Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Kirātārjunīya
Kūrmapurāṇa
Matsyapurāṇa
Meghadūta
Saṃvitsiddhi
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Mṛgendraṭīkā
Rasikasaṃjīvanī
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 49, 4.0 so 'gnir upottiṣṭhann abravīt kiṃ svid eva mahyaṃ kṛśo dīrghaḥ palito vakṣyatīti //
AB, 5, 34, 1.0 tad āhur yad grahān me 'grahīt prācārīn ma āhutīr me 'hauṣīd ity adhvaryave dakṣiṇā nīyanta udagāsīn ma ity udgātre 'nvavocan me 'śaṃsīn me 'yākṣīn ma iti hotre kiṃ svid eva cakruṣe brahmaṇe dakṣiṇā nīyante 'kṛtvāho svid eva haratā iti //
AB, 5, 34, 1.0 tad āhur yad grahān me 'grahīt prācārīn ma āhutīr me 'hauṣīd ity adhvaryave dakṣiṇā nīyanta udagāsīn ma ity udgātre 'nvavocan me 'śaṃsīn me 'yākṣīn ma iti hotre kiṃ svid eva cakruṣe brahmaṇe dakṣiṇā nīyante 'kṛtvāho svid eva haratā iti //
AB, 7, 13, 2.0 yaṃ nv imam putram icchanti ye vijānanti ye ca na kiṃ svit putreṇa vindate tan ma ācakṣva nāradeti //
AB, 7, 27, 2.0 te hotthāpyamānā ruruvire ye tebhyo bhūtavīrebhyo 'sitamṛgāḥ kaśyapānāṃ somapītham abhijigyuḥ pārikṣitasya janamejayasya vikaśyape yajñe tais te tatra vīravanta āsuḥ kaḥ svit so 'smāko 'sti vīro ya imaṃ somapītham abhijeṣyatīti //
Atharvaveda (Paippalāda)
AVP, 1, 107, 4.2 apāṃ yoniḥ prathamajā ṛtasya kva svij jātaḥ kuta ā babhūva //
Atharvaveda (Śaunaka)
AVŚ, 9, 9, 4.2 bhūmyā asur asṛg ātmā kva svit ko vidvāṃsam upa gāt praṣṭum etat //
AVŚ, 9, 9, 7.2 vi yas tastambha ṣaṭ imā rajāṃsy ajasya rūpe kiṃ api svid ekam //
AVŚ, 9, 9, 17.2 sā kadrīcī kaṃ svid ardhaṃ parāgāt kva svit sūte nahi yūthe asmin //
AVŚ, 9, 9, 17.2 sā kadrīcī kaṃ svid ardhaṃ parāgāt kva svit sūte nahi yūthe asmin //
AVŚ, 10, 2, 2.2 jaṅghe nirṛtya ny adadhuḥ kva svij jānunoḥ saṃdhī ka u tac ciketa //
AVŚ, 10, 4, 18.2 teṣām u tṛhyamāṇānāṃ kaḥ svit teṣām asad rasaḥ //
AVŚ, 10, 7, 4.2 yatra prepsantīr abhiyanty āvṛtaḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 5.2 yatra yanty ṛtavo yatrārtavāḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 6.2 yatra prepsantīr abhiyanty āpaḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 7.2 skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 10.2 asac ca yatra sac cānta skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 11.2 ṛtaṃ ca yatra śraddhā cāpo brahma samāhitāḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 12.2 yatrāgniś candramāḥ sūryo vātas tiṣṭhanty ārpitāḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 13.2 skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 14.2 ekarṣir yasminn ārpitaḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 15.2 samudro yasya nāḍyaḥ puruṣe 'dhi samāhitāḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 16.2 yajño yatra parākrāntaḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 18.2 aṅgāni yasya yātavaḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 19.2 virājam ūdho yasyāhuḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 20.2 sāmāni yasya lomāny atharvāṅgiraso mukhaṃ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 22.2 bhūtaṃ ca yatra bhavyaṃ ca sarve lokāḥ pratiṣṭhitāḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 39.2 yasmai devāḥ sadā baliṃ prayacchanti vimite 'mitaṃ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 13, 1, 41.2 sā kadrīcī kaṃ svid ardhaṃ parāgāt kva svit sūte nahi yūthe asmin //
