Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Gautamadharmasūtra
Kaṭhopaniṣad
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Madanapālanighaṇṭu
Narmamālā
Nāṭyaśāstravivṛti
Rasamañjarī
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareyabrāhmaṇa
AB, 8, 12, 5.0 tam etasyām āsandyām āsīnaṃ viśve devā abruvan na vā anabhyutkruṣṭa indro vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ viśve devā abhyudakrośann imaṃ devā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyaṃ rājānaṃ rājapitaram parameṣṭhinam pārameṣṭhyaṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājani purām bhettājany asurāṇāṃ hantājani brahmaṇo goptājani dharmasya goptājanīti //
AB, 8, 17, 5.0 tam etasyām āsandyām āsīnaṃ rājakartāro brūyur na vā anabhyutkruṣṭaḥ kṣatriyo vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ rājakartāro 'bhyutkrośantīmaṃ janā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyam parameṣṭhinam pārameṣṭhyaṃ rājānāṃ rājapitaraṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājany amitrāṇāṃ hantājani brāhmaṇānām goptājani dharmasya goptājanīti //
Atharvaveda (Paippalāda)
AVP, 1, 106, 4.2 tena devā vy aṣahanta śatrūn hantāsurāṇām abhavac chacīpatiḥ //
AVP, 4, 4, 1.2 tvaṃ hi devāntito hantā dasyor babhūvitha //
AVP, 5, 25, 3.2 uta pākasya trātāsy uta hantāsi rakṣasaḥ //
AVP, 12, 5, 6.2 hantāraṃ śatrūṇāṃ kṛṇmo virājaṃ gopatiṃ gavām //
AVP, 12, 14, 10.2 yaḥ śardhate nānudadāti śṛdhyāṃ yo dasyor hantā sa janāsa indraḥ //
Atharvaveda (Śaunaka)
AVŚ, 3, 10, 12.2 tena devā vy asahanta śatrūn hantā dasyūnām abhavacchacīpatiḥ //
AVŚ, 4, 19, 3.2 uta trātāsi pākasyātho hantāsi rakṣasaḥ //
AVŚ, 5, 18, 14.2 hantābhiśastendras tathā tad vedhaso viduḥ //
AVŚ, 7, 71, 1.2 dhṛṣadvarṇaṃ dive dive hantāraṃ bhaṅgurāvataḥ //
AVŚ, 8, 3, 22.2 dhṛṣadvarṇaṃ dive dive hantāraṃ bhaṅgurāvataḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 20, 9.0 tasya lāṅgūlam utkhidya hantānūpatiṣṭhate //
BaudhŚS, 16, 20, 11.0 tān āhananair anāghnanta ete hantāro 'nūpatiṣṭhante //
Gautamadharmasūtra
GautDhS, 3, 3, 11.1 apaṅktyānāṃ prāg durvālād gohantṛbrahmaghnatanmātrakṛdavakīrṇipatitasāvitrīkeṣūpapātakam //
Kaṭhopaniṣad
KaṭhUp, 2, 20.1 hantā cen manyate hantuṃ hataś cen manyate hatam /
Kāṭhakagṛhyasūtra
KāṭhGS, 35, 1.3 haryakṣṇaḥ kumbhiḥ śaktir hantā cupaṇīmukhaś capalo naśyatām itaḥ svāhā /
Maitrāyaṇīsaṃhitā
MS, 1, 2, 10, 1.20 sarvarāḍ asy arātīyato hantā /
MS, 2, 7, 2, 17.2 dhṛṣadvarṇaṃ dive dive hantāraṃ bhaṅgurāvatām //
MS, 2, 7, 8, 4.20 viṣṇoḥ kramo 'sy arātīyato hantā /
MS, 2, 7, 8, 4.23 viṣṇoḥ kramo 'si śatrūyato hantā /
MS, 2, 9, 7, 16.0 namo hantre ca hanīyase ca //
Pāraskaragṛhyasūtra
PārGS, 3, 3, 5.7 tena dasyūn vyasahanta devā hantāsurāṇām abhavacchacībhiḥ svāhā /
