Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyopaniṣad
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Madanapālanighaṇṭu
Mṛgendraṭīkā
Narmamālā
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasikapriyā
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Vātūlanāthasūtras
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śyainikaśāstra
Śārṅgadharasaṃhitā
Abhinavacintāmaṇi
Bhāvaprakāśa
Haribhaktivilāsa
Haṃsadūta
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Rasaratnasamuccayabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Comm. on the Kāvyālaṃkāravṛtti
Aitareya-Āraṇyaka
AĀ, 2, 2, 4, 4.0 tad vā idaṃ bṛhatīsahasraṃ sampannaṃ tasya vā etasya bṛhatīsahasrasya sampannasya ṣaṭtriṃśatam akṣarāṇāṃ sahasrāṇi bhavanti tāvanti śatasaṃvatsarasyāhnāṃ sahasrāṇi bhavanti vyañjanair eva rātrīr āpnuvanti svarair ahāni //
AĀ, 2, 3, 6, 7.0 sa vā eṣa vācaḥ paramo vikāro yad etan mahad ukthaṃ tad etat pañcavidhaṃ mitam amitaṃ svaraḥ satyānṛte iti //
AĀ, 2, 3, 6, 8.0 ṛg gāthā kumbyā tan mitaṃ yajur nigado vṛthāvāk tad amitaṃ sāmātho yaḥ kaś ca geṣṇaḥ saḥ svara o3m iti satyaṃ nety anṛtam //
Aitareyabrāhmaṇa
AB, 3, 24, 9.0 sa svaravatyā vācā śaṃstavyaḥ paśavo vai svaraḥ paśavaḥ pragāthaḥ paśūnām avaruddhyai //
Atharvaveda (Śaunaka)
AVŚ, 11, 7, 5.2 hiṅkāra ucchiṣṭe svaraḥ sāmno meḍiś ca tan mayi //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 9, 13.0 svarākṣarapadavṛttabhreṣeṣu ābhir gīrbhiḥ iti //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 14, 26.0 athordhvaṃ vaiṣuvatāt trīn āvṛttān svarān upayanti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 25.2 tasya vai svara eva svam /
BĀU, 1, 3, 25.3 tasmād ārtvijyaṃ kariṣyan vāci svaram iccheta /
BĀU, 1, 3, 25.4 tayā vācā svarasampannayārtvijyaṃ kuryāt /
BĀU, 1, 3, 26.2 tasya vai svara eva suvarṇam /
Chāndogyopaniṣad
ChU, 1, 3, 2.3 svara itīmam ācakṣate svara iti pratyāsvara ity amum /
ChU, 1, 3, 2.3 svara itīmam ācakṣate svara iti pratyāsvara ity amum /
ChU, 1, 4, 3.2 te nu vittvordhvā ṛcaḥ sāmno yajuṣaḥ svaram eva prāviśan //
ChU, 1, 4, 4.2 eṣa u svaro yad etad akṣaram etad amṛtam abhayam /
ChU, 1, 4, 5.1 sa ya etad evaṃ vidvān akṣaraṃ praṇautyetad evākṣaraṃ svaram amṛtam abhayaṃ praviśati /
ChU, 1, 8, 4.2 svara iti hovāca /
ChU, 1, 8, 4.3 svarasya kā gatir iti /
ChU, 1, 13, 2.5 prāṇaḥ svaraḥ /
ChU, 2, 22, 3.1 sarve svarā indrasyātmānaḥ /
ChU, 2, 22, 3.4 taṃ yadi svareṣūpālabheta /
ChU, 2, 22, 5.1 sarve svarā ghoṣavanto balavanto vaktavyā indre balaṃ dadānīti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 4, 21.0 pṛṣṭhyasvarasāmnāṃ ca //
DrāhŚS, 8, 2, 20.0 svarapṛṣṭhāś cet svārasāmikeṣu pṛṣṭhastotrīyeṣu yathāsvam //
Gopathabrāhmaṇa
GB, 1, 1, 17, 1.0 tasya prathamayā svaramātrayā pṛthivīm agnim oṣadhivanaspatīn ṛgvedaṃ bhūr iti vyāhṛtiṃ gāyatraṃ chandas trivṛtaṃ stomaṃ prācīṃ diśaṃ vasantam ṛtuṃ vācam adhyātmaṃ jihvāṃ rasam itīndriyāṇy anvabhavat //
GB, 1, 1, 18, 1.0 tasya dvitīyayā svaramātrayāntarikṣaṃ vāyuṃ yajurvedaṃ bhuva iti vyāhṛtiṃ traiṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ pratīcīṃ diśaṃ grīṣmam ṛtuṃ prāṇam adhyātmaṃ nāsike gandhaghrāṇam itīndriyāṇy anvabhavat //
GB, 1, 1, 19, 1.0 tasya tṛtīyayā svaramātrayā divam ādityaṃ sāmavedaṃ svar iti vyāhṛtiṃ jāgataṃ chandaḥ saptadaśaṃ stomam udīcīṃ diśaṃ varṣā ṛtuṃ jyotir adhyātmaṃ cakṣuṣī darśanam itīndriyāny anvabhavat //
GB, 1, 1, 21, 1.0 tasya makāraśrutyetihāsapurāṇaṃ vākovākyaṃ gāthā nārāśaṃsīr upaniṣado 'nuśāsanānīti vṛdhat karad ruhan mahat tac cham om iti vyāhṛtīḥ svaraśamyanānātantrīḥ svaranṛtyagītavāditrāṇy anvabhavac caitrarathaṃ daivataṃ vaidyutaṃ jyotir bārhataṃ chandas triṇavatrayastriṃśau stomau dhruvām ūrdhvāṃ diśaṃ hemantaśiśirāv ṛtū śrotram adhyātmaṃ śabdaśravaṇam itīndriyāṇy anvabhavat //
GB, 1, 1, 21, 1.0 tasya makāraśrutyetihāsapurāṇaṃ vākovākyaṃ gāthā nārāśaṃsīr upaniṣado 'nuśāsanānīti vṛdhat karad ruhan mahat tac cham om iti vyāhṛtīḥ svaraśamyanānātantrīḥ svaranṛtyagītavāditrāṇy anvabhavac caitrarathaṃ daivataṃ vaidyutaṃ jyotir bārhataṃ chandas triṇavatrayastriṃśau stomau dhruvām ūrdhvāṃ diśaṃ hemantaśiśirāv ṛtū śrotram adhyātmaṃ śabdaśravaṇam itīndriyāṇy anvabhavat //
GB, 1, 1, 24, 9.0 kaḥ svara upasargo nipātaḥ //
GB, 1, 2, 10, 11.0 evam ime sarve vedā nirmitāḥ sakalpāḥ sarahasyāḥ sabrāhmaṇāḥ sopaniṣatkāḥ setihāsāḥ sānvākhyānāḥ sapurāṇāḥ sasvarāḥ sasaṃskārāḥ saniruktāḥ sānuśāsanāḥ sānumārjanāḥ savākovākyāḥ //
GB, 1, 5, 14, 1.1 athārbhave pavamāne vācayati svaro 'si gayo 'si jagacchandāḥ /
GB, 1, 5, 14, 2.0 sa yad āha svaro 'sīti somaṃ vā etad āha //
GB, 1, 5, 14, 4.0 tad yat svarati tasmāt svaraḥ //
GB, 1, 5, 14, 5.0 tat svarasya svaratvam //
GB, 1, 5, 14, 5.0 tat svarasya svaratvam //
GB, 2, 2, 13, 23.0 aṣṭau vasava ekādaśa rudrā dvādaśādityā vāg dvātriṃśī svaras trayastriṃśas trayastriṃśad devāḥ //
GB, 2, 4, 2, 4.0 paśavaḥ svaraḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 18, 8.1 tān asyām ṛcy asvarāyām mṛtyur nirajānād yathā maṇau maṇisūtram paripaśyed evam //
JUB, 1, 18, 9.1 te svaram prāviśan /
JUB, 1, 18, 9.2 tān svare sato na nirajānāt /
JUB, 1, 18, 9.3 svarasya tu ghoṣenānvait //
JUB, 1, 21, 9.1 tebhyaḥ svaram prāyacchat /
JUB, 1, 21, 9.4 etāvad vāva sāma yāvān svaraḥ /
JUB, 1, 21, 9.5 ṛg vā eṣarte svarād bhavatīti //
JUB, 1, 38, 6.2 taddha tad uvāca svareṇa caiva hiṅkāreṇa cāgāmeti //
JUB, 2, 2, 6.3 tasya svara eva prajāḥ /
JUB, 2, 15, 7.1 sa yo vācaḥ svaro jāyate so 'gnir vāg v eva vāk /
JUB, 3, 13, 10.1 tam etad udgātā yajamānam om ity etenākṣareṇa svarapakṣaṃ kṛtvānte svarge loke dadhāti /
JUB, 3, 32, 9.1 tāni vā etāni catvāri sāma prāṇo vāṅ manaḥ svaraḥ /
JUB, 3, 32, 9.3 tasya svara eva prajāḥ /
JUB, 3, 33, 1.4 ya ādityaḥ svara eva saḥ /
JUB, 3, 33, 1.5 tasmād etam ādityam āhuḥ svara etīti //
JUB, 3, 34, 2.1 tad yatrāda āha somaḥ pavata iti vopāvartadhvam iti vā tat sahaiva vācā manasā prāṇena svareṇa hiṃkurvanti /
JUB, 3, 34, 3.1 sahaiva vācā manasā prāṇena svareṇa nidhanam upayanti /
Jaiminīyabrāhmaṇa
JB, 1, 112, 17.0 svareṇa sampādyodgāyet //
JB, 1, 112, 18.0 etad vai sāmnaḥ svaṃ yat svaraḥ //
JB, 1, 112, 20.0 etad vai sāmno 'nnādyaṃ yat svaraḥ //
JB, 1, 112, 22.0 etad vai sāmna āyatanaṃ yat svaraḥ //
JB, 1, 112, 24.0 etad vai sāmnaḥ priyaṃ dhāma yat svaraḥ //
JB, 1, 123, 12.0 ṇyāyā au ho vā ho iḍā iti svareṇaiva saṃtatya svargaṃ lokaṃ samaśnuta //
JB, 1, 123, 15.0 prāṇo vai svaraḥ //
JB, 1, 127, 17.0 svareṇa vai devebhyo 'ntato 'nnādyaṃ pradīyate //
JB, 1, 140, 20.0 prāṇo vai svaraḥ //
JB, 1, 140, 22.0 īśvaro ha tu svareṇa yajamānasya paśūn niḥsvaritoḥ //
JB, 1, 141, 4.0 ya enam evaṃ cakṛvāṃsam upamīmāṃseta svareṇa yajamānasya paśūn nirasvārīr iti taṃ brūyān nidhanavat purastād rathantaraṃ nidhanavad upariṣṭān naudhasaṃ tābhyāṃ ma etad ubhayataḥ prajāḥ paśavaḥ parigṛhītāḥ prāṇam evaitad adhāṃ madhyataḥ paśūnām iti //
JB, 1, 160, 18.0 prāṇo vai svaraḥ puruṣacchandasaṃ kakup //
JB, 1, 164, 16.0 prāṇo vai svaraḥ //
JB, 1, 166, 23.0 svareṇa vai devebhyo 'ntato 'nnādyaṃ pradīyate //
JB, 1, 190, 16.0 taṃ hovāca maivaṃ kuruthā avalupteḍaḥ svaraḥ parastād apratiṣṭhitaḥ pāricaryasya rūpam iti //
JB, 1, 190, 17.0 sa hovāca tāṃ vai vayaṃ kṛtsnām iḍām upetya svareṇaiva saṃtatya rātriṃ pravatsyāmahā iti //
JB, 1, 190, 20.0 te balaṃ svaraṃ viditvā pratyādravan //
JB, 1, 215, 23.0 prāṇo vai svaraḥ //
JB, 1, 229, 10.0 prajāpatim eva tat svaram antata upayanti prajananāya //
JB, 1, 300, 18.0 yaddhi nidhanaṃ yeḍā yad ṛksamaṃ svara eva tad iti //
JB, 1, 300, 29.0 ātmā vai svaraḥ //
JB, 1, 301, 3.0 prāṇaḥ svaraḥ //
JB, 1, 302, 6.0 sa yadi svāre saha kuryāt prāṇaḥ svaraḥ prāṇa evaitat prāṇaṃ bhūyāṃsam akṛṣi jyog jīviṣyāmīty eva tatra dhyāyet //
JB, 1, 303, 13.0 athaitāṃ svareṇa gāyatrīm abhyārohati //
JB, 1, 303, 14.0 prāṇaḥ svaraḥ //
JB, 1, 303, 17.0 sa yat svareṇa gāyatrīm abhyārohati prāṇam eva tat prathamato yajñasya dadhāti //
JB, 1, 303, 24.0 sa yat svareṇa gāyatrīm abhyārohaty agnim eva tat pathikṛtaṃ prathamato yajñasya yunakti //
JB, 1, 303, 26.0 sa yathā pathā yann evam eva svasty ariṣṭa udṛcaṃ samaśnute ya evaṃ vidvān svareṇa gāyatrīm abhyārohati //
JB, 1, 304, 14.0 sa yad iḍāyā avakāśaṃ na vindet svareṇābhyārohet //
JB, 1, 304, 15.0 prāṇaḥ svaraḥ //
JB, 1, 305, 1.0 athaitāṃ svareṇa triṣṭubham abhyārohati //
JB, 1, 305, 2.0 prāṇaḥ svaraḥ //
JB, 1, 305, 10.0 prāṇo vai svaraḥ //
JB, 1, 305, 20.0 athaitāṃ svareṇa kakubham abhyārohati //
JB, 1, 305, 21.0 prāṇaḥ svaraḥ //
JB, 1, 305, 25.0 atha yat svareṇābhyārohati prāṇam evāsyām etad dadhāti //
JB, 1, 306, 1.0 athaitāṃ svareṇānuṣṭubham abhyārohati //
JB, 1, 306, 2.0 prāṇaḥ svaraḥ //
JB, 1, 306, 7.0 sa yadi svarasyāvakāśaṃ na vinded vāṅnidhanenābhyārohet //
JB, 1, 306, 22.0 athaitāṃ svareṇa jagatīm abhyārohati //
JB, 1, 306, 23.0 prāṇaḥ svaraḥ //
JB, 1, 306, 31.0 prāṇo vai svaraḥ //
JB, 1, 307, 1.0 trīṇi ha vai nidhanānīḍā svaro nidhanam eva nidhanam //
JB, 1, 307, 7.0 idam evāntarikṣaṃ svaraḥ //
JB, 1, 307, 8.0 prāṇaḥ svaraḥ //
JB, 1, 307, 15.0 prāṇaḥ svaraḥ //
JB, 1, 309, 11.0 prāṇaḥ svaraḥ //
JB, 1, 309, 19.0 prāṇaḥ svaraḥ //
JB, 1, 309, 28.0 svareṇa kakubham ārabheta //
JB, 1, 309, 29.0 prāṇaḥ svaraḥ //
JB, 1, 309, 38.0 svareṇānuṣṭubham ārabheta //
JB, 1, 309, 39.0 prāṇaḥ svaraḥ //
JB, 1, 309, 44.0 prāṇaḥ svaraḥ //
JB, 1, 320, 20.0 sa yo manasaś ca vācaś ca svaro jāyate //
JB, 1, 323, 4.0 nidhanam eva svaram upayan brahmavarcasaṃ dhyāyet //
JB, 1, 323, 5.0 brahmavarcasaṃ hi svaraḥ //
JB, 1, 323, 14.0 atha yan nidhanaṃ svaram upaiti tad brahmavarcasam //
JB, 1, 323, 15.0 brahmavarcasaṃ hi svaraḥ //
JB, 1, 323, 16.0 sa yan nidhanaṃ svaram upaimi brahmavarcasaṃ ma etad brahmavarcasy etena bhaviṣyāmīty eva tad vidyāt //
JB, 1, 356, 13.0 nyūno vai svaraḥ //