AVŚ, 13, 1, 41.2 sā kadrīcī kaṃ svid ardhaṃ parāgāt kva svit sūte nahi yūthe asmin //
AVŚ, 18, 1, 33.1 kiṃ svin no rājā jagṛhe kad asyāti vrataṃ cakṛmā ko vi veda /
Bṛhadāraṇyakopaniṣad
BĀU, 3, 1, 1.3 tasya ha janakasya vaidehasya vijijñāsā babhūva kaḥ svid eṣāṃ brāhmaṇānām anūcānatama iti /
BĀU, 3, 2, 10.1 yājñavalkyeti hovāca yad idaṃ sarvaṃ mṛtyor annaṃ kā svit sā devatā yasyā mṛtyur annam iti /
BĀU, 3, 9, 18.2 tvāṃ svid ime brāhmaṇā aṅgārāvakṣayaṇam akratā3 iti //
BĀU, 3, 9, 31.2 martyaḥ svin mṛtyunā vṛkṇaḥ kasmān mūlāt prarohati //
BĀU, 3, 9, 33.2 martyaḥ svin mṛtyunā vṛkṇaḥ kasmān mūlāt prarohati //
BĀU, 5, 12, 1.9 kiṃ svid evaivaṃ viduṣe sādhu kuryāṃ kim evāsmā asādhu kuryām iti /
Chāndogyopaniṣad
ChU, 1, 10, 4.1 na svid ete 'py ucchiṣṭā iti /
Gopathabrāhmaṇa
GB, 1, 1, 31, 2.0 sa tasmin brahmacaryaṃ vasato vijñāyovāca kiṃ svin maryā ayaṃ tan maudgalyo 'dhyeti yad asmin brahmacaryaṃ vasatīti //
GB, 1, 1, 32, 25.0 taṃ hopetya papraccha kiṃ svid āhur bhoḥ savitur vareṇyaṃ bhargo devasya kavayaḥ kim āhur dhiyo vicakṣva yadi tāḥ pravettha //
GB, 1, 2, 9, 24.0 tad apy etad ṛcoktam antarikṣe pathibhir hrīyamāṇo na niviśate katamac ca nāhaḥ apāṃ yoniḥ prathamajā ṛtasya kva svij jātaḥ kuta ābabhūveti //
GB, 1, 3, 19, 2.0 kasya sviddhetor dīkṣita ityācakṣate //
GB, 1, 3, 19, 6.0 kasya sviddhetor dīkṣito 'pratyutthāyiko bhavaty anabhivādukaḥ pratyuttheyo 'bhivādyaḥ //
GB, 1, 3, 19, 17.0 kasya sviddhetor dīkṣito 'nāśyanno bhavati nāsya nāma gṛhṇanti //
GB, 1, 3, 19, 23.0 kasya sviddhetoḥ saṃsavāḥ parijihīrṣitā bhavanti //
GB, 1, 3, 19, 25.0 kasya sviddhetor daive na dhyāyet saṃsthite nādhīyīteti //
GB, 1, 5, 23, 4.1 ke svid devāḥ pravovājāḥ ke svid devā abhidyavaḥ /
GB, 1, 5, 23, 4.1 ke svid devāḥ pravovājāḥ ke svid devā abhidyavaḥ /
GB, 1, 5, 23, 4.2 ke svid devā haviṣmantaḥ kiṃ svij jigāti sumnayuḥ //
GB, 1, 5, 23, 4.2 ke svid devā haviṣmantaḥ kiṃ svij jigāti sumnayuḥ //
GB, 1, 5, 23, 6.1 kati svid rātrayaḥ katy ahāni kati stotrāṇi kati śastrāṇy asya /
GB, 1, 5, 23, 6.2 kati svit savanāḥ saṃvatsarasya stotriyāḥ padākṣarāṇi katy asya //
GB, 2, 3, 3, 13.0 kiṃ svit sa yajamānasya pāpabhadram ādriyeteti ha smāha yo 'sya vaṣaṭkartā bhavati //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 10, 9.2 apsu bhūmīḥ śiśyire bhūribhārāḥ kiṃ svin mahīr adhitiṣṭhanty āpa iti //
JUB, 3, 29, 4.1 taṃ hovāca dṛpyāmi svī3j jānāmīti /
Jaiminīyabrāhmaṇa
JB, 1, 42, 9.0 sa hovācābhūd batedaṃ kiṃ svid idam iti //
JB, 1, 42, 13.0 sa hovācābhūd batedaṃ kiṃ svid idam iti //
JB, 1, 42, 17.0 sa hovācābhūd batedaṃ kiṃ svid idam iti //
JB, 1, 42, 21.0 sa hovācābhūd batedaṃ kiṃ svid idam iti //
JB, 1, 42, 27.0 sa hovācābhūd batedaṃ kiṃ svid idam iti //
JB, 1, 42, 32.0 sa hovācābhūd batedaṃ kiṃ svid idam iti //
JB, 1, 114, 9.0 sadhryaśvo ha smāha taigmāyudhiḥ ka u svid adya rasadihāv urasi nimradiṣyata iti //
JB, 1, 176, 2.0 etaddha sma vai taṃ pūrve brāhmaṇā mīmāṃsante ka u svid adya śiṃśumāryai vyāttam atiproṣyata iti //
JB, 1, 232, 3.0 atha ha smāha bhāllabeyaḥ ka u svid adyobhayatojyotiṣā yajñakratunā yakṣyata iti //
JB, 1, 296, 5.0 anavagatam aha svid asyābhūt //
