Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 57, 86.1 anantam acalaṃ devaṃ haṃsaṃ nārāyaṇaṃ prabhum /
MBh, 1, 60, 56.1 dhṛtarāṣṭrī tu haṃsāṃśca kalahaṃsāṃśca sarvaśaḥ /
MBh, 1, 61, 77.1 ariṣṭāyāstu yaḥ putro haṃsa ityabhiviśrutaḥ /
MBh, 1, 69, 10.2 guṇavad vākyam ādatte haṃsaḥ kṣīram ivāmbhasaḥ /
MBh, 1, 143, 16.18 kādambāḥ sārasā haṃsāḥ kuraryaḥ kuraraiḥ saha /
MBh, 1, 145, 28.4 sudūram api kāryārthe vrajed garuḍahaṃsavat //
MBh, 1, 165, 21.3 haṃsacandrapratīkāśāṃ nandinīṃ tāṃ jahāra gām /
MBh, 1, 176, 21.2 haṃsācchavarṇair bahubhir āyojanasugandhibhiḥ //
MBh, 1, 199, 45.2 haṃsakāraṇḍavayutaiścakravākopaśobhitaiḥ //
MBh, 1, 214, 17.8 ṛkṣagomāyusaṃghuṣṭaṃ haṃsasārasanāditam /
MBh, 2, 3, 32.2 haṃsakāraṇḍavayutāścakravākopaśobhitāḥ //
MBh, 2, 13, 11.2 jarāsaṃdhaṃ mahāvīryaṃ tau haṃsaḍibhakāvubhau //
MBh, 2, 13, 36.2 nāmabhyāṃ haṃsaḍibhakāvityāstāṃ yodhasattamau //
MBh, 2, 13, 39.1 atha haṃsa iti khyātaḥ kaścid āsīnmahānnṛpaḥ /
MBh, 2, 13, 40.1 hato haṃsa iti proktam atha kenāpi bhārata /
MBh, 2, 13, 41.1 vinā haṃsena loke 'sminnāhaṃ jīvitum utsahe /
MBh, 2, 13, 42.1 tathā tu ḍibhakaṃ śrutvā haṃsaḥ parapuraṃjayaḥ /
MBh, 2, 17, 25.1 tasyāstāṃ haṃsaḍibhakāv aśastranidhanāv ubhau /
MBh, 2, 17, 25.3 hate caiva mayā kaṃse sahaṃsaḍibhake tadā /
MBh, 2, 18, 1.2 patitau haṃsaḍibhakau kaṃsāmātyau nipātitau /
MBh, 2, 20, 31.1 yayoste nāmanī loke haṃseti ḍibhaketi ca /
MBh, 2, 31, 22.2 haṃsāṃśuvarṇasadṛśān āyojanasudarśanān //
MBh, 2, 38, 28.2 haṃsavat tvam apīdānīṃ jñātibhyaḥ prāpnuyā vadham //
MBh, 2, 38, 30.1 vṛddhaḥ kila samudrānte kaściddhaṃso 'bhavat purā /
MBh, 2, 38, 34.2 sa haṃsaḥ saṃpramattānām apramattaḥ svakarmaṇi //
MBh, 2, 38, 36.1 tataḥ sa kathayāmāsa dṛṣṭvā haṃsasya kilbiṣam /
MBh, 2, 38, 37.2 nijaghnustaṃ tadā haṃsaṃ mithyāvṛttaṃ kurūdvaha //
MBh, 2, 38, 38.1 te tvāṃ haṃsasadharmāṇam apīme vasudhādhipāḥ /
MBh, 3, 1, 43.1 rājānaṃ tu kuruśreṣṭhaṃ te haṃsamadhurasvarāḥ /
MBh, 3, 39, 18.1 haṃsakāraṇḍavodgītāḥ sārasābhirutās tathā /
MBh, 3, 50, 18.1 sa dadarśa tadā haṃsāñ jātarūpaparicchadān /
MBh, 3, 50, 21.1 evam uktas tato haṃsam utsasarja mahīpatiḥ /
MBh, 3, 50, 21.2 te tu haṃsāḥ samutpatya vidarbhān agamaṃs tataḥ //
MBh, 3, 50, 24.1 atha haṃsā visasṛpuḥ sarvataḥ pramadāvane /
MBh, 3, 50, 24.2 ekaikaśas tataḥ kanyās tān haṃsān samupādravan //