Taittirīyasaṃhitā
TS, 1, 3, 2, 1.6 virāḍ asi sapatnahā samrāḍ asi bhrātṛvyahā svarāḍ asy abhimātihā viśvārāḍ asi viśvāsāṃ nāṣṭrāṇāṃ hantā //
TS, 1, 6, 5, 2.4 viṣṇoḥ kramo 'sy arātīyato hantā jāgatena chandasā divam anuvikrame nirbhaktaḥ sa yaṃ dviṣmaḥ /
TS, 1, 6, 5, 2.5 viṣṇoḥ kramo 'si śatrūyato hantānuṣṭubhena chandasā diśo 'nuvikrame nirbhaktaḥ sa yaṃ dviṣmaḥ //
TS, 6, 2, 4, 15.0 ahaṃ durge hanteti //
TS, 6, 2, 4, 18.0 durge vai hantāvocathā varāho 'yaṃ vāmamoṣaḥ //
TS, 6, 2, 4, 19.0 saptānāṃ girīṇām parastād vittaṃ vedyam asurāṇām bibharti taṃ jahi yadi durge hantāsīti //
Vaitānasūtra
VaitS, 3, 4, 1.8 hantā vṛtrasya haritām anīkam anādhṛṣṭās tanvaḥ sūryasya /
Vasiṣṭhadharmasūtra
VasDhS, 15, 19.1 ācāryamātṛpitṛhantāras tatprasādād apayāpyād vā eṣā teṣāṃ pratyāpattiḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 26.2 dhṛṣadvarṇaṃ dive dive hantāraṃ bhaṅgurāvatām //
VSM, 12, 5.3 viṣṇoḥ kramo 'sy arātīyato hantā jāgataṃ chanda āroha divam anu vikramasva /
VSM, 12, 5.4 viṣṇoḥ kramo 'si śatrūyato hantānuṣṭubhaṃ chanda āroha diśo 'nu vikramasva //
Āpastambaśrautasūtra
ĀpŚS, 18, 5, 19.1 hantāraṃ hantāram abhiparyāvartate //
ĀpŚS, 18, 5, 19.1 hantāraṃ hantāram abhiparyāvartate //
Śatapathabrāhmaṇa
ŚBM, 6, 7, 2, 15.2 arātīyato hantety arātīyato hātra hanti /
ŚBM, 6, 7, 2, 16.2 śatrūyato hanteti śatrūyato hātra hanti /
Ṛgveda
ṚV, 9, 88, 4.1 indro na yo mahā karmāṇi cakrir hantā vṛtrāṇām asi soma pūrbhit /
ṚV, 9, 88, 4.2 paidvo na hi tvam ahināmnāṃ hantā viśvasyāsi soma dasyoḥ //
ṚV, 9, 97, 43.1 ṛjuḥ pavasva vṛjinasya hantāpāmīvām bādhamāno mṛdhaś ca /
ṚV, 10, 87, 22.2 dhṛṣadvarṇaṃ dive dive hantāram bhaṅgurāvatām //
ṚV, 10, 166, 1.2 hantāraṃ śatrūṇāṃ kṛdhi virājaṃ gopatiṃ gavām //
Buddhacarita
BCar, 3, 30.1 rūpasya hantrī vyasanaṃ balasya śokasya yonirnidhanaṃ ratīnām /
Carakasaṃhitā
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 29, 5.1 dvividhastu khalu bhiṣajo bhavantyagniveśa prāṇānāmeke 'bhisarā hantāro rogāṇāṃ rogāṇāmeke 'bhisarā hantāraḥ prāṇānāmiti //
Ca, Sū., 29, 5.1 dvividhastu khalu bhiṣajo bhavantyagniveśa prāṇānāmeke 'bhisarā hantāro rogāṇāṃ rogāṇāmeke 'bhisarā hantāraḥ prāṇānāmiti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 8.1 ato viparītā rogāṇāmabhisarā hantāraḥ prāṇānāṃ bhiṣakchadmapraticchannāḥ kaṇṭakabhūtā lokasya pratirūpakasadharmāṇo rājñāṃ pramādāccaranti rāṣṭrāṇi //
Mahābhārata
MBh, 1, 51, 8.5 jambhasya hanteti juhāva hotā tadājagāmāhidattābhayaḥ prabhuḥ //
MBh, 1, 57, 93.2 tasya prajā dharmahantrī jajñe devaprakopanāt //
MBh, 1, 59, 34.1 vināśanaśca krodhaśca hantā krodhasya cāparaḥ /
MBh, 1, 149, 7.2 prayoktā cānumantā ca hantā ceti trayaḥ samāḥ /
MBh, 1, 151, 25.69 bhāradvājasya hantāraṃ devīṃ cāpyarjunasya vai /
