Occurrences

Aitareyabrāhmaṇa
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Vaitānasūtra
Vārāhaśrautasūtra

Aitareyabrāhmaṇa
AB, 4, 18, 5.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus taṃ tribhiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai trayaḥ svargā lokās tasya parāco 'tipātād abibhayus taṃ tribhiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai trayaḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastān madhya eṣa ekaviṃśa ubhayataḥ svarasāmabhir dhṛta ubhayato hi vā eṣa svarasāmabhir dhṛtas tasmād eṣo 'ntaremāṃllokān yan na vyathate //
AB, 4, 18, 5.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus taṃ tribhiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai trayaḥ svargā lokās tasya parāco 'tipātād abibhayus taṃ tribhiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai trayaḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastān madhya eṣa ekaviṃśa ubhayataḥ svarasāmabhir dhṛta ubhayato hi vā eṣa svarasāmabhir dhṛtas tasmād eṣo 'ntaremāṃllokān yan na vyathate //
AB, 4, 19, 1.0 svarasāmna upayantīme vai lokāḥ svarasāmāna imān vai lokān svarasāmabhir aspṛṇvaṃs tat svarasāmnāṃ svarasāmatvaṃ tad yat svarasāmna upayanty eṣv evainaṃ tallokeṣv ābhajanti //
AB, 4, 19, 1.0 svarasāmna upayantīme vai lokāḥ svarasāmāna imān vai lokān svarasāmabhir aspṛṇvaṃs tat svarasāmnāṃ svarasāmatvaṃ tad yat svarasāmna upayanty eṣv evainaṃ tallokeṣv ābhajanti //
AB, 4, 19, 1.0 svarasāmna upayantīme vai lokāḥ svarasāmāna imān vai lokān svarasāmabhir aspṛṇvaṃs tat svarasāmnāṃ svarasāmatvaṃ tad yat svarasāmna upayanty eṣv evainaṃ tallokeṣv ābhajanti //
AB, 4, 19, 1.0 svarasāmna upayantīme vai lokāḥ svarasāmāna imān vai lokān svarasāmabhir aspṛṇvaṃs tat svarasāmnāṃ svarasāmatvaṃ tad yat svarasāmna upayanty eṣv evainaṃ tallokeṣv ābhajanti //
AB, 4, 19, 1.0 svarasāmna upayantīme vai lokāḥ svarasāmāna imān vai lokān svarasāmabhir aspṛṇvaṃs tat svarasāmnāṃ svarasāmatvaṃ tad yat svarasāmna upayanty eṣv evainaṃ tallokeṣv ābhajanti //
AB, 4, 19, 1.0 svarasāmna upayantīme vai lokāḥ svarasāmāna imān vai lokān svarasāmabhir aspṛṇvaṃs tat svarasāmnāṃ svarasāmatvaṃ tad yat svarasāmna upayanty eṣv evainaṃ tallokeṣv ābhajanti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 1, 17.0 abhiplavaṃ svarasāmnaśca jyotiṣṭome tantre eke kalpayanti //
DrāhŚS, 8, 2, 12.0 ekaviṃśatyahaḥkāriṇa upariṣṭād abhijitaḥ pṛṣṭhyam upayanti prāk ca viśvajitaḥ svarasāmnaś cokthyān //
DrāhŚS, 8, 2, 19.0 svayoninī rathantarabṛhatī svarasāmasveke //