MBh, 3, 50, 25.1 damayantī tu yaṃ haṃsaṃ samupādhāvad antike /
MBh, 3, 50, 30.1 evam uktā tu haṃsena damayantī viśāṃ pate /
MBh, 3, 50, 30.2 abravīt tatra taṃ haṃsaṃ tam apy evaṃ nalaṃ vada //
MBh, 3, 51, 1.2 damayantī tu tacchrutvā vaco haṃsasya bhārata /
MBh, 3, 53, 3.1 haṃsānāṃ vacanaṃ yat tat tan māṃ dahati pārthiva /
MBh, 3, 54, 17.1 haṃsānāṃ vacanaṃ śrutvā yathā me naiṣadho vṛtaḥ /
MBh, 3, 61, 15.1 yathoktaṃ vihagair haṃsaiḥ samīpe tava bhūmipa /
MBh, 3, 74, 13.1 agnau pāṇigṛhītāṃ ca haṃsānāṃ vacane sthitām /
MBh, 3, 83, 29.2 mayūrahaṃsasaṃyuktaṃ vimānaṃ labhate naraḥ //
MBh, 3, 107, 7.2 bhṛṅgarājais tathā haṃsair dātyūhair jalakukkuṭaiḥ //
MBh, 3, 108, 10.2 phenapuñjākulajalā haṃsānām iva paṅktayaḥ //
MBh, 3, 112, 6.1 viceṣṭamānasya ca tasya tāni kūjanti haṃsāḥ sarasīva mattāḥ /
MBh, 3, 134, 1.3 na vai vivitsāntaram asti vādināṃ mahājale haṃsaninādinām iva //
MBh, 3, 151, 6.2 haṃsakāraṇḍavoddhūtaiḥ sṛjadbhir amalaṃ rajaḥ //
MBh, 3, 155, 50.2 kāraṇḍavaiḥ plavair haṃsair bakair madgubhir eva ca /
MBh, 3, 161, 4.1 mayūrahaṃsasvananāditāni puṣpopakīrṇāni mahācalasya /
MBh, 3, 161, 5.2 kādambakāraṇḍavahaṃsajuṣṭāḥ padmākulāḥ puṣkariṇīr apaśyan //
MBh, 3, 175, 9.2 salilair himasaṃsparśair haṃsakāraṇḍavāyutaiḥ //
MBh, 3, 179, 10.1 krauñcahaṃsagaṇākīrṇā śarat praṇihitābhavat /
MBh, 3, 214, 31.2 tena haṃsāś ca gṛdhrāś ca meruṃ gacchanti parvatam //
MBh, 3, 246, 31.1 haṃsasārasayuktena kiṅkiṇījālamālinā /
MBh, 3, 263, 40.1 eṣā pampā śivajalā haṃsakāraṇḍavāyutā /
MBh, 3, 275, 19.2 vimānena mahārheṇa haṃsayuktena bhāsvatā //
MBh, 3, 288, 16.2 haṃsacandrāṃśusaṃkāśaṃ gṛham asya nyavedayat //
MBh, 4, 8, 10.2 raktā pañcasu rakteṣu haṃsagadgadabhāṣiṇī //
MBh, 4, 53, 11.1 atha śoṇān sadaśvāṃstān haṃsavarṇair manojavaiḥ /
MBh, 4, 53, 39.2 paṅktyaḥ śaradi khasthānāṃ haṃsānāṃ caratām iva //
MBh, 4, 59, 32.2 ākāśe samadṛśyanta haṃsānām iva paṅktayaḥ //
MBh, 4, 61, 6.2 haṃso yathā megham ivāpatantaṃ dhanaṃjayaḥ pratyapatat tarasvī //
MBh, 5, 36, 2.1 carantaṃ haṃsarūpeṇa maharṣiṃ saṃśitavratam /
MBh, 5, 36, 4.1 haṃsa uvāca /
MBh, 5, 36, 38.2 arthāḥ samativartante haṃsāḥ śuṣkaṃ saro yathā //
MBh, 5, 45, 14.1 ekaṃ pādaṃ notkṣipati salilāddhaṃsa uccaran /
MBh, 5, 81, 25.2 sārasāḥ śatapatrāśca haṃsāśca madhusūdanam //
