Occurrences

Buddhacarita
Mahābhārata
Liṅgapurāṇa
Bhāgavatapurāṇa
Toḍalatantra
Paraśurāmakalpasūtra

Buddhacarita
BCar, 9, 27.1 haṃsena haṃsīmiva viprayuktāṃ tyaktāṃ gajeneva vane kareṇum /
Mahābhārata
MBh, 2, 13, 41.1 vinā haṃsena loke 'sminnāhaṃ jīvitum utsahe /
MBh, 3, 50, 30.1 evam uktā tu haṃsena damayantī viśāṃ pate /
Liṅgapurāṇa
LiPur, 1, 84, 36.2 haṃsena ca varāheṇa kṛtvā tāmrādibhiḥ śubhām //
LiPur, 2, 21, 54.1 sahaṃsena yathānyāyaṃ praṇavādyena suvrata /
Bhāgavatapurāṇa
BhāgPur, 3, 24, 20.3 haṃso haṃsena yānena tridhāmaparamaṃ yayau //
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 7.2 kūrcayuktena haṃsena pūrakeṇa sureśvari //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 26.2 kuṇḍalinīṃ samutthāpya haṃsena manunā sudhīḥ //
ToḍalT, Navamaḥ paṭalaḥ, 15.3 haṃsena vāyuyogena pūrakeṇa samānayet //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 25.1 tatra vilikhya tryasram akathādimayarekhaṃ halakṣayugāntasthitahaṃsabhāsvaraṃ vākkāmaśaktiyuktakoṇaṃ haṃsenārādhya bahir vṛttaṣaṭkoṇaṃ kṛtvā ṣaḍasraṃ ṣaḍaṅgena purobhāgādy abhyarcya mūlena saptadhā abhimantrya dattagandhākṣatapuṣpadhūpadīpaḥ tadvipruḍbhiḥ prokṣitapūjādravyaḥ sarvaṃ vidyāmayaṃ kṛtvā tat spṛṣṭvā caturnavatimantrān japet //