Kaṭhopaniṣad
KaṭhUp, 1, 5.2 kiṃ svid yamasya kartavyaṃ yan mayādya kariṣyati //
Kātyāyanaśrautasūtra
KātyŚS, 20, 5, 20.0 brahmā pṛcchati hotāraṃ yūpam abhitaḥ kaḥ svid ekākīti //
KātyŚS, 20, 5, 22.0 hotā brahmāṇaṃ kā svid āsīd iti //
KātyŚS, 20, 7, 10.0 prāg vapāhomāddhotādhvaryū ca sadasi saṃvadete catasṛbhiḥ kaḥ svid ekākīti pūrvavat //
KātyŚS, 20, 7, 12.0 punaḥ pūrvāv apareṇottaravediṃ kā svid āsīd iti //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 5, 36.0 etaddha sma vā āhaupāvir jānaśruteyaḥ sahasreṇeṣṭvā kam u ṣvid ato 'dhi varaṃ variṣyāmaha iti //
MS, 1, 8, 9, 59.0 viṣṇoḥ svid eva yajñasya vikrāntam akaḥ //
MS, 1, 10, 17, 69.0 tat svin nānyatā āharanti //
MS, 2, 2, 12, 8.0 manyoḥ svid eva satyam akaḥ //
MS, 2, 2, 13, 33.0 yat prāṅ prayāty abhi svid evākramīt //
MS, 2, 2, 13, 34.0 yad giriṃ gacchaty apo vāntaṃ svid evāgan //
MS, 2, 3, 7, 19.0 tat svic carum akaḥ //
MS, 2, 4, 5, 11.0 tat svin menim akaḥ //
MS, 2, 5, 5, 42.0 yad aṅgāreṣu juhoti tat svid agnau juhoti tad u na //
MS, 2, 10, 2, 3.1 kiṃ svid vanaṃ ka u sa vṛkṣa āsīd yato dyāvāpṛthivī niṣṭatakṣuḥ /
MS, 2, 10, 2, 4.1 kiṃ svid āsīd adhiṣṭhānam ārambhaṇaṃ katamat svit kathāsīt /
MS, 2, 10, 2, 4.1 kiṃ svid āsīd adhiṣṭhānam ārambhaṇaṃ katamat svit kathāsīt /
MS, 2, 10, 3, 4.2 kaṃ svid garbhaṃ prathamaṃ dadhrā āpo yatra devāḥ samagacchanta sarve /
Pañcaviṃśabrāhmaṇa
PB, 8, 6, 8.0 etaddha sma vā āha kūśāmbaḥ svāyavo brahmā lātavyaḥ kaṃ svid adya śiśumārī yajñapathe 'pyastā gariṣyati //
Vārāhaśrautasūtra
VārŚS, 3, 4, 3, 51.1 kaḥ svid ekākī caratīti pṛcchati sūrya ekākī caratīti pratyāha //
VārŚS, 3, 4, 4, 2.1 kā svid āsīt pūrvacittir iti pṛcchati /
Āpastambaśrautasūtra
ĀpŚS, 20, 19, 7.1 kiṃ svid āsīt pūrvacittir ity etasyānuvākasya pṛṣṭāni hotuḥ pratijñātāni brahmaṇaḥ //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 1, 4.2 so svid eṣā nidānena /
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 4, 6, 9, 1.6 katham iva svin naḥ sakṣyanta iti //
ŚBM, 4, 6, 9, 3.6 katham iva svin naḥ sakṣyanta iti //
ŚBM, 4, 6, 9, 5.3 katham iva svin mā sakṣyata iti //
ŚBM, 13, 2, 6, 10.0 kaḥ svidekākī caratīti asau vā āditya ekākī caraty eṣa brahmavarcasam brahmavarcasamevāsmiṃstaddhattaḥ //
ŚBM, 13, 2, 6, 11.0 ka u svijjāyate punariti candramā vai jāyate punarāyurevāsmiṃstaddhattaḥ //
ŚBM, 13, 2, 6, 12.0 kiṃ sviddhimasya bheṣajamiti agnirvai himasya bheṣajaṃ teja evāsmiṃstaddhattaḥ //
ŚBM, 13, 2, 6, 14.0 kā svidāsītpūrvacittiriti dyaurvai vṛṣṭiḥ pūrvacittirdivameva vṛṣṭimavarunddhe //
ŚBM, 13, 2, 6, 15.0 kiṃ svidāsīdbṛhadvaya iti aśvo vai bṛhadvaya āyurevāvarunddhe //
ŚBM, 13, 2, 6, 16.0 kā svidāsītpilippileti śrīrvai pilippilā śriyamevāvarunddhe //
ŚBM, 13, 2, 6, 17.0 kā svidāsītpiśaṃgileti ahorātre vai piśaṃgile ahorātrayoreva pratitiṣṭhati //
ŚBM, 13, 5, 2, 12.0 sa hotādhvaryum pṛcchati kaḥ svid ekākī caratīti tam pratyāha sūrya ekākī caratīti //
ŚBM, 13, 5, 2, 13.0 athādhvaryur hotāram pṛcchati kiṃ svit sūryasamaṃ jyotiriti tam pratyāha brahma sūryasamaṃ jyotiriti //
ŚBM, 13, 5, 2, 17.0 sa hotādhvaryum pṛcchati kā svid āsīt pūrvacittiriti tam pratyāha dyaur āsīt pūrvacittiriti //
Ṛgveda
ṚV, 1, 150, 1.1 puru tvā dāśvān voce 'rir agne tava svid ā /