MBh, 5, 141, 17.1 mayūrāḥ puṣpaśakunā haṃsāḥ sārasacātakāḥ /
MBh, 6, 44, 20.2 haṃsair iva mahāvegair anyonyam abhidudruvuḥ //
MBh, 6, 86, 16.2 utpetuḥ sahasā rājan haṃsā iva mahodadhau //
MBh, 6, 98, 11.2 haṃsā iva mahārāja śaratkāle nabhastale //
MBh, 6, 101, 15.2 nipatadbhir mahāvegair haṃsair iva mahat saraḥ /
MBh, 6, 106, 42.2 yathā haṃsā mahārāja taḍāgaṃ prāpya bhārata //
MBh, 6, 114, 90.2 maharṣīn haṃsarūpeṇa preṣayāmāsa tatra vai //
MBh, 6, 114, 91.1 tataḥ saṃpātino haṃsāstvaritā mānasaukasaḥ /
MBh, 6, 114, 92.1 te tu bhīṣmaṃ samāsādya munayo haṃsarūpiṇaḥ /
MBh, 6, 114, 95.1 ityuktvā prasthitān haṃsān dakṣiṇām abhito diśam /
MBh, 6, 114, 97.2 udagāvṛtta āditye haṃsāḥ satyaṃ bravīmi vaḥ //
MBh, 6, 114, 100.2 ityuktvā tāṃstadā haṃsān aśeta śaratalpagaḥ //
MBh, 7, 13, 15.2 chinnacchatramahāhaṃsāṃ mukuṭāṇḍajasaṃkulām //
MBh, 7, 31, 35.2 saro haṃsā ivāpetur ghnanto droṇarathaṃ prati //
MBh, 7, 66, 19.2 haṃsā himavataḥ pṛṣṭhe vāriviprahatā iva //
MBh, 7, 83, 29.2 chatrahaṃsāṃ kardaminīṃ bāhupannagasaṃkulām //
MBh, 7, 101, 36.2 abhyagād dharaṇīṃ bāṇo haṃsaḥ padmasaro yathā //
MBh, 7, 107, 25.1 aśvān ṛśyasavarṇāṃstu haṃsavarṇair hayottamaiḥ /
MBh, 7, 112, 7.2 rukmapuṅkhā vyarājanta haṃsāḥ śreṇīkṛtā iva //
MBh, 7, 114, 82.2 gāṇḍīvaprabhavāḥ karṇaṃ haṃsāḥ krauñcam ivāviśan //
MBh, 7, 121, 3.2 saṃgrāme samapaśyāma haṃsapaṅktīr ivāmbare //
MBh, 7, 131, 119.2 chatrahaṃsāvalījuṣṭāṃ phenacāmaramālinīm //
MBh, 8, 14, 25.2 haṃsāṃsagaurās te senāṃ haṃsāḥ sara ivāviśan //
MBh, 8, 14, 25.2 haṃsāṃsagaurās te senāṃ haṃsāḥ sara ivāviśan //
MBh, 8, 17, 70.2 śreṇīkṛtā abhāsanta haṃsāḥ śreṇīgatā iva //
MBh, 8, 28, 14.1 atha haṃsāḥ samudrānte kadācid abhipātinaḥ /
MBh, 8, 28, 15.1 kumārakās tato haṃsān dṛṣṭvā kākam athābruvan /
MBh, 8, 28, 18.1 teṣāṃ yaṃ pravaraṃ mene haṃsānāṃ dūrapātinām /
MBh, 8, 28, 19.1 tacchrutvā prāhasan haṃsā ye tatrāsan samāgatāḥ /
MBh, 8, 28, 20.1 vayaṃ haṃsāś carāmemāṃ pṛthivīṃ mānasaukasaḥ /
MBh, 8, 28, 21.1 kathaṃ nu haṃsaṃ balinaṃ vajrāṅgaṃ dūrapātinam /
MBh, 8, 28, 22.1 atha haṃsavaco mūḍhaḥ kutsayitvā punaḥ punaḥ /
MBh, 8, 28, 27.2 uvāca haṃsas taṃ kākaṃ vacanaṃ tan nibodha me //
MBh, 8, 28, 30.2 katham ekena pātena haṃsaḥ pātaśataṃ jayet //
MBh, 8, 28, 31.2 haṃsasya patitaṃ kāko balavān āśuvikramaḥ //