Jaiminīyaśrautasūtra
JaimŚS, 11, 16.0 svaro 'si gayo 'si jagatīchandety ārbhave //
Kauṣītakibrāhmaṇa
KauṣB, 12, 6, 12.0 svargo vai lokaḥ svaraḥ sāma //
KauṣB, 12, 6, 13.0 svarge loke svare sāmany ātmānam atisṛjā iti //
Kātyāyanaśrautasūtra
KātyŚS, 1, 8, 16.0 mantre svarakriyā yathāmnātam aviśeṣāt //
KātyŚS, 1, 8, 17.0 bhāṣikasvaro vopapannamantropadeśāt //
Maitrāyaṇīsaṃhitā
MS, 2, 11, 2, 4.0 svaraś ca me ślokaś ca me //
Pañcaviṃśabrāhmaṇa
PB, 1, 5, 15.0 svaro 'si gayo 'si jagacchandā anu tvā rabhe svasti mā saṃpārayā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam //
PB, 4, 5, 2.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat taṃ devāḥ svarair aspṛṇvan yat svarasāmāno bhavanty ādityasya spṛtyai //
PB, 7, 1, 10.0 yadi vyavānyān madhya ṛco vyavānyāt prāṇo vai gāyatraṃ prāṇaḥ svaraḥ prāṇam eva tan madhyata ātman dadhāti sa sarvam āyur eti //
PB, 7, 3, 26.0 svareṇa vai devebhyo 'ntato 'nnādyaṃ pradīyate svareṇaiva tad devebhyo 'ntato 'nnādyaṃ prayacchati //
PB, 7, 3, 26.0 svareṇa vai devebhyo 'ntato 'nnādyaṃ pradīyate svareṇaiva tad devebhyo 'ntato 'nnādyaṃ prayacchati //
PB, 7, 3, 28.0 prāṇo vai gāyatraṃ prāṇaḥ svaraḥ prāṇān eva tad ubhayato dadhāti tasmād ubhayataḥprāṇāḥ paśavaḥ //
PB, 9, 3, 11.0 yady atiṣṭuyuḥ svāram agniṣṭomasāma kāryam ūnam iva vā etat sāmno yat svaras tenaiva tat samaṃ kriyate //
PB, 10, 9, 1.0 yad ṛcā prastauti tat prathamasyāhno rūpam svaravibhakter yat purastāt stobhaṃ tad dvitīyasya yad ubhayataḥ stobhaṃ tat tṛtīyasya yad anutunnaṃ tac caturthasya yad abhyārabdhaṃ tat pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpam //
PB, 10, 9, 2.0 svarāṇāṃ yasmād eṣā samānā satī svaravibhaktir nānārūpā tasmād yathartu vāyuḥ pavate //
PB, 10, 9, 2.0 svarāṇāṃ yasmād eṣā samānā satī svaravibhaktir nānārūpā tasmād yathartu vāyuḥ pavate //
PB, 11, 5, 26.0 svāram u svareṇa svareṇa hi devebhyo 'ntato 'nnādyaṃ pradīyate svareṇaiva tad devebhyo 'ntato 'nnādyaṃ prayacchati //
PB, 11, 5, 26.0 svāram u svareṇa svareṇa hi devebhyo 'ntato 'nnādyaṃ pradīyate svareṇaiva tad devebhyo 'ntato 'nnādyaṃ prayacchati //
PB, 11, 5, 26.0 svāram u svareṇa svareṇa hi devebhyo 'ntato 'nnādyaṃ pradīyate svareṇaiva tad devebhyo 'ntato 'nnādyaṃ prayacchati //
PB, 13, 12, 13.0 kᄆpta upariṣṭād ṛk sāma ca vimucyete abhy u svareṇa saptamam ahaḥ svarati santatyai //
Pāraskaragṛhyasūtra
PārGS, 3, 15, 23.4 vācā tvā pidadhāmi vācā tvā pidadhāmīti svarakaraṇakaṇṭhyaurasadantyauṣṭhyagrahaṇadhāraṇoccāraṇaśaktir mayi bhavatu āpyāyantu me 'ṅgāni vāk prāṇaścakṣuḥ śrotraṃ yaśo balam /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 9.0 tad yo 'sau kruṣṭatama iva sāmnaḥ svaras taṃ devā upajīvanti //
SVidhB, 1, 1, 12.0 tasya ha vā etasya sāmna ṛg evāsthīni svaro māṃsāni stobhā lomāni //
SVidhB, 1, 1, 13.0 yo ha vai sāmnaḥ svaṃ yaḥ suvarṇaṃ veda svaṃ ca ha vai sāmnaḥ suvarṇaṃ ca bhavati svaro vāva sāmnaḥ svaṃ tad eva suvarṇam //
SVidhB, 2, 1, 5.0 bhrājābhrāje śukracandre rājanarauhiṇake śukriyādye hā ūsvaratādīni catvāri setuṣāma caiṣa pavitravarga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ pūto bhavati //
Taittirīyopaniṣad
TU, 1, 2, 1.2 varṇaḥ svaraḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 21, 7.0 bhūtiḥ smeti bhasma gṛhītvā lalāṭahṛdbāhukaṇṭhādīnādityaḥ somo nama ity ūrdhvāgram ālipyāpo hi ṣṭheti prokṣya oṃ ca me svara iti bālakṛtaṃ veti cāgniṃ pūrvavadādityaṃ copasthāya punarvedimūlamāsādyāgniṃ vaiśvānarasūktenopasthāya praṇāmaṃ kuryāditi kriyānte homaḥ //
VaikhGS, 1, 21, 8.0 oṃ ca me svara iti laukikāgnivisarjanamiti vijñāyate //
VaikhGS, 3, 19, 4.0 dīrghāntam abhiniṣṭhāntaṃ vā ghoṣavadādyantaraṃ dvipratiṣṭhitāntasthaṃ mṛṣṭākṣarapadasvaraṃ dvivarṇaṃ caturvarṇaṃ vā nāma śasyate //
Vaitānasūtra
VaitS, 3, 7, 4.7 bṛhaspate 'numatyoṃ bhūr janad indravanta ity uktvā stuteti prathamayā svaramātrayā prasauti /
VaitS, 3, 11, 4.1 ardharcaśasya ṛgantaṃ praṇavenopasaṃtanoti svarādim apanīya /
VaitS, 6, 2, 14.3 tṛtīyeṣu dvitīyāntyasvarayos tadādyoś ca nyūṅkhaninardān kṛtvā dvayaṃ saṃtanoti //
Vasiṣṭhadharmasūtra
VasDhS, 13, 46.1 pratyabhivādam āmantrite svaro 'ntyaḥ plavate sandhyakṣaram apragṛhyam āyāvabhāvaṃ cāpadyate yathā bho bhāv iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 13, 3.0 tad yāsau mātrā pūrvarūpottararūpe antareṇa yena saṃdhiṃ vivartayati yena mātrāmātraṃ vibhajati yena svarāt svaraṃ vijñāpayati sā saṃhiteti //
ŚāṅkhĀ, 7, 13, 3.0 tad yāsau mātrā pūrvarūpottararūpe antareṇa yena saṃdhiṃ vivartayati yena mātrāmātraṃ vibhajati yena svarāt svaraṃ vijñāpayati sā saṃhiteti //
ŚāṅkhĀ, 8, 1, 3.0 tasyaitasyātmanaḥ prāṇa ūṣmarūpam asthīni sparśarūpaṃ majjānaḥ svararūpaṃ māṃsaṃ lohitam ityetaccaturtham akṣararūpam iti //
ŚāṅkhĀ, 8, 8, 1.0 pṛthivyā rūpaṃ sparśā antarikṣasyoṣmāṇo divaḥ svarāḥ //
ŚāṅkhĀ, 8, 8, 2.0 agne rūpaṃ sparśā vāyor ūṣmāṇa ādityasya svarāḥ //
ŚāṅkhĀ, 8, 8, 3.0 ṛgvedasya rūpaṃ sparśā yajurvedasyoṣmāṇaḥ sāmavedasya svarāḥ //
ŚāṅkhĀ, 8, 8, 4.0 rathantarasya rūpaṃ sparśā vāmadevyasyoṣmāṇo bṛhataḥ svarāḥ //
ŚāṅkhĀ, 8, 8, 5.0 prāṇasya rūpaṃ sparśā apānasyoṣmāṇo manasaḥ svarāḥ //
ŚāṅkhĀ, 8, 8, 6.0 prāṇasya rūpaṃ sparśā apānasyoṣmāṇa udānasya svarāḥ svarā iti punardattaḥ //
ŚāṅkhĀ, 8, 8, 6.0 prāṇasya rūpaṃ sparśā apānasyoṣmāṇa udānasya svarāḥ svarā iti punardattaḥ //
ŚāṅkhĀ, 8, 9, 10.0 tad yathāsyāḥ svarā evam amuṣyāḥ svarāḥ //
ŚāṅkhĀ, 8, 9, 10.0 tad yathāsyāḥ svarā evam amuṣyāḥ svarāḥ //
Ṛgveda
ṚV, 1, 62, 4.1 sa suṣṭubhā sa stubhā sapta vipraiḥ svareṇādriṃ svaryo navagvaiḥ /
ṚV, 5, 44, 8.1 jyāyāṃsam asya yatunasya ketuna ṛṣisvaraṃ carati yāsu nāma te /
ṚV, 8, 72, 7.2 tīrthe sindhor adhi svare //
Arthaśāstra
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 4, 6, 19.1 abhyantarakṛte puruṣam āsannaṃ vyasaninaṃ krūrasahāyaṃ taskaropakaraṇasaṃsargaṃ striyaṃ vā daridrakulām anyaprasaktāṃ vā paricārakajanaṃ vā tadvidhācāram atisvapnaṃ nidrāklāntam āvignaṃ śuṣkabhinnasvaramukhavarṇam anavasthitam atipralāpinam uccārohaṇasaṃrabdhagātraṃ vilūnanighṛṣṭabhinnapāṭitaśarīravastraṃ jātakiṇasaṃrabdhahastapādaṃ pāṃsupūrṇakeśanakhaṃ vilūnabhugnakeśanakhaṃ vā samyaksnātānuliptaṃ tailapramṛṣṭagātraṃ sadyodhautahastapādaṃ vā pāṃsupicchileṣu tulyapādapadanikṣepaṃ praveśaniṣkasanayor vā tulyamālyamadyagandhavastracchedavilepanasvedaṃ parīkṣeta //
Avadānaśataka
AvŚat, 17, 1.4 tasyaivaṃvidhā śaktiḥ ekasyāṃ tantryāṃ sapta svarān ādarśayati ekaviṃśatiṃ mūrcchanāḥ /
AvŚat, 17, 4.6 tato bhagavān api vaiḍūryadaṇḍāṃ vīṇām āśrāvitavān yata ekaikasyāṃ tantryām aneke svaraviśeṣā mūrcchanāś ca bahuprakārā darśitāḥ te ca śūnyākāreṇaiva /
AvŚat, 17, 4.7 idaṃ ca śarīraṃ vīṇāvad ādarśitavān svarān indriyavat mūrcchanāś cittadhātuvat /
Aṣṭasāhasrikā
ASāh, 2, 20.7 subhūtirāha yatra kauśika na kācitsattvaparidīpanā kṛtā tatra kā sattvānantatā sacetkauśika tathāgato 'rhan samyaksaṃbuddho 'nantavijñaptighoṣeṇa gambhīranirghoṣeṇa svareṇa gaṅgānadīvālukopamān kalpān api vitiṣṭhamānaḥ sattvaḥ sattva iti vācaṃ bhāṣeta api nu tatra kaścitsattva utpanno va utpatsyate vā utpadyate vā niruddho vā nirotsyate vā nirudhyate vā śakra āha no hīdamārya subhūte /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 58.0 na padāntadvirvacanavareyalopasvarasavarṇānusvāradīrghajaścarvidhiṣu //
Aṣṭādhyāyī, 2, 1, 2.0 sub āmantrite parāṅgavat svare //
Aṣṭādhyāyī, 7, 2, 18.0 kṣubdhasvāntadhvāntalagnamliṣṭaviribdhaphāṇṭabāḍhāni manthamanastamaḥsaktāvispaṣṭasvarānāyāsabhṛśeṣu //
Aṣṭādhyāyī, 8, 2, 2.0 nalopaḥ supsvarasañjñātugvidhiṣu kṛti //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 7.1 svareṇa saṃdhayed yogam asvaraṃ bhāvayet param /
Buddhacarita
BCar, 3, 45.2 idaṃ ca vākyaṃ karuṇāyamānaḥ provāca kiṃcinmṛdunā svareṇa //
BCar, 3, 60.2 aṃsena saṃśliṣya ca kūbarāgraṃ provāca nihrādavatā svareṇa //
BCar, 5, 34.1 iti vākyamidaṃ niśamya rājñaḥ kalaviṅkasvara uttaraṃ babhāṣe /
BCar, 6, 67.1 vilokya bhūyaśca ruroda sasvaraṃ hayaṃ bhujābhyāmupaguhya kanthakam /
BCar, 7, 9.2 pratyarcayāṃ dharmabhṛto babhūva svareṇa sāmbho'mbudharopamena //
BCar, 8, 17.2 svareṇa puṣṭena rurāva kanthako janāya duḥkhaṃ prativedayanniva //
BCar, 13, 56.2 dṛṣṭvarṣaye drugdham avairaruṣṭaṃ māraṃ babhāṣe mahatā svareṇa //
Carakasaṃhitā
Ca, Sū., 5, 32.1 śiroruhakapālānāmindriyāṇāṃ svarasya ca /
Ca, Sū., 5, 53.2 aviśuddhaḥ svaro yasya kaṇṭhaśca sakapho bhavet //
Ca, Sū., 5, 61.2 mukhaṃ prasannopacitaṃ svaraḥ snigdhaḥ sthiro mahān //
Ca, Sū., 5, 78.1 hanvorbalaṃ svarabalaṃ vadanopacayaḥ paraḥ /
Ca, Sū., 8, 24.1 na vidyutsvanārtavīṣu nābhyuditāsu dikṣu nāgnisaṃplave na bhūmikampe na mahotsave nolkāpāte na mahāgrahopagamane na naṣṭacandrāyāṃ tithau na sandhyayornāmukhādgurornāvapatitaṃ nātimātraṃ na tāntaṃ na visvaraṃ nānavasthitapadaṃ nātidrutaṃ na vilambitaṃ nātiklībaṃ nātyuccair nātinīcaiḥ svarairadhyayanamabhyasyet //
Ca, Sū., 11, 30.0 pratyakṣamapi copalabhyate mātāpitror visadṛśānyapatyāni tulyasaṃbhavānāṃ varṇasvarākṛtisattvabuddhibhāgyaviśeṣāḥ pravarāvarakulajanma dāsyaiśvaryaṃ sukhāsukhamāyuḥ āyuṣo vaiṣamyam iha kṛtasyāvāptiḥ aśikṣitānāṃ ca ruditastanapānahāsatrāsādīnāṃ pravṛttiḥ lakṣaṇotpattiḥ karmasādṛśye phalaviśeṣaḥ medhā kvacit kvacit karmaṇyamedhā jātismaraṇamihāgamanam itaścyutānāmiti samadarśane priyāpriyatvam //
Ca, Sū., 13, 14.2 nirvāpaṇaṃ mṛdukaraṃ svaravarṇaprasādanam //
Ca, Sū., 13, 42.1 āyuḥprakarṣakāmāśca balavarṇasvarārthinaḥ /
Ca, Sū., 14, 14.2 dāhaḥ svarāṅgadaurbalyam atisvinnasya lakṣaṇam //
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 24, 15.1 svedaḥ śarīradaurgandhyaṃ madaḥ kampaḥ svarakṣayaḥ /
