Occurrences

Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa

Gobhilagṛhyasūtra
GobhGS, 2, 1, 10.0 klītakair yavair māṣair vāplutāṃ suhṛt surottamena saśarīrāṃ trir mūrdhany abhiṣiñcet kāma veda te nāma mado nāmāsīti samānayāmum iti patināma gṛhṇīyāt svāhākārāntābhir upastham uttarābhyāṃ plāvayet //
GobhGS, 4, 9, 10.0 svāhākārāntābhiḥ //
Jaiminigṛhyasūtra
JaimGS, 1, 22, 6.0 utthāpya kumāram anvārabdhāyāṃ juhuyād iha dhṛtir ityaṣṭābhiḥ svāhākārāntaiḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 13, 3.3 svāhākāravaṣaṭkārāv eva saptamāv akarot //
Kauśikasūtra
KauśS, 1, 1, 23.0 svāhākāravaṣaṭkārapradānā devāḥ //
Kātyāyanaśrautasūtra
KātyŚS, 1, 2, 7.0 upaviṣṭahomāḥ svāhākārapradānā juhotayaḥ //
KātyŚS, 6, 10, 27.0 svāhākārapradānāḥ //
KātyŚS, 15, 4, 44.0 juhoty uttarāsu caturgṛhītāni vṛṣṇaūrmyādibhiḥ svāhākārāntaiḥ pūrvaiḥ pūrvaiḥ pratimantram uttarairuttarair gṛhṇāti //
Mānavagṛhyasūtra
MānGS, 1, 6, 3.0 yajñiyānāṃ samidhāṃ trīṃstrīn samitpūlān upakalpya prāk sviṣṭakṛtas tiṣṭhanto vyāhṛtipūrvakaṃ khaṇḍilasyāditas tribhir anuvākair ekaikena svāhākārāntābhir ādadhati //
MānGS, 1, 11, 22.1 śamīmayīs tisro 'ktāḥ samidhaḥ samudrād ūrmir ity etābhis tisṛbhiḥ svāhākārāntābhir ādadhāti //
Pāraskaragṛhyasūtra
PārGS, 2, 17, 12.0 svāhākārapradānā iti śruter vinivṛttiḥ //
Vārāhagṛhyasūtra
VārGS, 1, 5.0 svāhākārāntaṃ nigadya homāḥ //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 29.1 āsīno juhuyāj jānvakno nigadya svāhākārāntam //
VārŚS, 1, 1, 1, 75.1 svāhākārāntāḥ samidhaḥ //
Āpastambagṛhyasūtra
ĀpGS, 7, 5.1 agnir devatā svāhākārapradānaḥ //
Mahābhārata
MBh, 12, 60, 36.2 svāhākāranamaskārau mantraḥ śūdre vidhīyate //
MBh, 12, 292, 25.1 svadhākāravaṣaṭkārau svāhākāranamaskriyāḥ /
MBh, 13, 51, 29.1 svāhākāravaṣaṭkārau goṣu nityaṃ pratiṣṭhitau /
MBh, 13, 77, 7.1 svāhākāravaṣaṭkārau goṣu nityaṃ pratiṣṭhitau /
Rāmāyaṇa
Rām, Bā, 52, 14.1 svāhākāravaṣaṭkārau vidyāś ca vividhās tathā /
Liṅgapurāṇa
LiPur, 2, 24, 25.1 rūpakadhyānaṃ kṛtvā mūlena namaskārāntamāpādya svadhāntamācamanīyaṃ sarvaṃ namaskārāntaṃ vā svāhākārāntamarghyaṃ mūlena puṣpāñjaliṃ vauṣaḍantena sarvaṃ namaskārāntaṃ hṛdā vā īśānena vā rudragāyatryā oṃnamaḥ śivāyeti mūlamantreṇa vā pūjayet //