MBh, 8, 28, 32.1 prapetatuḥ spardhayātha tatas tau haṃsavāyasau /
MBh, 8, 28, 35.1 haṃsāṃś cāvahasanti sma prāvadann apriyāṇi ca /
MBh, 8, 28, 37.1 haṃsas tu mṛdukenaiva vikrāntum upacakrame /
MBh, 8, 28, 38.1 avamanya rayaṃ haṃsān idaṃ vacanam abravīt /
MBh, 8, 28, 38.2 yo 'sāv utpatito haṃsaḥ so 'sāv eva prahīyate //
MBh, 8, 28, 39.1 atha haṃsaḥ sa tacchrutvā prāpatat paścimāṃ diśam /
MBh, 8, 28, 43.1 atha haṃso 'bhyatikramya muhūrtam iti ceti ca /
MBh, 8, 28, 44.1 taṃ tathā hīyamānaṃ ca haṃso dṛṣṭvābravīd idam /
MBh, 8, 28, 48.1 haṃsa uvāca /
MBh, 8, 28, 49.2 ucchiṣṭadarpito haṃsa manye ''tmānaṃ suparṇavat /
MBh, 8, 28, 49.4 prāṇair haṃsa prapadye tvāṃ dvīpāntaṃ prāpayasva mām //
MBh, 8, 28, 50.1 yady ahaṃ svastimān haṃsa svadeśaṃ prāpnuyāṃ punaḥ /
MBh, 8, 28, 52.1 tathaitya vāyasaṃ haṃso jalaklinnaṃ sudurdaśam /
MBh, 8, 28, 53.1 āropya pṛṣṭhaṃ kākaṃ taṃ haṃsaḥ karṇa vicetasam /
MBh, 8, 28, 54.2 gato yathepsitaṃ deśaṃ haṃso mana ivāśugaḥ //
MBh, 8, 32, 26.2 pratyudyayur mahārāja haṃsā iva mahārṇavam //
MBh, 8, 34, 3.2 haṃsavarṇān hayāgryāṃs tān praiṣīd yatra vṛkodaram //
MBh, 8, 35, 19.2 haṃsavarṇān hayān bhūyaḥ prāhiṇod yatra pāṇḍavaḥ //
MBh, 8, 40, 86.2 haṃsavarṇāḥ praviviśur vahantaḥ kṛṣṇapāṇḍavau //
MBh, 8, 43, 64.2 pāñcālair mānasād etya haṃsair gaṅgeva vegitaiḥ //
MBh, 9, 8, 12.2 haṃsā himavataḥ prasthe pibanta iva medinīm //
MBh, 9, 8, 30.2 medomajjākardaminī chatrahaṃsā gadoḍupā //
MBh, 9, 11, 37.2 prāviśaṃstāvakā rājan haṃsā iva mahat saraḥ //
MBh, 9, 46, 27.2 vāhanaṃ cāsya tad dattaṃ haṃsayuktaṃ manoramam /
MBh, 10, 7, 17.2 mahājagaravaktrāśca haṃsavaktrāḥ sitaprabhāḥ //
MBh, 11, 18, 14.1 haṃsagadgadabhāṣiṇyo duḥkhaśokapramohitāḥ /
MBh, 12, 37, 18.1 bhāsā haṃsāḥ suparṇāśca cakravākā bakāḥ plavāḥ /
MBh, 12, 39, 20.1 haṃsavan neduṣāṃ rājan dvijānāṃ tatra bhāratī /
MBh, 12, 40, 18.2 haṃsā iva ca nardantaḥ praśaśaṃsur yudhiṣṭhiram //
MBh, 12, 43, 7.1 śuciśravā hṛṣīkeśo ghṛtārcir haṃsa ucyase /
MBh, 12, 47, 11.1 śuciḥ śuciṣadaṃ haṃsaṃ tatparaḥ parameṣṭhinam /
MBh, 12, 47, 29.2 hiraṇyavarṇaḥ śakunistasmai haṃsātmane namaḥ //
MBh, 12, 103, 11.1 maṅgalyaśabdāḥ śakunā vadanti haṃsāḥ krauñcāḥ śatapatrāśca cāṣāḥ /
MBh, 12, 125, 12.2 sasāra bāṇāsanabhṛt sakhaḍgo haṃsavat tadā //
MBh, 12, 160, 25.1 akṛṣṭāścaiva haṃsāśca ṛṣayo 'thāgniyonijāḥ /