Ca, Sū., 26, 43.2 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ sthaulyaṃ mārdavam ālasyam atisvapnaṃ gauravamanannābhilāṣam agnerdaurbalyamāsyakaṇṭhayormāṃsābhivṛddhiṃ śvāsakāsapratiśyāyālasakaśītajvarānāhāsyamādhuryavamathusaṃjñāsvarapraṇāśagalagaṇḍagaṇḍamālāślīpadagalaśophabastidhamanīgalopalepākṣyāmayābhiṣyandān ityevaṃprabhṛtīn kaphajān vikārānupajanayati amlo raso bhaktaṃ rocayati agniṃ dīpayati dehaṃ bṛṃhayati ūrjayati mano bodhayati indriyāṇi dṛḍhīkaroti balaṃ vardhayati vātamanulomayati hṛdayaṃ tarpayati āsyamāsrāvayati bhuktamapakarṣayati kledayati jarayati prīṇayati laghuruṣṇaḥ snigdhaśca /
Ca, Sū., 27, 64.2 darśanaśrotramedhāgnivayovarṇasvarāyuṣām //
Ca, Sū., 27, 65.2 gurūṣṇasnigdhamadhurāḥ svaravarṇabalapradāḥ //
Ca, Sū., 27, 66.2 snigdhāścoṣṇāścavṛṣyāś ca bṛṃhaṇāḥ svarabodhanāḥ //
Ca, Nid., 6, 4.4 tasya yo 'ṃśaḥ śarīrasandhīnāviśati tenāsya jṛmbhāṅgamardo jvaraścopajāyate yastvāmāśayamabhyupaiti tena rogā bhavanti urasyā arocakaśca yaḥ kaṇṭhamabhiprapadyate kaṇṭhastenoddhvaṃsyate svaraścāvasīdati yaḥ prāṇavahāni srotāṃsyanveti tena śvāsaḥ pratiśyāyaśca jāyate yaḥ śirasyavatiṣṭhate śirastenopahanyate tataḥ kṣaṇanāccaivoraso viṣamagatitvācca vāyoḥ kaṇṭhasya coddhvaṃsanāt kāsaḥ satatamasya saṃjāyate sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitāgamanāccāsya daurbalyamupajāyate evamete sāhasaprabhavāḥ sāhasikamupadravāḥ spṛśanti /
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 8, 89.2 parīkṣā tvasya rugupaśamanaṃ svaravarṇayogaḥ śarīropacayaḥ balavṛddhiḥ abhyavahāryābhilāṣaḥ rucirāhārakāle abhyavahṛtasya cāhārasya kāle samyagjaraṇaṃ nidrālābho yathākālaṃ vaikāriṇāṃ ca svapnānāmadarśanaṃ sukhena ca pratibodhanaṃ vātamūtrapurīṣaretasāṃ muktiḥ sarvākārairmanobuddhīndriyāṇāṃ cāvyāpattiriti //
Ca, Vim., 8, 96.2 tasya snehācchleṣmalāḥ snigdhāṅgāḥ ślakṣṇatvācchlakṣṇāṅgāḥ mṛdutvāddṛṣṭisukhasukumārāvadātagātrāḥ mādhuryāt prabhūtaśukravyavāyāpatyāḥ sāratvāt sārasaṃhatasthiraśarīrāḥ sāndratvād upacitaparipūrṇasarvāṅgāḥ mandatvān mandaceṣṭāhāravyāhārāḥ staimityād aśīghrārambhakṣobhavikārāḥ gurutvāt sārādhiṣṭhitāvasthitagatayaḥ śaityādalpakṣuttṛṣṇāsaṃtāpasvedadoṣāḥ vijjalatvāt suśliṣṭasārasandhibandhanāḥ tathācchatvāt prasannadarśanānanāḥ prasannasnigdhavarṇasvarāśca bhavanti /
Ca, Vim., 8, 98.2 tasya raukṣyādvātalā rūkṣāpacitālpaśarīrāḥ pratatarūkṣakṣāmasannasaktajarjarasvarā jāgarūkāśca bhavanti laghutvāl laghucapalagaticeṣṭāhāravyāhārāḥ calatvād anavasthitasandhyakṣibhrūhanvoṣṭhajihvāśiraḥskandhapāṇipādāḥ bahutvād bahupralāpakaṇḍarāsirāpratānāḥ śīghratvācchīghrasamārambhakṣobhavikārāḥ śīghratrāsarāgavirāgāḥ śrutagrāhiṇo 'lpasmṛtayaśca śaityācchītāsahiṣṇavaḥ pratataśītakodvepakastambhāḥ pāruṣyāt paruṣakeśaśmaśruromanakhadaśanavadanapāṇipādāḥ vaiśadyāt sphuṭitāṅgāvayavāḥ satatasandhiśabdagāminaśca bhavanti ta evaṃ guṇayogādvātalāḥ prāyeṇālpabalāś cālpāyuṣaś cālpāpatyāś cālpasādhanāś cālpadhanāśca bhavanti //
Ca, Vim., 8, 106.1 varṇasvaranetrakeśalomanakhadantauṣṭhamūtrapurīṣeṣu viśeṣataḥ sneho medaḥsārāṇām /
Ca, Vim., 8, 108.1 mṛdvaṅgā balavantaḥ snigdhavarṇasvarāḥ sthūladīrghavṛttasandhayaśca majjasārāḥ /
Ca, Vim., 8, 109.1 saumyāḥ saumyaprekṣiṇaḥ kṣīrapūrṇalocanā iva praharṣabahulāḥ snigdhavṛttasārasamasaṃhataśikharadaśanāḥ prasannasnigdhavarṇasvarā bhrājiṣṇavo mahāsphicaśca śukrasārāḥ /
Ca, Vim., 8, 111.1 tatra sarvaiḥ sārairupetāḥ puruṣā bhavantyatibalāḥ paramasukhayuktāḥ kleśasahāḥ sarvārambheṣvātmani jātapratyayāḥ kalyāṇābhiniveśinaḥ sthirasamāhitaśarīrāḥ susamāhitagatayaḥ sānunādasnigdhagambhīramahāsvarāḥ sukhaiśvaryavittopabhogasaṃmānabhājo mandajaraso mandavikārāḥ prāyastulyaguṇavistīrṇāpatyāś cirajīvinaśca //
Ca, Śār., 3, 10.1 yāni tu khalvasya garbhasyātmajāni yāni cāsyātmataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tadyathā tāsu tāsu yoniṣūtpattirāyurātmajñānaṃ mana indriyāṇi prāṇāpānau preraṇaṃ dhāraṇamākṛtisvaravarṇaviśeṣāḥ sukhaduḥkhe icchādveṣau cetanā dhṛtirbuddhiḥ smṛtirahaṅkāraḥ prayatnaśceti //
Ca, Śār., 3, 11.6 yāni khalvasya garbhasya sātmyajāni yāni cāsya sātmyataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathārogyam anālasyam alolupatvam indriyaprasādaḥ svaravarṇabījasaṃpat praharṣabhūyastvaṃ ceti //
Ca, Śār., 8, 32.5 aṣṭame tu māse kṣīrayavāgūṃ sarpiṣmatīṃ kāle kāle pibet tanneti bhadrakāpyaḥ paiṅgalyābādho hyasyā garbhamāgacchediti astvatra paiṅgalyābādha ityāha bhagavān punarvasur ātreyaḥ na tvevaitanna kāryam evaṃ kurvatī hyarogārogyabalavarṇasvarasaṃhananasampadupetaṃ jñātīnāmapi śreṣṭhamapatyaṃ janayati /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Indr., 1, 3.0 iha khalu varṇaśca svaraśca gandhaśca rasaśca sparśaśca cakṣuśca śrotraṃ ca ghrāṇaṃ ca rasanaṃ ca sparśanaṃ ca sattvaṃ ca bhaktiśca śaucaṃ ca śīlaṃ cācāraśca smṛtiścākṛtiśca prakṛtiśca vikṛtiśca balaṃ ca glāniśca medhā ca harṣaśca raukṣyaṃ ca snehaśca tandrā cārambhaśca gauravaṃ ca lāghavaṃ ca guṇāścāhāraśca vihāraścāhārapariṇāmaścopāyaś cāpāyaśca vyādhiśca vyādhipūrvarūpaṃ ca vedanāścopadravāśca chāyā ca praticchāyā ca svapnadarśanaṃ ca dūtādhikāraśca pathi cautpātikaṃ cāturakule bhāvāvasthāntarāṇi ca bheṣajasaṃvṛttiśca bheṣajavikārayuktiśceti parīkṣyāṇi pratyakṣānumānopadeśair āyuṣaḥ pramāṇāvaśeṣaṃ jijñāsamānena bhiṣajā //
Ca, Indr., 1, 15.1 svarādhikārastu haṃsakrauñcanemidundubhikalaviṅkakākakapotajarjarānukārāḥ prakṛtisvarā bhavanti yāṃścāparān upekṣamāṇo'pi vidyād anūkato'nyathā vāpi nirdiśyamānāṃstajjñaiḥ /
Ca, Indr., 1, 15.1 svarādhikārastu haṃsakrauñcanemidundubhikalaviṅkakākakapotajarjarānukārāḥ prakṛtisvarā bhavanti yāṃścāparān upekṣamāṇo'pi vidyād anūkato'nyathā vāpi nirdiśyamānāṃstajjñaiḥ /
Ca, Indr., 1, 15.2 eḍakakalagrastāvyaktagadgadakṣāmadīnānukīrṇās tvāturāṇāṃ svarā vaikārikā bhavanti yāṃścāparān upekṣamāṇo'pi vidyāt prāgvikṛtān abhūtvotpannān /
Ca, Indr., 1, 15.3 iti prakṛtivikṛtisvarā vyākhyātā bhavanti //
Ca, Indr., 1, 16.1 tatra prakṛtivaikārikāṇāṃ svarāṇāmāśv abhinirvṛttiḥ svarānekatvam ekasya cānekatvamapraśastam /
Ca, Indr., 1, 16.1 tatra prakṛtivaikārikāṇāṃ svarāṇāmāśv abhinirvṛttiḥ svarānekatvam ekasya cānekatvamapraśastam /
Ca, Indr., 1, 16.2 iti svarādhikāraḥ //
Ca, Indr., 1, 17.0 iti varṇasvarādhikārau yathāvaduktau mumūrṣatāṃ lakṣaṇajñānārthamiti //
Ca, Indr., 1, 25.1 eko vā yadi vāneko yasya vaikārikaḥ svaraḥ /
Ca, Indr., 1, 26.1 yaccānyadapi kiṃcit syād vaikṛtaṃ svaravarṇayoḥ /
Ca, Indr., 1, 27.2 iti varṇasvarāvuktau lakṣaṇārthaṃ mumūrṣatām /
Ca, Indr., 3, 3.1 varṇe svare ca gandhe ca rase coktaṃ pṛthak pṛthak /
Ca, Indr., 9, 12.1 svarasya durbalībhāvaṃ hāniṃ ca balavarṇayoḥ /
Ca, Indr., 11, 24.1 varṇasvarāvagnibalaṃ vāgindriyamanobalam /
Ca, Indr., 12, 51.2 gandhā vikṛtimāyānti bhedaṃ varṇasvarau tathā //
Ca, Cik., 1, 7.2 prabhāvarṇasvaraudāryaṃ dehendriyabalaṃ param //
Ca, Cik., 1, 71.1 svarakṣayam urorogaṃ hṛdrogaṃ vātaśoṇitam /
Ca, Cik., 2, 3.1 prāṇakāmāḥ śuśrūṣadhvam idam ucyamānam amṛtam ivāparam aditisutahitakaram acintyādbhutaprabhāvam āyuṣyam ārogyakaraṃ vayasaḥ sthāpanaṃ nidrātandrāśramaklamālasyadaurbalyāpaharam anilakaphapittasāmyakaraṃ sthairyakaram abaddhamāṃsaharam antaragnisaṃdhukṣaṇaṃ prabhāvarṇasvarottamakaraṃ rasāyanavidhānam /
Ca, Cik., 2, 6.1 balaṃ mahadvarṇaviśuddhir agryā svaro ghanaughastanitānukārī /
Ca, Cik., 22, 16.2 dīnasvaraḥ pratāmyan saṃśuṣkahṛdayagalatāluḥ //
Ca, Cik., 23, 131.1 klībastrasatyadhodṛṣṭiḥ svarahīnaḥ prakampate /
Ca, Cik., 1, 3, 27.2 āyuṣyaṃ pauṣṭikaṃ dhanyaṃ svaravarṇaprasādanam //
Ca, Cik., 1, 3, 31.1 āyuḥpradānyāmayanāśanāni balāgnivarṇasvaravardhanāni /
Ca, Cik., 1, 4, 6.0 athendras tadāyurvedāmṛtam ṛṣibhyaḥ saṃkramyovāca etatsarvamanuṣṭheyam ayaṃ ca śivaḥ kālo rasāyanānāṃ divyāścauṣadhayo himavatprabhavāḥ prāptavīryāḥ tadyathā aindrī brāhmī payasyā kṣīrapuṣpī śrāvaṇī mahāśrāvaṇī śatāvarī vidārī jīvantī punarnavā nāgabalā sthirā vacā chattrā aticchatrā medā mahāmedā jīvanīyāścānyāḥ payasā prayuktāḥ ṣaṇmāsāt paramāyurvayaśca taruṇamanāmayatvaṃ svaravarṇasampadam upacayaṃ medhāṃ smṛtimuttamabalam iṣṭāṃścāparān bhāvān āvahanti siddhāḥ //
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 1, 4, 25.1 paramūrjaskaraṃ caiva varṇasvarakaraṃ tathā /
Ca, Cik., 1, 4, 44.2 vītavarṇasvaropetaḥ kṛtastābhyāṃ punaryuvā //
Ca, Cik., 2, 1, 41.3 balavarṇasvarakaraḥ pumāṃstena vṛṣāyate //
Ca, Cik., 2, 2, 26.2 varṇasvarabalopetaḥ pumāṃstena vṛṣāyate //
Lalitavistara
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 5, 77.22 tāni cāpsaraḥśatasahasrāṇi svāṃ svāṃ saṃgītiṃ samprayujya purataḥ pṛṣṭhato vāmadakṣiṇena ca sthitvā bodhisattvaṃ saṃgītirutasvareṇābhistuvanti sma /
LalVis, 7, 32.16 atha tasmin samaye ayaṃ trisāhasramahāsāhasralokadhātuḥ svareṇābhivijñāpto 'bhūt /
LalVis, 7, 97.14 brahmasvaro mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.5 snigdhapāṇilekhaśca tulyapāṇilekhaśca gambhīrapāṇilekhaśca ajihmapāṇilekhaśca anupūrvapāṇilekhaśca bimboṣṭhaśca noccavacanaśabdaśca mṛdutaruṇatāmrajihvaśca gajagarjitābhistanitameghasvaramadhuramañjughoṣaśca paripūrṇavyañjanaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 12, 76.4 gaganatalagatāśca devaputrā mahāntaṃ puṣpavarṣamabhipravṛṣyaikasvareṇemāṃ gāthāmabhāṣanta //
LalVis, 12, 93.2 kalaviṅko yathā pakṣī darśanena svareṇa vā //
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
Mahābhārata
MBh, 1, 2, 32.2 svaravyañjanayoḥ kṛtsnā lokavedāśrayeva vāk //
MBh, 1, 64, 9.1 divaspṛśo 'tha saṃghuṣṭāḥ pakṣibhir madhurasvaraiḥ /
MBh, 1, 64, 31.2 kratvarthāṃśca prakāśadbhir yajurbhir nirmalasvaraiḥ /
MBh, 1, 68, 13.81 gatena haṃsīsadṛśīṃ kokilena svare samām /
MBh, 1, 69, 26.4 gatiḥ svaraḥ smṛtiḥ sattvaṃ śīlaṃ vidyā ca vikramaḥ /
MBh, 1, 84, 18.2 dūto devānām abravīd ugrarūpo dhvaṃsetyuccaistriḥ plutena svareṇa //
MBh, 1, 110, 39.3 bhīmam ārtasvaraṃ kṛtvā hāheti paricukruśuḥ //
MBh, 1, 126, 8.1 so 'bravīn meghadhīreṇa svareṇa vadatāṃ varaḥ /
MBh, 1, 137, 16.59 kṣattāram anusaṃgṛhya bāṣpotpīḍakalasvaraḥ /