ṚV, 1, 161, 10.2 ā nimrucaḥ śakṛd eko apābharat kiṃ svit putrebhyaḥ pitarā upāvatuḥ //
ṚV, 1, 161, 12.1 saṃmīlya yad bhuvanā paryasarpata kva svit tātyā pitarā va āsatuḥ /
ṚV, 1, 164, 4.2 bhūmyā asur asṛg ātmā kva svit ko vidvāṃsam upa gāt praṣṭum etat //
ṚV, 1, 164, 6.2 vi yas tastambha ṣaᄆ imā rajāṃsy ajasya rūpe kim api svid ekam //
ṚV, 1, 164, 17.2 sā kadrīcī kaṃ svid ardham parāgāt kva svit sūte nahi yūthe antaḥ //
ṚV, 1, 164, 17.2 sā kadrīcī kaṃ svid ardham parāgāt kva svit sūte nahi yūthe antaḥ //
ṚV, 1, 168, 6.1 kva svid asya rajaso mahas paraṃ kvāvaram maruto yasminn āyaya /
ṚV, 1, 182, 7.1 kaḥ svid vṛkṣo niṣṭhito madhye arṇaso yaṃ taugryo nādhitaḥ paryaṣasvajat /
ṚV, 4, 17, 12.1 kiyat svid indro adhy eti mātuḥ kiyat pitur janitur yo jajāna /
ṚV, 4, 18, 7.1 kim u ṣvid asmai nivido bhanantendrasyāvadyaṃ didhiṣanta āpaḥ /
ṚV, 4, 35, 4.1 kimmayaḥ svic camasa eṣa āsa yaṃ kāvyena caturo vicakra /
ṚV, 4, 51, 6.1 kva svid āsāṃ katamā purāṇī yayā vidhānā vidadhur ṛbhūṇām /
ṚV, 6, 9, 2.2 kasya svit putra iha vaktvāni paro vadāty avareṇa pitrā //
ṚV, 6, 9, 6.2 vi me manaś carati dūraādhīḥ kiṃ svid vakṣyāmi kim u nū maniṣye //
ṚV, 6, 18, 3.2 asti svin nu vīryaṃ tat ta indra na svid asti tad ṛtuthā vi vocaḥ //
ṚV, 6, 18, 3.2 asti svin nu vīryaṃ tat ta indra na svid asti tad ṛtuthā vi vocaḥ //
ṚV, 6, 21, 4.1 yas tā cakāra sa kuha svid indraḥ kam ā janaṃ carati kāsu vikṣu /
ṚV, 6, 35, 2.1 karhi svit tad indra yan nṛbhir nṝn vīrair vīrān nīᄆayāse jayājīn /
ṚV, 6, 35, 3.1 karhi svit tad indra yaj jaritre viśvapsu brahma kṛṇavaḥ śaviṣṭha /
ṚV, 8, 21, 11.1 tvayā ha svid yujā vayam prati śvasantaṃ vṛṣabha bruvīmahi /
ṚV, 8, 58, 1.2 yo anūcāno brāhmaṇo yukta āsīt kā svit tatra yajamānasya saṃvit //
ṚV, 8, 64, 8.1 kasya svit savanaṃ vṛṣā jujuṣvāṁ ava gacchati /
ṚV, 8, 64, 8.2 indraṃ ka u svid ā cake //
ṚV, 8, 64, 9.2 ukthe ka u svid antamaḥ //
ṚV, 8, 75, 7.1 kam u ṣvid asya senayāgner apākacakṣasaḥ /
ṚV, 8, 100, 10.2 catasra ūrjaṃ duduhe payāṃsi kva svid asyāḥ paramaṃ jagāma //
ṚV, 8, 102, 3.1 tvayā ha svid yujā vayaṃ codiṣṭhena yaviṣṭhya /
ṚV, 10, 12, 5.1 kiṃ svin no rājā jagṛhe kad asyāti vrataṃ cakṛmā ko vi veda /
ṚV, 10, 31, 7.1 kiṃ svid vanaṃ ka u sa vṛkṣa āsa yato dyāvāpṛthivī niṣṭatakṣuḥ /
ṚV, 10, 34, 10.1 jāyā tapyate kitavasya hīnā mātā putrasya carataḥ kva svit /
ṚV, 10, 40, 2.1 kuha svid doṣā kuha vastor aśvinā kuhābhipitvaṃ karataḥ kuhoṣatuḥ /
ṚV, 10, 40, 14.1 kva svid adya katamāsv aśvinā vikṣu dasrā mādayete śubhas patī /
ṚV, 10, 67, 1.2 turīyaṃ svij janayad viśvajanyo 'yāsya uktham indrāya śaṃsan //
ṚV, 10, 81, 2.1 kiṃ svid āsīd adhiṣṭhānam ārambhaṇaṃ katamat svit kathāsīt /
ṚV, 10, 81, 2.1 kiṃ svid āsīd adhiṣṭhānam ārambhaṇaṃ katamat svit kathāsīt /
ṚV, 10, 81, 4.1 kiṃ svid vanaṃ ka u sa vṛkṣa āsa yato dyāvāpṛthivī niṣṭatakṣuḥ /
ṚV, 10, 82, 5.2 kaṃ svid garbham prathamaṃ dadhra āpo yatra devāḥ samapaśyanta viśve //
ṚV, 10, 86, 20.1 dhanva ca yat kṛntatraṃ ca kati svit tā vi yojanā /
ṚV, 10, 88, 18.1 katy agnayaḥ kati sūryāsaḥ katy uṣāsaḥ katy u svid āpaḥ /
ṚV, 10, 89, 14.1 karhi svit sā ta indra cetyāsad aghasya yad bhinado rakṣa eṣat /
ṚV, 10, 111, 8.2 kva svid agraṃ kva budhna āsām āpo madhyaṃ kva vo nūnam antaḥ //
ṚV, 10, 114, 9.2 kam ṛtvijām aṣṭamaṃ śūram āhur harī indrasya ni cikāya kaḥ svit //
