Occurrences

Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Taittirīyāraṇyaka
Ṛgveda
Buddhacarita
Mahābhārata
Manusmṛti
Nādabindūpaniṣat
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasakāmadhenu
Uḍḍāmareśvaratantra

Atharvaveda (Śaunaka)
AVŚ, 10, 8, 17.2 ādityam eva te pari vadanti sarve agniṃ dvitīyaṃ trivṛtaṃ ca haṃsam //
Chāndogyopaniṣad
ChU, 4, 1, 2.2 taddhaivaṃ haṃso haṃsam abhyuvāda /
Taittirīyāraṇyaka
TĀ, 2, 15, 8.1 ye arvāṅ uta vā purāṇe vedaṃ vidvāṃsam abhito vadanty ādityam eva te parivadanti sarve agniṃ dvitīyaṃ tṛtīyaṃ ca haṃsamiti //
Ṛgveda
ṚV, 10, 124, 9.1 bībhatsūnāṃ sayujaṃ haṃsam āhur apāṃ divyānāṃ sakhye carantam /
Buddhacarita
BCar, 6, 57.2 vikīryamāṇāṃśukamantarīkṣe cikṣepa cainaṃ sarasīva haṃsam //
Mahābhārata
MBh, 1, 57, 86.1 anantam acalaṃ devaṃ haṃsaṃ nārāyaṇaṃ prabhum /
MBh, 2, 38, 37.2 nijaghnustaṃ tadā haṃsaṃ mithyāvṛttaṃ kurūdvaha //
MBh, 3, 50, 21.1 evam uktas tato haṃsam utsasarja mahīpatiḥ /
MBh, 3, 50, 25.1 damayantī tu yaṃ haṃsaṃ samupādhāvad antike /
MBh, 3, 50, 30.2 abravīt tatra taṃ haṃsaṃ tam apy evaṃ nalaṃ vada //
MBh, 8, 28, 21.1 kathaṃ nu haṃsaṃ balinaṃ vajrāṅgaṃ dūrapātinam /
MBh, 12, 47, 11.1 śuciḥ śuciṣadaṃ haṃsaṃ tatparaḥ parameṣṭhinam /
Manusmṛti
ManuS, 5, 12.1 kalaviṅkaṃ plavaṃ haṃsaṃ cakrāhvaṃ grāmakukkuṭam /
ManuS, 11, 136.1 hatvā haṃsaṃ balākāṃ ca bakaṃ barhiṇam eva ca /
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 5.2 evam enaṃ samārūḍho haṃsaṃ yogavicakṣaṇaḥ //
Rāmāyaṇa
Rām, Su, 2, 55.2 dadarśa candraṃ sa kapipravīraḥ poplūyamānaṃ sarasīva haṃsam //
Rām, Utt, 18, 27.1 varuṇastvabravīddhaṃsaṃ gaṅgātoyavicāriṇam /
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 15.1 atha haṃsam ivāsīnam añjanācalamūrdhani /
Harṣacarita
Harṣacarita, 1, 255.1 so 'janayad bhṛguṃ haṃsaṃ śuciṃ kaviṃ mahīdattaṃ dharmaṃ jātavedasaṃ citrabhānuṃ tryakṣaṃ mahidattaṃ viśvarūpaṃ cetyekādaśa rudrāniva somāmṛtarasaśīkarachuritamukhān pavitrān putrān //
Kūrmapurāṇa
KūPur, 1, 4, 39.1 yamāhuḥ puruṣaṃ haṃsaṃ pradhānāt parataḥ sthitam /
KūPur, 2, 32, 54.1 hatvā haṃsaṃ balākāṃ ca bakaṃ barhiṇameva ca /
KūPur, 2, 33, 11.1 bakaṃ caiva balākaṃ ca haṃsaṃ kāraṇḍavaṃ tathā /
Liṅgapurāṇa
LiPur, 1, 17, 38.2 tadāprabhṛti māmāhurhaṃsaṃ haṃso virāḍiti //
Matsyapurāṇa
MPur, 167, 67.1 sa tasminsukhamekānte śuśrūṣurhaṃsamavyayam /
Bhāgavatapurāṇa
BhāgPur, 4, 24, 7.1 tatrāpi haṃsaṃ puruṣaṃ paramātmānamātmadṛk /
BhāgPur, 11, 17, 11.2 upāsate taponiṣṭhā haṃsaṃ māṃ muktakilbiṣāḥ //
Garuḍapurāṇa
GarPur, 1, 2, 15.2 śuciṃ śuciṣadaṃ haṃsaṃ tatpadaṃ parameśvaram //
GarPur, 1, 19, 27.1 nyasya haṃsaṃ vāmakare nāsāmukhanirodhakṛt /
Rasakāmadhenu
RKDh, 1, 5, 44.1 tāpyaṃ vā rasakaṃ vāpi haṃsaṃ vā vimalāṃ śilām /
Uḍḍāmareśvaratantra
UḍḍT, 12, 37.2 oṃ haṃsaḥ haṃsaṃ so 'haṃ svāhā /
UḍḍT, 12, 46.4 oṃ huṃ huṃ haṃsaḥ haṃsaṃ so 'haṃ so 'haṃ svāhā /