 89.1 uoṃ uoṃ hīṃ ratipriye svāhā /
UḍḍT, 10, 2.1 oṃ aiṃ skīṃ klīṃ klīṃ sahavallari klīṃ kāmapiśāca klīṃ hrīṃ kāmapiśāca amukīṃ kāminīṃ kāmayāmy ahaṃ tāṃ kāmena grāhaya 2 svapne mama rūpe nakhair vidāraya 2 drāvaya 2 astreṇa bandhaya 2 śrīṃ phaṭ svāhā /
UḍḍT, 10, 3.1 sadāraktakambala mahādevadūta mṛtakam utthāpaya 2 pratimāṃ cālaya 2 parvatān kampaya 2 līlayā vilasaya 2 īṃ īṃ phaṭ svāhā /
UḍḍT, 10, 5.1 oṃ namo maṇibhadrāya namaḥ pūrṇabhadrāya namo mahāyakṣāya senādhipataye mauddhamauddhadharāya sughaṭamudrāvahe svāhā /
UḍḍT, 10, 8.2 oṃ namo bhagavate rudra dehi me nijarāśiṃ śrīṃ namo 'stu te svāhā /
UḍḍT, 10, 8.3 oṃ hrīṃ amukaṃ rañjaya svāhā /
UḍḍT, 10, 9.1 oṃ namo rasācāriṇe maheśvarāya mama paryaṭane sarvalokalocanāni bandhaya 2 devy ājñāpayati svāhā /
UḍḍT, 10, 9.3 oṃ namo bhagavate hiraṇyakaśipubalavidāraṇāya tribhuvanavyāpakāya bhūtapretapiśācakūṣmāṇḍabrahmarākṣasayoginīḍākinīkulonmūlanāya stambhodbhavāya samastadoṣān nāśaya 2 visara 2 kampaya 2 matha 2 hūṃ hṛṃ svāhā ehy ehi rudra ājñāpayati svāhā /
UḍḍT, 10, 9.3 oṃ namo bhagavate hiraṇyakaśipubalavidāraṇāya tribhuvanavyāpakāya bhūtapretapiśācakūṣmāṇḍabrahmarākṣasayoginīḍākinīkulonmūlanāya stambhodbhavāya samastadoṣān nāśaya 2 visara 2 kampaya 2 matha 2 hūṃ hṛṃ svāhā ehy ehi rudra ājñāpayati svāhā /
UḍḍT, 11, 1.2 vajrakrodhāya mahādantāya daśadiśo bandha bandha haṃ phaṭ svāhā /
UḍḍT, 12, 1.1 oṃ hrīṃ śrīṃ klīṃ draṃ caṇḍogre trinetre cāmuṇḍe ariṣṭe hūṃ phaṭ svāhā /
UḍḍT, 12, 24.1 aiṃ namaḥ svāhā /
UḍḍT, 12, 28.2 oṃ drīṃ drīṃ drīṃ drīṃ svāhā /
UḍḍT, 12, 30.2 oṃ drīṃ kārīṇḍaḥ kṣaḥ kṣīṃ phaṭ svāhā /
UḍḍT, 12, 32.1 oṃ śrīṃ kṣīṃ lohaṃ muñca kili kili amukaṃ kāṭaya kāṭaya mātaṃgini svāhā /
UḍḍT, 12, 34.1 oṃ stambhini svāhā kapālini svāhā drīṃ drīṃ vaiṣādārthini svāhā chaḥ chaḥ /
UḍḍT, 12, 34.1 oṃ stambhini svāhā kapālini svāhā drīṃ drīṃ vaiṣādārthini svāhā chaḥ chaḥ /
UḍḍT, 12, 34.1 oṃ stambhini svāhā kapālini svāhā drīṃ drīṃ vaiṣādārthini svāhā chaḥ chaḥ /