ṚV, 10, 129, 5.1 tiraścīno vitato raśmir eṣām adhaḥ svid āsīd upari svid āsīt /
ṚV, 10, 129, 5.1 tiraścīno vitato raśmir eṣām adhaḥ svid āsīd upari svid āsīt /
ṚV, 10, 135, 5.2 kaḥ svit tad adya no brūyād anudeyī yathābhavat //
ṚV, 10, 168, 3.2 apāṃ sakhā prathamajā ṛtāvā kva svij jātaḥ kuta ā babhūva //
Ṛgvedakhilāni
ṚVKh, 3, 18, 2.2 yo anūcāno brāhmaṇo yukta āste kā svit yajamānasya saṃvit /
Aṣṭādhyāyī
Aṣṭādhyāyī, 8, 2, 102.0 uparisvid āsīd iti ca //
Carakasaṃhitā
Ca, Sū., 22, 6.1 bhagavaṃllaṅghanaṃ kiṃsvillaṅghanīyāśca kīdṛśāḥ /
Mahābhārata
MBh, 1, 24, 5.5 kiṃ svid agninibho bhāti kiṃ svit saumyapradarśanaḥ //
MBh, 1, 24, 5.5 kiṃ svid agninibho bhāti kiṃ svit saumyapradarśanaḥ //
MBh, 1, 83, 8.2 kiṃ nu svid etat patatīti sarve vitarkayantaḥ parimohitāḥ smaḥ //
MBh, 1, 85, 12.2 anyad vapur vidadhātīha garbha utāho svit svena kāmena yāti /
MBh, 1, 85, 21.2 kiṃ svit kṛtvā labhate tāta lokān martyaḥ śreṣṭhāṃstapasā vidyayā vā /
MBh, 1, 86, 8.2 katisvid eva munayo maunāni kati cāpyuta /
MBh, 1, 86, 10.2 kathaṃsvid vasato 'raṇye grāmo bhavati pṛṣṭhataḥ /
MBh, 1, 87, 5.3 kuta āgataḥ katarasyāṃ diśi tvam utāho svit pārthivaṃ sthānam asti //
MBh, 1, 125, 28.1 dīryante kiṃ nu girayaḥ kiṃ svid bhūmir vidīryate /
MBh, 1, 125, 28.2 kiṃ svid āpūryate vyoma jalabhāraghanair ghanaiḥ //
MBh, 2, 22, 9.1 kiṃ nu sviddhimavān bhinnaḥ kiṃ nu svid dīryate mahī /
MBh, 2, 22, 9.1 kiṃ nu sviddhimavān bhinnaḥ kiṃ nu svid dīryate mahī /
MBh, 2, 64, 7.2 dhanaṃjaya kathaṃ svit syād apatyam abhimṛṣṭajam //
MBh, 3, 29, 3.1 kṣamā svicchreyasī tāta utāho teja ity uta /
MBh, 3, 30, 24.2 atikramo madvidhasya kathaṃ svit syād anindite //
MBh, 3, 34, 85.2 kathaṃsvid yudhi kaunteya rājyaṃ na prāpnuyāmahe //
MBh, 3, 69, 26.1 utāho svid bhaved rājā nalaḥ parapuraṃjayaḥ /
MBh, 3, 133, 25.2 kiṃ svit suptaṃ na nimiṣati kiṃ svij jātaṃ na copati /
MBh, 3, 133, 25.2 kiṃ svit suptaṃ na nimiṣati kiṃ svij jātaṃ na copati /
MBh, 3, 133, 25.3 kasya sviddhṛdayaṃ nāsti kiṃ svid vegena vardhate //
MBh, 3, 133, 25.3 kasya sviddhṛdayaṃ nāsti kiṃ svid vegena vardhate //
MBh, 3, 143, 11.1 dyauḥ svit patati kiṃ bhūmau dīryante parvatā nu kim /
MBh, 3, 181, 5.2 svaphalaṃ tad upāśnāti kathaṃ kartā svid īśvaraḥ //
MBh, 3, 245, 26.3 kiṃ svid bahuguṇaṃ pretya kiṃ vā duṣkaram ucyate //
MBh, 3, 297, 27.2 kiṃ svid ādityam unnayati ke ca tasyābhitaś carāḥ /
MBh, 3, 297, 29.2 kena svicchrotriyo bhavati kena svid vindate mahat /
MBh, 3, 297, 29.2 kena svicchrotriyo bhavati kena svid vindate mahat /
MBh, 3, 297, 37.2 kiṃ svid āpatatāṃ śreṣṭhaṃ kiṃ svin nipatatāṃ varam /
MBh, 3, 297, 37.2 kiṃ svid āpatatāṃ śreṣṭhaṃ kiṃ svin nipatatāṃ varam /
MBh, 3, 297, 37.3 kiṃ svit pratiṣṭhamānānāṃ kiṃ svit pravadatāṃ varam //
MBh, 3, 297, 37.3 kiṃ svit pratiṣṭhamānānāṃ kiṃ svit pravadatāṃ varam //
MBh, 3, 297, 41.2 kiṃ svid gurutaraṃ bhūmeḥ kiṃ svid uccataraṃ ca khāt /
MBh, 3, 297, 41.2 kiṃ svid gurutaraṃ bhūmeḥ kiṃ svid uccataraṃ ca khāt /
MBh, 3, 297, 41.3 kiṃ svicchīghrataraṃ vāyoḥ kiṃ svid bahutaraṃ nṛṇām //
MBh, 3, 297, 41.3 kiṃ svicchīghrataraṃ vāyoḥ kiṃ svid bahutaraṃ nṛṇām //
MBh, 3, 297, 43.2 kiṃ svit suptaṃ na nimiṣati kiṃ svij jātaṃ na copati /
MBh, 3, 297, 43.2 kiṃ svit suptaṃ na nimiṣati kiṃ svij jātaṃ na copati /