MBh, 1, 189, 49.13 vīṇeva madhurārāvā gāndhārasvaramūrchitā /
MBh, 1, 200, 9.40 svare svare ca vividhe vṛtteṣu vividheṣu ca /
MBh, 1, 200, 9.40 svare svare ca vividhe vṛtteṣu vividheṣu ca /
MBh, 1, 200, 9.47 ātmane ca parasmai ca svarasaṃskārayogavān /
MBh, 1, 200, 9.48 eṣāṃ svarāṇāṃ jñātā ca boddhā pravacanasvarān /
MBh, 1, 200, 9.48 eṣāṃ svarāṇāṃ jñātā ca boddhā pravacanasvarān /
MBh, 1, 200, 9.54 paribhūṣayitā vācāṃ varṇataḥ svarato 'rthataḥ /
MBh, 1, 200, 9.56 pañca cākṣarajātāni svarasaṃjñāni yāni ca /
MBh, 2, 9, 4.1 tathā śakunayastasyāṃ nānārūpā mṛdusvarāḥ /
MBh, 3, 1, 37.3 cakrur ārtasvaraṃ ghoraṃ hā rājann iti duḥkhitāḥ //
MBh, 3, 1, 43.1 rājānaṃ tu kuruśreṣṭhaṃ te haṃsamadhurasvarāḥ /
MBh, 3, 44, 30.2 citrasenā citralekhā sahā ca madhurasvarā //
MBh, 3, 73, 25.2 bhṛśaṃ duḥkhaparītātmā sasvaraṃ praruroda ha //
MBh, 3, 155, 52.1 madhurasvarair madhukarair virutān kamalākarān /
MBh, 3, 155, 54.1 kṛtvaiva kekāmadhuraṃ saṃgītamadhurasvaram /
MBh, 3, 157, 50.2 bhīmam ārtasvaraṃ cakrur viprakīrṇamahāyudhāḥ //
MBh, 3, 157, 70.2 bhīmam ārtasvaraṃ kṛtvā jagmuḥ prācīṃ diśaṃ prati //
MBh, 3, 158, 15.2 bhīmam ārtasvaraṃ cakrur bhīmasenabhayārditāḥ //
MBh, 3, 164, 48.1 mṛgadvijāś ca bahavo rucirā madhurasvarāḥ /
MBh, 3, 166, 18.2 vikṛtasvararūpāṇi bhṛśaṃ sarvāṇyacodayan //
MBh, 3, 213, 6.2 śuśrāvārtasvaraṃ ghoram atha muktaṃ striyā tadā //
MBh, 3, 214, 32.1 sa viśīrṇo 'patacchailo bhṛśam ārtasvarān ruvan /
MBh, 3, 223, 6.1 śrutvā svaraṃ dvāragatasya bhartuḥ pratyutthitā tiṣṭha gṛhasya madhye /
MBh, 3, 231, 13.2 ārtā dīnasvarāḥ sarve yudhiṣṭhiram upāgaman //
MBh, 3, 262, 22.1 sa rāmabāṇābhihataḥ kṛtvā rāmasvaraṃ tadā /
MBh, 3, 262, 22.2 hā sīte lakṣmaṇetyevaṃ cukrośārtasvareṇa ha //
MBh, 3, 262, 40.1 bhartsayitvā tu rūkṣeṇa svareṇa gatacetanām /
MBh, 3, 281, 25.2 nivarta tuṣṭo 'smi tavānayā girā svarākṣaravyañjanahetuyuktayā /
MBh, 3, 281, 94.3 ucchritya bāhū duḥkhārtaḥ sasvaraṃ praruroda ha //
MBh, 4, 17, 19.1 enaṃ hi svarasampannā bahavaḥ sūtamāgadhāḥ /
MBh, 5, 11, 11.2 vāditrāṇi ca sarvāṇi gītaṃ ca madhurasvaram //
MBh, 5, 12, 14.1 evam ukte tu sā devī bāṣpam utsṛjya sasvaram /
MBh, 5, 37, 29.1 guṇā daśa snānaśīlaṃ bhajante balaṃ rūpaṃ svaravarṇapraśuddhiḥ /
MBh, 5, 47, 57.1 ārtasvaraṃ hanyamānaṃ hataṃ ca vikīrṇakeśāsthikapālasaṃgham /
MBh, 5, 80, 42.2 ruroda kṛṣṇā sotkampaṃ sasvaraṃ bāṣpagadgadam //
MBh, 5, 92, 4.1 tatastu svarasampannā bahavaḥ sūtamāgadhāḥ /
MBh, 5, 119, 27.1 uccair anupamaiḥ snigdhaiḥ svarair āpūrya medinīm /
MBh, 5, 153, 30.2 śivāśca bhayavedinyo nedur dīptasvarā bhṛśam //
MBh, 5, 174, 24.1 tatastu sasvaraṃ bāṣpam utsṛjantī punaḥ punaḥ /
MBh, 6, 45, 6.2 kecid ārtasvaraṃ cakrur nāgā marmaṇi tāḍitāḥ //
MBh, 6, 45, 41.2 bhīmam ārtasvaraṃ kṛtvā papāta ca mamāra ca //
MBh, 6, 50, 32.2 tataḥ svareṇa mahatā vinanāda mahāsvanam //
MBh, 6, 55, 39.2 dadṛśe pāṇḍuputrasya sainyam ārtasvaraṃ tadā //
MBh, 6, 56, 19.2 ārtasvaraṃ sādipadātiyūnāṃ viṣāṇagātrāvaratāḍitānām //
MBh, 6, 73, 33.2 pādātā dantinaścaiva cakrur ārtasvaraṃ mahat //
MBh, 6, 96, 20.2 cakrur ārtasvaraṃ ghoraṃ parjanyaninadopamam //
MBh, 6, 102, 29.2 dadṛśe pāṇḍuputrasya sainyam ārtasvaraṃ tadā //
MBh, 6, 113, 10.1 petur ārtasvaraṃ kṛtvā tatra tatra mahāgajāḥ /
MBh, 7, 19, 44.2 cakrur ārtasvaraṃ ghoram utpātajaladā iva //
MBh, 7, 19, 49.2 petur ārtasvaraṃ kṛtvā tadā viśasane gajāḥ //
MBh, 7, 28, 39.2 nadann ārtasvaraṃ prāṇān utsasarja mahādvipaḥ //
MBh, 7, 31, 47.1 kecid ārtasvaraṃ cakrur vinedur apare punaḥ /
MBh, 7, 50, 39.2 bodhayantyadya taṃ nūnaṃ śvāpadā vikṛtaiḥ svaraiḥ //
MBh, 7, 61, 10.1 tad adya hīnapuṇyo 'ham ārtasvaranināditam /
MBh, 7, 91, 49.2 ghoram ārtasvaraṃ kṛtvā vidudrāva mahāgajaḥ //
MBh, 7, 165, 69.2 ārtasvareṇa mahatā putraṃ te paryavārayan //
MBh, 7, 166, 40.1 kiran hi śarajālāni sarvato bhairavasvaram /
MBh, 8, 19, 54.2 cakrur ārtasvaraṃ ghoraṃ vyadravanta diśo daśa //
MBh, 8, 22, 5.3 dīnasvarā dūyamānā māninaḥ śatrubhir jitāḥ //
MBh, 8, 28, 34.2 dṛṣṭvā pramuditāḥ kākā vinedur atha taiḥ svaraiḥ //
MBh, 8, 65, 26.2 tribhis tribhir bhīmabalo nihatya nanāda ghoraṃ mahatā svareṇa //
MBh, 9, 1, 18.2 praruroda bhṛśodvigno hā rājann iti sasvaram //
MBh, 9, 5, 9.1 sthāṇor vṛṣasya sadṛśaṃ skandhanetragatisvaraiḥ /
MBh, 9, 24, 31.2 petur ārtasvaraṃ kṛtvā chinnapakṣā ivādrayaḥ //
MBh, 9, 35, 35.1 sa cāviśad divaṃ rājan svaraḥ śaikṣastritasya vai /
MBh, 9, 59, 4.2 kurvann ārtasvaraṃ ghoraṃ dhig dhig bhīmetyuvāca ha //
MBh, 9, 62, 36.2 pāṇim ālambya rājñaḥ sa sasvaraṃ praruroda ha //
MBh, 10, 8, 89.1 teṣām ārtasvaraṃ śrutvā vitrastā gajavājinaḥ /
MBh, 11, 25, 4.2 dūrabandhur anātheva atīva madhurasvarā //
MBh, 11, 25, 8.1 āsām āyatanetrāṇāṃ susvarāṇāṃ janārdana /
MBh, 12, 47, 8.1 svareṇa puṣṭanādena tuṣṭāva madhusūdanam /
MBh, 12, 47, 30.1 padāṅgaṃ saṃdhiparvāṇaṃ svaravyañjanalakṣaṇam /
MBh, 12, 70, 10.2 prasīdanti narāṇāṃ ca svaravarṇamanāṃsi ca //
MBh, 12, 70, 22.1 hrasanti ca manuṣyāṇāṃ svaravarṇamanāṃsyuta /
MBh, 12, 81, 21.1 rūpavarṇasvaropetastitikṣur anasūyakaḥ /
MBh, 12, 102, 8.1 mṛgasvarā dvīpinetrā ṛṣabhākṣāstathāpare /
MBh, 12, 120, 22.2 sarvāṃstān anuvarteta svarāṃstantrīr ivāyatā //
MBh, 12, 139, 42.2 paribhinnasvaro rūkṣa uvācāpriyadarśanaḥ //
MBh, 12, 142, 5.1 yadi sā raktanetrāntā citrāṅgī madhurasvarā /
MBh, 12, 150, 15.1 eṣāṃ pṛthak samastānāṃ śrūyate madhuraḥ svaraḥ /
MBh, 12, 160, 8.1 tatastasyottaraṃ vākyaṃ svaravarṇopapāditam /
MBh, 12, 273, 21.2 svareṇa madhureṇātha sāntvayann iva bhārata //
MBh, 12, 306, 14.1 tataḥ pravṛttātiśubhā svaravyañjanabhūṣitā /
MBh, 12, 315, 23.2 svareṇoccaiḥ sa śaikṣeṇa lokān āpūrayann iva //
MBh, 12, 320, 22.2 svayaṃ pitrā svareṇoccaistrīṃllokān anunādya vai //
MBh, 12, 322, 34.1 ādāveva hi tacchāstram oṃkārasvarabhūṣitam /
MBh, 12, 330, 35.2 svaravarṇasamuccārāḥ sarvāṃstān viddhi matkṛtān //
MBh, 12, 335, 50.2 śaikṣaṃ svaraṃ samāsthāya om iti prāsṛjat svaram //
MBh, 12, 335, 50.2 śaikṣaṃ svaraṃ samāsthāya om iti prāsṛjat svaram //
MBh, 12, 335, 51.1 sa svaraḥ sānunādī ca sarvagaḥ snigdha eva ca /
MBh, 13, 2, 77.1 svareṇa vipraḥ śaikṣeṇa trīṃl lokān anunādayan /
MBh, 13, 11, 15.2 nadīṣu haṃsasvananāditāsu krauñcāvaghuṣṭasvaraśobhitāsu //
MBh, 13, 85, 5.1 lakṣaṇāni svarāḥ stobhā niruktaṃ svarabhaktayaḥ /
MBh, 13, 96, 11.1 purā vedān brāhmaṇā grāmamadhye ghuṣṭasvarā vṛṣalāñśrāvayanti /
MBh, 14, 21, 12.1 yastu te viṣayaṃ gacchenmantro varṇaḥ svaro 'pi vā /
MBh, 14, 43, 22.1 svaravyañjanasaṃskārā bhāratī satyalakṣaṇā /
MBh, 14, 45, 6.2 svaravigrahanābhīkaṃ śokasaṃghātavartanam //
MBh, 14, 55, 11.2 dṛṣṭvā tāṃ vayaso 'vasthāṃ rurodārtasvaraṃ tadā //
MBh, 14, 68, 3.2 aprekṣaṇīyam abhavad ārtasvaranināditam //
MBh, 14, 77, 23.2 sā dhanaṃjayam āsādya mumocārtasvaraṃ tadā /
MBh, 14, 77, 31.1 ityuktvārtasvaraṃ sā tu mumoca dhṛtarāṣṭrajā /
MBh, 15, 31, 13.1 tān rājā svarayogena sparśena ca mahāmanāḥ /
MBh, 15, 45, 40.1 antaḥpurāṇāṃ ca tadā mahān ārtasvaro 'bhavat /
MBh, 16, 3, 15.2 samantāt pratyavāśyanta rāsabhā dāruṇasvarāḥ //
Manusmṛti
ManuS, 8, 25.2 svaravarṇeṅgitākāraiś cakṣuṣā ceṣṭitena ca //
Rāmāyaṇa
Rām, Bā, 4, 4.2 bhrātarau svarasampannau dadarśāśramavāsinau //
Rām, Bā, 4, 9.2 bhrātarau svarasampannau gandharvāv iva rūpiṇau //
Rām, Bā, 4, 10.1 rūpalakṣaṇasampannau madhurasvarabhāṣiṇau /
Rām, Bā, 4, 17.2 sahitau madhuraṃ raktaṃ sampannaṃ svarasampadā //
Rām, Bā, 4, 25.2 vicitrārthapadaṃ samyag gāyator madhurasvaram //
Rām, Bā, 9, 11.1 tāś citraveṣāḥ pramadā gāyantyo madhurasvaraiḥ /
Rām, Bā, 32, 15.1 parituṣṭaṃ muniṃ jñātvā gandharvī madhurasvaram /
Rām, Bā, 45, 18.2 ruroda susvaraṃ rāma tato ditir abudhyata //
Rām, Ay, 2, 2.2 svareṇa mahatā rājā jīmūta iva nādayan //
Rām, Ay, 27, 21.2 cukrośa patim āyastā bhṛśam āliṅgya sasvaram //
Rām, Ay, 32, 9.2 mukhaṃ cāpy agamacchoṣaṃ svaraś cāpi nyarudhyata //
Rām, Ay, 36, 7.2 ruruduś caiva duḥkhārtāḥ sasvaraṃ ca vicukruśuḥ //
Rām, Ay, 37, 25.2 uccaiḥ svareṇa cukrośa hā rāghava jahāsi mām //
Rām, Ay, 43, 12.2 haṃsamattasvaraḥ śrīmān uvāca puruṣarṣabhaḥ //
Rām, Ay, 51, 29.2 patiṃ cāvekṣya tāḥ sarvāḥ sasvaraṃ ruruduḥ striyaḥ //
Rām, Ay, 53, 12.2 ārtasvaraparimlānā viniḥśvasitaniḥsvanā //
Rām, Ay, 59, 8.1 tataḥ pracukruśur dīnāḥ sasvaraṃ tā varāṅganāḥ /
Rām, Ay, 75, 2.2 dadhmuḥ śaṅkhāṃś ca śataśo vādyāṃś coccāvacasvarān //
Rām, Ay, 75, 7.2 kṛpaṇaṃ ruruduḥ sarvāḥ sasvaraṃ yoṣitas tadā //
Rām, Ay, 76, 9.1 sa bāṣpakalayā vācā kalahaṃsasvaro yuvā /
Rām, Ay, 85, 23.2 prajagur devagandharvā vīṇāḥ pramumucuḥ svarān //
Rām, Ay, 96, 14.2 ārtā mumucur aśrūṇi sasvaraṃ śokakarśitāḥ //
Rām, Ay, 104, 15.2 śyāmaṃ nalinapattrākṣaṃ mattahaṃsasvaraṃ svayam //
Rām, Ār, 10, 56.2 vātāpe niṣkramasveti svareṇa mahatā vadan //
Rām, Ār, 16, 9.1 priyarūpaṃ virūpā sā susvaraṃ bhairavasvarā /
Rām, Ār, 16, 9.1 priyarūpaṃ virūpā sā susvaraṃ bhairavasvarā /
Rām, Ār, 24, 21.2 bhīmam ārtasvaraṃ cakrur bhidyamānā niśācarāḥ //
Rām, Ār, 41, 14.1 aho rūpam aho lakṣmīḥ svarasampac ca śobhanā /
Rām, Ār, 42, 14.1 samprāptakālam ājñāya cakāra ca tataḥ svaram /
Rām, Ār, 42, 18.1 hā sīte lakṣmaṇety evam ākruśya tu mahāsvaram /
Rām, Ār, 42, 20.2 rākṣasaṃ mṛgarūpaṃ taṃ hatvā śrutvā ca tatsvaram //
Rām, Ār, 43, 1.1 ārtasvaraṃ tu taṃ bhartur vijñāya sadṛśaṃ vane /
Rām, Ār, 43, 15.1 na sa tasya svaro vyaktaṃ na kaścid api daivataḥ /
Rām, Ār, 50, 3.1 nimittaṃ lakṣaṇajñānaṃ śakunisvaradarśanam /
Rām, Ār, 50, 40.2 tāṃ tu lakṣmaṇa rāmeti krośantīṃ madhurasvarām //
Rām, Ār, 55, 2.2 krūrasvaro 'tha gomāyur vinanādāsya pṛṣṭhataḥ //
Rām, Ār, 55, 3.1 sa tasya svaram ājñāya dāruṇaṃ romaharṣaṇam /
Rām, Ār, 55, 3.2 cintayāmāsa gomāyoḥ svareṇa pariśaṅkitaḥ //
Rām, Ār, 55, 5.1 mārīcena tu vijñāya svaram ālakṣya māmakam /
Rām, Ār, 55, 6.1 sa saumitriḥ svaraṃ śrutvā tāṃ ca hitvātha maithilīm /
