Occurrences

Aitareyabrāhmaṇa

Aitareyabrāhmaṇa
AB, 1, 5, 1.0 gāyatryau sviṣṭakṛtaḥ saṃyājye kurvīta tejaskāmo brahmavarcasakāmaḥ //
AB, 1, 10, 4.0 virājāv etasya haviṣaḥ sviṣṭakṛtaḥ saṃyājye syātāṃ ye trayastriṃśadakṣare //
AB, 1, 17, 10.0 hotāraṃ citraratham adhvarasya pra prāyam agnir bharatasya śṛṇva iti sviṣṭakṛtaḥ saṃyājye bhavata ātithyavatyau rūpasamṛddhe etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 22, 4.0 agne vīhīty anuvaṣaṭkaroti sviṣṭakṛdbhājanam //
AB, 1, 22, 5.0 yad usriyāsv āhutaṃ ghṛtam payo 'sya pibatam aśvinety aparāhṇe yajaty agne vīhīty anuvaṣaṭkaroti sviṣṭakṛdbhājanam //
AB, 1, 22, 6.0 trayāṇāṃ ha vai haviṣāṃ sviṣṭakṛte na samavadyanti somasya gharmasya vājinasyeti sa yad anuvaṣaṭkaroty agner eva sviṣṭakṛto 'nantarityai //
AB, 1, 22, 6.0 trayāṇāṃ ha vai haviṣāṃ sviṣṭakṛte na samavadyanti somasya gharmasya vājinasyeti sa yad anuvaṣaṭkaroty agner eva sviṣṭakṛto 'nantarityai //
AB, 2, 9, 9.0 svadasva havyā sam iṣo didīhīti puroᄆāśasviṣṭakṛto yajati //
AB, 2, 10, 10.0 sviṣṭakṛtaṃ yajati pratiṣṭhā vai sviṣṭakṛt pratiṣṭhāyām eva tad yajñam antataḥ pratiṣṭhāpayati //
AB, 2, 10, 10.0 sviṣṭakṛtaṃ yajati pratiṣṭhā vai sviṣṭakṛt pratiṣṭhāyām eva tad yajñam antataḥ pratiṣṭhāpayati //
AB, 2, 24, 11.0 havir agne vīhīty anusasavanam puroᄆāśasviṣṭakṛto yajati //
AB, 3, 5, 5.0 asaṃsthitān somān bhakṣayantīty āhur yeṣāṃ nānuvaṣaṭkaroti ko nu somasya sviṣṭakṛdbhāga iti //
AB, 3, 5, 6.0 yad vāva somasyāgne vīhīty anuvaṣaṭkaroti tenaiva saṃsthitān somān bhakṣayanti sa u eva somasya sviṣṭakṛdbhāgo vaṣaṭkaroti //