MBh, 3, 297, 43.3 kasya sviddhṛdayaṃ nāsti kiṃ svid vegena vardhate //
MBh, 3, 297, 43.3 kasya sviddhṛdayaṃ nāsti kiṃ svid vegena vardhate //
MBh, 3, 297, 45.2 kiṃ svit pravasato mitraṃ kiṃ svinmitraṃ gṛhe sataḥ /
MBh, 3, 297, 45.2 kiṃ svit pravasato mitraṃ kiṃ svinmitraṃ gṛhe sataḥ /
MBh, 3, 297, 45.3 āturasya ca kiṃ mitraṃ kiṃ svinmitraṃ mariṣyataḥ //
MBh, 3, 297, 47.2 kiṃ svid eko vicarati jātaḥ ko jāyate punaḥ /
MBh, 3, 297, 47.3 kiṃ sviddhimasya bhaiṣajyaṃ kiṃ svid āvapanaṃ mahat //
MBh, 3, 297, 47.3 kiṃ sviddhimasya bhaiṣajyaṃ kiṃ svid āvapanaṃ mahat //
MBh, 3, 297, 49.2 kiṃ svid ekapadaṃ dharmyaṃ kiṃ svid ekapadaṃ yaśaḥ /
MBh, 3, 297, 49.2 kiṃ svid ekapadaṃ dharmyaṃ kiṃ svid ekapadaṃ yaśaḥ /
MBh, 3, 297, 49.3 kiṃ svid ekapadaṃ svargyaṃ kiṃ svid ekapadaṃ sukham //
MBh, 3, 297, 49.3 kiṃ svid ekapadaṃ svargyaṃ kiṃ svid ekapadaṃ sukham //
MBh, 3, 297, 51.2 kiṃ svid ātmā manuṣyasya kiṃ svid daivakṛtaḥ sakhā /
MBh, 3, 297, 51.2 kiṃ svid ātmā manuṣyasya kiṃ svid daivakṛtaḥ sakhā /
MBh, 3, 297, 51.3 upajīvanaṃ kiṃ svid asya kiṃ svid asya parāyaṇam //
MBh, 3, 297, 51.3 upajīvanaṃ kiṃ svid asya kiṃ svid asya parāyaṇam //
MBh, 3, 297, 53.2 dhanyānām uttamaṃ kiṃ svid dhanānāṃ kiṃ svid uttamam /
MBh, 3, 297, 53.2 dhanyānām uttamaṃ kiṃ svid dhanānāṃ kiṃ svid uttamam /
MBh, 3, 297, 53.3 lābhānām uttamaṃ kiṃ svit kiṃ sukhānāṃ tathottamam //
MBh, 4, 39, 2.1 kva nu svid arjunaḥ pārthaḥ kauravyo vā yudhiṣṭhiraḥ /
MBh, 4, 56, 4.2 dakṣiṇenātha vāmena katareṇa svid asyati /
MBh, 4, 61, 20.1 ayaṃ kathaṃsvid bhavatāṃ vimuktas taṃ vai prabadhnīta yathā na mucyet /
MBh, 5, 35, 6.2 kiṃ brāhmaṇāḥ svicchreyāṃso ditijāḥ svid virocana /
MBh, 5, 35, 6.2 kiṃ brāhmaṇāḥ svicchreyāṃso ditijāḥ svid virocana /
MBh, 5, 49, 2.2 kasya svid bhrātṛputrāṇāṃ cintāsu mukham īkṣate //
MBh, 5, 49, 3.1 ke svid enaṃ vārayanti śāmya yudhyeti vā punaḥ /
MBh, 5, 55, 1.3 kiṃ svid icchati kaunteyo yuddhaprepsur yudhiṣṭhiraḥ //
MBh, 5, 94, 2.1 kaḥ svid uttaram etasmād vaktum utsahate pumān /
MBh, 5, 133, 20.2 akośasyāsahāyasya kutaḥ svid vijayo mama /
MBh, 7, 1, 10.2 kiṃ nu svit kuravo 'kārṣur nimagnāḥ śokasāgare //
MBh, 7, 11, 10.1 āho svid dharmaputrasya dveṣṭā tasya na vidyate /
MBh, 7, 49, 9.1 kiṃsvid vayam apetārtham aśliṣṭam asamañjasam /
MBh, 7, 54, 2.2 vyathitāś cintayāmāsuḥ kiṃsvid etad bhaviṣyati //
MBh, 7, 110, 5.2 yuddhāt karṇam apakrāntaṃ kiṃ svid duryodhano 'bravīt //
MBh, 8, 5, 87.2 jayataḥ pāṇḍavān dṛṣṭvā kiṃ svid duryodhano 'bravīt //
MBh, 8, 5, 90.2 hatotsāhaṃ balaṃ dṛṣṭvā kiṃ svid duryodhano 'bravīt //
MBh, 8, 5, 91.2 rudhiraṃ pīyamānena kiṃ svid duryodhano 'bravīt //
MBh, 8, 12, 66.2 samāptavidyena yathābhibhūtau hatau svid etau kim u menire 'nye //
MBh, 12, 60, 3.1 kena svid vardhate rāṣṭraṃ rājā kena vivardhate /
MBh, 12, 73, 3.2 kutaḥ svid brāhmaṇo jāto varṇāścāpi kutastrayaḥ /
MBh, 12, 85, 2.2 kiṃ svid ekapadaṃ brahman puruṣaḥ samyag ācaran /
MBh, 12, 86, 1.2 kathaṃ svid iha rājendra pālayan pārthivaḥ prajāḥ /
MBh, 12, 109, 1.3 kiṃ svid eveha dharmāṇām anuṣṭheyatamaṃ matam //
MBh, 12, 110, 3.1 kiṃ svit satyaṃ kim anṛtaṃ kiṃ svid dharmyaṃ sanātanam /
MBh, 12, 110, 3.1 kiṃ svit satyaṃ kim anṛtaṃ kiṃ svid dharmyaṃ sanātanam /