Rām, Ār, 55, 11.2 savyaṃ kṛtvā mahātmānaṃ ghorāṃś ca sasṛjuḥ svarān //
Rām, Ār, 56, 14.1 śrutaś ca śaṅke vaidehyā sa svaraḥ sadṛśo mama /
Rām, Ār, 57, 8.1 sā tam ārtasvaraṃ śrutvā tava snehena maithilī /
Rām, Ār, 57, 12.1 kiṃnimittaṃ tu kenāpi bhrātur ālambya me svaram /
Rām, Ār, 57, 24.2 mārgīṃ tanuṃ tyajya ca viklavasvaro babhūva keyūradharaḥ sa rākṣasaḥ //
Rām, Ār, 57, 25.1 śarāhatenaiva tadārtayā girā svaraṃ mamālambya sudūrasaṃśravam /
Rām, Ār, 64, 3.2 tathā svaravihīno 'yaṃ viklavaṃ samudīkṣate //
Rām, Ār, 69, 7.2 valgusvarā nikūjanti pampāsalilagocarāḥ //
Rām, Ki, 1, 15.2 bhṛṅgarājapramuditāḥ saumitre madhurasvarāḥ //
Rām, Ki, 12, 31.1 svareṇa varcasā caiva prekṣitena ca vānara /
Rām, Ki, 29, 9.1 yā purā kalahaṃsānāṃ svareṇa kalabhāṣiṇī /
Rām, Ki, 32, 21.1 praviśann eva satataṃ śuśrāva madhurasvaram /
Rām, Ki, 56, 1.1 śokād bhraṣṭasvaram api śrutvā te hariyūthapāḥ /
Rām, Su, 1, 15.2 guhāviṣṭāni bhūtāni vinedur vikṛtaiḥ svaraiḥ //
Rām, Su, 3, 24.1 śuśrāva madhuraṃ gītaṃ tristhānasvarabhūṣitam /
Rām, Su, 19, 1.2 ārtā dīnasvarā dīnaṃ pratyuvāca śanair vacaḥ //
Rām, Su, 32, 13.2 abravīd dīrgham ucchvasya vānaraṃ madhurasvarā //
Rām, Yu, 4, 41.2 pūrṇavalgusvarāśceme pravadanti mṛgadvijāḥ //
Rām, Yu, 11, 9.1 uvāca ca mahāprājñaḥ svareṇa mahatā mahān /
Rām, Yu, 31, 7.2 dīnā dīnasvarā ghorā apraśastā mṛgadvijāḥ //
Rām, Yu, 43, 7.2 vivarṇo mukhavarṇaśca gadgadaścābhavat svaraḥ //
Rām, Yu, 45, 29.1 ninadantaḥ svarān ghorān rākṣasā jagmur agrataḥ /
Rām, Yu, 45, 32.2 laṅkāyāṃ sarvabhūtāni vinedur vikṛtaiḥ svaraiḥ //
Rām, Yu, 46, 13.1 ārtasvaraṃ ca svanatāṃ siṃhanādaṃ ca nardatām /
Rām, Yu, 61, 17.1 nairṛtendramahāvīryasvareṇa tvābhilakṣaye /
Rām, Yu, 80, 30.2 dīno dīnasvarān sarvāṃstān uvāca niśācarān //
Rām, Yu, 83, 34.2 vivarṇavadanaścāsīt kiṃcid abhraśyata svaraḥ //
Rām, Yu, 84, 9.1 sa nadan yudhi sugrīvaḥ svareṇa mahatā mahān /
Rām, Utt, 16, 26.2 ravato vedanāmuktaḥ svaraḥ paramadāruṇaḥ //
Rām, Utt, 35, 43.1 rāhor vikrośamānasya prāg evālakṣitaḥ svaraḥ /
Rām, Utt, 48, 3.2 patnī śrīr iva saṃmohād virauti vikṛtasvarā //
Saundarānanda
SaundĀ, 18, 21.2 dharmānvayaṃ cānugataṃ prasādaṃ meghasvarastaṃ munirābabhāṣe //
Śvetāśvataropaniṣad
ŚvetU, 2, 13.1 laghutvam ārogyam alolupatvaṃ varṇaprasādaḥ svarasauṣṭhavaṃ ca /
Amarakośa
AKośa, 1, 6.1 svaravyayaṃ svarganākatridivatridaśālayāḥ /
AKośa, 1, 180.1 itihāsaḥ purāvṛttam udāttādyās trayaḥ svarāḥ /
AKośa, 1, 204.2 pañcamaś cety amī sapta tantrīkaṇṭhotthitāḥ svarāḥ //
AKośa, 1, 304.2 svarādikāṇḍaḥ prathamaḥ sāṅga eva samarthitaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 37.2 bālavṛddhaprajākāntisaukumāryasvarārthinām //
AHS, Sū., 5, 63.2 sakaṣāyaṃ svarārogyapratibhāvarṇakṛl laghu //
AHS, Sū., 6, 58.2 nātipathyaḥ śikhī pathyaḥ śrotrasvaravayodṛśām //
AHS, Sū., 6, 103.2 svarāgnisādodāvartapīnasāṃś ca mahat punaḥ //
AHS, Sū., 6, 117.1 tṛṣṇākāsaśramaśvāsasvarabhedakṣatakṣayān /
AHS, Sū., 7, 14.2 mriyante makṣikāḥ prāśya kākaḥ kṣāmasvaro bhavet //
AHS, Sū., 17, 16.1 pittāsrakopatṛṇmūrchāsvarāṅgasadanabhramāḥ /
AHS, Sū., 20, 3.2 bṛṃhaṇaṃ vātaje śūle sūryāvarte svarakṣaye //
AHS, Sū., 20, 16.1 manyāstambhe svarabhraṃśe sāyaṃ prātar dine dine /
AHS, Sū., 20, 25.1 suvirikte 'kṣilaghutāvaktrasvaraviśuddhayaḥ /
AHS, Sū., 22, 34.2 jayati janayatīndriyaprasādaṃ svarahanumūrdhabalaṃ ca mūrdhatailam //
AHS, Śār., 3, 114.1 dhīraḥ svaro 'nunādī ca varṇaḥ snigdhaḥ sthiraprabhaḥ /
AHS, Śār., 4, 27.2 svarapraṇāśavaikṛtyaṃ rasājñānaṃ ca tadvyadhe //
AHS, Śār., 5, 4.2 rūpendriyasvaracchāyāpraticchāyākriyādiṣu //
AHS, Śār., 5, 38.2 hīno dīnaḥ svaro 'vyakto yasya syād gadgado 'pi vā //
AHS, Śār., 5, 39.2 svarasya durbalībhāvaṃ hāniṃ ca balavarṇayoḥ //
AHS, Śār., 5, 98.1 kuṣṭhaṃ viśīryamāṇāṅgaṃ raktanetraṃ hatasvaram /
AHS, Śār., 5, 101.1 ghnanti sarvāmayāḥ kṣīṇasvaradhātubalānalam /
AHS, Nidānasthāna, 2, 32.2 snigdhāsyatā balabhraṃśaḥ svarasādaḥ pralāpitā //
AHS, Nidānasthāna, 3, 5.2 lohalohitamatsyāmagandhāsyatvaṃ svarakṣayaḥ //
AHS, Nidānasthāna, 3, 23.1 hṛtpārśvoraḥśiraḥśūlaṃ mohakṣobhasvarakṣayān /
AHS, Nidānasthāna, 5, 13.2 pīnasaśvāsakāsāṃsamūrdhasvararujo 'ruciḥ //
AHS, Nidānasthāna, 5, 17.1 kaṇṭhoddhvaṃsaḥ svarabhraṃśaḥ pittāt pādāṃsapāṇiṣu /
AHS, Nidānasthāna, 5, 18.2 prasekaḥ pīnasaḥ śvāsaḥ svarasādo 'lpavahnitā //
AHS, Nidānasthāna, 5, 24.2 svarabhedo bhavet tatra kṣāmo rūkṣaścalaḥ svaraḥ //
AHS, Nidānasthāna, 5, 26.2 svaro vibaddhaḥ sarvais tu sarvaliṅgaḥ kṣayāt kaṣet //
AHS, Nidānasthāna, 5, 33.1 kāsāsyaśoṣahṛnmūrdhasvarapīḍāklamānvitaḥ /
AHS, Nidānasthāna, 5, 48.2 mukhaśoṣo jalātṛptir annadveṣaḥ svarakṣayaḥ //
AHS, Nidānasthāna, 6, 29.1 pittaliṅgaṃ ca madyena vikṛtehāsvarāṅgatā /
AHS, Nidānasthāna, 7, 26.1 kṣāmabhinnasvaro dhyāyan muhuḥ ṣṭhīvan arocakī /
AHS, Nidānasthāna, 13, 12.1 tandrā lavaṇavaktratvaṃ romaharṣaḥ svarakṣayaḥ /
AHS, Nidānasthāna, 14, 35.2 nāsābhaṅgo 'sthimajjasthe netrarāgaḥ svarakṣayaḥ //
AHS, Nidānasthāna, 15, 35.1 dantacālaḥ svarabhraṃśaḥ śrutihāniḥ kṣavagrahaḥ /
AHS, Nidānasthāna, 16, 47.1 udāne gurugātratvam arucir vāksvaragrahaḥ /
AHS, Cikitsitasthāna, 2, 44.1 timirabhramavīsarpasvarasādāṃśca nāśayet /
AHS, Cikitsitasthāna, 3, 83.1 kṣatakṣayasvarabhraṃśaplīhaśoṣāḍhyamārutān /
AHS, Cikitsitasthāna, 3, 100.2 strīprasaktān kṛśān varṇasvarahīnāṃśca bṛṃhayet //
AHS, Cikitsitasthāna, 5, 19.2 sapippalīkaṃ sakṣaudraṃ tat paraṃ svarabodhanam //
AHS, Cikitsitasthāna, 5, 27.2 kāsaśvāsasvarabhraṃśaśoṣahṛtpārśvaśūlajit //
AHS, Cikitsitasthāna, 5, 35.1 viśeṣāt svarasāde 'sya nasyadhūmādi yojayet /
AHS, Cikitsitasthāna, 5, 46.2 pibet payāṃsi yasyoccair vadato 'bhihataḥ svaraḥ //
AHS, Utt., 3, 5.1 rodanaṃ kūjanaṃ stanyavidveṣaḥ svaravaikṛtam /
AHS, Utt., 3, 12.2 tṛṇmuṣṭibandhātīsārasvaradainyavivarṇatāḥ //
AHS, Utt., 3, 25.1 hidhmodvegastanadveṣavaivarṇyasvaratīkṣṇatāḥ /
AHS, Utt., 3, 29.2 keśaśāto 'nnavidveṣaḥ svaradainyaṃ vivarṇatā //
AHS, Utt., 4, 31.2 nakhair likhantam ātmānaṃ rūkṣadhvastavapuḥsvaram //
AHS, Utt., 6, 26.1 vāksvarasmṛtimedhākṛddhanyaṃ brāhmīghṛtaṃ smṛtam /
AHS, Utt., 7, 29.1 yaṣṭīkalkam apasmāraharaṃ dhīvāksvarapradam /
AHS, Utt., 19, 5.1 svarasādaścirāt pākaḥ śiśirācchakaphasrutiḥ /
AHS, Utt., 20, 7.1 pīnasaśvāsakāsaghnaṃ rucisvarakaraṃ param /
AHS, Utt., 21, 56.2 dehaṃ vṛddhaśca kurute gale śabdaṃ svare 'lpatām //
AHS, Utt., 21, 57.1 śleṣmaruddhānilagatiḥ śuṣkakaṇṭho hatasvaraḥ /
AHS, Utt., 21, 69.1 galagaṇḍaḥ svarabhraṃśī kṛcchrocchvāso 'tivatsaraḥ /
AHS, Utt., 24, 55.2 dhātvindriyasvarabhraṃśaśvāsakāsārditāpaham //
AHS, Utt., 39, 1.2 prabhāvarṇasvaraudāryaṃ dehendriyabalodayam //
AHS, Utt., 39, 45.1 āyuḥpradāny āmayanāśanāni balāgnivarṇasvaravardhanāni /
Bodhicaryāvatāra
BoCA, 2, 23.1 svarāṅgasāgaraiḥ stotraiḥ staumi cāhaṃ guṇodadhīn /
BoCA, 5, 79.2 śrutisaukhyaṃ kṛpāmūlaṃ mṛdumandasvaraṃ vadet //
BoCA, 7, 44.1 vipulasugandhiśītalasaroruhagarbhagatā madhurajinasvarāśanakṛtopacitadyutayaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 80.2 tāḍayanti sma gandharvāḥ svarāvismṛtasāraṇāḥ //
BKŚS, 17, 5.1 tato vyāharitas tena vīṇācāryaḥ kharasvaraḥ /
BKŚS, 17, 5.2 naṣṭaśrutisvarajñāno bhūtiko nāma durbhagaḥ //
BKŚS, 22, 304.2 tiṣṭhatāṃ gatisaṃsthāne svaro 'pi parivartitaḥ //
Daśakumāracarita
DKCar, 1, 1, 40.1 sā sasaṃbhramam āgatyāmandahṛdayānandasaṃphullavadanāravindā tam upoṣitābhyām ivānimiṣitābhyāṃ locanābhyāṃ pibantī vikasvareṇa svareṇa purohitāmātyajanam uccairāhūya tebhyastamadarśayat //
DKCar, 2, 1, 61.1 stamberamarayāvadhūtapadātidattartmā ca praviśya veśyābhyantaramadabhrābhranirghoṣagambhīreṇa svareṇābhyadhāt kaḥ sa mahāpuruṣo yenaitan mānuṣamātraduṣkaraṃ mahatkarmānuṣṭhitam //
DKCar, 2, 2, 124.1 sāpi bālā gatyantarābhāvād bhayagadgadasvarā bāṣpadurdinākṣī baddhavepathuḥ kathaṃkatham api gatvā maduktamanvatiṣṭhat aśayiṣi cāhaṃ bhāvitaviṣavikriyaḥ teṣu kaścin narendrābhimānī māṃ nirvarṇya mudrātantramantradhyānādibhiś copakramyākṛtārthaḥ gata evāyaṃ kāladaṣṭaḥ //
DKCar, 2, 2, 341.1 atarkayaṃ ca na cedimāṃ vāmalocanāmāpnuyāṃ na mṛṣyati māṃ jīvituṃ vasantabandhuḥ asaṃketitaparāmṛṣṭā ceyam atibālā vyaktamārtasvareṇa nihanyānme manoratham //
DKCar, 2, 2, 380.1 asminneva kṣaṇe tavāsmi navāmbuvāhastanitagambhīreṇa svareṇānugṛhītaḥ iti //
Divyāvadāna
Divyāv, 1, 395.0 hiraṇyasvaro 'sau mahātmā //
Divyāv, 1, 397.0 sa taiḥ svareṇa pratyabhijñātaḥ //
Divyāv, 1, 462.0 athāyuṣmāñ śroṇo bhagavatā kṛtāvakāśaḥ asmāt parāntikayā guptikayā udānāt pārāyaṇāt satyadṛṣṭaḥ śailagāthā munigāthā arthavargīyāṇi ca sūtrāṇi vistareṇa svareṇa svādhyāyaṃ karoti //
Divyāv, 2, 306.0 te rātryāḥ pratyūṣasamaye udānāt pārāyaṇāt satyadṛśaḥ sthaviragāthāḥ śailagāthā munigāthā arthavargīyāṇi ca sūtrāṇi vistareṇa svareṇa svādhyāyaṃ kurvanti //
Divyāv, 2, 447.0 tairekasvareṇa sarvairevaṃ nādo muktaḥ namastasmai āryāya pūrṇāya namo namastasmai āryāya pūrṇāyeti //
Divyāv, 8, 89.0 tato bhagavatā brāhmeṇa svareṇābhihitāḥ eta vatsāḥ carata brahmacaryam //
Divyāv, 8, 460.0 adrākṣīt supriyo mahāsārthavāhaścaturthaṃ catūratnamayaṃ kinnaranagaram ārāmodyānaprāsādadevakulapuṣkariṇītaḍāgasuvibhaktarathyāvīthīcatvaraśṛṅgāṭakāntarāpaṇasuracitagandhojjvalaṃ nānāgītavāditayuvatimadhurasvaravajravaiḍūryaśātakumbhamayaprākāratoraṇopaśobhitam //
Divyāv, 12, 183.1 sa ārtasvaraṃ krandate duḥkhāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayate //
Divyāv, 12, 284.1 te bhagavatā brāhmeṇa svareṇāhūtāḥ eta bhikṣavaścarata brahmacaryam //
Divyāv, 12, 389.3 bhinnasvaro 'si na ca cakravākaḥ evaṃ bhavān vātahato nirucyate //
Divyāv, 16, 13.0 dṛṣṭvā ca punastvaritatvaritamantarjanamāmantrayata eṣa bhadanto bhagavānāgacchati āsanamasya prajñāpayateti hṛṣṭamadhurasvareṇa nikūjataḥ //
