Occurrences

Ṛgveda
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Viṣṇupurāṇa
Rasārṇava
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gheraṇḍasaṃhitā

Ṛgveda
ṚV, 5, 7, 5.1 ava sma yasya veṣaṇe svedam pathiṣu juhvati /
ṚV, 5, 58, 7.2 vātān hy aśvān dhury āyuyujre varṣaṃ svedaṃ cakrire rudriyāsaḥ //
ṚV, 10, 106, 10.2 kīnāreva svedam āsiṣvidānā kṣāmevorjā sūyavasāt sacethe //
Arthaśāstra
ArthaŚ, 4, 6, 19.1 abhyantarakṛte puruṣam āsannaṃ vyasaninaṃ krūrasahāyaṃ taskaropakaraṇasaṃsargaṃ striyaṃ vā daridrakulām anyaprasaktāṃ vā paricārakajanaṃ vā tadvidhācāram atisvapnaṃ nidrāklāntam āvignaṃ śuṣkabhinnasvaramukhavarṇam anavasthitam atipralāpinam uccārohaṇasaṃrabdhagātraṃ vilūnanighṛṣṭabhinnapāṭitaśarīravastraṃ jātakiṇasaṃrabdhahastapādaṃ pāṃsupūrṇakeśanakhaṃ vilūnabhugnakeśanakhaṃ vā samyaksnātānuliptaṃ tailapramṛṣṭagātraṃ sadyodhautahastapādaṃ vā pāṃsupicchileṣu tulyapādapadanikṣepaṃ praveśaniṣkasanayor vā tulyamālyamadyagandhavastracchedavilepanasvedaṃ parīkṣeta //
Carakasaṃhitā
Ca, Sū., 13, 99.1 snehamagre prayuñjīta tataḥ svedamanantaram /
Ca, Sū., 14, 19.2 bhiṣak taimirikāṇāṃ ca na svedamavatārayet //
Ca, Sū., 14, 66.2 ityetattrividhaṃ dvandvaṃ svedamuddiśya kīrtitam //
Ca, Cik., 3, 132.2 srotasāṃ saṃniruddhatvāt svedaṃ nā nādhigacchati //
Mahābhārata
MBh, 12, 229, 11.2 jarāyvaṇḍam athodbhedaṃ svedaṃ cāpyupalakṣayet //
MBh, 13, 45, 20.2 svedaṃ mūtraṃ purīṣaṃ ca tasmin preta upāśnute //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 17, 12.1 nivāte 'ntarbahiḥsnigdho jīrṇānnaḥ svedam ācaret /
AHS, Sū., 17, 27.2 svedaṃ yathāyathaṃ kuryāt tadauṣadhavibhāgataḥ //
AHS, Cikitsitasthāna, 5, 39.1 aśnīyāt pāyasaṃ caivaṃ snigdhaṃ svedaṃ niyojayet /
AHS, Cikitsitasthāna, 11, 9.1 kaphaje vamanaṃ svedaṃ tīkṣṇoṣṇakaṭubhojanam /
AHS, Cikitsitasthāna, 14, 2.1 pānānnānvāsanābhyaṅgaiḥ snigdhasya svedam ācaret /
AHS, Cikitsitasthāna, 14, 83.2 tato 'sya gulme dehe ca samaste svedam ācaret //
AHS, Cikitsitasthāna, 15, 75.2 kalkitairudaraṃ svedam abhīkṣṇaṃ cātra yojayet //
AHS, Utt., 18, 38.2 svedaṃ ca kuryāt svinnāṃ ca pālīm udvartayet tilaiḥ //
Suśrutasaṃhitā
Su, Sū., 15, 16.1 ārtavamaṅgamardamatipravṛttiṃ daurgandhyaṃ ca stanyaṃ stanayor āpīnatvaṃ muhurmuhuḥ pravṛttiṃ todaṃ ca garbho jaṭharābhivṛddhiṃ svedaṃ ca //
