Occurrences

Śatapathabrāhmaṇa

Śatapathabrāhmaṇa
ŚBM, 1, 8, 1, 41.2 tadagnīdha ādadhāti tadagnītprāśnātyupahūtā pṛthivī mātopa mām pṛthivī mātā hvayatām agnir āgnīdhrāt svāhopahūto dyauṣpitopa māṃ dyauṣpitā hvayatām agnir āgnīdhrāt svāheti dyāvāpṛthivyo vā eṣa yadāgnīdhras tasmād evam prāśnāti //
ŚBM, 3, 1, 3, 26.2 svāhā yajñam manasa iti tanmanasa ārabhate svāhororantarikṣāditi tadantarikṣādārabhate svāhā dyāvāpṛthivībhyāmiti tadābhyāṃ dyāvāpṛthivībhyām ārabhate yayoridaṃ sarvamadhi svāhā vātādārabha iti vāto vai yajñas tadyajñam pratyakṣamārabhate //
ŚBM, 5, 3, 4, 10.2 apām patirasi rāṣṭradā rāṣṭram me dehi svāhāpām patirasi rāṣṭradā rāṣṭram amuṣmai dehīti tābhirabhiṣiñcatyapāṃ vā eṣa patiryannadīpatirviśāmevainametatpatiṃ karotyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 11.2 apāṃ garbho 'si rāṣṭradā rāṣṭram me dehi svāhāpāṃ garbho 'si rāṣṭradā rāṣṭram amuṣmai dehīti tābhirabhiṣiñcati garbhaṃ vā etadāpa upaniveṣṭante viśāmevainametadgarbhaṃ karotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 13, 2, 1, 5.0 lājairjuhoti nakṣatrāṇāṃ vā etadrūpaṃ yallājā nakṣatrāṇyeva tatprīṇāti prāṇāya svāhāpānāya svāheti nāmagrāhaṃ juhoti nāmagrāhamevaināṃstatprīṇāty ekasmai svāhā dvābhyāṃ svāhā śatāya svāhaikaśatāya svāhety anupūrvaṃ juhoty anupūrvamevaināṃstatprīṇāty ekottarā juhoty ekavṛdvai svargo loka ekadhaivainaṃ svargaṃ lokaṃ gamayati parācīr juhoti parāṅiva vai svargo lokaḥ svargasya lokasyābhijityai //