UḍḍT, 12, 38.2 oṃ drīṃ namo ghoreśvari ghoramukhi cāmuṇḍe ūrdhvakeśi vikṛtānane drīṃ drīṃ huṃ phaṭ huṃ svāhā /
UḍḍT, 12, 39.1 oṃ drīṃ drīṃ drīṃ phaṭ phaṭ phaṭ svāhā sarvagrahāṇāṃ trāsanaṃ kuru kuru aṅguliprahāreṇa /
UḍḍT, 12, 39.2 oṃ sraṃ srāṃ sriṃ srīṃ sruṃ srūṃ sreṃ sraiṃ sroṃ srauṃ sraṃ sraḥ ha raṃ rauṃ rīṃ rūṃ raiṃ reviḥ chuṃ chuṃ haṃsaḥ amṛtavarcase svāhā /
UḍḍT, 12, 39.5 oṃ namo bhagavate rudrāya caṇḍeśvarāya huṃ huṃ huṃ phaṭ svāhā /
UḍḍT, 12, 40.1 oṃ hūṃ drīṃ kṣaṃ kṣāṃ kṣiṃ kṣīṃ kṣuṃ kṣūṃ kṣeṃ kṣaiṃ kṣoṃ kṣauṃ kṣaṃ kṣaḥ hūṃ phaṭ svāhā /
UḍḍT, 12, 40.5 oṃ drīṃ pracalite kubere hūṃ hūṃ kili kili svāhā /
UḍḍT, 12, 40.7 oṃ śrīṃ himajāte prayaccha me dhanaṃ svāhā /
UḍḍT, 12, 42.1 oṃ drīṃ śrīṃ sārase siddhikari krīṃ namaḥ svāhā /
UḍḍT, 12, 43.1 oṃ druṃ kṣeṃ kṣeṃ huṃ kṣaḥ amukaṃ kṣaḥ svāhā /
UḍḍT, 12, 44.1 oṃ huṃ huṃ huṃ lūṃ laṃ lauṃ huṃ laḥ amukaṃ chaḥ chaḥ svāhā /
UḍḍT, 12, 45.1 oṃ ruṃ ruṃ mukhe svāhā /
UḍḍT, 12, 45.3 aiṃ mātaṃgi vimalāvati vikarāle drīṃ chaḥ chaḥ svāhā /
UḍḍT, 12, 46.2 oṃ maṃ kiṇi svāhā /
UḍḍT, 12, 46.7 haṃ hāṃ hiṃ hīṃ huṃ hūṃ heṃ haiṃ hoṃ hauṃ haṃ haḥ chaḥ chaḥ svāhā /
UḍḍT, 12, 46.9 oṃ gaṃ gaṇapataye mahāgaṇapataye vighnaharāya mataṃgasambhavāya lambodarāya gaurīpriyaputrāya hrīṃ gāṃ namaḥ raṃ haṃ kṣaḥ svāhā /
UḍḍT, 13, 1.1 oṃ drīṃ vidyāstambhini stambhini chaḥ chaḥ svāhā /
UḍḍT, 13, 1.4 oṃ hauṃ namo bhagavate mahārudrāya uḍḍāmareśvarāya huṃ huṃ chaṃ chaṃ drīṃ drīṃ svāhā /
UḍḍT, 13, 6.1 huṃ amukaṃ huṃ phaṭ svāhā /
UḍḍT, 13, 7.0 huṃ amukaṃ phaṭ phaṭ svāhā anena mantreṇa bhānuvṛkṣasamīpe sthitvāyutaikaṃ japet tataḥ kaṭutailena daśāṃśena havanaṃ kuryāt nipātīkaraṇaṃ bhavati //
UḍḍT, 13, 8.2 oṃ hrīṃ varade svāhā /
UḍḍT, 13, 8.4 huṃ huṃ huṃ naṃ naṃ naṃ amukaṃ huṃ phaṭ svāhā /
UḍḍT, 13, 9.1 oṃ hūṃ vāṃ vīṃ vūṃ vaiṃ vauṃ vaṃ vaḥ oṃ huṃ phaṭ svāhā /
UḍḍT, 13, 10.1 oṃ aiṃ kṣili kili phaṭ svāhā /
UḍḍT, 13, 10.3 oṃ drāṃ drīṃ drūṃ draiṃ drauṃ haḥ oṃ svāhā /
UḍḍT, 13, 11.1 oṃ drīṃ oṃ drīṃ huṃ oṃ svāhā /
UḍḍT, 13, 11.3 oṃ klīṃ amukīṃ khe khe svāhā /
