Occurrences

Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āśvālāyanaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 19, 9.0 pari tvā girvaṇo giro 'dhi dvayor adadhā ukthyaṃ vacaḥ śukraṃ te anyad yajataṃ te anyad apaśyaṃ gopām anipadyamānam iti catasra ekapātinyaḥ //
AB, 1, 29, 18.0 pari tvā girvaṇo gira ity uttamayā paridadhāti //
Gopathabrāhmaṇa
GB, 2, 4, 17, 3.0 adhā hīndra girvaṇa iyaṃ ta indra girvaṇa ity acchāvākasya stotriyānurūpau //
GB, 2, 4, 17, 3.0 adhā hīndra girvaṇa iyaṃ ta indra girvaṇa ity acchāvākasya stotriyānurūpau //
Kauṣītakibrāhmaṇa
KauṣB, 8, 5, 22.0 pari tvā girvaṇo giro 'dhi dvayor adadhā ukthyaṃ vaca ity aindryāvabhirūpe abhiṣṭauti //
KauṣB, 9, 3, 25.0 pari tvā girvaṇo gira iti parivatyā paridadhāti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 11, 5.1 pari tvā girvaṇo gira imā bhavantu viśvataḥ /
Sāmavidhānabrāhmaṇa
SVidhB, 3, 1, 3.1 girvaṇaḥ pāhi naḥ sutam iti caitat sadā prayuñjīta /
Taittirīyasaṃhitā
TS, 1, 3, 1, 2.9 pari tvā girvaṇo gira imā bhavantu viśvato vṛddhāyum anu vṛddhayo juṣṭā bhavantu juṣṭayaḥ /
TS, 6, 2, 10, 69.0 pari tvā girvaṇo gira ity āha //
Vaitānasūtra
VaitS, 8, 1, 7.1 vrātyastomeṣu ā tv etā ni ṣīdatādhā hīndra girvaṇa iti //
VaitS, 8, 2, 4.1 rājasūyeṣu yat somam indra viṣṇavi adhā hīndra girvaṇo 'bhrātṛvyo anā tvaṃ tvaṃ na indrā bhareti ca /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 29.1 pari tvā girvaṇo gira imā bhavantu viśvataḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.12 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm iti pañca pari tvā girvaṇo giro 'dhi dvayor adadhā ukthaṃ vacaḥ śukraṃ te anyad yajataṃ te anyad apaśyaṃ gopām anipadyamānaṃ srakve drapsasyāyaṃ venaś codayat pṛśnigarbhāḥ pavitraṃ te vitataṃ brahmaṇaspata iti dve viyat pavitraṃ dhiṣaṇā atanvata gharmaṃ śocantaṃ praṇaveṣu bibhrataḥ /
ĀśvŚS, 4, 9, 6.0 methyor upanihitayoḥ pari tvā girvaṇo gira iti paridadhyāt //
Ṛgveda
ṚV, 1, 5, 7.1 ā tvā viśantv āśavaḥ somāsa indra girvaṇaḥ /
ṚV, 1, 5, 10.1 mā no martā abhi druhan tanūnām indra girvaṇaḥ /
ṚV, 1, 10, 12.1 pari tvā girvaṇo gira imā bhavantu viśvataḥ /
ṚV, 1, 11, 6.2 upātiṣṭhanta girvaṇo viduṣ ṭe tasya kāravaḥ //
ṚV, 1, 45, 2.2 tān rohidaśva girvaṇas trayastriṃśatam ā vaha //
ṚV, 1, 57, 4.2 nahi tvad anyo girvaṇo giraḥ saghat kṣoṇīr iva prati no harya tad vacaḥ //
ṚV, 1, 62, 1.1 pra manmahe śavasānāya śūṣam āṅgūṣaṃ girvaṇase aṅgirasvat /
ṚV, 2, 6, 3.1 taṃ tvā gīrbhir girvaṇasaṃ draviṇasyuṃ draviṇodaḥ /
