Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 16.1 tapatastasya devasya svedaḥ samabhavatkila /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 16.2 taṃ giriṃ plāvayāmāsa sa svedo rudrasaṃbhavaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 28.1 satiryakpaśupakṣīkaṃ svedāṇḍajajarāyujam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 30.1 harṣājjajñe śubhā kanyā umāyāḥ svedasaṃbhavā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 31.1 svedādvijajñe mahatī kanyā rājīvalocanā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 19.2 aṇḍajaṃ svedajaṃ jātamudbhijjaṃ ca jarāyujam //
SkPur (Rkh), Revākhaṇḍa, 19, 50.2 jarāyujaṃ svedajam udbhijjaṃ vā yat kiṃcid ā kīṭapipīlakādyam //
SkPur (Rkh), Revākhaṇḍa, 24, 2.2 cakraṃ jagrāha tatraiva svedājjātā saridvarā //
SkPur (Rkh), Revākhaṇḍa, 69, 4.3 tvadaṅgasvedasambhūto grahamadhye vasāmyaham //
SkPur (Rkh), Revākhaṇḍa, 99, 4.1 śramādajāyata svedo gaṅgātoyavimiśritam /
SkPur (Rkh), Revākhaṇḍa, 103, 31.2 śivasvedodbhavāṃ devīṃ sarvapāpapraṇāśanīm //
SkPur (Rkh), Revākhaṇḍa, 148, 6.2 bhūmiputra mahāvīrya svedodbhava pinākinaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 43.1 aṇḍajasvedajātīnāṃ bhūtānāṃ sacarācare /
SkPur (Rkh), Revākhaṇḍa, 155, 47.2 aṇḍajasvedajātīnāṃ na gatirmama sannidhau //