Occurrences

Baudhāyanaśrautasūtra
Avadānaśataka
Mahābhārata
Rāmāyaṇa
Garuḍapurāṇa
Ānandakanda
Haribhaktivilāsa
Uḍḍāmareśvaratantra

Baudhāyanaśrautasūtra
BaudhŚS, 16, 14, 26.0 athordhvaṃ vaiṣuvatāt trīn āvṛttān svarān upayanti //
Avadānaśataka
AvŚat, 17, 1.4 tasyaivaṃvidhā śaktiḥ ekasyāṃ tantryāṃ sapta svarān ādarśayati ekaviṃśatiṃ mūrcchanāḥ /
AvŚat, 17, 4.7 idaṃ ca śarīraṃ vīṇāvad ādarśitavān svarān indriyavat mūrcchanāś cittadhātuvat /
Mahābhārata
MBh, 1, 200, 9.48 eṣāṃ svarāṇāṃ jñātā ca boddhā pravacanasvarān /
MBh, 3, 214, 32.1 sa viśīrṇo 'patacchailo bhṛśam ārtasvarān ruvan /
MBh, 12, 120, 22.2 sarvāṃstān anuvarteta svarāṃstantrīr ivāyatā //
Rāmāyaṇa
Rām, Ay, 75, 2.2 dadhmuḥ śaṅkhāṃś ca śataśo vādyāṃś coccāvacasvarān //
Rām, Ay, 85, 23.2 prajagur devagandharvā vīṇāḥ pramumucuḥ svarān //
Rām, Ār, 55, 11.2 savyaṃ kṛtvā mahātmānaṃ ghorāṃś ca sasṛjuḥ svarān //
Rām, Yu, 45, 29.1 ninadantaḥ svarān ghorān rākṣasā jagmur agrataḥ /
Rām, Yu, 80, 30.2 dīno dīnasvarān sarvāṃstān uvāca niśācarān //
Garuḍapurāṇa
GarPur, 1, 66, 16.1 ā ī ū ai au svarāṃśca likhetpañcāgnikoṣṭhake /
Ānandakanda
ĀK, 1, 21, 24.1 bahiḥ ṣoḍaśapatreṣu vilikhetṣoḍaśa svarān /
ĀK, 1, 21, 42.2 karṇikāyāṃ likhetpūrvaṃ kiñjalkeṣu svarānapi //
Haribhaktivilāsa
HBhVil, 5, 151.2 tāny aṅgulīṣu pañcātha kecid varṇān svarān api //
Uḍḍāmareśvaratantra
UḍḍT, 15, 6.1 ādipaṅktau sapta svarān saṃlikhya tadadhaḥpaṅktau kādisaptavargāt saṃlikhya tadadhaḥpaṅktau haridrādikrameṇālekhanīyā tatra svaravarṇayojanena saṃkocanād akṣarakoṣṭhādisaṃsparśanāt saṃjāyate /