MBh, 1, 155, 33.1 bhāradvājasya hantāraṃ so 'bhisaṃdhāya bhūmipaḥ /
MBh, 2, 49, 21.1 naivaṃ śambarahantābhūd yauvanāśvo manur na ca /
MBh, 2, 69, 8.2 hantārīṇāṃ bhīmaseno nakulastvarthasaṃgrahī //
MBh, 3, 11, 22.2 hantāro devaśatrūṇāṃ rakṣasāṃ kāmarūpiṇām /
MBh, 3, 26, 9.1 sahasranetrapratimo mahātmā mayasya jetā namuceś ca hantā /
MBh, 3, 46, 13.1 na tu hantārjunasyāsti jetā vāsya na vidyate /
MBh, 3, 61, 77.2 sapatnānāṃ mṛdhe hantā ravisomasamaprabhaḥ //
MBh, 3, 210, 13.2 surāṇām api hantāraṃ pañcaitān asṛjat tapaḥ //
MBh, 3, 249, 8.2 ikṣvākurājñaḥ subalasya putraḥ sa eṣa hantā dviṣatāṃ sugātri //
MBh, 4, 66, 5.1 gandharva eṣa vai hantā kīcakānāṃ durātmanām /
MBh, 5, 48, 33.1 yad ayaṃ katthate nityaṃ hantāhaṃ pāṇḍavān iti /
MBh, 5, 51, 7.1 na tu jetārjunasyāsti hantā cāsya na vidyate /
MBh, 5, 61, 11.1 bāṇasya bhaumasya ca karṇa hantā kirīṭinaṃ rakṣati vāsudevaḥ /
MBh, 5, 61, 11.2 yastvādṛśānāṃ ca garīyasāṃ ca hantā ripūṇāṃ tumule pragāḍhe //
MBh, 5, 88, 24.1 kīcakasya ca sajñāter yo hantā madhusūdana /
MBh, 6, BhaGī 2, 19.1 ya enaṃ vetti hantāraṃ yaścainaṃ manyate hatam /
MBh, 6, 76, 19.2 babhūva sainyaṃ ripusainyahantṛ yugāntameghaughanibhaṃ tadānīm //
MBh, 6, 103, 62.1 narāśvarathanāgānāṃ hantāraṃ paravīrahan /
MBh, 6, 103, 92.2 hantā bhīṣmasya pūrvendra iti tanna tad anyathā //
MBh, 7, 2, 5.2 sa cet praśāntaḥ paravīrahantā manye hatān eva hi sarvayodhān //
MBh, 7, 22, 53.2 taṃ paṭaccarahantāraṃ śukavarṇāvahan hayāḥ //
MBh, 7, 24, 32.2 taṃ paṭaccarahantāraṃ lakṣmaṇaḥ samavārayat //
MBh, 7, 51, 25.1 ye lokā mātṛhantṝṇāṃ ye cāpi pitṛghātinām /
MBh, 7, 53, 13.1 mām asau putrahanteti śvo 'bhiyātā dhanaṃjayaḥ /
MBh, 7, 57, 52.2 hantre goptre trinetrāya vyādhāya vasuretase //
MBh, 7, 103, 35.2 sa hantā dviṣatāṃ saṃkhye diṣṭyā jīvati phalgunaḥ //
MBh, 7, 103, 36.2 sa hantā ripusainyānāṃ diṣṭyā jīvati phalgunaḥ //
MBh, 7, 120, 68.2 karṇo 'pi dviṣatāṃ hantā chādayāmāsa phalgunam /
MBh, 7, 172, 6.1 sa eva droṇahantā te darpaṃ bhetsyati pārṣataḥ /
MBh, 8, 5, 65.2 prāyacchad dviṣatāṃ hantrīṃ kuṇḍalābhyāṃ puraṃdaraḥ //
MBh, 8, 5, 110.2 yathā ca dviṣatāṃ hantā raṇe śāntas tad ucyatām //
MBh, 8, 24, 88.1 duścyāvaś cyāvano jetā hantā brahmadviṣāṃ haraḥ /
MBh, 8, 24, 88.2 nityaṃ trātā ca hantā ca dharmādharmāśritāñ janān //
MBh, 8, 26, 40.1 tato rathasthaḥ paravīrahantā bhīṣmadroṇāv āttavīryau nirīkṣya /
MBh, 8, 27, 69.1 tau vā mamādya hantārau hantāsmi samare sthitau /
MBh, 8, 40, 39.2 droṇahantāram ugreṣuṃ sasārābhimukhaṃ raṇe //
MBh, 8, 44, 16.2 bhīṣmahantā mahārāja vārayāmāsa patribhiḥ //
MBh, 8, 46, 7.1 hantāram arisainyānām amitragaṇamardanam /
MBh, 8, 46, 37.2 ahaṃ hantā phalgunasyeti mohāt kacciddhatas tasya na vai tathā rathaḥ //
MBh, 8, 48, 10.1 tulyo mahātmā tava kunti putro jāto 'diter viṣṇur ivārihantā /