Divyāv, 17, 403.1 tāḥ puṣkiriṇyaḥ pūrṇāḥ śītalena vāriṇā kṣaudrakalpenāmbunā utpalapadmakumudapuṇḍarīkasaṃchannā vividhairjalajaiḥ śakunakairvalgusvarairmanojñasvaraiḥ kāmarūpibhir nikūjitāḥ //
Divyāv, 17, 403.1 tāḥ puṣkiriṇyaḥ pūrṇāḥ śītalena vāriṇā kṣaudrakalpenāmbunā utpalapadmakumudapuṇḍarīkasaṃchannā vividhairjalajaiḥ śakunakairvalgusvarairmanojñasvaraiḥ kāmarūpibhir nikūjitāḥ //
Divyāv, 17, 405.1 vividhaiḥ sthalajaiḥ śakunakair valgusvarairmanojñasvaraiḥ kāmarūpibhirabhinikūjitāḥ //
Divyāv, 17, 405.1 vividhaiḥ sthalajaiḥ śakunakair valgusvarairmanojñasvaraiḥ kāmarūpibhirabhinikūjitāḥ //
Harṣacarita
Harṣacarita, 1, 35.1 atha tāṃ tathā śaptāṃ sarasvatīṃ dṛṣṭvā pitāmaho bhagavānkamalotpattilagnamṛṇālasūtrāmiva dhavalayajñopavītinīṃ tanum udvahan udgacchadacchāṅgulīyamarakatamayūkhalatākalāpena tribhuvanopaplavapraśamakuśāpīḍadhāriṇeva dakṣiṇena kareṇa nivārya śāpakalakalam ativimaladīrghairbhāvikṛtayugārambhasūtrapātamiva dikṣu pātayan daśanakiraṇaiḥ sarasvatīprasthānamaṅgalapaṭaheneva pūrayannāśāḥ svareṇa sudhīramuvāca brahman na khalu sādhusevito 'yaṃ panthā yenāsi pravṛttaḥ //
Kumārasaṃbhava
KumSaṃ, 1, 45.1 svareṇa tasyām amṛtasruteva prajalpitāyām abhijātavāci /
KumSaṃ, 8, 41.1 sāmabhiḥ sahacarāḥ sahasraśaḥ syandanāśvahṛdayaṅgamasvaraiḥ /
Kāmasūtra
KāSū, 4, 1, 11.1 svaraṃ bahir upaśrutya bhavanam āgacchataḥ kiṃ kṛtyam iti bruvatī sajjā bhavanamadhye tiṣṭhet //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 27.1, 1.32 tvaśabdo 'nyavācī svarabhedād dviḥ paṭhitaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.13 purā mitho mithas prabāhukam āryahalam abhīkṣṇam sākam sārdham samama namas hiruk tasilādiḥ taddhita edhācparyantaḥ śastasī kṛtvasuc suc āsthālau cvyarthāśca am ām pratān praṣān svarādiḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.2 kiṃ prayojanam luṅmukhasvaropacārāḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.4 mukhasvaraḥ upāgnimukhaḥ pratyagnimukhaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.6 tasmin pratiṣiddhe pūrvapadaprakṛtisvara eva bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.10 sarvam idaṃ kāṇḍaṃ svarādāv api paṭhyate /
Kūrmapurāṇa
KūPur, 1, 10, 23.1 ruroda susvaraṃ ghoraṃ devadevaḥ svayaṃ śivaḥ /
KūPur, 1, 27, 51.2 mantrabrāhmaṇavinyāsaiḥ svaravarṇaviparyayaiḥ //
KūPur, 2, 43, 38.3 bahurūpā ghorūpā ghorasvaraninādinaḥ //
Liṅgapurāṇa
LiPur, 1, 7, 28.1 svarātmānaḥ samākhyātāścāntareśāḥ samāsataḥ /
LiPur, 1, 17, 42.1 kālādityasamābhāsaṃ dīrghaghoṇaṃ mahāsvaram /
LiPur, 1, 33, 15.2 gāyanti vividhairguhyair huṃkāraiścāpi susvaraiḥ //
LiPur, 1, 39, 58.2 mantrabrāhmaṇavinyāsaiḥ svaravarṇaviparyayaiḥ //
LiPur, 1, 43, 12.2 tasya cārtasvaraṃ śrutvā tadāśramanivāsinaḥ //
LiPur, 1, 65, 140.1 mahāketur dharādhātā naikatānarataḥ svaraḥ /
LiPur, 1, 85, 41.1 bījaṃ śaktiṃ svaraṃ varṇaṃ sthānaṃ caivākṣaraṃ prati /
LiPur, 1, 85, 46.2 oṅkārasya svarodātta ṛṣirbrahma sitaṃ vapuḥ //
LiPur, 1, 85, 95.2 svareṇoccārayet samyag ekānte'pi prasannadhīḥ //
LiPur, 1, 91, 47.2 gāndhārī caiva vijñeyā gāndhārasvarasaṃbhavā //
LiPur, 1, 98, 123.1 svavaśaḥ savaśaḥ svargaḥ svaraḥ svaramayasvanaḥ /
LiPur, 1, 98, 123.1 svavaśaḥ savaśaḥ svargaḥ svaraḥ svaramayasvanaḥ /
LiPur, 1, 104, 16.1 ṣoḍaśasvaravajrāṅgavaktrāyākṣayarūpiṇe /
LiPur, 2, 1, 12.1 mūrcchanāsvarayogena śrutibhedena bheditam /
LiPur, 2, 3, 11.1 snigdhakaṇṭhasvarās tatra samāsīnā mudānvitāḥ /
LiPur, 2, 3, 68.2 vipañcyādiṣu sampannaḥ sarvasvaravibhāgavit //
LiPur, 2, 3, 69.2 svarāṇāṃ bhedayogena jñātavānmunisattamaḥ //
LiPur, 2, 3, 91.1 svarakalpāstu tatrasthāḥ ṣaḍjādyāḥ sapta vai matāḥ /
LiPur, 2, 3, 93.1 saptasvarāṅganāḥ paśyan gānavidyāviśāradaḥ /
LiPur, 2, 3, 101.1 ukto 'sau gāyamāno'pi na svaraṃ vetsi vai mune /
LiPur, 2, 3, 102.2 tataḥ svarāṅganāḥ prāpya tantrīyogaṃ mahāmuneḥ //
Matsyapurāṇa
MPur, 16, 12.1 sāmasvaravidhijñaśca paṅktipāvanapāvanaḥ /
MPur, 38, 19.2 dūto devānāmabravīdugrarūpo dhvaṃsetyuccaistriḥ plutena svareṇa //
MPur, 120, 31.2 śuśrāva vividhaṃ gītaṃ tantrīsvaravimiśritam //
MPur, 125, 14.1 nānārūpadharāścaiva mahāghorasvarāśca te /
MPur, 134, 2.1 īśvarasvaraghoṣeṇa nardamāne mahāvṛṣe /
MPur, 144, 12.1 te tu brāhmaṇavinyāsaiḥ svarakramaviparyayaiḥ /
MPur, 154, 459.2 ajātijāḥ kimiti na ṣaḍjamadhyamapṛthusvaraṃ bahutaramatra vakṣyate //
MPur, 167, 36.2 babhāṣe meghatulyena svareṇa puruṣottamaḥ //
MPur, 174, 29.2 saptasvaragato yaśca nityaṃ gīrbhirudīryate //
Meghadūta
Megh, Uttarameghaḥ, 52.1 bhūyaścāha tvam api śayane kaṇṭhalagnā purā me nidrāṃ gatvā kimapi rudatī sasvaraṃ viprabuddhā /
Nāradasmṛti
NāSmṛ, 2, 12, 9.2 sthūlaghāṭas tanūrutvag avilagnagatisvaraḥ //
NāSmṛ, 2, 19, 17.1 varṇasvarākārabhedāt sasaṃdigdhanivedanāt /
Nāṭyaśāstra
NāṭŚ, 2, 22.1 maṇḍape viprakṛṣṭe tu pāṭhyamuccāritasvaram /
NāṭŚ, 2, 86.1 gambhīrasvaratā yena kutapasya bhaviṣyati /
NāṭŚ, 6, 10.2 siddhiḥ svarāstathātodyaṃ gānaṃ raṅgaśca saṅgrahaḥ //
NāṭŚ, 6, 27.1 śārīrāścaiva vaiṇāśca sapta ṣaḍjādayaḥ svarāḥ /
NāṭŚ, 6, 69.3 tasya pravepitakaracaraṇanayanacapalapulakamukhavaivarṇyasvarabhedādibhir anubhāvair abhinayaḥ prayoktavyaḥ /
Suśrutasaṃhitā
Su, Sū., 15, 20.1 tatra balena sthiropacitamāṃsatā sarvaceṣṭāsvapratighātaḥ svaravarṇaprasādo bāhyānāmābhyantarāṇāṃ ca karaṇānāmātmakāryapratipattirbhavati //
Su, Sū., 29, 35.1 caityavalmīkaviṣamasthitā dīptakharasvarāḥ /
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 33, 9.1 prabhinnaṃ prasrutāṅgaṃ ca raktanetraṃ hatasvaram /
Su, Sū., 35, 4.1 tatra mahāpāṇipādapārśvapṛṣṭhastanāgradaśanavadanaskandhalalāṭaṃ dīrghāṅguliparvocchvāsaprekṣaṇabāhuṃ vistīrṇabhrūstanāntaroraskaṃ hrasvajaṅghāmeḍhragrīvaṃ gambhīrasattvasvaranābhim anuccair baddhastanam upacitamahāromaśakarṇaṃ paścānmastiṣkaṃ snātānuliptaṃ mūrdhānupūrvyā viśuṣyamāṇaśarīraṃ paścācca viśuṣyamāṇahṛdayaṃ puruṣaṃ jānīyāddīrghāyuḥ khalvayam iti /
Su, Sū., 35, 16.1 atha sārān vakṣyāmaḥ smṛtibhaktiprajñāśauryaśaucopetaṃ kalyāṇābhiniveśaṃ sattvasāraṃ vidyāt snigdhasaṃhataśvetāsthidantanakhaṃ bahulakāmaprajaṃ śukreṇa akṛśamuttamabalaṃ snigdhagambhīrasvaraṃ saubhāgyopapannaṃ mahānetraṃ ca majjñā mahāśiraḥskandhaṃ dṛḍhadantahanvasthinakhamasthibhiḥ snigdhamūtrasvedasvaraṃ bṛhaccharīram āyāsāsahiṣṇuṃ medasā acchidragātraṃ gūḍhāsthisandhiṃ māṃsopacitaṃ ca māṃsena snigdhatāmranakhanayanatālujihvauṣṭhapāṇipādatalaṃ raktena suprasannamṛdutvagromāṇaṃ tvaksāraṃ vidyād iti /
Su, Sū., 35, 16.1 atha sārān vakṣyāmaḥ smṛtibhaktiprajñāśauryaśaucopetaṃ kalyāṇābhiniveśaṃ sattvasāraṃ vidyāt snigdhasaṃhataśvetāsthidantanakhaṃ bahulakāmaprajaṃ śukreṇa akṛśamuttamabalaṃ snigdhagambhīrasvaraṃ saubhāgyopapannaṃ mahānetraṃ ca majjñā mahāśiraḥskandhaṃ dṛḍhadantahanvasthinakhamasthibhiḥ snigdhamūtrasvedasvaraṃ bṛhaccharīram āyāsāsahiṣṇuṃ medasā acchidragātraṃ gūḍhāsthisandhiṃ māṃsopacitaṃ ca māṃsena snigdhatāmranakhanayanatālujihvauṣṭhapāṇipādatalaṃ raktena suprasannamṛdutvagromāṇaṃ tvaksāraṃ vidyād iti /
Su, Sū., 42, 10.1 rasaguṇānata ūrdhvaṃ vakṣyāmaḥ tatra madhuro raso rasaraktamāṃsamedo'sthimajjaujaḥśukrastanyavardhanaś cakṣuṣyaḥ keśyo varṇyo balakṛt saṃdhānaḥ śoṇitarasaprasādano bālavṛddhakṣatakṣīṇahitaḥ ṣaṭpadapipīlikānāmiṣṭatamastṛṣṇāmūrcchādāhapraśamanaḥ ṣaḍindriyaprasādanaḥ kṛmikaphakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamānaḥ kāsaśvāsālasakavamathuvadanamādhuryasvaropaghātakṛmigalagaṇḍān āpādayati tathārbudaślīpadavastigudopalepābhiṣyandaprabhṛtīñ janayati /
Su, Sū., 45, 96.1 ghṛtaṃ tu madhuraṃ saumyaṃ mṛduśītavīryam alpābhiṣyandi snehanam udāvartonmādāpasmāraśūlajvarānāhavātapittapraśamanam agnidīpanaṃ smṛtimatimedhākāntisvaralāvaṇyasaukumāryaujastejobalakaram āyuṣyaṃ vṛṣyaṃ medhyaṃ vayaḥsthāpanaṃ guru cakṣuṣyaṃ śleṣmābhivardhanaṃ pāpmālakṣmīpraśamanaṃ viṣaharaṃ rakṣoghnaṃ ca //
Su, Sū., 46, 42.1 sthairyāgnimedhāsvaravarṇakṛcca sapicchilaḥ sthūlavilekhanaśca /
Su, Sū., 46, 65.1 mayūraḥ svaramedhāgnidṛkśrotrendriyadārḍhyakṛt /
Su, Sū., 46, 65.2 snigdhoṣṇo 'nilahā vṛṣyaḥ svedasvarabalāvahaḥ //
Su, Sū., 46, 107.1 gurūṣṇamadhuraḥ snigdhaḥ svaravarṇabalapradaḥ /
Su, Sū., 46, 244.2 vṛṣyaśca medhāsvaravarṇacakṣurbhagnāsthisaṃdhānakaro rasonaḥ //
Su, Sū., 46, 360.2 smṛtyojaḥsvarahīnānāṃ jvarakṣīṇakṣatorasām //
Su, Sū., 46, 441.1 kṣatoraskaḥ prasekī ca yasya copahataḥ svaraḥ /
Su, Nid., 2, 15.1 sahajāni duṣṭaśoṇitaśukranimittāni teṣāṃ doṣata eva prasādhanaṃ kartavyaṃ viśeṣataścaitāni durdarśanāni paruṣāṇi pāṃsūni dāruṇānyantarmukhāni tair upadrutaḥ kṛśo 'lpabhuk sirāsaṃtatagātro 'lpaprajaḥ kṣīṇaretāḥ kṣāmasvaraḥ krodhano 'lpāgniprāṇaḥ paramalasaśca tathā ghrāṇaśiro'kṣināsāśravaṇarogī satatam antrakūjāṭopahṛdayopalepārocakaprabhṛtibhiḥ pīḍyate //
Su, Nid., 5, 18.1 kuṣṭheṣu tu tvaksaṃkocasvāpasvedaśophabhedakauṇyasvaropaghātā vātena pākāvadaraṇāṅgulipatanakarṇanāsābhaṅgākṣirāgasattvotpattayaḥ pittena kaṇḍūvarṇabhedaśophāsrāvagauravāṇi śleṣmaṇā //
Su, Nid., 5, 26.2 bhavet svaropaghātaśca hyasthimajjasamāśrite //
Su, Nid., 11, 28.2 kṣīṇaṃ ca vaidyo galagaṇḍinaṃ tu bhinnasvaraṃ caiva vivarjayettu //
Su, Nid., 16, 61.1 yo 'tipratāmyan śvasiti prasaktaṃ bhinnasvaraḥ śuṣkavimuktakaṇṭhaḥ /
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 10, 51.1 atha kumāra udvijate trasyati roditi naṣṭasaṃjño bhavati nakhadaśanair dhātrīm ātmānaṃ ca pariṇudati dantān khādati kūjati jṛmbhate bhruvau vikṣipatyūrdhvaṃ nirīkṣate phenamudvamati saṃdaṣṭauṣṭhaḥ krūro bhinnāmavarcā dīnārtasvaro niśi jāgarti durbalo mlānāṅgo matsyacchucchundarimatkuṇagandho yathā purā dhātryāḥ stanyamabhilaṣati tathā nābhilaṣatīti sāmānyena grahopasṛṣṭalakṣaṇamuktaṃ vistareṇottare vakṣyāmaḥ //
Su, Cik., 13, 31.1 bhinnasvaraṃ raktanetraṃ viśīrṇaṃ kṛmibhakṣitam /
Su, Cik., 24, 22.2 hanudantasvaramalajihvendriyaviśodhanam //
Su, Cik., 33, 15.1 svaropaghātādhyayanaprasaktaduśchardiduḥkoṣṭhatṛḍārtabālān /