Su, Śār., 9, 7.2 tāstu pittāśayam abhiprapannāstatrastham evānnapānarasaṃ vipakvam auṣṇyād vivecayantyo 'bhivahantyaḥ śarīraṃ tarpayanti arpayanti cordhvagānāṃ tiryaggāṇāṃ ca rasasthānaṃ cābhipūrayanti mūtrapurīṣasvedāṃś ca vivecayanti āmapakvāśayāntare ca tridhā jāyante tāstriṃśat tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa dve 'nnavāhinyāvantrāśrite toyavahe dve mūtrabastimabhiprapanne mūtravahe dve śukravahe dve śukraprādurbhāvāya dve visargāya te eva raktamabhivahato nārīṇāmārtavasaṃjñaṃ dve varconirasanyau sthūlāntrapratibaddhe aṣṭāvanyāstiryaggāṇāṃ dhamanīnāṃ svedamarpayanti tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Śār., 9, 9.1 tiryaggāṇāṃ tu catasṛṇāṃ dhamanīnāmekaikā śatadhā sahasradhā cottarottaraṃ vibhajyante tāstvasaṃkhyeyās tābhir idaṃ śarīraṃ gavākṣitaṃ vibaddhamātataṃ ca tāsāṃ mukhāni romakūpapratibaddhāni yaiḥ svedamabhivahanti rasaṃ cābhitarpayantyantarbahiśca tair eva cābhyaṅgapariṣekāvagāhālepanavīryāṇy antaḥśarīram abhipratipadyante tvaci vipakvāni tair eva ca sparśaṃ sukhamasukhaṃ vā gṛhṇāti tāstvetāścatasro dhamanyaḥ sarvāṅgagatāḥ savibhāgā vyākhyātāḥ //
Su, Cik., 8, 12.1 rujāsrāvāpahaṃ tatra svedamāśu prayojayet /
Su, Cik., 8, 36.2 nāḍyā vāsyāharet svedaṃ śayānasya rujāpaham /
Su, Cik., 18, 31.1 svedaṃ vidadhyāt kuśalastu nāḍyā śṛṅgeṇa raktaṃ bahuśo harecca /
Su, Cik., 32, 15.1 kaphamedo'nvite vāyau nivātātapaguruprāvaraṇaniyuddhādhvavyāyāmabhāraharaṇāmarṣaiḥ svedamutpādayediti //
Su, Ka., 8, 43.1 svedamālepanaṃ sekaṃ coṣṇamatrāvacārayet /
Su, Ka., 8, 71.1 kuryāccotkārikāsvedaṃ viṣaghnair upanāhayet /
Su, Utt., 11, 6.1 svedaṃ vidadhyāt athavānulepaṃ barhiṣṭhaśuṇṭhīsurakāṣṭhakuṣṭhaiḥ /
Su, Utt., 15, 14.1 tryahānmuktvā karasvedaṃ dattvā śodhanamācaret /
Su, Utt., 21, 8.2 piṇḍaiḥ svedaṃ ca kurvīta karṇaśūlanivāraṇam //
Viṣṇupurāṇa
ViPur, 1, 15, 46.2 ākāśagāminī svedaṃ mamārja tarupallavaiḥ //
Rasārṇava
RArṇ, 4, 19.1 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /
RArṇ, 15, 170.1 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /
RArṇ, 15, 188.1 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /
RArṇ, 15, 196.2 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet //
RArṇ, 16, 97.2 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet //
RArṇ, 16, 105.2 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet //
RArṇ, 18, 198.1 tat karīṣāgninā bhūmau mṛdusvedaṃ tu kārayet /
Ānandakanda
ĀK, 1, 19, 67.1 svedaṃ copānahaṃ nityaṃ hasantītīvratāpite /
ĀK, 1, 24, 160.1 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /
ĀK, 1, 24, 176.1 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /
Āryāsaptaśatī
Āsapt, 2, 149.1 eraṇḍapattraśayanā janayantī svedam alaghujaghanataṭā /
Āsapt, 2, 601.1 sparśād eva svedaṃ janayati na ca me dadāti nidrātum /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 51.2 dolāsvedaṃ prakurvīta madhukṣārāmlamūtrakaiḥ /
Bhāvaprakāśa
BhPr, 7, 3, 67.2 vidāhaṃ svedamutkledaṃ na karoti kadācana //
Gheraṇḍasaṃhitā
GherS, 5, 60.2 yāvat svedaṃ nakhakeśābhyāṃ tāvat kurvantu kumbhakam //