MBh, 8, 49, 77.1 mahābalo vaiśravaṇāntakopamaḥ prasahya hantā dviṣatāṃ yathārham /
MBh, 8, 57, 50.2 iti bruvañ śalyam amitrahantā karṇo raṇe megha ivonnanāda //
MBh, 9, 11, 35.1 bhāradvājasya hantāraṃ bhūrivīryaparākramam /
MBh, 9, 14, 3.2 droṇahantāram ugreṣuḥ punar vivyādha saptabhiḥ //
MBh, 10, 5, 25.1 pitṛhantṝn ahaṃ hatvā pāñcālānniśi sauptike /
MBh, 10, 7, 35.2 hantāro dviṣatāṃ śūrāḥ prasahyāsahyavikramāḥ //
MBh, 10, 13, 12.3 yatra sma śrūyate drauṇiḥ putrahantā mahātmanām //
MBh, 10, 16, 26.1 ayaṃ bhadre tava maṇiḥ putrahantā jitaḥ sa te /
MBh, 11, 15, 3.1 putrahantā nṛśaṃso 'haṃ tava devi yudhiṣṭhiraḥ /
MBh, 11, 19, 19.1 hantāraṃ vīrasenānāṃ śūraṃ samitiśobhanam /
MBh, 12, 15, 16.1 ya eva devā hantārastāṃl loko 'rcayate bhṛśam /
MBh, 12, 15, 16.2 hantā rudrastathā skandaḥ śakro 'gnir varuṇo yamaḥ //
MBh, 12, 15, 17.1 hantā kālastathā vāyur mṛtyur vaiśravaṇo raviḥ /
MBh, 12, 32, 8.1 te tvayā dharmahantāro nihatāḥ sapadānugāḥ /
MBh, 12, 34, 4.1 na tvaṃ hantā na bhīmo 'pi nārjuno na yamāvapi /
MBh, 12, 49, 29.3 rāmaṃ kṣatriyahantāraṃ pradīptam iva pāvakam //
MBh, 12, 86, 25.2 dūtasya hantā nirayam āviśet sacivaiḥ saha //
MBh, 12, 103, 37.2 iti vācā vadan hantṝn pūjayeta rahogataḥ //
MBh, 12, 103, 38.1 hantṝṇāṃ cāhatānāṃ ca yat kuryur aparādhinaḥ /
MBh, 12, 128, 27.1 hantāraṃ rakṣitāraṃ ca prajānāṃ kṣatriyaṃ viduḥ /
MBh, 12, 139, 27.2 hiṃsrāṇāṃ prāṇihantṝṇām āsasāda vane kvacit //
MBh, 12, 222, 9.2 pratihantuṃ na cecchanti hantāraṃ vai manīṣiṇaḥ //
MBh, 12, 248, 3.1 naiṣāṃ paśyāmi hantāraṃ prāṇināṃ saṃyuge purā /
MBh, 12, 288, 17.2 pāpaṃ ca yo necchati tasya hantus tasmai devāḥ spṛhayante sadaiva //
MBh, 12, 289, 38.2 pāpaṃ hanteva mīnānāṃ padam āpnoti so 'jaram //
MBh, 12, 332, 13.3 sarvalokatamohantā ādityo dvāram ucyate //
MBh, 13, 116, 37.2 hatānāṃ vā mṛtānāṃ vā yathā hantā tathaiva saḥ //
MBh, 13, 118, 24.2 trivargahantā cānyeṣām ātmakāmānuvartakaḥ //
MBh, 14, 10, 33.2 dvijātibhyo visṛjan bhūri vittaṃ rarāja vitteśa ivārihantā //
MBh, 14, 76, 9.2 saṃśaptakanihantāraṃ hantāraṃ saindhavasya ca //
MBh, 14, 80, 10.2 sunṛśaṃsasya pāpasya pitṛhantū raṇājire //
MBh, 15, 10, 4.1 ākroṣṭāraśca lubdhāśca hantāraḥ sāhasapriyāḥ /
Manusmṛti
ManuS, 5, 34.1 na tādṛśaṃ bhavaty eno mṛgahantur dhanārthinaḥ /
ManuS, 8, 351.1 nātatāyivadhe doṣo hantur bhavati kaścana /
ManuS, 11, 191.2 śaraṇāgatahantṝṃś ca strīhantṝṃś ca na saṃvaset //
ManuS, 11, 191.2 śaraṇāgatahantṝṃś ca strīhantṝṃś ca na saṃvaset //
Rāmāyaṇa
Rām, Bā, 5, 21.2 hantāro niśitaiḥ śastrair balād bāhubalair api //
Rām, Bā, 45, 2.2 śakrahantāram icchāmi putraṃ dīrghatapo'rjitam //
Rām, Bā, 45, 3.2 īdṛśaṃ śakrahantāraṃ tvam anujñātum arhasi //
Rām, Bā, 45, 5.2 janayiṣyasi putraṃ tvaṃ śakrahantāram āhave //