UḍḍT, 13, 12.0 oṃ drīṃ gomukhi gomukhi sahasrasutālā bhīmabhogapiśitabhūmau āgacchatu svāhā //
UḍḍT, 13, 14.1 oṃ namo bhagavate rudrāya uḍḍāmareśvarāya huṃ phaṭ svāhā /
UḍḍT, 13, 15.1 oṃ aiṃ drīṃ huṃ phaṭ svāhā /
UḍḍT, 13, 16.1 oṃ aiṃ śrīṃ kṣaṃ klīṃ svāhā /
UḍḍT, 14, 1.1 klīṃ kāmāture kāmamekhale viṣayiṇi vararati bhagavati amukaṃ me vaśaṃ kuru vaśaṃ kuru klīṃ namaḥ svāhā /
UḍḍT, 14, 1.4 oṃ huṃ svāhā /
UḍḍT, 14, 1.6 klīṃ kāli kāli mahākāli kole kinyā svāhā /
UḍḍT, 14, 2.1 oṃ drīṃ drīṃ draṃ draiṃ drauṃ draḥ huṃ namaḥ svāhā /
UḍḍT, 14, 3.1 oṃ drauṃ drauṃ hīṃ hīṃ huṃ namaḥ svāhā /
UḍḍT, 14, 4.1 oṃ haṃ oṃ hūṃ hūṃ hīṃ svāhā /
UḍḍT, 14, 6.1 dīṃ haṃ sini svāhā /
UḍḍT, 14, 7.1 oṃ hīṃ namaḥ hīṃ phaṭ svāhā /
UḍḍT, 14, 9.1 oṃ kṣaṃ kṣaṃ hrīṃ huṃ phaṭ svāhā /
UḍḍT, 14, 11.7 oṃ drīṃ huṃ chaḥ chaḥ svāhā /
UḍḍT, 14, 12.1 oṃ hrīṃkāri hūṃkāri kapāli samāvedhaṃ bandhuṃ napuṃsakaṃ mahāśaye abhayaṃkari amarākhyaṃ kuru kuru jvaraṃ hana hana ākrośāt kolāhalaṃ parāṃ śaktyākarṣiṇīṃ sarvaśaktiprasaṅginīṃ śāntike huṃ phaṭ svāhā /
UḍḍT, 14, 16.1 haṃ aiṃ haṃ haṃ aiṃ vada vada vāgvādini svāhā /
UḍḍT, 14, 17.1 oṃ haṃ chaṃ chaṃ chaṃ aiṃ namaḥ svāhā /
UḍḍT, 14, 18.1 oṃ drāṃ drīṃ pūrvarākṣasān nāśaya sarvāṇi bhañjaya saṃtuṣṭā mohaya mahāsvane huṃ huṃ phaṭ svāhā iti sarvabhūtamāraṇamantraḥ /
UḍḍT, 14, 19.1 huṃ pañcāṇḍaṃ cāṇḍaṃ drīṃ phaṭ svāhā anena mantreṇa manuṣyāsthikīlakaṃ saptāṅgulaṃ sahasradhābhimantritaṃ yasya gehe nikhanet tasya kūṭam utsādinaṃ bhavati uddhṛte sati punaḥ svāsthyaṃ bhavati /
UḍḍT, 14, 19.2 huṃ kṣaṃ amukaṃ phaṭ svāhā anena mantreṇa pecakapakṣimāṃsaṃ kaṭutailena saṃyutaṃ homayet sahasrahomena śatruṃ nipātayati //
UḍḍT, 14, 20.1 oṃ śrīṃ śrīṃ hrīṃ hrīṃ dhuṃ dhuṃ haṃ haḥ svāhā /
UḍḍT, 14, 21.1 oṃ aiṃ hrīṃ śrīṃ klīṃ viśvarūpiṇi piśācini bhūtabhaviṣyādikaṃ vada vada me karṇe kathaya kathaya huṃ phaṭ svāhā /
UḍḍT, 14, 22.1 oṃ raṃ rāṃ saṃ sāṃ laṃ lāṃ haṃ haḥ saṃ saḥ khaṃ khaḥ taṃ taḥ dhaṃ saṃ sphuṃ sphaḥ hrīṃ huṃ huṃ huṃ kṣīṃ kṣīṃ kṣauṃ sauṃ saḥ chaṃ chaḥ dhaṃ saḥ sphuṃ sphaḥ hrīṃ huṃ huṃ huṃ kṣīṃ kṣīṃ kṣauṃ saṃ phaṃ phaḥ huṃ phaṭ svāhā /