MBh, 12, 231, 32.1 navadvāraṃ puraṃ gatvā haṃso hi niyato vaśī /
MBh, 12, 231, 33.2 śarīrāṇām ajasyāhur haṃsatvaṃ pāradarśinaḥ //
MBh, 12, 231, 34.1 haṃsoktaṃ cākṣaraṃ caiva kūṭasthaṃ yat tad akṣaram /
MBh, 12, 288, 2.3 sādhyānām iha saṃvādaṃ haṃsasya ca yudhiṣṭhira //
MBh, 12, 288, 3.1 haṃso bhūtvātha sauvarṇastvajo nityaḥ prajāpatiḥ /
MBh, 12, 288, 7.1 haṃsa uvāca /
MBh, 12, 288, 40.1 haṃsa uvāca /
MBh, 12, 288, 42.1 haṃsa uvāca /
MBh, 12, 288, 44.1 haṃsa uvāca /
MBh, 12, 311, 20.1 haṃsāśca śatapatrāśca sārasāśca sahasraśaḥ /
MBh, 12, 312, 21.1 sphītāṃśca śāliyavasair haṃsasārasasevitān /
MBh, 12, 325, 4.8 aparājita mānasika paramasvāmin susnāta haṃsa paramahaṃsa paramayājñika sāṃkhyayoga amṛteśaya hiraṇyeśaya /
MBh, 12, 326, 94.1 haṃso hayaśirāścaiva prādurbhāvā dvijottama /
MBh, 13, 8, 6.1 saṃsatsu vadatāṃ yeṣāṃ haṃsānām iva saṃghaśaḥ /
MBh, 13, 11, 15.2 nadīṣu haṃsasvananāditāsu krauñcāvaghuṣṭasvaraśobhitāsu //
MBh, 13, 14, 106.1 haṃsakundendusadṛśaṃ mṛṇālakumudaprabham /
MBh, 13, 14, 141.2 divyaṃ vimānam āsthāya haṃsayuktaṃ manojavam //
MBh, 13, 27, 57.1 haṃsārāvaiḥ kokaravai ravair anyaiśca pakṣiṇām /
MBh, 13, 27, 58.1 haṃsādibhiḥ subahubhir vividhaiḥ pakṣibhir vṛtām /
MBh, 13, 40, 33.1 śukavāyasarūpī ca haṃsakokilarūpavān /
MBh, 13, 54, 11.2 cakorān vānarān haṃsān sārasāṃścakrasāhvayān //
MBh, 13, 54, 14.2 haṃsān sumadhurāṃś cāpi tatra śuśrāva pārthivaḥ //
MBh, 13, 109, 45.1 haṃsasārasayuktena vimānena sa gacchati /
MBh, 13, 109, 52.1 divaṃ haṃsaprayuktena vimānena sa gacchati /
MBh, 13, 109, 54.1 sahasrahaṃsasaṃyukte vimāne somavarcasi /
MBh, 13, 110, 12.1 pāṇḍurābhrapratīkāśe vimāne haṃsalakṣaṇe /
MBh, 13, 110, 14.2 mayūrahaṃsasaṃyuktaṃ vimānaṃ labhate naraḥ //
MBh, 13, 110, 21.1 jāmbūnadamayaṃ divyaṃ vimānaṃ haṃsalakṣaṇam /
MBh, 13, 110, 25.1 agnijvālāsamābhāsaṃ haṃsabarhiṇasevitam /
MBh, 13, 110, 44.3 ārohati mahad yānaṃ haṃsasārasavāhanam //
MBh, 13, 110, 53.1 haṃsamālāparikṣiptaṃ nāgavīthīsamākulam /
MBh, 13, 110, 65.1 yānam ārohate nityaṃ haṃsabarhiṇasevitam /
MBh, 13, 110, 98.1 vimāne kāñcane divye haṃsayukte manorame /
MBh, 13, 112, 50.2 ātmanaḥ kāmakāreṇa so 'pi haṃsaḥ prajāyate //
MBh, 13, 129, 29.2 haṃsaḥ paramahaṃsaśca yo yaḥ paścāt sa uttamaḥ //
MBh, 13, 135, 34.1 marīcir damano haṃsaḥ suparṇo bhujagottamaḥ /