Rām, Bā, 45, 6.2 putraṃ trailokyahantāraṃ mattas tvaṃ janayiṣyasi //
Rām, Bā, 45, 22.1 tadantaram ahaṃ labdhvā śakrahantāram āhave /
Rām, Ār, 29, 35.1 taṃ dṛṣṭvā śatruhantāraṃ maharṣīṇāṃ sukhāvaham /
Rām, Ār, 34, 10.2 sa hantā tasya sainyasya rāmaḥ kṣatriyapāṃsanaḥ //
Rām, Ki, 2, 22.2 bhavanti parahantāras te jñeyāḥ prākṛtair naraiḥ //
Rām, Ki, 19, 21.2 hantāraṃ dānavendrāṇāṃ samareṣv anivartinām //
Rām, Ki, 30, 5.2 uvāca rāmaḥ paravīrahantā svavekṣitaṃ sānunayaṃ ca vākyam //
Rām, Ki, 66, 44.1 sa vegavān vegasamāhitātmā haripravīraḥ paravīrahantā /
Rām, Su, 46, 26.2 mumoca vīraḥ paravīrahantā susaṃtatān vajranipātavegān //
Rām, Su, 46, 43.1 sa niścitārthaḥ paravīrahantā samīkṣyakārī vinivṛttaceṣṭaḥ /
Rām, Yu, 22, 13.2 kharahantā sa te bhartā rāghavaḥ samare hataḥ //
Rām, Yu, 24, 11.1 hantā parabalaughānām acintyabalapauruṣaḥ /
Rām, Yu, 36, 12.1 dūṣaṇasya ca hantārau kharasya ca mahābalau /
Rām, Yu, 47, 23.2 bhūtair vṛto bhāti vivṛttanetraiḥ so 'sau surāṇām api darpahantā //
Rām, Yu, 47, 25.2 mahendravaivasvatadarpahantā rakṣo'dhipaḥ sūrya ivāvabhāti //
Rām, Yu, 56, 13.1 yadyahaṃ bhrātṛhantāraṃ na hanmi yudhi rāghavam /
Rām, Yu, 59, 45.1 tat tasya vākyaṃ bruvato niśamya cukopa saumitrir amitrahantā /
Rām, Utt, 5, 13.2 ajeyāḥ śatruhantārastathaiva cirajīvinaḥ /
Rām, Utt, 8, 4.2 sa hantā na gataḥ svargaṃ labhate puṇyakarmaṇām //
Rām, Utt, 8, 24.1 na cānyo rakṣasāṃ hantā sureṣvapi puraṃjaya /
Agnipurāṇa
AgniPur, 5, 8.2 subāhuṃ yajñahantāraṃ sabalaṃ cāvadhīt balī //
AgniPur, 7, 11.2 kharādihantū rāmasya sītāṃ bhāryāṃ harasva ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 6, 75.1 sarvairāmācca taddhantrī kriyeṣṭā vamanaṃ tathā /
AHS, Utt., 13, 44.2 ṣaṇmākṣika iti yogastimirārmakledakācakaṇḍūhantā //
Kirātārjunīya
Kir, 3, 18.1 triḥsaptakṛtvo jagatīpatīnāṃ hantā gurur yasya sa jāmadagnyaḥ /
Kir, 14, 25.1 mayā mṛgān hantur anena hetunā viruddham ākṣepavacas titikṣitam /
Kir, 17, 32.2 hantā purāṃ bhūri pṛṣatkavarṣaṃ nirāsa naidāgha ivāmbu meghaḥ //
Kumārasaṃbhava
KumSaṃ, 2, 20.2 vṛtrasya hantuḥ kuliśaṃ kuṇṭhitāśrīva lakṣyate //
Kātyāyanasmṛti
KātySmṛ, 1, 800.1 udyatānāṃ tu pāpānāṃ hantur doṣo na vidyate /
KātySmṛ, 1, 802.2 ātharvaṇena hantā ca piśunaś caiva rājani //
KātySmṛ, 1, 805.2 hastyaśvānāṃ tathānyeṣāṃ vadhe hantā na doṣabhāk //
Kūrmapurāṇa
KūPur, 1, 11, 165.2 kalikalmaṣahantrī ca guhyopaniṣaduttamā //
KūPur, 1, 11, 191.2 cāṇūrahantṛtanayā nītijñā kāmarūpiṇī //
KūPur, 1, 15, 177.2 tvāmṛte bhagavān śakto hantā nānyo 'sya vidyate //
Liṅgapurāṇa
LiPur, 1, 16, 15.2 kālahantre namastubhyaṃ namastubhyaṃ mahātmane //
LiPur, 1, 70, 339.2 śumbhādidaityahantrī ca mahāmahiṣamardinī //
LiPur, 1, 91, 33.2 hantāraṃ na ca paśyecca sa gatāyurna jīvati //
