Occurrences

Ṛgveda
Tantrākhyāyikā
Hitopadeśa
Kathāsaritsāgara

Ṛgveda
ṚV, 5, 78, 1.2 haṃsāv iva patatam ā sutāṁ upa //
ṚV, 5, 78, 2.2 haṃsāv iva patatam ā sutāṁ upa //
ṚV, 5, 78, 3.2 haṃsāv iva patatam ā sutāṁ upa //
ṚV, 8, 35, 8.1 haṃsāv iva patatho adhvagāv iva somaṃ sutam mahiṣevāva gacchathaḥ /
Tantrākhyāyikā
TAkhy, 1, 380.1 tasya dvau suhṛdau vikaṭasaṃkaṭanāmānau haṃsau //
Hitopadeśa
Hitop, 4, 6.4 tatra ciraṃ saṅkaṭavikaṭanāmānau haṃsau nivasataḥ /
Hitop, 4, 6.9 haṃsāv āhatuḥ jñāyatāṃ tāvat /
Hitop, 4, 11.6 haṃsāv āhatuḥ jalāśayāntare prāpte tava kuśalam /
Hitop, 4, 11.9 haṃsau brūtaḥ katham upāyaḥ sambhavati /
Hitop, 4, 11.12 haṃsau brūtaḥ sambhavaty eṣa upāyaḥ /
Kathāsaritsāgara
KSS, 1, 3, 32.1 vyaktavācau tatastau ca haṃsau rājānamūcatuḥ /
KSS, 1, 3, 34.1 jātau jātismarāvāvāṃ haṃsau hemamayau tataḥ /