Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 24.1 haṃsakāraṇḍavākīrṇaṃ cakravākopaśobhitam /
SkPur (Rkh), Revākhaṇḍa, 26, 22.1 hemajāle suvistīrṇe haṃsavatkūjase hara /
SkPur (Rkh), Revākhaṇḍa, 26, 60.2 haṃsakāraṇḍavākīrṇaṃ padminīkhaṇḍamaṇḍitam //
SkPur (Rkh), Revākhaṇḍa, 28, 45.3 haṃsakāraṇḍavākīrṇā nalinyo hemapaṅkajāḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 19.1 haṃsakāraṇḍavākīrṇaṃ cakravākopaśobhitam /
SkPur (Rkh), Revākhaṇḍa, 103, 30.2 haṃsalīlāgatiḥ sā ca mṛgākṣī varavarṇinī //
SkPur (Rkh), Revākhaṇḍa, 103, 48.3 haṃsalīlāgatigamā tvaṃ ca sarvāṅgasundarī //
SkPur (Rkh), Revākhaṇḍa, 103, 54.2 haṃsopari samārūḍho hyakṣamālākarodyataḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 179.2 pitāmahaṃ tato dhyāyeddhaṃsasthaṃ caturānanam //
SkPur (Rkh), Revākhaṇḍa, 155, 55.1 haṃsasārasasaṃghuṣṭaṃ kokilākulasaṃkulam /
SkPur (Rkh), Revākhaṇḍa, 158, 6.2 haṃsayuktavimānastho divyastrīśatasaṃvṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 169, 25.2 haṃsalīlāgatiḥ subhrūḥ stanabhārāvanāmitā //
SkPur (Rkh), Revākhaṇḍa, 184, 26.2 haṃsabarhiprayuktena sevyamāno 'psarogaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 196, 1.3 yatra haṃsastapastaptvā brahmavāhanatāṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 196, 3.1 haṃsayuktena yānena taruṇādityavarcasā /
SkPur (Rkh), Revākhaṇḍa, 221, 2.2 kaśyapasya kule jāto haṃso dākṣāyaṇīsutaḥ //
SkPur (Rkh), Revākhaṇḍa, 221, 6.1 tataḥ sa śaptamātmānaṃ matvā haṃsastvarānvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 221, 10.2 iti bruvanneva hi dhāturagre haṃsaḥ śvasatyakṣipūjyaḥ sudīnaḥ /
SkPur (Rkh), Revākhaṇḍa, 221, 17.2 evaṃ vadati haṃse vai brahmā prāha prasannadhīḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 17.2 kapāleśvaratīrthāni trīṇi haṃsakṛtāni ca //