LiPur, 1, 95, 42.1 mahīyase namastubhyaṃ hantre devāriṇāṃ sadā /
Matsyapurāṇa
MPur, 7, 32.2 uvāca kaśyapo vākyamindrahantāram ūrjitam //
MPur, 60, 26.1 śarvāya purahantāraṃ vāsavyai tu tathālakān /
MPur, 146, 26.0 samare śakrahantāraṃ sa tasyā adadātprabhuḥ //
MPur, 154, 70.2 sa bhaviṣyati hantā vai surārīṇāmasaṃśayam //
MPur, 161, 79.2 surahantā sunāmā ca pramatiḥ sumatirvaraḥ //
Suśrutasaṃhitā
Su, Sū., 46, 38.2 kaphasya hantā nayanāmayaghno viśeṣato vanyakulattha uktaḥ //
Su, Sū., 46, 44.1 snigdho 'tiśīto 'nilapittahantā saṃdhānakṛt śleṣmakaraḥ saraśca /
Su, Sū., 46, 243.2 teṣāṃ tu puṣpaṃ kaphapittahantṛ phalaṃ nihanyāt kaphamārutau ca //
Su, Cik., 12, 10.1 sālasārādivargakaṣāyaṃ caturbhāgāvaśiṣṭamavatārya parisrāvya punarupanīya sādhayet sidhyati cāmalakarodhrapriyaṅgudantīkṛṣṇāyastāmracūrṇānyāvapet etadanupadagdhaṃ lehībhūtam avatāryānuguptaṃ nidadhyāt tato yathāyogam upayuñjīta eṣa lehaḥ sarvamehānāṃ hantā //
Su, Ka., 5, 63.1 avāryavīryo viṣavegahantā mahāgado nāma mahāprabhāvaḥ /
Varāhapurāṇa
VarPur, 27, 7.1 tasyaivaṃ balinastveko hantā rudraḥ paraṃtapaḥ /
Viṣṇupurāṇa
ViPur, 2, 6, 8.1 bhrūṇahā guruhantā ca goghnaśca munisattama /
ViPur, 2, 6, 24.1 madhuhā grāmahantā ca yāti vaitaraṇīṃ naraḥ //
ViPur, 4, 5, 16.1 bhagavanto 'khilasaṃsāraduḥkhahantāraḥ //
ViPur, 4, 7, 36.1 tasyāṃ cāśeṣakṣatrahantāraṃ paraśurāmasaṃjñaṃ bhagavataḥ sakalalokaguror nārāyaṇasyāṃśaṃ jamadagnir ajījanat //
ViPur, 5, 23, 30.2 sa prasīda prapannārtihantarhara mamāśubham //
ViPur, 5, 27, 2.3 mamaiṣa hanteti mune hṛtavānkālaśambaraḥ //
ViPur, 5, 34, 31.1 sa vavre bhagavankṛtyā pitṛhanturvadhāya me /
Viṣṇusmṛti
ViSmṛ, 5, 188.2 hastyaśvānāṃ tathānyeṣāṃ vadhe hantā na doṣabhāk //
ViSmṛ, 5, 190.1 nātatāyivadhe doṣo hantur bhavati kaścana /
ViSmṛ, 5, 191.2 ātharvaṇena hantāraṃ piśunaṃ caiva rājasu //
ViSmṛ, 51, 62.1 na tādṛśaṃ bhavaty eno mṛgahantur dhanārthinaḥ /
ViSmṛ, 54, 32.2 śaraṇāgatahantṝṃśca strīhantṝṃśca na saṃvaset //
ViSmṛ, 54, 32.2 śaraṇāgatahantṝṃśca strīhantṝṃśca na saṃvaset //
Yājñavalkyasmṛti
YāSmṛ, 2, 276.2 dattvā caurasya vā hantur jānato dama uttamaḥ //
Bhāratamañjarī
BhāMañj, 1, 864.2 droṇahantāramicchāmi tvatprabhāvātsutaṃ dvija //
BhāMañj, 6, 92.2 ahantā jñānatamasāṃ śāntiṃ vindatyamatsaraḥ //
BhāMañj, 7, 524.1 hantā śiṣyasya sakhyuśca kṛttahastaḥ kṛto yadi /
BhāMañj, 8, 132.1 vīrāḥ sa vidviṣāṃ hantā dhaureyaḥ sarvadhanvinām /
BhāMañj, 12, 78.2 avaśyaṃ kṣatriyasute hantāhaṃ kila vidviṣām //
BhāMañj, 13, 305.1 ācchettā rājavittānāṃ hantā marṣayitāpi vā /
BhāMañj, 13, 1227.1 ayaṃ putrasya te hantā mayā baddho bhujaṅgamaḥ /
BhāMañj, 13, 1229.2 upayānti svayaṃ mṛtyuṃ hantā kaścinna kasyacit //
BhāMañj, 13, 1236.1 nāhamasya śiśorhantā na cāyaṃ bhujago jaḍa /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 129.2 dāhaghnī kṣayahantrī ca śleṣmaśukravivardhinī //