UḍḍT, 14, 22.3 sacarācare oṃ sacarācare oṃ huṃ huṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ kṣakṣakṣaḥ hasaḥ oṃ saṃ huṃ hrīṃ sarveśa viṣṇubalena śaṃkaradarpeṇa vāyuvegena ravitejasā candrakāntyā vairaṃ bāṇaśūrpaṇaṃ sarvaṃ viṣaharaṃ vada sarvarakṣāṃsi hi nāśaya 2 bhañjaya 2 sarvaduṣṭān mohaya 2 deva huṃ phaṭ svāhā huṃ phaṭ svāhā /
UḍḍT, 14, 22.3 sacarācare oṃ sacarācare oṃ huṃ huṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ kṣakṣakṣaḥ hasaḥ oṃ saṃ huṃ hrīṃ sarveśa viṣṇubalena śaṃkaradarpeṇa vāyuvegena ravitejasā candrakāntyā vairaṃ bāṇaśūrpaṇaṃ sarvaṃ viṣaharaṃ vada sarvarakṣāṃsi hi nāśaya 2 bhañjaya 2 sarvaduṣṭān mohaya 2 deva huṃ phaṭ svāhā huṃ phaṭ svāhā /
UḍḍT, 14, 24.1 oṃ hrīṃ kāla kaṅkāla mahākāla karālavadana amukaṃ gṛhṇa triśūlena bhinddhi 2 khaḍgena chinddhi 2 huṃ phaṭ chaḥ chaḥ svāhā /
UḍḍT, 14, 25.3 oṃ hrīṃ śrīṃ klīṃ mātaṃgini aiṃ hrīṃ śrīṃ klīṃ svāhā /
UḍḍT, 14, 28.1 oṃ hrīṃ amukīṃ me prayaccha svāhā /
UḍḍT, 15, 1.1 ṣaṭkoṇaṃ yantraṃ likhitvā tatra ṣaṭkoṇe oṃ kurukulle svāhā iti mantraṃ pūrvakoṇe likhet /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 7, 6.0 svāhāgniṃ svāhā somaṃ svāhāgniṃ svāhāgnīṣomau viṣṇuṃ vā svāhā agnīṣomau svāhendrāgnī svāhendraṃ mahendraṃ vā svāhā devā ājyapā juṣāṇā agna ājyasya haviṣo vyantv iti prayājayājyāḥ //
ŚāṅkhŚS, 1, 7, 6.0 svāhāgniṃ svāhā somaṃ svāhāgniṃ svāhāgnīṣomau viṣṇuṃ vā svāhā agnīṣomau svāhendrāgnī svāhendraṃ mahendraṃ vā svāhā devā ājyapā juṣāṇā agna ājyasya haviṣo vyantv iti prayājayājyāḥ //
ŚāṅkhŚS, 1, 7, 6.0 svāhāgniṃ svāhā somaṃ svāhāgniṃ svāhāgnīṣomau viṣṇuṃ vā svāhā agnīṣomau svāhendrāgnī svāhendraṃ mahendraṃ vā svāhā devā ājyapā juṣāṇā agna ājyasya haviṣo vyantv iti prayājayājyāḥ //
ŚāṅkhŚS, 1, 7, 6.0 svāhāgniṃ svāhā somaṃ svāhāgniṃ svāhāgnīṣomau viṣṇuṃ vā svāhā agnīṣomau svāhendrāgnī svāhendraṃ mahendraṃ vā svāhā devā ājyapā juṣāṇā agna ājyasya haviṣo vyantv iti prayājayājyāḥ //
