Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 42.2 bumbāpātaiḥ sanirghātair uditārtasvarairapi //
SkPur (Rkh), Revākhaṇḍa, 42, 26.2 āsyaṃ tu vikṛtaṃ kṛtvā ruroda vikṛtaiḥ svaraiḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 78.2 ārūḍhāśca mahākanyā gāyante susvaraṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 78, 12.1 sapta svarāstrayo grāmā mūrcchanāścaikaviṃśatiḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 21.1 bhasmopacitasarvāṅgaṃ ḍamarusvaranāditam /
SkPur (Rkh), Revākhaṇḍa, 83, 42.1 mṛgayūthaiḥ samāchannaśikhaṇḍisvaranāditam /
SkPur (Rkh), Revākhaṇḍa, 83, 42.2 pārāvatakasaṅghānāṃ samantātsvaraśobhitam //
SkPur (Rkh), Revākhaṇḍa, 103, 132.1 vīṇāvādyasvaro loke susvaraḥ śrūyate kila /
SkPur (Rkh), Revākhaṇḍa, 103, 132.1 vīṇāvādyasvaro loke susvaraḥ śrūyate kila /
SkPur (Rkh), Revākhaṇḍa, 103, 133.1 mṛgapakṣiṣu kākeṣu paśūnāṃ svarayoniṣu /
SkPur (Rkh), Revākhaṇḍa, 109, 4.2 vīṇāveṇumṛdaṅgaiśca jhallarīsvaramaṅgalaiḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 33.2 prayatna ākṛtirvarṇaḥ svaradveṣau bhavābhavau //
SkPur (Rkh), Revākhaṇḍa, 180, 13.1 upaviśya bhuvaḥ pṛṣṭhe susvaraṃ mantramuccaran /
SkPur (Rkh), Revākhaṇḍa, 199, 10.1 heṣamāṇaḥ svareṇāsau maithunāyopacakrame /