DhanvNigh, 1, 148.2 vṛṣyā pittāsrahantrī ca duṣṭavraṇavināśinī //
DhanvNigh, Candanādivarga, 112.2 viṣādibhūtahantā ca bhagnasaṃdhānakṛt yataḥ //
Garuḍapurāṇa
GarPur, 1, 1, 7.2 kasmātpravartate dharmo duṣṭahantā ca kaḥ smṛtaḥ //
GarPur, 1, 9, 3.1 guruviṣṇudvijastrīṇāṃ hantā vadhyastvadīkṣitaiḥ /
GarPur, 1, 15, 73.2 keśavaḥ kleśahantā ca sukarṇaḥ karṇavarjitaḥ //
GarPur, 1, 15, 79.1 hiraṇyakaśiporhantā hiraṇyākṣavimardakaḥ /
GarPur, 1, 15, 91.1 kharadūṣaṇahantā ca rāvaṇasya pramardanaḥ /
GarPur, 1, 15, 95.1 sāraḥ sārapriyaḥ sauraḥ kālahantṛnikṛntanaḥ /
GarPur, 1, 87, 40.2 deśaśatrukālakākṣas taddhantā padmanābhakaḥ //
GarPur, 1, 87, 63.1 śucirindro mahādaityo ripuhantā hariḥ svayam /
GarPur, 1, 91, 13.1 sarvagoptṛ sarvahantṛ sarvabhūtātmarūpi ca /
GarPur, 1, 113, 53.1 tatra mṛtyuryatra hantā tatra śrīryatra sampadaḥ /
GarPur, 1, 115, 48.1 parokṣe kāryahantāraṃ pratyakṣe priyavādinam /
Hitopadeśa
Hitop, 1, 78.1 parokṣe kāryahantāraṃ pratyakṣe priyavādinam /
Kathāsaritsāgara
KSS, 4, 1, 30.2 vanyavāhanahantṝṇāṃ samānaḥ prāṇasaṃśayaḥ //
KSS, 6, 1, 155.2 siṃhānāṃ hastihantṝṇāṃ nihatānāṃ nakhacyutaiḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 29.1 dhātryāstridoṣahantṛtvaṃ śaktyaiva munibhiḥ smṛtam /
Narmamālā
KṣNarm, 2, 41.2 paralokasya hantāro gamane kṣemakāriṇaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 9.0 udriktaṃ hantṛtvaṃ yeṣāṃ ta uddhatāḥ //
Rasamañjarī
RMañj, 2, 54.2 tulyāṃśagandhaiḥ puṭitaṃ krameṇa nirbījanāmākhilarogahantā //
Rasaratnasamuccaya
RRS, 3, 94.1 manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī /
RRS, 15, 44.1 ayaṃ hi nandīśvarasampradiṣṭo raso viśiṣṭaḥ khalu rogahantā /
Rasendracūḍāmaṇi
RCūM, 11, 57.1 manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī /
Rasendrasārasaṃgraha
RSS, 1, 325.3 paittikāmayahantāyaṃ kirātādigaṇo mataḥ //
Rājanighaṇṭu
RājNigh, Guḍ, 53.2 śītapittāsrahantrī ca vikṛtā vraṇanāśinī //
RājNigh, Guḍ, 91.1 nīlādrikarṇī śiśirā satiktā raktātisārajvaradāhahantrī /
RājNigh, Parp., 38.2 arśaḥśvayathuhantrī ca malaviṣṭambhahāriṇī //
RājNigh, Parp., 42.2 baladā vraṇahantrī ca kiṃcid dīpanakāriṇī //
RājNigh, Pipp., 15.2 balāsavātahantrī ca stanyavarṇavivardhinī //
RājNigh, Pipp., 59.2 krimighnī viṣahantrī ca cakṣuṣyādhmānanāśinī //
RājNigh, Pipp., 228.2 kaphāsrakaṇḍūvraṇadoṣahantrī vaktrāmayadhvaṃsakarī ca soktā //
RājNigh, Śālm., 116.1 dūrvāḥ kaṣāyā madhurāś ca śītāḥ pittāttṛṣārocakavāntihantryaḥ /
RājNigh, Kar., 116.2 vātaśleṣmarujāṃ hantrī pittacchardivināśinī //
RājNigh, Kar., 164.1 pācī kaṭutiktoṣṇā sakaṣāyā vātadoṣahantrī ca /
RājNigh, Āmr, 25.1 jambūḥ kaṣāyamadhurā śramapittadāhakaṇṭhārtiśoṣaśamanī krimidoṣahantrī /