MBh, 12, 139, 6.2 kena svid brāhmaṇo jīvejjaghanye kāla āgate //
MBh, 12, 140, 1.3 asti svid dasyumaryādā yām ahaṃ parivarjaye //
MBh, 12, 140, 34.2 asti svid dasyumaryādā yām anyo nātilaṅghayet /
MBh, 12, 148, 29.1 ubhe tu yasya sukṛte bhavetāṃ kiṃ svit tayostatra jayottaraṃ syāt /
MBh, 12, 154, 3.2 kiṃ svid eveha dharmāṇām anuṣṭheyatamaṃ matam //
MBh, 12, 160, 5.2 kiṃ svit praharaṇaṃ śreṣṭhaṃ sarvayuddheṣu pārthiva //
MBh, 12, 169, 5.1 dhīraḥ kiṃ svit tāta kuryāt prajānan kṣipraṃ hyāyur bhraśyate mānavānām /
MBh, 12, 215, 2.1 kartā svit tasya puruṣa utāho neti saṃśayaḥ /
MBh, 12, 260, 2.2 adūrasamprasthitayoḥ kiṃsvicchreyaḥ pitāmaha //
MBh, 12, 288, 41.2 kaḥ svid eko ramate brāhmaṇānāṃ kaḥ svid eko bahubhir joṣam āste /
MBh, 12, 288, 41.2 kaḥ svid eko ramate brāhmaṇānāṃ kaḥ svid eko bahubhir joṣam āste /
MBh, 12, 288, 41.3 kaḥ svid eko balavān durbalo 'pi kaḥ svid eṣāṃ kalahaṃ nānvavaiti //
MBh, 12, 288, 41.3 kaḥ svid eko balavān durbalo 'pi kaḥ svid eṣāṃ kalahaṃ nānvavaiti //
MBh, 12, 324, 8.2 kathaṃ svid anyathā brūyād vākyam eṣa mahān vasuḥ //
MBh, 12, 342, 13.1 āhave 'bhimukhāḥ kecinnihatāḥ svid divaṃ gatāḥ /
MBh, 13, 6, 1.3 daive puruṣakāre ca kiṃ svicchreṣṭhataraṃ bhavet //
MBh, 13, 6, 3.1 daivamānuṣayoḥ kiṃ svit karmaṇoḥ śreṣṭham ityuta /
MBh, 13, 34, 20.3 kena svit karmaṇā pāpaṃ vyapohati naro gṛhī //
MBh, 13, 60, 1.2 dānaṃ yajñakriyā ceha kiṃ svit pretya mahāphalam /
MBh, 13, 60, 3.2 kiṃ svinniḥśreyasaṃ tāta tanme brūhi pitāmaha //
MBh, 13, 61, 1.3 bahudeyāśca rājānaḥ kiṃ svid deyam anuttamam //
MBh, 13, 71, 8.1 kīdṛśāḥ kiṃphalāḥ kaḥ svit paramastatra vai guṇaḥ /
MBh, 13, 77, 3.2 trailokye bhagavan kiṃ svit pavitraṃ kathyate 'nagha /
MBh, 13, 88, 1.2 kiṃ svid dattaṃ pitṛbhyo vai bhavatyakṣayam īśvara /
MBh, 14, 35, 3.2 śiṣyaḥ papraccha medhāvī kiṃ svicchreyaḥ paraṃtapa //
MBh, 14, 48, 14.2 kiṃ svid eveha dharmāṇām anuṣṭheyatamaṃ smṛtam /
MBh, 18, 5, 5.1 āho svicchāśvataṃ sthānaṃ teṣāṃ tatra dvijottama /
Rāmāyaṇa
Rām, Ay, 16, 8.2 kiṃsvid adyaiva nṛpatir na māṃ pratyabhinandati //
Rām, Su, 53, 2.2 laṅkāṃ pradahatā karma kiṃsvit kṛtam idaṃ mayā //
Rām, Su, 56, 62.1 kiṃsvid vīryaṃ tavānārya yo māṃ bhartur asaṃnidhau /
Kirātārjunīya
Kir, 8, 35.1 sarojapattre nu vilīnaṣaṭpade viloladṛṣṭeḥ svid amū vilocane /
Kir, 8, 35.2 śiroruhāḥ svin natapakṣmasantater dvirephavṛndaṃ nu niśabdaniścalam //
Kir, 8, 36.1 agūḍhahāsasphuṭadantakesaraṃ mukhaṃ svid etad vikasan nu paṅkajam /
Kir, 12, 15.1 marutāṃ patiḥ svid ahimāṃśur uta pṛthuśikhaḥ śikhī tapaḥ /
Kir, 13, 8.1 danujaḥ svid ayaṃ kṣapācaro vā vanaje neti balaṃ bad asti sattve /
Kir, 14, 60.1 tapobalenaiṣa vidhāya bhūyasīs tanūr adṛśyāḥ svid iṣūn nirasyati /
Kir, 14, 61.1 hṛtā guṇair asya bhayena vā munes tirohitāḥ svit praharanti devatāḥ /
Kir, 16, 18.1 māyā svid eṣā mativibhramo vā dhvastaṃ nu me vīryam utāham anyaḥ /
Kir, 18, 9.2 samadhirūḍham ajena nu jiṣṇunā svid iti vegavaśān mumuhe gaṇaiḥ //
Kūrmapurāṇa
KūPur, 1, 19, 33.2 kiṃsvicchreyaskarataraṃ loke 'smin brāhmaṇarṣabhāḥ /
Matsyapurāṇa
MPur, 37, 8.2 kiṃnusvid etat patatīva sarve vitarkayantaḥ parimohitāḥ smaḥ //
MPur, 39, 21.2 kiṃ svitkṛtvā labhate tāta saṃjñāṃ martyaḥ śreṣṭhāṃ tapasā vidyayā vā /
MPur, 40, 8.2 katisvid devamunayo maunāni kati cāpyuta /