ŚāṅkhŚS, 1, 7, 6.0 svāhāgniṃ svāhā somaṃ svāhāgniṃ svāhāgnīṣomau viṣṇuṃ vā svāhā agnīṣomau svāhendrāgnī svāhendraṃ mahendraṃ vā svāhā devā ājyapā juṣāṇā agna ājyasya haviṣo vyantv iti prayājayājyāḥ //
ŚāṅkhŚS, 1, 7, 6.0 svāhāgniṃ svāhā somaṃ svāhāgniṃ svāhāgnīṣomau viṣṇuṃ vā svāhā agnīṣomau svāhendrāgnī svāhendraṃ mahendraṃ vā svāhā devā ājyapā juṣāṇā agna ājyasya haviṣo vyantv iti prayājayājyāḥ //
ŚāṅkhŚS, 1, 7, 6.0 svāhāgniṃ svāhā somaṃ svāhāgniṃ svāhāgnīṣomau viṣṇuṃ vā svāhā agnīṣomau svāhendrāgnī svāhendraṃ mahendraṃ vā svāhā devā ājyapā juṣāṇā agna ājyasya haviṣo vyantv iti prayājayājyāḥ //
ŚāṅkhŚS, 2, 9, 1.0 agnir jyotir jyotir agniḥ svāheti sāyam //
ŚāṅkhŚS, 2, 9, 2.0 sūryo jyotir jyotiḥ sūryaḥ svāheti prātaḥ //
ŚāṅkhŚS, 2, 10, 1.2 agnaye rayimate paśumate puṣṭipataye svāhā /
ŚāṅkhŚS, 2, 10, 1.3 agnaye gṛhapataye svāhā /
ŚāṅkhŚS, 2, 10, 1.4 agnaye svāhā /
ŚāṅkhŚS, 2, 10, 2.1 tat savitur vareṇyaṃ bhūr vāg bahu bahu me bhūyāt svāhā /
ŚāṅkhŚS, 2, 10, 2.2 bhargo devasya dhīmahi bhuvaḥ prāṇo bhūyān bhūyo me bhūyāt svāhā /
ŚāṅkhŚS, 2, 10, 2.3 dhiyo yo naḥ pracodayāt svarṇāma sarvaṃ sarvaṃ me bhūyāt svāhā /
ŚāṅkhŚS, 2, 10, 2.4 agnaye 'nnādāya annapataye svāhety anvāhāryapacane caturthī //
ŚāṅkhŚS, 4, 4, 1.0 agnaye kavyavāhanāya svāhā somāya pitṛmate svāhā yamāyāṅgirasvate pitṛmate svāheti //
ŚāṅkhŚS, 4, 4, 1.0 agnaye kavyavāhanāya svāhā somāya pitṛmate svāhā yamāyāṅgirasvate pitṛmate svāheti //
ŚāṅkhŚS, 4, 4, 1.0 agnaye kavyavāhanāya svāhā somāya pitṛmate svāhā yamāyāṅgirasvate pitṛmate svāheti //
ŚāṅkhŚS, 4, 10, 1.2 idaṃ vāṃ tena prīṇāmi tasya tṛmpatam ahāhāhuhū svāhā /
ŚāṅkhŚS, 4, 10, 1.3 gandharvābhyāṃ nārīṣṭābhyām ahāhāhuhūbhyāṃ svāhā /
ŚāṅkhŚS, 4, 10, 3.0 viśve devās trayastriṃśās trir ekādaśina uttarottaravartmāna uttarasatvāno viśve vaiśvānarā viśve viśvamahasa iha māvatāsmin brahmaṇy asmin kṣatre 'smin karmaṇy asyām āśiṣy asyāṃ pratiṣṭhāyām asyāṃ devahūtyām ayaṃ me kāmaḥ samṛdhyatāṃ svāheti yatkāmo bhavati //