RājNigh, 12, 59.1 gorocanā ca śiśirā viṣadoṣahantrī rucyā ca pācanakarī krimikuṣṭhahantrī /
RājNigh, 12, 59.1 gorocanā ca śiśirā viṣadoṣahantrī rucyā ca pācanakarī krimikuṣṭhahantrī /
RājNigh, Śālyādivarga, 102.1 sā ca śvetā doṣadātrī tu raktā rucyā balyā pittatāpādihantrī /
Ānandakanda
ĀK, 1, 2, 221.2 namaḥ śastrāstrahantre ca māyāmbhonidhipārada //
ĀK, 2, 10, 15.2 nīlādrikarṇī śiśirā satiktā raktātisārajvaradāhahantrī /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 13, 2.0 dravyaprabhāvād yathā dantyā virecakatvaṃ tathā maṇīnāṃ viṣādihantṛtvam ityādi //
ĀVDīp zu Ca, Sū., 26, 63.2, 16.0 nanu lavaṇasya madhurapākitve pittaraktādikartṛtvam anupapannaṃ tathā tiktakaṣāyayoḥ kaṭupākitve pittahantṛtvamanupapannaṃ naivaṃ satyapi lavaṇasya madhurapākitve tatra lavaṇarasa uṣṇaṃ ca vīryaṃ yadasti tena tat pittaraktādikārakaṃ vipākastu tatra pittaraktaharaṇalakṣaṇe kārye bādhitaḥ san sṛṣṭaviṇmūtra ityādinā lakṣaṇena lakṣyata eva //
ĀVDīp zu Ca, Sū., 27, 20.2, 2.0 asya ca śītamadhurakaṣāyatvenānuktamapi pittahantṛtvaṃ labhyata eva tena suśrute kaphapittahantā ityuktamupapannam //
ĀVDīp zu Ca, Sū., 27, 20.2, 2.0 asya ca śītamadhurakaṣāyatvenānuktamapi pittahantṛtvaṃ labhyata eva tena suśrute kaphapittahantā ityuktamupapannam //
ĀVDīp zu Ca, Sū., 27, 34.2, 3.0 vṛṣya ityādimāṣaguṇe snigdhoṣṇamadhuratvādiguṇayogādeva vātaharatve labdhe punastadabhidhānaṃ viśeṣavātahantṛtvapratipādanārtham evamanyatrāpyevaṃjātīye vyākhyeyam //
ĀVDīp zu Ca, Sū., 27, 177.2, 7.0 śuṣkāṇi kaphavātaghnānyetāni iti vakṣyamāṇagranthenaiva śuṣkakasya kaphavātahantṛtve labdhe punarvacanaṃ prakarṣaprāptyartham //
ĀVDīp zu Ca, Cik., 1, 37.2, 5.0 sarvarogaharatvam abhidhāyāpi kuṣṭhādihantṛtvābhidhānaṃ viśeṣeṇa kuṣṭhādihantṛtvopadarśanārtham //
ĀVDīp zu Ca, Cik., 1, 37.2, 5.0 sarvarogaharatvam abhidhāyāpi kuṣṭhādihantṛtvābhidhānaṃ viśeṣeṇa kuṣṭhādihantṛtvopadarśanārtham //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 6.1 kṛṣṇaḥ śūdro rujāṃ hantā vapuḥstambhaṃ karoti ca /
Bhāvaprakāśa
BhPr, 6, 2, 26.1 prabhāvād doṣahantṛtvaṃ siddhaṃ yattatprakāśyate /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 59.1 ye mātṛpitṛhantāro ye vā bhūtadruhaḥ śaṭhāḥ /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 1.1 agaṇitamahimāyai sādhakānandadāyai sakalavibhavasiddhyai durgatidhvāntahantryai /
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 48.2 divyena teṣām upalabhya hantā nivartanīyo nṛpasaṃniyuktaiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 13.2 vṛtrasya hantuḥ kuliśaṃ kuṇṭhitaśrīva lakṣyate //
SkPur (Rkh), Revākhaṇḍa, 193, 34.2 māyābhiśaṅkipraṇatārtihantar mano hi no vihvalatāmupaiti //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 142.2 keśidveṣo vyomahantā śrutanāradakīrtanaḥ //