Su, Cik., 40, 16.1 tathā kāsaśvāsārocakāsyopalepasvarabhedamukhāsrāvakṣavathuvamathukrathatandrānidrāhanumanyāstambhāḥ pīnasaśirorogakarṇākṣiśūlā vātakaphanimittāścāsya mukharogā na bhavanti //
Su, Cik., 40, 22.2 tattu deyaṃ vātābhibhūte śirasi dantakeśaśmaśruprapātadāruṇakarṇaśūlakarṇakṣveḍatimirasvaropaghātanāsārogāsyaśoṣāvabāhukākālajavalīpalitaprādurbhāvadāruṇaprabodheṣu vātapaittikeṣu mukharogeṣvanyeṣu ca vātapittaharadravyasiddhena sneheneti //
Su, Ka., 1, 31.2 kokilaḥ svaravaikṛtyaṃ krauñcastu madamṛcchati //
Su, Ka., 3, 43.2 unmattamatyartham upadrutaṃ vā hīnasvaraṃ vāpyathavā vivarṇam //
Su, Ka., 4, 37.1 tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti //
Su, Ka., 5, 13.1 mantrāstvavidhinā proktā hīnā vā svaravarṇataḥ /
Su, Utt., 24, 7.1 svaropaghātaśca bhavet pratiśyāye 'nilātmake /
Su, Utt., 30, 11.1 durdarśanā mahākāyā piṅgākṣī bhairavasvarā /
Su, Utt., 41, 19.2 kampano 'rucimān bhinnakāṃsyapātrahatasvaraḥ //
Su, Utt., 41, 26.1 durgandhavadanocchvāso bhinnavarṇasvaro naraḥ /
Su, Utt., 41, 55.2 upadravāṃśca svaravaikṛtādīn jayedyathāsvaṃ prasamīkṣya śāstram //
Su, Utt., 44, 38.2 tathāvipākasvarabhedasādān jayedyathāsvaṃ prasamīkṣya śāstram //
Su, Utt., 47, 75.1 kṣāmasvaraḥ kriyāhīno bhṛśaṃ sīdati pīḍitaḥ /
Su, Utt., 52, 8.1 hṛcchaṅkhamūrdhodarapārśvaśūlī kṣāmānanaḥ kṣīṇabalasvaraujāḥ /
Su, Utt., 52, 8.2 prasaktam antaḥkapham īraṇena kāsettu śuṣkaṃ svarabhedayuktaḥ //
Su, Utt., 53, 3.2 srotaḥsu te svaravaheṣu gatāḥ pratiṣṭhāṃ hanyuḥ svaraṃ bhavati cāpi hi ṣaḍvidhaḥ saḥ //
Su, Utt., 53, 3.2 srotaḥsu te svaravaheṣu gatāḥ pratiṣṭhāṃ hanyuḥ svaraṃ bhavati cāpi hi ṣaḍvidhaḥ saḥ //
Su, Utt., 53, 4.1 vātena kṛṣṇanayanānanamūtravarcā bhinnaṃ śanair vadati gadgadavat svaraṃ ca /
Su, Utt., 53, 6.2 antargalaṃ svaramalakṣyapadaṃ cireṇa medaścayādvadati digdhagalauṣṭhatāluḥ //
Su, Utt., 53, 7.2 medasvinaḥ sarvasamudbhavaśca svarāmayo yo na sa siddhimeti //
Su, Utt., 53, 8.1 snigdhān svarāturanarānapakṛṣṭadoṣān nyāyena tān vamanarecanabastibhiśca /
Su, Utt., 53, 9.2 vaiśeṣikaṃ ca vidhimūrdhvamato vadāmi taṃ vai svarāturahitaṃ nikhilaṃ nibodha //
Su, Utt., 53, 10.1 svaropaghāte 'nilaje bhuktopari ghṛtaṃ pibet /
Su, Utt., 53, 15.1 pibet kaṭūni mūtreṇa kaphaje svarasaṃkṣaye /
Su, Utt., 53, 16.1 svaropaghāte medoje kaphavadvidhiriṣyate /
Su, Utt., 53, 17.2 pibet payāṃsi yasyoccair vadato 'bhihataḥ svaraḥ //
Su, Utt., 56, 11.2 kṣāmasvaraḥ sarvavimuktasandhiryāyānnaraḥ so 'punarāgamāya //
Viṣṇupurāṇa
ViPur, 1, 4, 25.3 sāmasvaradhvaniḥ śrīmāñjagarja parighargharam //
ViPur, 1, 4, 34.1 sruktuṇḍa sāmasvaradhīranāda prāgvaṃśakāyākhilasatrasaṃdhe /
ViPur, 1, 8, 3.1 rudan vai susvaraṃ so 'tha dravaṃś ca dvijasattama /
ViPur, 1, 13, 60.2 bhaviṣyaiḥ karmabhiḥ samyak susvarau sūtamāgadhau //
ViPur, 3, 10, 19.1 na ghargharasvarāṃ kṣāmavākyāṃ kākasvarāṃ na ca /
ViPur, 3, 10, 19.1 na ghargharasvarāṃ kṣāmavākyāṃ kākasvarāṃ na ca /
ViPur, 5, 24, 19.3 ruruduḥ sasvaraṃ gopyo hariṇā hṛtacetasaḥ //
Viṣṇusmṛti
ViSmṛ, 98, 46.1 svara //
Yājñavalkyasmṛti
YāSmṛ, 2, 267.2 dyūtastrīpānasaktāś ca śuṣkabhinnamukhasvarāḥ //
YāSmṛ, 3, 74.1 prayatna ākṛtir varṇaḥ svaradveṣau bhavābhavau /
Abhidhānacintāmaṇi
AbhCint, 2, 218.2 svarabhedastu kallatvaṃ svare kampastu vepathuḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 1, 36.2 gandharvavidyādharacāraṇāpsaraḥ svarasmṛtīrasurānīkavīryaḥ //
BhāgPur, 3, 12, 46.2 sparśas tasyābhavaj jīvaḥ svaro deha udāhṛtaḥ //
BhāgPur, 3, 12, 47.2 svarāḥ sapta vihāreṇa bhavanti sma prajāpateḥ //
BhāgPur, 4, 6, 29.1 raktakaṇṭhakhagānīkasvaramaṇḍitaṣaṭpadam /
BhāgPur, 11, 12, 17.3 manomayaṃ sūkṣmam upetya rūpaṃ mātrā svaro varṇa iti sthaviṣṭhaḥ //
BhāgPur, 11, 14, 34.2 prāṇenodīrya tatrātha punaḥ saṃveśayet svaram //
BhāgPur, 11, 21, 39.2 oṃkārād vyañjitasparśasvaroṣmāntasthabhūṣitām //
Bhāratamañjarī
BhāMañj, 11, 45.2 kaṇṭharuddhasvaraḥ śvāsādasphuṭākṣaramabhyadhāt //
BhāMañj, 13, 601.1 vṛddhaḥ śvajīvī provāca taṃ kāsodghargharasvaraḥ /
BhāMañj, 13, 602.2 viśvāmitro niśamyaitattamūce durbalasvaraḥ //
BhāMañj, 13, 881.2 tuṣaiḥ kalpitavṛttiryatprayātaḥ svaratāmaham //
Bījanighaṇṭu
BījaN, 1, 36.0 visargo nādaḥ sakalāḥ ṣaḍdaśoktāḥ svarā matāḥ //
BījaN, 1, 85.1 mūlārṇamāsam ākhyātaṃ hṛdayaṃ svaraśaktayaḥ /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 78.2 vaktrasrāvasvarabhraṃśanetrarogavraṇāntakṛt //
Garuḍapurāṇa
GarPur, 1, 19, 14.2 bindupañcasvarayutam ādyam uktaṃ dvitīyakam /
GarPur, 1, 65, 87.2 nābhiḥ svaraśca sasattvaṃ ca trayaṃ gambhīramīritam //
GarPur, 1, 66, 15.1 kālaṃ vakṣyāmi saṃsiddhyai rudra pañcasvarodayāt /
GarPur, 1, 66, 16.1 ā ī ū ai au svarāṃśca likhetpañcāgnikoṣṭhake /
GarPur, 1, 67, 6.2 śubhāśubhaviveko hi jñāyate tu svarodayāt //
GarPur, 1, 115, 77.1 mukhabhaṅgaḥ svaro dīno gātrasvedo mahadbhayam /
GarPur, 1, 147, 17.2 snigdhāsyatā balabhraṃśaḥ svarasādaḥ pralāpitaḥ //
GarPur, 1, 149, 4.2 kṣipannivākṣiṇī kliṣṭasvaraḥ pārśve ca pīḍayan //
GarPur, 1, 149, 5.2 hṛtpārśveruśiraḥ śūlamohakṣobhasvarakṣayān //
GarPur, 1, 152, 14.1 pīnasaśvāsakāsaṃ ca svaramūrdharujo 'ruciḥ /
GarPur, 1, 152, 17.2 kaṇṭharodhaḥ svarabhraṃśaḥ pittātpādāṃsapāṇiṣu //
GarPur, 1, 152, 24.2 svarabhedo bhavettasya kṣāmo rūkṣaścalaḥ svaraḥ //
GarPur, 1, 153, 6.2 kāsāsyaśoṣakaṃ vātātsvarapīḍāsamanvitam //
GarPur, 1, 154, 11.1 mukhaśoṣo jalātṛptirannadveṣaḥ svarakṣayaḥ /
GarPur, 1, 155, 23.1 pittaliṅgatvamādyena vikṛtehā svarājñatā /
GarPur, 1, 156, 26.2 kṣāmo bhinnasvaro dhyāyanmuhuḥ ṣṭhīvannarocakī //
GarPur, 1, 162, 12.2 tandrā lavaṇavaktratvaṃ romaharṣaḥ svarakṣayaḥ //
GarPur, 1, 164, 34.2 nātisaṃjñāsti majjāsthinetravegasvarakṣayaḥ //
GarPur, 1, 166, 8.1 malarodhaṃ svarabhraṃśaṃ dṛṣṭipṛṣṭhakaṭigraham /
GarPur, 1, 166, 33.1 dantacālaṃ svarabhraṃśaḥ śrutihānīkṣitagrahau /
GarPur, 1, 167, 41.1 rujā tandrā svarabhraṃśo dāho vyāne tu sarvaśaḥ /
GarPur, 1, 167, 44.2 udāne gurugātratvamarucirvāksvaragrahaḥ //
GarPur, 1, 168, 16.1 vāyuḥ śīto laghuḥ sūkṣmaḥ svaranāśī sthiro balī /
GarPur, 1, 168, 35.1 sthiracittaḥ svaraḥ sūkṣmaḥ prasannaḥ snigdhamūrdhajaḥ /
Kathāsaritsāgara
KSS, 1, 6, 58.1 tārasvaraṃ tathā sāma gāyati sma jaḍāśayaḥ /
Kālikāpurāṇa
KālPur, 53, 36.2 ebhirmantraiḥ svaraiḥ saha sumīsūmaiḥ kramānvitaiḥ //
KālPur, 56, 50.1 ādyāḥ śeṣāḥ svaraughair mamayavalavarair asvareṇāpi yuktaiḥ sānusvārāvisargair hariharaviditaṃ yatsahasraṃ ca sāṣṭam /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 225.2 mañjiṣṭhā madhurā tiktā kaṣāyā svaravarṇakṛt //
MPālNigh, Abhayādivarga, 249.1 kākamācī tridoṣaghnī snigdhoṣṇā svaraśukradā /
MPālNigh, 2, 37.1 vacoṣṇā kaṭukā tiktā vāmanī svaravahnikṛt /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 43.2 āyurvedāc ca gaṇitān mantravādāc ca sasvarāt /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.3, 3.0 yadvā yogināṃ tattatsamādhibhājāṃ sadyastatkṣaṇaṃ mūrtīrvidhatte proktavanmantramayasvamūrtisadṛśīṃ tanuṃ sampādayatīti acirāt svaramatābhivyañjakatvāt sadyomūrtitvaṃ na tu śīghrasaṃjātasvadehatvād ityarthaḥ //
Narmamālā
KṣNarm, 1, 134.1 śivabhaktibharākrandaṃ muhurgāyankharasvaraḥ /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 72.2, 12.0 svarasya bhedaḥ svabhāvaviparyayaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 481.3 na ghargharasvarāṃ kṣāmāṃ tathā kākasvarāṃ na ca //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 481.3 na ghargharasvarāṃ kṣāmāṃ tathā kākasvarāṃ na ca //
Rasamañjarī
RMañj, 9, 92.1 nidrā kṣīṇasvaraḥ pīto vamanāhāraśūnyatā /
RMañj, 10, 4.2 bhasmāṅgārakapālapāṃśumuśalaḥ sūryāstasūryodaye yaḥ sūryasvarasaṃsthito gadavatāṃ kālāya sa syādasau //
Rasaratnasamuccaya
RRS, 11, 102.1 bhānusvaradinasaṃkhyāpramāṇasūtaṃ gṛhītadīnāram /
RRS, 13, 78.2 srotaḥsu te svaravaheṣu gatāḥ pratiṣṭhāṃ hanyuḥ svaraṃ bhavati cāpi hi ṣaḍvidhaḥ saḥ //
RRS, 13, 78.2 srotaḥsu te svaravaheṣu gatāḥ pratiṣṭhāṃ hanyuḥ svaraṃ bhavati cāpi hi ṣaḍvidhaḥ saḥ //
Rasaratnākara
RRĀ, R.kh., 10, 80.1 sāyuṣyaḥ svaradastridoṣaśamano medhāsmṛtiśrīkaraḥ /
Rasendracintāmaṇi
RCint, 8, 79.2 balakṛd bṛṃhaṇaṃ caiva kāntidaṃ svaravardhanam //
Rasendracūḍāmaṇi
RCūM, 10, 146.1 mandāgniṃ kāmalāṃ śoṣaṃ svarabhaṅgamarocakam /
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 16.1 ataḥ svarādibhiḥ ṣaḍbhiraṅgaiḥ saṃyojya tathyatām /
Rājanighaṇṭu
RājNigh, Guḍ, 133.1 śaṅkhapuṣpī himā tiktā medhākṛt svarakāriṇī /
RājNigh, Parp., 21.2 svarakṛd rocanī caiva mehahṛc ca rasāyanī //
RājNigh, Mūl., 51.2 vṛṣyaś ca medhāsvaravarṇacakṣuṣyāsthisaṃdharbhānakaraḥ sutīkṣṇaḥ //
RājNigh, Prabh, 6.2 ḍahur vikaṅkataś ceti svarābdhigaṇitāḥ kramāt //
RājNigh, Āmr, 27.1 mahājambūr uṣṇā samadhurakaṣāyā śramaharā nirasyaty āsyasthaṃ jhaṭiti jaḍimānaṃ svarakarī /
RājNigh, Āmr, 60.2 phalapuṣpā svādupiṇḍā hayabhakṣyā svarābhidhā //
RājNigh, 12, 145.1 vikasā kaṭukā tiktā tathoṣṇā svarasādanut /
RājNigh, 13, 11.2 prajñāvīryabalasmṛtisvarakaraṃ kāntiṃ vidhatte tanoḥ saṃdhatte duritakṣayaṃ śriyam idaṃ dhatte nṝṇāṃ dhāraṇāt //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 8.2, 3.0 ādiśabdena svarāyurvarṇādiparigrahaḥ //
Skandapurāṇa
SkPur, 13, 87.1 samadālikulodgītamadhurasvarabhāṣiṇī /
SkPur, 20, 52.1 tasya śokādvilapataḥ svaraṃ śrutvā sutaḥ śubhaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 12.2 bījayonyātmakādbhedāddvidhā bījaṃ svarā matāḥ //
Tantrāloka
TĀ, 3, 86.1 yajjñeyamātraṃ tadbījaṃ yadyogādbījatā svare /
TĀ, 3, 135.2 ikāra eva rephāṃśacchāyayānyo yathā svaraḥ //
TĀ, 3, 136.1 tathaiva mahaleśādaḥ so 'nyo dvedhāsvaro 'pi san /
TĀ, 3, 183.2 itthaṃ yadvarṇajātaṃ tatsarvaṃ svaramayaṃ purā //
TĀ, 3, 184.1 vyaktiyogādvyañjanaṃ tatsvaraprāṇaṃ yataḥ kila /
TĀ, 3, 184.2 svarāṇāṃ ṣaṭkameveha mūlaṃ syādvarṇasaṃtatau //
TĀ, 3, 237.2 tatra yā svarasandarbhasubhagā nādarūpiṇī //
TĀ, 3, 243.1 avibhāgasvaramayī yatra syāttatsurañjakam /
