Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 7, 26.1 kim idaṃ svit kuto veti devadeva na vedmyaham /
BhāgPur, 1, 8, 37.1 apyadya nastvaṃ svakṛtehita prabho jihāsasi svit suhṛdo 'nujīvinaḥ /
BhāgPur, 1, 12, 19.3 anuvartitā svidyaśasā sādhuvādena sattamāḥ //
BhāgPur, 1, 14, 43.1 api svit paryabhuṅkthāstvaṃ saṃbhojyān vṛddhabālakān /
BhāgPur, 1, 16, 22.2 āho surādīn hṛtayajñabhāgān prajā uta svin maghavatyavarṣati //
BhāgPur, 3, 1, 34.1 apisvid āste bhagavān sukhaṃ vo yaḥ sātvatāṃ kāmadugho 'niruddhaḥ /
BhāgPur, 3, 1, 35.1 apisvid anye ca nijātmadaivam ananyavṛttyā samanuvratā ye /
BhāgPur, 3, 1, 39.1 yamāv utasvit tanayau pṛthāyāḥ pārthair vṛtau pakṣmabhir akṣiṇīva /
BhāgPur, 3, 7, 37.2 tatremaṃ ka upāsīran ka u svid anuśerate //
BhāgPur, 3, 13, 22.2 api svid bhagavān eṣa yajño me khedayan manaḥ //
BhāgPur, 3, 16, 19.2 yoginaḥ sa bhavān kiṃ svid anugṛhyeta yat paraiḥ //
BhāgPur, 11, 1, 15.2 prasoṣyantī putrakāmā kiṃ svit saṃjanayiṣyati //
BhāgPur, 11, 15, 2.2 kayā dhāraṇayā kā svit kathaṃ vā siddhir acyuta /
BhāgPur, 11, 19, 30.1 ko yajñaḥ kā ca dakṣiṇā puṃsaḥ kiṃ svid balaṃ śrīman /
BhāgPur, 11, 19, 31.2 kaḥ panthā utpathaś ca kaḥ kaḥ svargo narakaḥ kaḥ svit //