ŚāṅkhŚS, 4, 14, 36.3 ayaṃ vai tvām ajanayad ayaṃ tvad adhijāyatām asau svāhety upohanty agnibhiḥ //
ŚāṅkhŚS, 4, 17, 12.3 svāheti ravamāṇe juhoti //
ŚāṅkhŚS, 4, 18, 2.3 svāheti dvitīyām //
ŚāṅkhŚS, 4, 18, 5.6 tasmai te deva bhavāya śarvāya paśupataya ugrāya devāya mahate devāya rudrāyeśānāyāśanaye svāheti vapāṃ hutvā /
ŚāṅkhŚS, 4, 18, 7.0 darśāya te pratidarśāya svāhety uttarām ājyāhutiṃ hutvā tathaiva paryukṣati //
ŚāṅkhŚS, 4, 19, 1.0 bhavāya svāhā śarvāya svāhā rudrāya svāheśānāya svāhāgnaye sviṣṭakṛte svāheti //
ŚāṅkhŚS, 4, 19, 1.0 bhavāya svāhā śarvāya svāhā rudrāya svāheśānāya svāhāgnaye sviṣṭakṛte svāheti //
ŚāṅkhŚS, 4, 19, 1.0 bhavāya svāhā śarvāya svāhā rudrāya svāheśānāya svāhāgnaye sviṣṭakṛte svāheti //
ŚāṅkhŚS, 4, 19, 1.0 bhavāya svāhā śarvāya svāhā rudrāya svāheśānāya svāhāgnaye sviṣṭakṛte svāheti //
ŚāṅkhŚS, 4, 19, 1.0 bhavāya svāhā śarvāya svāhā rudrāya svāheśānāya svāhāgnaye sviṣṭakṛte svāheti //
ŚāṅkhŚS, 4, 19, 5.0 bhavānyai svāhā śarvāṇyai svāhā rudrāṇyai svāheśānānyai svāhāgnāyyai svāheti //
ŚāṅkhŚS, 4, 19, 5.0 bhavānyai svāhā śarvāṇyai svāhā rudrāṇyai svāheśānānyai svāhāgnāyyai svāheti //
ŚāṅkhŚS, 4, 19, 5.0 bhavānyai svāhā śarvāṇyai svāhā rudrāṇyai svāheśānānyai svāhāgnāyyai svāheti //
ŚāṅkhŚS, 4, 19, 5.0 bhavānyai svāhā śarvāṇyai svāhā rudrāṇyai svāheśānānyai svāhāgnāyyai svāheti //
ŚāṅkhŚS, 4, 19, 8.0 āghoṣiṇyaḥ pratighoṣiṇyaḥ saṃghoṣiṇyo vicinvatyaḥ śvasanāḥ kravyāda eṣa vo bhāgas taṃ juṣadhvaṃ svāheti //
ŚāṅkhŚS, 5, 18, 2.0 svāhākṛtibhya ity ukto hotā yakṣad agniṃ svāhājyasyeti preṣyati //
ŚāṅkhŚS, 6, 3, 8.0 bṛhadrathantare ma ūrū vāmadevyam ātmā yajñāyajñīyaṃ pratiṣṭhā bhūr ahaṃ bhuvar ahaṃ svar aham aśmāham aśmākhaṇaḥ sutrāmāṇam iti japitvā dakṣiṇāvṛd āgnīdhrīye bhūr bhuvaḥ svaḥ svāhā agnaye svāhoṣase svāhāśvibhyāṃ svāhā sarasvatyai svāhā juṣāṇāni mahāṃsi savanānyājyasya vyantu svāheti sruveṇa hutvā savyāvṛddhavirdhānayoḥ pūrvasyāṃ dvāry upaviśati //