ṚV, 3, 40, 6.1 girvaṇaḥ pāhi naḥ sutam madhor dhārābhir ajyase /
ṚV, 3, 41, 4.2 uktheṣv indra girvaṇaḥ //
ṚV, 3, 51, 10.2 pibā tv asya girvaṇaḥ //
ṚV, 4, 32, 8.2 stotṛbhya indra girvaṇaḥ //
ṚV, 4, 32, 11.2 suteṣv indra girvaṇaḥ //
ṚV, 4, 34, 7.1 sajoṣā indra varuṇena somaṃ sajoṣāḥ pāhi girvaṇo marudbhiḥ /
ṚV, 6, 32, 4.2 puruvīrābhir vṛṣabha kṣitīnām ā girvaṇaḥ suvitāya pra yāhi //
ṚV, 6, 34, 3.2 yadi stotāraḥ śataṃ yat sahasraṃ gṛṇanti girvaṇasaṃ śaṃ tad asmai //
ṚV, 6, 40, 5.2 ato no yajñam avase niyutvān sajoṣāḥ pāhi girvaṇo marudbhiḥ //
ṚV, 6, 45, 13.1 abhūr u vīra girvaṇo mahāṁ indra dhane hite /
ṚV, 6, 45, 28.1 imā u tvā sute sute nakṣante girvaṇo giraḥ /
ṚV, 6, 46, 10.2 adha smā no maghavann indra girvaṇas tanūpā antamo bhava //
ṚV, 6, 50, 6.1 abhi tyaṃ vīraṃ girvaṇasam arcendram brahmaṇā jaritar navena /
ṚV, 8, 1, 26.1 pibā tv asya girvaṇaḥ sutasya pūrvapā iva /
ṚV, 8, 2, 27.2 gīrbhiḥ śrutaṃ girvaṇasam //
ṚV, 8, 3, 18.2 sa tvaṃ no maghavann indra girvaṇo veno na śṛṇudhī havam //
ṚV, 8, 12, 5.1 imaṃ juṣasva girvaṇaḥ samudra iva pinvate /
ṚV, 8, 13, 4.1 iyaṃ ta indra girvaṇo rātiḥ kṣarati sunvataḥ /
ṚV, 8, 13, 22.1 kadā ta indra girvaṇa stotā bhavāti śantamaḥ /
ṚV, 8, 24, 12.2 rāye dyumnāya śavase ca girvaṇaḥ //
ṚV, 8, 32, 7.1 vayaṃ ghā te api ṣmasi stotāra indra girvaṇaḥ /
ṚV, 8, 49, 3.1 ā tvā sutāsa indavo madā ya indra girvaṇaḥ /
ṚV, 8, 51, 6.2 taṃ tvā vayam maghavann indra girvaṇaḥ sutāvanto havāmahe //
ṚV, 8, 52, 8.1 yasmai tvam maghavann indra girvaṇaḥ śikṣo śikṣasi dāśuṣe /
ṚV, 8, 61, 14.2 taṃ tvā vayam maghavann indra girvaṇaḥ sutāvanto havāmahe //
ṚV, 8, 89, 7.2 gharmaṃ na sāman tapatā suvṛktibhir juṣṭaṃ girvaṇase bṛhat //
ṚV, 8, 90, 3.1 brahmā ta indra girvaṇaḥ kriyante anatidbhutā /
ṚV, 8, 93, 10.1 durge cin naḥ sugaṃ kṛdhi gṛṇāna indra girvaṇaḥ /
ṚV, 8, 95, 1.1 ā tvā giro rathīr ivāsthuḥ suteṣu girvaṇaḥ /
ṚV, 8, 95, 2.1 ā tvā śukrā acucyavuḥ sutāsa indra girvaṇaḥ /
ṚV, 8, 98, 7.1 adhā hīndra girvaṇa upa tvā kāmān mahaḥ sasṛjmahe /
ṚV, 8, 99, 2.2 tava śravāṃsy upamāny ukthyā suteṣv indra girvaṇaḥ //
ṚV, 9, 64, 14.1 punāno varivas kṛdhy ūrjaṃ janāya girvaṇaḥ /
Ṛgvedakhilāni
ṚVKh, 3, 1, 3.1 ā tvā sutāsa indavo madā ya indra girvaṇaḥ /
ṚVKh, 3, 3, 6.2 taṃ tvā vayaṃ maghavann indra girvaṇaḥ sutāvanto havāmahe //
ṚVKh, 3, 4, 8.1 yasmai tvaṃ maghavann indra girvaṇaḥ śikṣo śikṣasi dāśuṣe /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 9, 12.0 pari tvā girvaṇo 'dhi dvayoḥ //
ŚāṅkhŚS, 5, 13, 10.0 pari tvā girvaṇa iti paridhāya //