Occurrences

Gautamadharmasūtra
Kūrmapurāṇa
Garuḍapurāṇa
Madanapālanighaṇṭu
Nāṭyaśāstravivṛti
Āyurvedadīpikā
Bhāvaprakāśa

Gautamadharmasūtra
GautDhS, 3, 3, 11.1 apaṅktyānāṃ prāg durvālād gohantṛbrahmaghnatanmātrakṛdavakīrṇipatitasāvitrīkeṣūpapātakam //
Kūrmapurāṇa
KūPur, 1, 11, 191.2 cāṇūrahantṛtanayā nītijñā kāmarūpiṇī //
Garuḍapurāṇa
GarPur, 1, 15, 95.1 sāraḥ sārapriyaḥ sauraḥ kālahantṛnikṛntanaḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 29.1 dhātryāstridoṣahantṛtvaṃ śaktyaiva munibhiḥ smṛtam /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 9.0 udriktaṃ hantṛtvaṃ yeṣāṃ ta uddhatāḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 13, 2.0 dravyaprabhāvād yathā dantyā virecakatvaṃ tathā maṇīnāṃ viṣādihantṛtvam ityādi //
ĀVDīp zu Ca, Sū., 26, 63.2, 16.0 nanu lavaṇasya madhurapākitve pittaraktādikartṛtvam anupapannaṃ tathā tiktakaṣāyayoḥ kaṭupākitve pittahantṛtvamanupapannaṃ naivaṃ satyapi lavaṇasya madhurapākitve tatra lavaṇarasa uṣṇaṃ ca vīryaṃ yadasti tena tat pittaraktādikārakaṃ vipākastu tatra pittaraktaharaṇalakṣaṇe kārye bādhitaḥ san sṛṣṭaviṇmūtra ityādinā lakṣaṇena lakṣyata eva //
ĀVDīp zu Ca, Sū., 27, 20.2, 2.0 asya ca śītamadhurakaṣāyatvenānuktamapi pittahantṛtvaṃ labhyata eva tena suśrute kaphapittahantā ityuktamupapannam //
ĀVDīp zu Ca, Sū., 27, 34.2, 3.0 vṛṣya ityādimāṣaguṇe snigdhoṣṇamadhuratvādiguṇayogādeva vātaharatve labdhe punastadabhidhānaṃ viśeṣavātahantṛtvapratipādanārtham evamanyatrāpyevaṃjātīye vyākhyeyam //
ĀVDīp zu Ca, Sū., 27, 177.2, 7.0 śuṣkāṇi kaphavātaghnānyetāni iti vakṣyamāṇagranthenaiva śuṣkakasya kaphavātahantṛtve labdhe punarvacanaṃ prakarṣaprāptyartham //
ĀVDīp zu Ca, Cik., 1, 37.2, 5.0 sarvarogaharatvam abhidhāyāpi kuṣṭhādihantṛtvābhidhānaṃ viśeṣeṇa kuṣṭhādihantṛtvopadarśanārtham //
ĀVDīp zu Ca, Cik., 1, 37.2, 5.0 sarvarogaharatvam abhidhāyāpi kuṣṭhādihantṛtvābhidhānaṃ viśeṣeṇa kuṣṭhādihantṛtvopadarśanārtham //
Bhāvaprakāśa
BhPr, 6, 2, 26.1 prabhāvād doṣahantṛtvaṃ siddhaṃ yattatprakāśyate /