ŚāṅkhŚS, 6, 3, 8.0 bṛhadrathantare ma ūrū vāmadevyam ātmā yajñāyajñīyaṃ pratiṣṭhā bhūr ahaṃ bhuvar ahaṃ svar aham aśmāham aśmākhaṇaḥ sutrāmāṇam iti japitvā dakṣiṇāvṛd āgnīdhrīye bhūr bhuvaḥ svaḥ svāhā agnaye svāhoṣase svāhāśvibhyāṃ svāhā sarasvatyai svāhā juṣāṇāni mahāṃsi savanānyājyasya vyantu svāheti sruveṇa hutvā savyāvṛddhavirdhānayoḥ pūrvasyāṃ dvāry upaviśati //
ŚāṅkhŚS, 6, 3, 8.0 bṛhadrathantare ma ūrū vāmadevyam ātmā yajñāyajñīyaṃ pratiṣṭhā bhūr ahaṃ bhuvar ahaṃ svar aham aśmāham aśmākhaṇaḥ sutrāmāṇam iti japitvā dakṣiṇāvṛd āgnīdhrīye bhūr bhuvaḥ svaḥ svāhā agnaye svāhoṣase svāhāśvibhyāṃ svāhā sarasvatyai svāhā juṣāṇāni mahāṃsi savanānyājyasya vyantu svāheti sruveṇa hutvā savyāvṛddhavirdhānayoḥ pūrvasyāṃ dvāry upaviśati //
ŚāṅkhŚS, 6, 3, 8.0 bṛhadrathantare ma ūrū vāmadevyam ātmā yajñāyajñīyaṃ pratiṣṭhā bhūr ahaṃ bhuvar ahaṃ svar aham aśmāham aśmākhaṇaḥ sutrāmāṇam iti japitvā dakṣiṇāvṛd āgnīdhrīye bhūr bhuvaḥ svaḥ svāhā agnaye svāhoṣase svāhāśvibhyāṃ svāhā sarasvatyai svāhā juṣāṇāni mahāṃsi savanānyājyasya vyantu svāheti sruveṇa hutvā savyāvṛddhavirdhānayoḥ pūrvasyāṃ dvāry upaviśati //
ŚāṅkhŚS, 6, 3, 8.0 bṛhadrathantare ma ūrū vāmadevyam ātmā yajñāyajñīyaṃ pratiṣṭhā bhūr ahaṃ bhuvar ahaṃ svar aham aśmāham aśmākhaṇaḥ sutrāmāṇam iti japitvā dakṣiṇāvṛd āgnīdhrīye bhūr bhuvaḥ svaḥ svāhā agnaye svāhoṣase svāhāśvibhyāṃ svāhā sarasvatyai svāhā juṣāṇāni mahāṃsi savanānyājyasya vyantu svāheti sruveṇa hutvā savyāvṛddhavirdhānayoḥ pūrvasyāṃ dvāry upaviśati //
ŚāṅkhŚS, 6, 3, 8.0 bṛhadrathantare ma ūrū vāmadevyam ātmā yajñāyajñīyaṃ pratiṣṭhā bhūr ahaṃ bhuvar ahaṃ svar aham aśmāham aśmākhaṇaḥ sutrāmāṇam iti japitvā dakṣiṇāvṛd āgnīdhrīye bhūr bhuvaḥ svaḥ svāhā agnaye svāhoṣase svāhāśvibhyāṃ svāhā sarasvatyai svāhā juṣāṇāni mahāṃsi savanānyājyasya vyantu svāheti sruveṇa hutvā savyāvṛddhavirdhānayoḥ pūrvasyāṃ dvāry upaviśati //
ŚāṅkhŚS, 16, 18, 19.0 athainam udake 'bhipragāhya yadāsyodakaṃ mukham āsyandetāthāsmā adhvaryur mūrdhany aśvatedaniṃ juhoti bhrūṇahatyāyai svāheti //