MPur, 40, 10.2 kathaṃsvidvasato'raṇye grāmo bhavati pṛṣṭhataḥ /
MPur, 154, 439.2 dadhre sarabhasaṃ svidyadvistīrṇamukhapaṅkajam //
Meghadūta
Megh, Pūrvameghaḥ, 14.1 adreḥ śṛṅgaṃ harati pavanaḥ kiṃsvid ityunmukhībhir dṛṣṭotsāhaś cakitacakitaṃ mugdhasiddhāṅganābhiḥ /
Saṃvitsiddhi
SaṃSi, 1, 2.2 kiṃ svit tatpuruṣaḥ kiṃvā bahuvrīhir athocyatām //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 39.1, 2.1 ko 'ham āsaṃ katham aham āsaṃ kiṃsvid idaṃ ke vā bhaviṣyāmaḥ kathaṃ vā bhaviṣyāma ity evam asya pūrvāntaparāntamadhyeṣv ātmabhāvajijñāsā svarūpeṇopāvartate //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 26.1 kim idaṃ svit kuto veti devadeva na vedmyaham /
BhāgPur, 1, 8, 37.1 apyadya nastvaṃ svakṛtehita prabho jihāsasi svit suhṛdo 'nujīvinaḥ /
BhāgPur, 1, 12, 19.3 anuvartitā svidyaśasā sādhuvādena sattamāḥ //
BhāgPur, 1, 14, 43.1 api svit paryabhuṅkthāstvaṃ saṃbhojyān vṛddhabālakān /
BhāgPur, 1, 16, 22.2 āho surādīn hṛtayajñabhāgān prajā uta svin maghavatyavarṣati //
BhāgPur, 3, 1, 34.1 apisvid āste bhagavān sukhaṃ vo yaḥ sātvatāṃ kāmadugho 'niruddhaḥ /
BhāgPur, 3, 1, 35.1 apisvid anye ca nijātmadaivam ananyavṛttyā samanuvratā ye /
BhāgPur, 3, 1, 39.1 yamāv utasvit tanayau pṛthāyāḥ pārthair vṛtau pakṣmabhir akṣiṇīva /
BhāgPur, 3, 7, 37.2 tatremaṃ ka upāsīran ka u svid anuśerate //
BhāgPur, 3, 13, 22.2 api svid bhagavān eṣa yajño me khedayan manaḥ //
BhāgPur, 3, 16, 19.2 yoginaḥ sa bhavān kiṃ svid anugṛhyeta yat paraiḥ //
BhāgPur, 11, 1, 15.2 prasoṣyantī putrakāmā kiṃ svit saṃjanayiṣyati //
BhāgPur, 11, 15, 2.2 kayā dhāraṇayā kā svit kathaṃ vā siddhir acyuta /
BhāgPur, 11, 19, 30.1 ko yajñaḥ kā ca dakṣiṇā puṃsaḥ kiṃ svid balaṃ śrīman /
BhāgPur, 11, 19, 31.2 kaḥ panthā utpathaś ca kaḥ kaḥ svargo narakaḥ kaḥ svit //
Bhāratamañjarī
BhāMañj, 8, 146.1 tadarthamasi kopāndho nihantuṃ kiṃ svid agrajam /
BhāMañj, 13, 1717.1 adhikaṃ prīyate kiṃ svit sāmnā dānena vā janaḥ /
Kathāsaritsāgara
KSS, 5, 3, 75.1 kiṃ svid atra niṣiddhaṃ me tayā pṛṣṭhe 'dhirohaṇam /
KSS, 6, 1, 159.1 kāvetau mantrayete ca kiṃ svid evam iyacciram /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 4.2, 2.0 athaiṣāmaṣṭānāmapi sarvajñatvasarvakartṛtvasambhavāt kiṃsvid abhinnarūpatvamuta kaścidviśeṣa ityāha //
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 1.0 kiṃ nu śayitā utasviduparataiva athavāntaḥkaraṇe'bhedaṃ prāptā āhosvid dravatāṃ yayau ityamunā saṃdehenānirvacanīyāvasthā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 47.1 tāsāṃ madhye sthitāḥ kāḥ svitkāścaiva pralayaṃ gatāḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 70.1 parvāṇi yāni śrūyante kiṃsvit sūryendusamplavaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 17, 2.2 kiṃ svit putreṇa vindate tan naḥ prabrūhi nārada /
ŚāṅkhŚS, 16, 5, 1.1 kiṃ svit sūryasamaṃ jyotiḥ kiṃ samudrasamaṃ saraḥ /
ŚāṅkhŚS, 16, 5, 1.2 kaḥ svit pṛthivyai varṣīyān kasya mātrā na vidyate //
ŚāṅkhŚS, 16, 5, 3.1 kaḥ svid ekākī carati ka u svij jāyate punaḥ /
ŚāṅkhŚS, 16, 5, 3.1 kaḥ svid ekākī carati ka u svij jāyate punaḥ /
ŚāṅkhŚS, 16, 5, 3.2 kiṃ sviddhimasya bheṣajam kiṃ svid āvapanaṃ mahat //
ŚāṅkhŚS, 16, 5, 3.2 kiṃ sviddhimasya bheṣajam kiṃ svid āvapanaṃ mahat //
ŚāṅkhŚS, 16, 6, 3.2 etad brahmann upavalhāmasi tvā kiṃ svin naḥ prativocāsy atra //