TĀ, 16, 219.2 māyāntaṃ haltataḥ śaktiparyante svara ucyate //
TĀ, 16, 222.1 avyaktāntaṃ svare nyasyā śeṣaṃ śeṣeṣu yojayet /
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 2.3 nakulīśaṃ samuddhṛtya manusvaravibhūṣitam //
Vetālapañcaviṃśatikā
VetPV, Intro, 52.1 svarotkaṭajanasthānaṃ ghoraśūrpaṇakhīvṛtam /
Vātūlanāthasūtras
VNSūtra, 1, 7.1 vākcatuṣṭayodayavirāmaprathāsu svaraḥ prathate //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 6.1, 6.0 itthaṃ kañcukatrayollaṅghanena turyapadaprāptiṃ nirūpya idānīṃ sarvavākprathāsu nirāvaraṇāsu svarabhūtivijṛmbhaiva prathate sadaiva iti nirūpayanti //
VNSūtraV zu VNSūtra, 7.1, 6.0 evam īṣad ṛksvabhāvavākcatuṣṭayasya udayaś ca virāmaś ca tāv udayavirāmau sṛṣṭisaṃhārau tayoḥ prathā vyaktāvyaktatayā sadaiva aviratam ullasantyaḥ sphurantyas tāsu svaraḥ anāhatahatottīrṇamahānādollāsavikāsasvabhāvaḥ prathate savikalpanirvikalpasaṃviduttīrṇaparaviyadudayam eva prakāśitaṃ satatam akaraṇapravṛttyā prayātīty arthaḥ //
VNSūtraV zu VNSūtra, 7.1, 7.0 itthaṃ nānābhedollāsaprakāśarūpeṣu varṇanivahodayeṣu madhyāt prativarṇāntare vākcatuṣṭayakrameṇa akhaṇḍitavṛttyā svasvarūpam aparityajya yathāmukhopadiṣṭanītyā svara eva prathate ity uktaṃ bhavati //
VNSūtraV zu VNSūtra, 7.1, 8.0 iti vākcatuṣṭayodayakrameṇa nirāvaraṇasvarodayaḥ sarvatra sarvakālaṃ sphurati iti nirūpya idānīṃ rasatritayābhoge sati paraṃ dhāmaiva niruttaraṃ cakāsti iti nigadyate //
VNSūtraV zu VNSūtra, 12.1, 4.0 svasvarūpaprāptipūrvakaṃ puṇyapāpatiraskāracarcākramam uktvā idānīṃ svarasiddhamaunakathām udghāṭayanti //
VNSūtraV zu VNSūtra, 13.1, 4.0 anāhataś cāsvaramūlollasitaparanādavisphāras tantrīmadhyamāsvarasaṃketaka ākaṇṭhakūpāntād upacārataḥ kṛtapratiṣṭhaḥ //
VNSūtraV zu VNSūtra, 13.1, 4.0 anāhataś cāsvaramūlollasitaparanādavisphāras tantrīmadhyamāsvarasaṃketaka ākaṇṭhakūpāntād upacārataḥ kṛtapratiṣṭhaḥ //
VNSūtraV zu VNSūtra, 13.1, 6.0 anāhatahatottīrṇaś ca mahānirāvaraṇadhāmasamullasito 'vikalpa īṣac calattātmakamahāspandaprathamakoṭirūpaḥ svaraḥ saṃkocavikāsavirahāt paramavikāsarūpaḥ asparśadharmānuccāryamahāmantraprathātmakaḥ //
Ānandakanda
ĀK, 1, 14, 37.1 svarasādaṃ gadgadatvaṃ dāhaṃ dṛṣṭibhramaṃ tathā /
ĀK, 1, 20, 59.2 ṣoḍaśāraṃ mahāpadmaṃ ṣoḍaśasvarabhūṣitam //
ĀK, 1, 21, 24.1 bahiḥ ṣoḍaśapatreṣu vilikhetṣoḍaśa svarān /
ĀK, 1, 21, 29.1 svareṇa bindunā yuktaṃ sontaṃ sādhyapadaṃ tataḥ /
ĀK, 1, 21, 35.2 prāṇasadyāntasahitaḥ ṣaṣṭhasvarasabindukaḥ //
ĀK, 1, 21, 36.2 ṣoḍaśasvarasaṃvītaṃ cintāmaṇimabhīṣṭadam //
ĀK, 1, 21, 42.2 karṇikāyāṃ likhetpūrvaṃ kiñjalkeṣu svarānapi //
ĀK, 1, 21, 52.1 māyābījaṃ sasādhyaṃ syānmadhye ca svarasaṃyutam /
ĀK, 2, 2, 49.1 prajñāvīryasvarakaram aiśvaryaṃ dhāraṇādbhavet //
Āryāsaptaśatī
Āsapt, 2, 141.1 ṛṣabho 'tra gīyata iti śrutvā svarapāragā vayaṃ prāptāḥ /
Āsapt, 2, 677.1 kavisamarasiṃhanādaḥ svarānuvādaḥ sudhaikasaṃvādaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 11.2, 14.0 uccaiḥśrutiḥ tārasvaramātraśravaṇam alpaśabdasya tu sarvathaivāśravaṇam //
ĀVDīp zu Ca, Cik., 2, 3.4, 4.0 uttamāni prabhādīni karotīti prabhāvarṇasvarottamakaram //
ĀVDīp zu Ca, Cik., 22, 8.2, 9.0 ye tu prāgrūpaṃ mukhaśoṣaḥ svarakṣayaḥ sarvadāmbukāmitvam iti paṭhanti teṣāṃ mate tṛṣṇāyāḥ svalakṣaṇaṃ noktaṃ syāt //
ĀVDīp zu Ca, Cik., 22, 8.2, 11.0 kiṃvā mukhaśoṣasvarakṣaye eva pūrvarūpaṃ sarvadāmbukāmitvaṃ ca svalakṣaṇaṃ liṅgānāṃ ca lāghavaṃ rogarūpāyās tṛṣṇāyā apāyo gamanamityarthaḥ ayameva tṛṣṇāvyuparamo yad vakṣyamāṇaliṅgānām alpatvaṃ sarvathocchedo hi tṛṣṇālakṣaṇānāṃ na bhavatyeva sahajatṛṣṇāgrastatvenaitallakṣaṇānām alpamātratayāvasthānāt //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 4.1, 12.0 svarādivargādhiṣṭhātṛmātṛcakrapariṣkṛtā //
ŚSūtraV zu ŚSūtra, 2, 7.1, 3.0 athādyās tithayaḥ sarve svarā bindvavasānagāḥ //
ŚSūtraV zu ŚSūtra, 2, 7.1, 13.0 akārādivisargāntasvaraṣoḍaśagarbhiṇī //
ŚSūtraV zu ŚSūtra, 2, 7.1, 17.0 tat pañcadaśakasyāntaruddhṛtaiḥ pañcabhiḥ svaraiḥ //
Śyainikaśāstra
Śyainikaśāstra, 2, 22.1 geyaṃ yadraktakaṇṭhasya tālasvarasamanvitaṃ /
Śyainikaśāstra, 5, 14.1 patatriṇastāratārai ruvanti karuṇasvaraiḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 77.2 raktapitte kaphe śvāse kāse ca svarasaṃkṣaye //
Abhinavacintāmaṇi
ACint, 1, 102.2 kṛmivātaharaṃ rucisaṃjananaṃ svaraśuddhikaraṃ galadoṣaharam //
Bhāvaprakāśa
BhPr, 6, 2, 192.2 mañjiṣṭhā madhurā tiktā kaṣāyā svaravarṇakṛt //
Haribhaktivilāsa
HBhVil, 2, 65.2 jale cendukulā nyasya sasvarāḥ ṣoḍaśārcayet //
HBhVil, 2, 71.2 svaraiḥ ṣoḍaśabhir yuktā nyasecchaṅkhe ca ṣoḍaśa //
HBhVil, 3, 245.2 guṇā daśa snānaśīlaṃ bhajante balaṃ rūpaṃ svaravarṇapraśuddhiḥ /
HBhVil, 4, 231.2 śrīkhaṇḍe kva sa āmodaḥ svarovarṇaḥ kva tādṛśaḥ /
HBhVil, 4, 251.3 svareṇa mantreṇa sadā hṛdi sthitaṃ parātparaṃ yan mahato mahāntam //
HBhVil, 5, 151.2 tāny aṅgulīṣu pañcātha kecid varṇān svarān api //
HBhVil, 5, 205.2 kābhiḥ nānāvidhaḥ ṣaṭtriṃśadbhedātmako yaḥ śrutigaṇo nādasamūhas tenānvitā ye sapta rāgāḥ niṣādādisvarā meghanādavasantādirāgā vā teṣu vā grāmatrayī tatra grāmāṇāṃ trayāṇāṃ samāhāras tasyāṃ gatāḥ prāptā yā manoharā mūrchanās tābhiḥ /
HBhVil, 5, 237.2 mantrārṇaiḥ svarahaṃsādyair bhūṣaṇeṣu prabhoḥ kramāt //
Haṃsadūta
Haṃsadūta, 1, 52.2 chadadvaṃdve yasya dhvanati mathurāvāsivaṭavo vyudasyante sāmasvarakalitam anyonyakalaham //
Mugdhāvabodhinī
MuA zu RHT, 3, 4.2, 16.1 sitajaṅghā svaraścaiva tathā sarpaḥ sugandhikā /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 38.1 śivayuksauvarṇakarṇike svaradvandvajuṣṭakiñjalkāṣṭake kacaṭatapayaśalākṣaravargāṣṭayuktāṣṭadale digaṣṭakasthita ṭhaṃ vaṃ caturaśre mātṛkāyantre śiṣyaṃ niveśya tena kumbhāmbhasā tisṛbhiḥ vidyābhiḥ snapayet //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 11, 24.2, 1.0 parpaṭyādi sapta kañcukānāṃ saṃjñāḥ tatra parpaṭīsadṛśaśoṣakatvāt parpaṭī parpaṭī yathā śoṣiṇī grāhiṇī ca pāradasya parpaṭyākhyakañcuko'pi naradehe tatkriyājananī vidārakatvāt pāṭanī malabhedakatvād bhedinī śārīradhātūnāṃ dravatvasaṃpādanād drāvī doṣavardhakatvāt malakarī andhatvajananād andhakārī dhvāṅkṣo yathā karkaśasvaro bhavati tathā svarapāruṣyajananād dhvāṅkṣīti jñeyam //
RRSBoṬ zu RRS, 11, 24.2, 1.0 parpaṭyādi sapta kañcukānāṃ saṃjñāḥ tatra parpaṭīsadṛśaśoṣakatvāt parpaṭī parpaṭī yathā śoṣiṇī grāhiṇī ca pāradasya parpaṭyākhyakañcuko'pi naradehe tatkriyājananī vidārakatvāt pāṭanī malabhedakatvād bhedinī śārīradhātūnāṃ dravatvasaṃpādanād drāvī doṣavardhakatvāt malakarī andhatvajananād andhakārī dhvāṅkṣo yathā karkaśasvaro bhavati tathā svarapāruṣyajananād dhvāṅkṣīti jñeyam //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 40.2 praśāsamānān bahusattvakoṭīḥ udāharanto madhurasvarāṃ giram //
SDhPS, 4, 51.1 atha khalu daridrapuruṣastasyāṃ velāyāṃ bhītastrastaḥ saṃvignaḥ saṃhṛṣṭaromakūpajātaḥ udvignamānaso dāruṇamārtasvaraṃ muñced āraved viravet //
SDhPS, 5, 20.1 yathā mahāmeghaḥ unnamate tathā tathāgato 'pyutpadya sarvāvantaṃ sadevamānuṣāsuraṃ lokaṃ svareṇābhivijñāpayati //
SDhPS, 7, 88.1 atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇyekasvareṇa samasaṃgītyā taṃ bhagavantamābhiḥ sārūpyābhirgāthābhiradhyabhāṣanta //
SDhPS, 7, 119.1 atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇi ekasvareṇa samasaṃgītyā taṃ bhagavantamābhyāṃ sārūpyābhyāṃ gāthābhyāmadhyabhāṣanta //
SDhPS, 7, 145.1 atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇi ekasvareṇa samasaṃgītyā taṃ bhagavantamābhyāṃ sārūpyābhyāṃ gāthābhyāmadhyabhāṣanta //
SDhPS, 7, 183.1 atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇyekasvareṇa samasaṃgītyā taṃ bhagavantamābhyāṃ sārūpyābhyāṃ gāthābhyāmadhyabhāṣanta //
SDhPS, 11, 33.1 teṣu teṣu buddhā bhagavanto madhureṇa valgunā svareṇa sattvānāṃ dharmaṃ deśayamānāḥ saṃdṛśyante sma //
SDhPS, 18, 100.1 madhuraścāsya valgumanojñasvaro gambhīro niścariṣyati hṛdayaṃgamaḥ premaṇīyaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 42.2 bumbāpātaiḥ sanirghātair uditārtasvarairapi //
SkPur (Rkh), Revākhaṇḍa, 42, 26.2 āsyaṃ tu vikṛtaṃ kṛtvā ruroda vikṛtaiḥ svaraiḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 78.2 ārūḍhāśca mahākanyā gāyante susvaraṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 78, 12.1 sapta svarāstrayo grāmā mūrcchanāścaikaviṃśatiḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 21.1 bhasmopacitasarvāṅgaṃ ḍamarusvaranāditam /
SkPur (Rkh), Revākhaṇḍa, 83, 42.1 mṛgayūthaiḥ samāchannaśikhaṇḍisvaranāditam /
SkPur (Rkh), Revākhaṇḍa, 83, 42.2 pārāvatakasaṅghānāṃ samantātsvaraśobhitam //
SkPur (Rkh), Revākhaṇḍa, 103, 132.1 vīṇāvādyasvaro loke susvaraḥ śrūyate kila /
SkPur (Rkh), Revākhaṇḍa, 103, 132.1 vīṇāvādyasvaro loke susvaraḥ śrūyate kila /
SkPur (Rkh), Revākhaṇḍa, 103, 133.1 mṛgapakṣiṣu kākeṣu paśūnāṃ svarayoniṣu /
SkPur (Rkh), Revākhaṇḍa, 109, 4.2 vīṇāveṇumṛdaṅgaiśca jhallarīsvaramaṅgalaiḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 33.2 prayatna ākṛtirvarṇaḥ svaradveṣau bhavābhavau //
SkPur (Rkh), Revākhaṇḍa, 180, 13.1 upaviśya bhuvaḥ pṛṣṭhe susvaraṃ mantramuccaran /
SkPur (Rkh), Revākhaṇḍa, 199, 10.1 heṣamāṇaḥ svareṇāsau maithunāyopacakrame /
Uḍḍāmareśvaratantra
UḍḍT, 15, 6.1 ādipaṅktau sapta svarān saṃlikhya tadadhaḥpaṅktau kādisaptavargāt saṃlikhya tadadhaḥpaṅktau haridrādikrameṇālekhanīyā tatra svaravarṇayojanena saṃkocanād akṣarakoṣṭhādisaṃsparśanāt saṃjāyate /
UḍḍT, 15, 6.1 ādipaṅktau sapta svarān saṃlikhya tadadhaḥpaṅktau kādisaptavargāt saṃlikhya tadadhaḥpaṅktau haridrādikrameṇālekhanīyā tatra svaravarṇayojanena saṃkocanād akṣarakoṣṭhādisaṃsparśanāt saṃjāyate /
UḍḍT, 15, 6.2 bahuṣu madhyeṣu dattasaṃjñākṛtasaṃketaś cauraḥ svadṛṣṭim api saptasaptasvarādau jānāti /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 6, 1, 15.0 evety akāreṇa saṃdhānaṃ devatānām dheyasya svarāder dvidevatyasya //