Gopathabrāhmaṇa
GB, 1, 4, 9, 6.0 adbhyaḥ svarasāmnaḥ //
GB, 1, 4, 9, 8.0 uktā āvṛttāḥ svarasāmānaḥ //
GB, 1, 4, 10, 16.0 atha yat svarasāmna upayanty eva tad devīr devatā yajante //
GB, 1, 4, 10, 22.0 uktā āvṛttāḥ svarasāmānaḥ //
GB, 1, 4, 14, 5.0 abhijitaḥ svarasāmānaḥ //
GB, 1, 4, 14, 6.0 svarasāmabhyo viṣuvān //
GB, 1, 4, 14, 7.0 viṣuvataḥ svarasāmānaḥ //
GB, 1, 4, 14, 8.0 svarasāmabhyo viśvajit //
GB, 1, 4, 15, 5.0 abhijitaḥ svarasāmānaḥ //
GB, 1, 4, 15, 6.0 svarasāmabhyo viṣuvān //
GB, 1, 4, 15, 7.0 viṣuvataḥ svarasāmānaḥ //
GB, 1, 4, 15, 8.0 svarasāmabhyo viśvajit //
GB, 1, 4, 21, 5.0 abhijitābhijitaṃ svarasāmabhiḥ parānt svarasāmānaḥ //
GB, 1, 4, 21, 5.0 abhijitābhijitaṃ svarasāmabhiḥ parānt svarasāmānaḥ //
GB, 1, 4, 22, 6.0 abhijit svarasāmabhyaḥ //
GB, 1, 4, 22, 7.0 svarasāmāno viṣuvate //
GB, 1, 4, 22, 8.0 viṣuvānt svarasāmabhyaḥ //
GB, 1, 4, 22, 9.0 svarasāmāno viśvajite //
GB, 1, 4, 23, 10.0 abhijitaḥ svarasāmānaḥ //
GB, 1, 4, 23, 11.0 svarasāmabhyo viṣuvān //
GB, 1, 4, 23, 12.0 viṣuvataḥ svarasāmānaḥ //
GB, 1, 4, 23, 13.0 svarasāmabhyo viśvajit //
GB, 1, 5, 2, 10.0 nīvidaghna eva prathamaḥ svarasāmā //
GB, 1, 5, 2, 14.0 kulphadaghna eva prathamo 'rvāksvarasāmā //
GB, 1, 5, 3, 29.0 tasyeme dakṣiṇe trayaḥ prāṇāḥ svarasāmānaḥ //
GB, 1, 5, 3, 31.0 tasyeme savye trayaḥ prāṇā arvāksvarasāmānaḥ //
GB, 1, 5, 4, 38.0 tasya yad dakṣiṇam akṣṇaḥ śuklaṃ sa prathamaḥ svarasāmā //
GB, 1, 5, 4, 41.0 nāsike viṣuvān maṇḍalam eva prathamo 'rvāksvarasāmā //
Pañcaviṃśabrāhmaṇa
PB, 4, 5, 1.0 svarasāmāna ete bhavanti //
PB, 4, 5, 2.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat taṃ devāḥ svarair aspṛṇvan yat svarasāmāno bhavanty ādityasya spṛtyai //
Vaitānasūtra
VaitS, 6, 1, 9.1 trayo 'bhiplavāḥ pṛṣṭhyo 'bhijit svarasāmāna iti ṣaṣṭhaḥ //
VaitS, 6, 1, 12.1 svarasāmāno viśvajit pṛṣṭhyo 'bhiplavāś catvāra iti saptamaḥ //
VaitS, 6, 1, 13.1 evaṃ catvāraḥ svarasāmaviśvajidvarjam //
VaitS, 6, 3, 3.1 svarasāmasu ā yāhi suṣumā hi te indram id gāthino bṛhad indreṇa saṃ hi dṛkṣasa iti //
VaitS, 6, 5, 18.1 svarasāmasu saptadaśaḥ //
VaitS, 8, 2, 14.1 svarasāmābhiplavagavāyuṣi śeṣeṣu /
VaitS, 8, 3, 4.1 baidasvarasāmnos tvaṃ na indrā bhareti //
VaitS, 8, 4, 8.1 svarasāmasu saṃ codaya citram arvāk praṇetāraṃ vasyo accheti paryāyeṇa /
Vārāhaśrautasūtra
VārŚS, 3, 2, 3, 11.1 trayo 'bhiplavāḥ pṛṣṭhyo 'bhijitsvarasāmāna ukthyā vāgniṣṭomā vā //
VārŚS, 3, 2, 3, 28.1 viṣuvatam upetyāvṛttāṃś ca svarasāmna upayanti //