Occurrences

Mahābhārata

Mahābhārata
MBh, 2, 58, 36.1 ābhāti padmavad vaktraṃ sasvedaṃ mallikeva ca /
MBh, 2, 58, 39.2 bhīṣmadroṇakṛpādīnāṃ svedaśca samajāyata //
MBh, 3, 54, 24.1 chāyādvitīyo mlānasrag rajaḥsvedasamanvitaḥ /
MBh, 3, 160, 32.1 tataḥ svedaḥ klamas tandrī glāniś ca bhajate narān /
MBh, 3, 247, 14.1 na ca svedo na daurgandhyaṃ purīṣaṃ mūtram eva ca /
MBh, 3, 281, 2.1 tasya pāṭayataḥ kāṣṭhaṃ svedo vai samajāyata /
MBh, 4, 15, 30.3 yudhiṣṭhirasya kopāt tu lalāṭe sveda āsajat //
MBh, 6, 5, 10.2 trasānāṃ trividhā yonir aṇḍasvedajarāyujāḥ //
MBh, 6, 61, 55.2 tejo 'gniḥ pavanaḥ śvāsa āpaste svedasaṃbhavāḥ //
MBh, 6, 87, 4.2 ūrustambhaḥ samabhavad vepathuḥ sveda eva ca //
MBh, 7, 26, 20.1 yadā moham anuprāptaḥ sasvedaśca janārdanaḥ /
MBh, 8, 18, 55.2 muhyate me manas tāta gātre svedaś ca jāyate //
MBh, 8, 50, 47.1 prayātasyātha pārthasya mahān svedo vyajāyata /
MBh, 9, 16, 33.2 svedābhibhūtaṃ rudhirokṣitāṅgaṃ visaṃjñakalpaṃ ca tathā viṣaṇṇam //
MBh, 12, 160, 20.1 audbhidāḥ svedajāścaiva aṇḍajāśca jarāyujāḥ /
MBh, 12, 177, 23.1 śleṣmā pittam atha svedo vasā śoṇitam eva ca /
MBh, 12, 181, 8.1 svedamūtrapurīṣāṇi śleṣmā pittaṃ saśoṇitam /
MBh, 12, 195, 20.2 jalāśrayaḥ sveda ukto rasaśca vāyvātmakaḥ sparśakṛto guṇaśca //
MBh, 12, 229, 11.2 jarāyvaṇḍam athodbhedaṃ svedaṃ cāpyupalakṣayet //
MBh, 12, 274, 36.2 lalāṭāt prasṛto ghoraḥ svedabindur babhūva ha //
MBh, 12, 274, 37.1 tasmin patitamātre tu svedabindau tathā bhuvi /
MBh, 12, 274, 45.1 yaścaiṣa puruṣo jātaḥ svedāt te vibudhottama /
MBh, 12, 300, 5.2 jarāyvaṇḍasvedajātam udbhijjaṃ ca narādhipa //
MBh, 12, 329, 48.4 svedaprasyandanasadṛśaścāsya lavaṇabhāvo janitaḥ /
MBh, 13, 45, 20.2 svedaṃ mūtraṃ purīṣaṃ ca tasmin preta upāśnute //
MBh, 13, 85, 19.2 ṛṣayo lomakūpebhyaḥ svedācchando malātmakam //
MBh, 14, 87, 8.1 jarāyujāny aṇḍajāni svedajānyudbhidāni ca /